SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्मण्ड्य नाणं विधिवच्चतुर्थ व्रताऽऽदिकानामपि संसदीह । ललुः कियन्तो मनुजाश्च प्रत्या ख्यानं सहर्षं सुगुरोरमुष्मात् ॥९९१॥ नेत्रर्षि-निध्येक-समीय-मार्ग-(१९७२) शीर्षे च शुक्ले दशमीतिथौ सः । कृत्वा विहारं जयसिंह-नाम सच्छेष्ठि-वाट्यां समुपाजगाम ॥९९२॥ स्त्रीभिश्च पुम्भिः शतशः सहैष, विनेयवृन्दैः सकलैश्च जुष्टः । धर्मोपदेशं चरमं प्रदाय, सम्प्रस्थितः पानसरं समागात् ॥९९३॥ सुस्वागतं चारुमहामहेन; चक्रुश्च पौराः सुगुरोरमुष्य । सुमिष्टवाचा मुनिराडपीह, सद्देशनाभिः सुजनांस्ततर्प ॥९९४॥ प्रस्थाय तस्मादयमैच्च भोय णीतीर्थमत्राऽपि विधाय यात्राम् । इतश्चलित्वाऽऽगमदेष शङ्के श्वरं सुतीर्थं सह भूरिशिष्यैः ॥९९५॥ शङ्केश्वरश्रीप्रभुपार्श्वनाथं, विलोक्य भक्त्या परया प्रणम्य ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy