SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् निर्मापितं सुरमणीयमुपाश्रयं हि, श्रीमच्चरित्र-वरनायकपाणिकझैः । कृत्वा महोत्सवमलं वसुवासरीयं प्राचिख्यपच्छुभदिने विपुलव्ययेन ॥३७॥(युग्मम्) वर्षेऽत्र नैक-नगरेषु बभूव नाना . सद्धर्मकार्यमनघस्य गुरोरमुष्य । श्रेयस्करेण वरपाणि-सरोरुहेण, न्यायोपलब्ध-सुधनाऽतिशय-व्ययेन ॥३८॥ उपजातिः - ततो रणूजाद्विहरन्नदभ्र-तेजा महौजा मुनिराजवर्यः । समाययौ पत्तननामधेयं, पुरं पुनर्दुर्मति-मेघ-वातः ॥३९॥ सम्मानितस्तत्र विशेषमेष, सुश्रावकाऽऽरब्ध-महोत्सवेन । पुरं सशिष्यः प्रविवेश तत्र, झवेरिवाडास्थ उपाश्रयेऽस्थात् ॥४०॥ समागमेनाऽस्य पुरीजनाना ___ मुत्साहशक्तिः समवधीच्च । मेघाऽऽगमेनेव शिखण्डिनां हि, व्याख्यान-पीयूषममुष्य नित्यम् ॥४१॥ स्त्रियः पुमांसश्च समेत्य सर्वे, निपीय कामं परितृप्तिमापुः । धर्मे च जैने द्रढिमानमेते, सौवे सुचित्ते बिभराम्बभूवुः ॥४२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy