SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ चरित्रनेतुः गुरुणा पन्यासपदं दत्तम् । जनानशेषान् निजधर्म-रक्तान्, विधूत - पापानकरोदनंहाः ॥४६५॥ तपांसि भूयांसि महान्त्यभूवन्, प्रभावना - पूजन-जीव - रक्षाः । सदैविक-ज्ञानिक- रिक्थ - भूरि वसन्ततिलका उपजाति: चयो बभूवाऽत्र गुरुपदेशात् ॥ ४६६॥ अत्रैव पक्ष-शर-नन्द - मृगाङ्कवर्ष (१९६२), ऊर्जेSसिते दिनकरे ऽहनि विश्व तिथ्याम् । पन्यास - भावविजयो गुरुदेव - वर्यो, विद्वत्तमो वरद - दक्ष - कराऽम्बुजेन ॥४६७॥ सत्साधुभिः सकल- संयमिनीभिरस्मै, श्राद्धै- रशेष-वर-भूषण - भूषिताभिः । सुश्राविकाभिरितरैरपि सद्गृहस्थैः, श्रीसिद्धिसूरि-मुनिराज - युग-प्रधानैः ॥४६८ ॥ स्वीयाऽपरीयाऽखिल - शास्त्र-वार्धिपारङ्गतायाऽमित-सद्गुणाय । चरित्रनेत्रे सह चारु - लग्ने, प्रादात्सुपन्यासपदं सभायाम् ॥४६९॥ महोत्सवं सूर्यपुराऽधिवासी, झवेरिक: श्रीफुलचन्दनामा । ८३ (त्रिभिर्विशेषकम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy