SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् जावालसंघेन चतुःशतेन, चैत्रे सिते विश्वतिथौ सहैषः । समाययावर्बुदशैलराज, चरित्रनेता सह सर्वशिष्यैः ॥९५०॥ श्रीमांस्तदाऽऽसीद्विजयाऽऽदि-नेमि सूरीश्वराऽऽचार्यवरोऽपि तत्र । सहाऽमुनाऽष्टौ दिवसानि नित्यं, सज्ज्ञानगोष्ठीमसको प्रचक्रे ॥९५१॥ सत्साधु-संस्थाविषये विशेष विचारणा नैकविधा बभूव । सुश्रावकाणामपि वृद्धये तौ, प्रचक्रतु.कविचारमत्र ॥९५२॥ भुजङ्गप्रयातम् - ततो धन्वदेशे विहर्तुं मनीषी, प्रतस्थे सशिष्यो महान् नेमिसूरिः । अयं चाऽपि नेता चरित्रस्य धीमान्, तनु-स्वास्थ्यमाप्तुं ततः सत्वरं हि ॥९५३॥ उपजातिः - तद्देलवाडाऽभिधतः प्रदेशाद्, उत्तीर्य रम्यां तदधःस्थलस्थाम् । गतः खराडीनगरीमितोऽपि, कुभारियाजीस्थलमाजगाम् ॥९५४॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy