SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२७ चरित्रनेतुर्बीजापूरे गमनम्। आष्टाहिकेनाऽतिमनोहरैण, नैकप्रकारी जिनराज-पूजा । प्रभावना श्रीफलकादिनाऽभूत्, जीवाऽनुकम्पादिषु भूरिदानम् ॥७०८॥ भूयिष्ठ-लोका उपतस्थिरेऽस्मि नभूच्च शान्तिस्नपनं प्रभूणाम् । श्रीस्वामि-वात्सल्यमनेकमत्राऽ भवत्प्रकास्यं ववृधे च धर्मः ॥७०९॥ आकर्ण्य कामं सकलाश्च पौरा, व्याख्यानमेतस्य महाप्रभावम् । सम्यक्त्व-सन्दाढयंकरं प्रशस्यं, धर्मे सुरां दधिरे नितान्तम् ॥७१०॥ प्रागार्हतीया धनमन्तरेण, __नानाविधं धर्ममकुर्वताऽत्र । एतच्छताऽब्यां नख-संख्यकायां, धर्मोऽपि जातो व्यवहार एव ॥७११॥ अष्टोपवासाऽऽदि-तपःस्वपीह, प्रजागरा-सांधिक-भोजनाऽऽदेः । कर्तव्यता या प्रससार लोके, सैषा कुरीतिर्घटते न धर्मे ॥७१२॥ अहँ विना क्रेतुमना अपीह, क्रीणाति नो क्रय्यमकिञ्चनो ना । यथा तथा सम्प्रति निर्द्धनोऽपि, कर्तुं न शक्नोति कदापि धर्मम् ॥७१३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy