SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः चन्द्रनृपदीक्षाग्रहणम् अथ श्रीचन्द्रराजसंस्कृतचरित्रस्याष्टाविंशति तमपरिच्छेदे चन्द्रनृपदीक्षाग्रहणम् त्रिजगज्जीवोद्धरणशक्तिशालिनो मुनिसुव्रतस्वामिन उपदेशात् प्रागभववृत्तान्तश्रवणाच्च वैराग्यवासितस्वान्तेन राज्ञा चन्द्रेण स्वावासे गुणावली प्रेमलालच्छी चाऽऽकार्य स्पष्टतरमुक्तम्- प्रिये! मया मुनिसुव्रतस्वामिनः पार्थे चारित्रग्रहणं स्थिरीकृतमस्ति, यतस्तदुपदेशामृतेन तृप्तं मे मनो राज्यभोगादीनपि नेहते । अथ मे तत्रानन्दलवोऽपि न दृश्यते, मम मनोवृत्तिश्चापि संसारतो म्लायति स्म । अस्माकमायुरञ्जलिस्थं जलमिव प्रतिक्षणं प्रक्षीयते, प्रान्ते च तदवस्था पयोबुबुदवद् भवति, अर्थात्तन्नाशे विलम्बो न लगति। उक्तं चआयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीराः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं, सद्धर्मासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥२९॥ इत्थं कैश्चिदस्य कायस्य कुलटास्त्रीभिरुपमा दीयते, यतोऽवसाने -परीक्षावसरेऽयं कायः प्रेमनिर्वाहं न करोति, तत्त्वतोऽयं विश्वासपात्रं न वर्तते । अस्य परितः मांसाऽसृक्कर्दमेनेयमस्थिमित्तिः स्थापिताऽस्ति । अत्र नखगवाक्षा जटिताः सन्ति, कचतृणैश्वाऽऽच्छादितोऽस्ति । अस्मिन् कायनिकाये निरन्तरं भोजनमारो भ्रियते, तथापि स रिक्तस्य रिक्त एवाऽवशिष्यते । वासोच्छवास || २६७ ||
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy