SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८४ चक्रे महेभ्यः शुभ- भावयुक्तः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका गीतिः जनपद इह सौराष्ट्रे, जैनौ परमपावौ गुरुतीर्थौ । भव-भयमोचनकारौ, शत्रुञ्जय - रैवताऽचलावुभकौ ॥४७१ ॥ - श्रीमद्गुरूणां पदवीप्रदाने ॥ ४७०॥ तीर्थं ब्रुवन्ति मुनयः खलु तारकं तत्, सत्क्षेत्रमत्र परिपावनमुत्तमा हि । यत्राऽऽत्म - कर्मदलकं सकलं प्रणाश्या - क्षय्यं सुखं समधिजग्मुरसंख्यजीवाः ||४७२ ॥ यत्स्पर्शनेन मनुजा इह सर्वपापै मुक्ता भवन्ति परमं सुखमाप्नुवन्ति । मृत्युं जयन्ति सुचिरं दिवि संवसन्ति, कीर्तिं श्रियञ्च परमामुपयन्त्यवश्यम् ॥४७३॥ यत्राऽभवत्परम-तीर्थकृतामुदारं कल्याण-पञ्चकममर्त्यकृतं जगत्याम् । वा, सिद्धि तदत्र कथयन्ति सुतीर्थमेव ॥ ४७४ ॥ यत्राऽप्यसंख्य- मुनयः परिलेभिरे आदीश्वरो हि भगवानिह सिद्धशैले, ह्येकोन-चन्द्र-ख-ख(९९ ) पूर्व वारमुपैच्च जीवन् । तत्पाद-पद्म-रजसा परिपूतमेनं, शत्रुञ्जयं सकल - तीर्थपतिं गदन्ति ॥ ४७५ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy