SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ जामनगरस्थसंघे धर्मोपदेशः, अष्टाह्निकमहोत्सवं च । इत्थं विशेष - परमार्थ- हितोपदेशैस्तत्रत्य - सर्व-सुजनानतिधर्मरक्तान् । कुर्वन्नसौ परमकारुणिको जितात्मा, स्वागता उपजाति: तावदाययुरनेकमहेभ्या, राजकोट - नगराद् गुरुपार्श्वे । प्रावृषं गमयितुं निज-पुर्याम्, आग्रहं विदधिरे बहुभक्त्या ॥५५५॥ मालिनी माल — व्याख्यान-लाभमधिकं ददमान आसीत् ॥५५४॥ तदनु सगुरुरस्याः सन्नगर्या विहृत्य, ललित- विपुल - पुर्यां राजकोटाऽभिधायाम् । सकल - वृजिन - नाशी स्वागतमत्सद्गुरुः स, सुजन - कृत - महेन प्राविशत्पत्तनाऽन्तः ॥ ५५६॥ वकील-सब्जीत्यभिधान-वाल जीत्याख्यकस्तत्र चकार रम्यम् । घस्त्राऽष्टकीनं परमोत्सवं स, प्रवर्धमानाऽधिक- भावतो हि ॥ ५५७ ॥ समवसृते रचना महीयसी, सकल-समागत-चित्त- हारिणी । ९९ अजनि महाघ-विलोपकारिणी, वितत- समुज्ज्वल- चारुमहोत्सवे ॥५५८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy