SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २३४ वल्लभोत्सङ्गसङ्गेन... विना गुरुभ्यो गुणनीरधिभ्यो... २९५ शर्वरीदीपकश्चन्द्रः... शशिना सह याति कौमुदी... शास्त्रं बोधाय दानाय... शशिदियाकरयोग्रहपीडनं... शस्त्रैर्विना स्याद्धि यथेह वीरः... शल्यवह्निविषादीनां... शास्त्रं बोधाय दानाय... शत्रुञ्जये जिने दृष्टे... शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो... शुश्रूषस्य गुरुन् कुरु प्रियसखीवृत्तिं सपत्नीजने... शान्येनापि नमस्कारं... शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं... शीलं सर्वगुणौघमस्तकमणिः शीलं विपद्रक्षणं... १७९ २१५ २४८ २५८ २७२ ३०७ ३०७ षट्कर्णो भिद्यते मत्र... स बन्धुर्यो विपन्नाना... स्वर्गस्तस्य गृहाङ्गणं सहचरी... सह जागराणं सह सुअणाणं... संसारे हतविधिना... संमोहयन्ति मदयन्ति विडम्बयन्ति... || ३२२ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy