________________
१०२
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
बेण्डाऽऽदिनानाविध-वाद्यनादैः,
प्रावीविशन् भूरिजनैः पुराऽन्तः ॥५६९ ॥
अथाऽसकौ निश्चित - सौम्यघस्त्रे, संघाऽनुकूले जयकारिलग्ने ।
तीर्थस्त्रजा संघपतिं विभूष्य,
चतुर्विधं संघमचीचलत्सः ॥५७०॥
मसालियोपाधिक एष खोडी
दासो महेभ्यः स हि राजवंश्यः ।
चतुर्दिगुद्गीत-विशेषकीर्ति
महासमृद्ध्या प्रथितः किलाऽऽसीत् ॥५७१॥
तमेष नेता चरितस्य पन्या
सोपाधिभाङ नीतिमुनिर्महीयान् ।
सत्तीर्थमालां परिधाप्य लोके,
विशाल - संघाऽधिपतिं प्रचक्रे ॥ ५७२ ॥
सम्प्रस्थितश्चैष गरिष्ठसंघश्चतुर्विधश्चारु-महामहेन । मार्गे सुविद्वद्गुरु-दत्त-धर्मो
/
पदेश - पीयूष -ममलं पिबन् हि ॥ ५७३ ॥
निर्विघ्नमागत्य समस्तसंघैः,
साकं पवित्रं स हि सिद्धशैलम् ।
विधाय यात्रां विधिवन्मुनीन्दुः,
कायं स्वकीयं पुपुवे महर्षिः ॥५७४॥