SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - पञ्चदशः परिच्छेदः आभापुर्या हेमरथनृपस्याऽऽक्रमणम् मित्रं विधाय रक्षणं वरमस्ति । मन्त्रिणोऽत्याग्रहं स्वीकुर्वत्यास्तस्या आदेशेन तं सद्यो बन्धनान्मुक्त्वा बहुमूल्यवस्त्रादिदानेन समतूतुषत्। तेन विगतरोषादिना हेमरथेनाऽपि तदधीनताङ्गीचक्रे सदैव च तदादेशानुसारेण चलनार्थं प्रतिज्ञाऽकारि | ततस्तुष्टया तयाऽपि तस्याऽखिलं राज्यं पुनस्तस्मै दत्तं सम्मानेन च स स्वनगरे प्रेषितः । यत उक्तम्उपकारिषु यः साधुः, साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः सद्भिरुच्यते ॥५४॥ || १५२ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy