SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - त्रयोदशः परिच्छेदः आभानरेशस्याऽन्वेषणम् सा पूर्वापेक्षयाऽप्यतिप्रेमतस्तज्जपं कर्तुं लग्ना | सा दर्शनपूजनादिना जिनचैत्यस्य निरन्तरभक्तिं कुर्वाणा यथाशक्ति तपश्चर्यामपि कृतवत्यासीत् । अथैकदा कुतश्चिद्देशाद्विचरन्त्येका योगिनी तत्राऽऽगता, करस्थया सुवीणया स्वस्वरं संगमय्य सुगायन्ती तां प्रेमला विलोक्य स्वसन्निधावाहूयाऽपृच्छत्- भगवति ! कुत्र ते वासस्थानं ? तयोक्तम्- इदानीं तु यत्रैव तिष्ठामि, तत्रैव वासस्थानमपि विरचयामि, परं कस्मिंश्चित्काले पूर्वदिशाया एकदेशे निवसिताऽऽसम् । मनोज्ञतमस्तद्वेषः, गैरिकवस्त्रं, वपुर्गौरवणं, शरीरे वैराग्यप्रभा, मधुरः कण्ठस्वरश्चैतैर्दर्शकाः सद्य आकृष्टाः सन्तः श्रद्धाभक्तिपूर्वकं तां योगिनी प्रणन्तुमलगन् । यतःसुभाषितेन गीतेन, युवतीनां च लीलया । न भिद्यते मनो यस्य, स योगी हथवा पशुः ॥३४॥ योगिनी तदानीं स्ववीणायां कस्यचिदादर्शतरनृपस्य गुणगानं कुर्वत्यासीत्प्रेमलयाऽपि तदतिप्रेम्णा श्रुतं, पूर्णे गाने च तया पृष्टं योगिनि ? कस्येदं गुणगानं क्रियते ? तयोक्तम्-पूर्वदिशि चन्द्रनामा एको राजा राज्यं शास्ति स्म, स च नृपेष्वादर्शभूतोऽवर्तत । रूपगुणादिपूर्णस्य तस्यैवान्नं भक्षितवत्यहं तं प्राणेभ्योऽप्यधिकमाकाक्षितवती । अधुना तत्सपत्नीमात्रा केनचित्कारणेन स कुक्कुटो विहितस्तेन खिन्नाऽहं तं देशं परित्यज्याऽत्राऽऽगता, सर्वत्र चाऽटिता, परं तत्तुल्यः सच्चरित्रः सुपुरुषो ममाऽक्षिगोचरो नाऽभूत्ततोऽहर्निशं तद्यशोगानमेव मया क्रियते । इयं योगिन्युक्तिः प्रेमलायै बहु व्यरोचत, तदा सैवंविधां वार्ता श्रुत्वा मम पतिदेवस्य || १३७ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy