SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। तथाहिइक्ष्वाकुवंशसिद्धार्थनन्दनः पावनाकृतिः। सुवर्णवर्णरुचिरः सिहाङ्कः सिंहविक्रमः ॥ ९७५ ॥ गृहीतचारुचारित्रश्छद्मस्थः छमवर्जितः । विहरनगरी प्राप कौशम्बी चरमो जिनः ॥ ९७६ ॥ (युग्मम् ) तत्र राजा शतानीकः शतानीकजिताहितः । सुता चेटकराजस्य तस्य देवी मृगावती ॥ ९७७ ॥ सुगुप्तः सचिवस्तस्य नन्दाख्या तस्य गेहिनी । सुवयस्या मृगावत्याः परमप्रीतिभूरभूत् ॥ ९७८ ॥ श्रेष्ठी धनावहस्तत्र धनैर्धनदसन्निभः । मूलाख्या प्रेयसी तस्य गृहकर्मधुरन्धरा ॥ ९७९ ॥ अत्रान् पौषमासस्य श्यामले प्रतिपदिने । जग्राहाऽभिग्रहममुं दुर्गाह्यमितरैर्जनैः ॥९८० ॥ मुण्डिता लोहनिगडबद्धपादा तपःपरा । रुदती सुदती किंचिन् मन्युना राजपुत्रिका ॥ ९८१ ॥ प्रेष्यभावं गता काचिद् देहल्यन्तस्थितक्रमा। बहिःक्षिप्ताऽपरपदा भिक्षुकेषु गतेष्वपि ॥ ९८२ ॥ कुल्माषान् सूर्पकोणेन यदि मह्यं प्रदास्यति । तदैवाऽहं विधास्यामि पारणामन्यथा न तु ॥९८३।। नीचोच्चेषु गृहेषूच्चैर्गोचराऽध्वानमागतः । अलक्ष्याभिग्रहो वीरः पर्यभ्राम्यत् दिने दिने ॥९८४॥ दीयमानां मुहुर्भिक्षामगृह्णति जिनेश्वरे । अभिग्रहवशेनाऽथ पौराः खेदमुपागमन् ॥९८५।। अर्हननात्तभिक्षोऽसौ सहमानः परीषहान् । अनयंश्चतुरो मासान् दिवसानिव निर्ममः ॥९८६॥ अन्येाश्चरमस्वामी सुगुप्तौकसि भिक्षया ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy