SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् बेण्डाऽऽदिनानाविध-वाद्यनादैः, प्रावीविशन् भूरिजनैः पुराऽन्तः ॥५६९ ॥ अथाऽसकौ निश्चित - सौम्यघस्त्रे, संघाऽनुकूले जयकारिलग्ने । तीर्थस्त्रजा संघपतिं विभूष्य, चतुर्विधं संघमचीचलत्सः ॥५७०॥ मसालियोपाधिक एष खोडी दासो महेभ्यः स हि राजवंश्यः । चतुर्दिगुद्गीत-विशेषकीर्ति महासमृद्ध्या प्रथितः किलाऽऽसीत् ॥५७१॥ तमेष नेता चरितस्य पन्या सोपाधिभाङ नीतिमुनिर्महीयान् । सत्तीर्थमालां परिधाप्य लोके, विशाल - संघाऽधिपतिं प्रचक्रे ॥ ५७२ ॥ सम्प्रस्थितश्चैष गरिष्ठसंघश्चतुर्विधश्चारु-महामहेन । मार्गे सुविद्वद्गुरु-दत्त-धर्मो / पदेश - पीयूष -ममलं पिबन् हि ॥ ५७३ ॥ निर्विघ्नमागत्य समस्तसंघैः, साकं पवित्रं स हि सिद्धशैलम् । विधाय यात्रां विधिवन्मुनीन्दुः, कायं स्वकीयं पुपुवे महर्षिः ॥५७४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy