SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८३ पत्तने चतुर्मासकरणं विपाकसूत्रवाचनं च । उपजातिः - स्त्रीपुंसकानां महती भवन्ती, ह्युपस्थितिः श्रोतुमिदं जनानाम् । प्रभावना-पूजन-सत्तपांसि, चक्रुश्च लोका बहवो महान्ति ॥१०॥ वसन्ततिलका - तौ मुक्ति-राजविजयौ सुधियौ च षोड शोपोषणानि परिचक्रतुरुल्लसन्तौ । मासं बभूव परमोत्सव एतदर्थः, सुश्राविकाः परिजगुर्महिमानमस्य ॥११॥ उत्पात-मेघपटली चरिताधिनाथ भास्वन्तमेनमसकृन्नितरा-मरौत्सीत् । किन्त्वात्म-पौरुष-महापवनेन सर्वो, विच्छिन्नतामुपजगाम महीयसोऽस्य ॥१२॥ सेहेऽसको सकलमेव हि शान्तवृत्त्या, विद्वेषिवृन्दमयमात्मबलेन जित्वा । निःशेष-राक्षसकुलं हनुमानिवाऽऽशु, प्रापुस्फुरन्निज-जयध्व( ध्वज )मुच्चकैः सः ॥१३॥ उपजाति: - कनासना-नामक-पाटके श्री पन्यासभावाऽऽख्यमुनीश्वरेण । सहैष धीमान् विरराज यर्हि, वर्षादिनानि व्यपनीनिषुर्हि ॥१४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy