SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरेभोभो भो भो अयि हये ए ऐ च द्वौ स्मृतौ ॥१५॥ आह्वानेऽपि, ऊ ओ हूतावपि देवहविर्तुतौ । श्रौषट् वोषट् वषट्वट वाट वड्, मध्ये वन्तराऽन्तरे१०६ अन्तेरणाऽन्तरभावे, अ ना नो नहिकं नहि ।। नोहि नवा नवै नोचेत् नचेत् मा मास्म वारणे॥१०७॥ आशङ्केऽथाऽभ्युपगमे ओं अमाऽऽमां वे अन्तिमे । अवधारणेऽप्युपमाने इव एव च वा इव ॥१०८॥ वत् , पक्षान्तरे चेत् , चाऽवधृतौ वा वैव मेव च । द्वौ द्वावित्यर्थे मिथुनं मिथो मिथुश्च सान्तिमे ॥१०९॥ आनुपू] अनुषगाऽनुषद्, संशयप्रश्नयोः । किम् कीम्, विनियोगाचारातिकमयोस्तु हा हवत्॥११०॥ प्रैषानुमानप्रतीक्षासमाप्तिषु वावदिति। लावन् वावद् वियोगे च पादपूर्ती वेद वाद्-बदौ॥१११॥ दान्ताः, प्रश्ने वितर्के च प्रशंसायामिमौ मतौ।। कूपत् सूपत् , विशेषे स्यात् न्वै तुवै तु च कुत्सने११२ विनाशे चान्तकादऽऽङ्क, स्यातामद्भुतखेदयोः। अहहा अहह उभौ, वर्जने च निषेधने ॥११३॥ नकिर् नकिस् माकिर माकिस् , सत्ये हिंसाप्रशंसयोः। प्याट् पाट,कोपे च पीडायां मत् आस् च रहसि विमौ११४ मिथो मिथस् कुत्सायां, पुक् पुत् द्वौ पादपूरणे । हहि प्रश्ने रोषे, उम् ऊम् द्वौ विस्मयविषादयोः॥११५॥ हा है विस्मये ही हे है स्मरणे आ च आस् तथा ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy