SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तदनु सकल-पौरा बेण्ड-शङ्खाऽऽदिवाद्यै युगपदतिनदद्भिः पूरयद्भिः समन्तात् । प्रतिदिशमपि नादैः श्राविका-गीत-मित्रै र्मुनिगणमुपनिन्युः सज्जितं स्वं पुरं ते ॥४८१॥ उपगतवति मेघे नीलकण्ठाऽऽवलीव, प्रमदमतिशयं ते नागरा लेभिरेऽस्मिन् । जगति जयकरिष्णौ वादि-मातङ्गसिंहे, कुमति-तिमिरपुझं हर्तुमुद्यद्दिनेशे ॥४८२॥ अथ गुणगरिमाणं सन्दधच्चारुकीर्ति र्धन-सम-निनदेनाऽऽरब्धवान् सद्गुरुः सः । प्रवचन-गदित-शुद्धाऽशेष-धर्मोपदेशं, श्रवण-पुट-निपेयं श्रोतृ-पाप-प्रणाशम् ॥४८३॥ उपजातिः - उत्साहवृद्ध्या श्रुतदेशनास्ते, पौरा वितेनुर्गुरु-गौरवाय । दिनाऽष्टकं चारु महामहं तत् सम्यक्त्व-नैर्मल्य-विधित्सयाऽस्मिन् ॥४८४॥ वैतालीयम् - आदिशन्ति शास्त्रकारका, वर्षतुं प्रविहाय भासतः । अधिकमार्हतास्तपस्विनो, लघु-गुरु-नगरे जात्वपि ध्रुवम् ॥४८५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy