SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५७ केशरियाजि तीर्थयात्रा। औपच्छन्दसिकम् - चरित-पतिरसावुदारकीर्तिः, ससुखमितः प्रविहृत्य भूरिशिष्यैः । उदयपुरमियाय राजधानी मतिशय-विधूत-(यधूतस)काममोह-रागः ॥८६७॥ वसन्ततिलका - पन्न्यास-दानविजयः सुगणी विपश्चित्, पन्यास-शान्तिविजयः सुमतिश्च मुक्तिः । श्रीमांश्च राजविजयो बहु-तीक्ष्ण-बुद्धिः, प्रज्ञाऽऽकरः सविजयस्तिलको मुनिश्च ॥८६८॥ सच्छेमुषीक-मुनिचन्दन-नामधेयः, श्रीमांस्तपस्वि-जनताऽग्र्य उदारबुद्धिः । कल्याणनामविबुध-प्रमुखाः सुशिष्या, आसन्नमुष्य सुगुरोरनुगाः सुभक्ताः ॥८६९॥ इत्थं सुविद्य-कति-शिष्यदलेन जुष्ट श्चन्द्राऽश्व-नन्द-विधु-सम्मित-विक्रमाऽब्दे (१९७१)। मार्गे सितेतरदले नवमीसुतिथ्या मत्युत्सवेन नगरी प्रविवेश चैषः ॥८७०॥ उपजातिः - सा मेदपाटीय-सुराजधानी, पुराऽस्ति तस्मिन् खलु चित्रकूटे । मौहम्मदाऽकब्बरबादशाह, आगत्य यर्खेतदरुद्ध दुर्गम् ॥८७१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy