SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। अस्य श्रीमल्लिखामिचरितनानो महाकाव्यस्य प्रणेतारः कविचक्रशकाः कुन्देन्दुकीर्तय आगमगगनगगनध्वजाः श्रीविनयचन्द्रसूरयः के ?, कीदृशाः ?, कं च लोकं कदा खचरित्रपावित्र्येण पावयांचक्रिवांसः ?, इति जिज्ञासमानस्य जिज्ञासाऽस्यैव काव्यस्य प्रशस्तिप्रतिष्ठितश्लोकान् दृष्दैवोपशाम्यति; तथाहि तमोपहारी सवृत्तो गच्छश्चन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं यत्र चक्रे कदाचन ॥ १ ॥ तस्मिन्नभूत् शीलगणाभिधानः सूरिः समापूरितभव्यवाग्छः । यत्पञ्चशाखः किल कल्पवृक्ष श्छायां नवीनां तनुते जनानाम् ॥ २॥ यत्पार्श्व किल देवता त्रिभुवनस्वामिन्युपेता स्वयं पूर्वप्रीतितरङ्गितेव वचसा बढेव कृष्टेव च । सौभाग्याद्भूतवैभवो भवमहाम्भोराशिकुम्भोद्भवः _श्रीमानत्र स मानतुङ्गगणभृन्नन्द्यादविद्यापहः ॥ ३ ॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेऽङ्गिनां व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमप्यविकलं यस्याः सुखं निस्तुषं श्रीमानेष रविप्रभः स विजयी स्तात्सूपकारः परः ॥ ४ ॥ विविधग्रन्थनिर्माणविरञ्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् क्वचित् ॥ ५ ॥ श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा स्वायुःकर्मतरुप्रपातवशतो लेभे गतिस्ताविषी । १ दैवी ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy