SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८९ पत्तने उद्यापनोत्सवः । सच्छीलशालिन्युजमाऽभिधाना, सुश्राविकैकाऽकृत भूरिभावा । उद्यापनं तत्र महामहेन, श्रीमद्गुरूणामुपदेशनुन्ना ॥४३॥ धीभक्ति-शैलोपरि सज्जनाना मारोढुमेतत्कथितं सुधीभिः । सोपानभूतं यदि पाञ्चमेयं ___ स्यात्तत्पुरस्तात् खलु पञ्च पञ्च ॥४४॥ सर्वाणि वस्तूनि निधाय विज्ञा, आराधयेयुस्तदतीव भक्त्या । प्रादाच्च दीक्षां बृहतीमपीह, ___ मनोहर-श्रीरविनाममुन्योः ॥४५॥ मालिनी - उदयविजयसाधोः शिष्यकोऽभून्मनोह रविजयमुनिरेवं श्रीसुरेन्द्रस्य साधोः । रविविजयमुनिश्चाऽबोभुवीत्सद्विनेयो, गुण-हय-निधि-चन्द्रे वत्सरे ज्येष्ठकृष्णे (१९७३) ॥४६॥ उपजातिः - वैश्वे तिथा-वागतवांश्च तत्र, विज्ञापयामास च चाणसीयः । . संघश्चतुर्मास-निवासनाय, __ श्रीमन्तमेनं गुरुराजमुख्यम् ॥४७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy