SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ षष्ठः काण्डः। ९७ तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं सेमे मते ॥११६॥ गन्तुं गान्तुं दीर्घादीनि गतौ कौ पन्थिके क्रमात् । अभिनय-व्याहरणे ईम् कीम् शीम् सीम् निरूपितम् ११७ अव्यक्ते ईम् शीम् , मर्षे पादपूर्ती च, सीमिति । भार्यायां क्षम् गम् ऊम् , त्रीण्यूर्यादावङ्गीकृतौ भृशे११८॥ विस्तारेऽनुकरणे च प्रशंसायामुर्युरी । उरुरी उरी चत्वारि, हिंसायां कथिता अमी॥११९॥ भ्रंशकला ध्वंसकला संसकला समाकला.। ... ससकला समकलाऽपि मसमसा च मस्मसा ॥१२०॥ गुलुगुधा गुलुगुला पार्दाली च वाल्यपि । विचारे आक्ली च विक्ली च तद्विराऽऽकुलीकृतौ॥१२१॥ ताली विताली आताली क्रियासंपादने फली। फल्यू च साक्षादादौ स्यात् सामोत्साहयोरमी॥१२२॥ असहने प्रसहने विसहने त्रयी वियम् । एदन्ताऽथ च वैरूप्येऽन्ये संतापे बधे क्रमात् ॥१२३॥ प्रकम्पने विकम्पने एदन्तौ रोहशोभयोः । प्राजरुहा बीजरुहा जरणे कथिताविमौ ॥ १२४ ॥ प्राजर्या वीयर्जा तुल्यौ चिता चित्ता च चेतने । इत्यूर्यादौ कतिचिदव्ययाः कृञ्संबुजः स्मृताः ॥१२५॥ अदस् स्पर्शे स्थाने युक्तौ विभक्तिप्रतिरुपकम् । षष्ठीतृतीयार्थे तव ते मम मे च क्रमाद् मतौ ॥१२६॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy