SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् स्वधार्मिकाऽसंख्यसुपुस्तकानि, विलिख्य हस्तैर्बहुना श्रमेण । सल्लेखकैर्भूरिधनव्ययेन, संलेख्य चैतत्परिवर्धितं यत् ॥६४९॥ धक्ष्यत्यवश्यं तदशेषमेव, हुताशनश्चैष पुरि प्रलग्नः । अतोऽधुना तत्परिरक्षणाय, यलो विधेयो मयकाऽऽशु कोऽपि ॥६५०॥ (त्रिभिर्विशेषकम्) नो चेदशेषं द्रुतमेव तद्धि, विनाशमायास्यति तर्हि लोके । . सर्वस्वनाशे सुधनीव नूनं, शोच्या भविष्याम इह प्रकामम् ॥६५१॥ रक्षा च तेषां भवनं किलैकं, दृढं विना नो भविता कदापि । अह्नाय तस्मात्सकला महेभ्या स्तद्योग्यमेकं भवनं कुरुध्वम् ॥६५२॥ शार्दूलविक्रीडितम् - इत्थं संसदि देशना गुरुवरस्यौजस्विनी श्रीमतां, श्रोतृणां हृदये प्रभावमधिकं सौवं तदाऽपातयत् । सङ्घीभूय ततः समस्त-सुजनाः श्रद्धालवस्तत्क्षणं, टीपं संविदधुस्तदर्थमनघा इभ्याः समुत्साहिनः ॥६५३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy