SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - द्वितीयः परिच्छेदः वीरमत्याः पुत्रकामना कल्याणं भूयात् । श्रुत्वैतद् वीरमती परमं तुतोष ततो विद्याग्रहणानन्तरं वस्त्रं ददौ । अप्सरसां कार्य सम्पन्नमासीदेव, अतस्ता नृत्यसामग्रीमादाय शीघ्रं ततश्चेलुः । वीरमत्यपि ऋषभप्रभुं नत्वा स्वहयं प्रत्याययौ नृपादयः केऽप्येतद् वृत्तं नाऽजानन् । द्वितीयदिनादेव वीरमती विद्यासाधनं प्रारेभे । कतिचिद्दिनैः सिद्धायां विद्यायां सा सकलं दुःखजालं विस्मृत्याऽऽनन्देन दिनानि व्यतीयाय। || २४ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy