SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ स्पृष्ट्या शत्रुञ्जयं तीर्थं... सहसा विदधीत न क्रिया - मविवेकः..... स एव पुत्रः पुत्रो यः.... सगुणमपगुणं वा कुर्वता कार्यमादौ... स्फुरन्त्युपायाः शान्त्यर्थ ... सुजीर्णमन्नं सुविचक्षणः सुतः.... सुखमापतितं सेव्यं... सुचिरमपि उषित्वा स्यात्प्रियैर्विप्रयोगः ... सुखस्य दुःखस्य न कोऽपि दाता... सहसा विदधीत न क्रिया... सगुणमपगुणं वा कुर्वता कार्यमादौ... सुखी न जानाति परस्य दुःखं... सुभाषितेन गीतेन... सदा सदाचारपरायणात्मनां... सर्पाणां च खलानां च ... सत्क्षत्रियास्ते किल सर्वकाले... स्तोकेनोन्नतिमायाति... सुहृदि निरन्तरचित्ते.... संपदो जलतरङ्गविलोला... सत्यैकभूषणा वाणी... स्वयं कर्म करोत्यात्मा... स्मरतोरभिलाषकल्पितान्... समानकुलशीलयोः सुवयसोः परायत्तयोः ... सुजनो न याति विकृतिं ... सर्पदुर्जनयोर्मध्ये... स्त्रियो ह्यकरुणाः क्रूरा... स्वाधीनेऽपि कलत्रे... ।। ३२३ ।। ५८ ७१ ७२ ७९ ८३ १०४ ११० ११३ १२२ १२२ १२६ १२६ १३७ १३८ १४१ १४७ १५१ १६३ १७८ १८२ १९८ २०० २०० २३२ २३५ २३९ २६५
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy