SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ करेडा- कपासण-सादडी -लघुसादडीपूर विहारयात्रा । प्रहर्षिणी पृथ्वी - आकोलानगरमुपेयिवानमुष्माद्, मौक्तिकमाला - इन्द्रवंशा अत्रत्याः सकल-महाजनास्तमुच्चैः । सच्चक्रुर्गुरुवरमेषकोऽतिरम्यां, व्याचष्टाऽमृतमय-देशनामुदाराम् ॥९०१ ॥ ईटाली - मुपगतवांस्ततः प्रयातो, Mausissa - प्रमुख- समस्त - वाद्यनादैः । आनिन्युः स्वपुरममुं समस्तपौराः, प्रादाच्छ्री - गुरुरपि देशनां सभायाम् ॥९०२॥ विश्वजनीनः प्रथित- सुविद्यः, संसृति-वार्थौ दृढतर - पोतः । भीडरमाषद् गुरुरय- मीड्यः, पावनमूर्तिः प्रतिहत- मोहः ॥९०३॥ विरच्य रुचिरोत्सवं सकल-पौर-लोका अमुं, समेत्य गुरुसम्मुखं निजपुरं समानीनयन् । अपीप्यदयमप्यलं सुजनताश्च धर्माऽमृतं, ह्यघौघ- परिहारकं भव- समुद्र - निस्तारकम् ॥९०४॥ प्रस्थाय तस्माद्गुरुसादडीमसौ, सञ्जग्मिवान् नागर-सर्व-सञ्जनैः । प्रावेशि सत्कृत्य पुरं महाम है रादायि तेनाऽपि च धर्म देशना ॥ ९०५॥ १६३ -
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy