________________
१५२ मल्लिनाथमहाकाव्ये
शृङ्गाटकचतुष्कादिस्थानेषु प्रतिवासरम् । आरभ्यः सूर्योदयतो घोपणां खाम्यकारयत् ॥२२५॥ यो येनार्थी स तद्वस्तु गृह्णातु निजयेच्छया । ... एवं वर्षावधि प्रातः प्रातरुद्धोष्यते जनैः ।। २२६ ॥.. धनानि धनदो यक्षः शक्रादेशाद् दिने दिने । . . . आहृत्य भ्रष्टनष्टानि पूरयत्यम्बुवद् घनः ॥ २२७ ।। सर्वत्रेच्छानुमानेन दीयन्ते कुञ्जरा हयाः । रथाभरणवस्त्राणि रत्नानां राशयस्तथा ॥ २२८ ॥ करभा वेसराश्चापि नगराणि गुरुण्यपि । ग्रामग्रामा धराऽऽरामा यथाकामं धनादयः ॥२२९॥
.:(युग्मस् ) स्वेच्छया याचमानेभ्यो यद् गृहादस्तु दीयते । पल्यङ्कासनयानादि संख्यातुं शक्यते न तत् ॥२३०॥ कोटीमेकां सुवर्णस्य लक्षाण्यष्टौ दिने दिने । .. सूर्योदयात्मातराशकालं यावद् ददौ विभुः ॥ २३१ ।। सर्वाङ्के दत्तवान् स्वामी हेमकोटित्रयीशतम् । 'अष्टाशीतिं च कोटीनां लक्षाशीतिं च सर्वतः।।२३२॥ सांवत्सरिकदानान्ते सौधर्मादिपतिः स्वयम् । . दीक्षोत्सवं विधित्सुः सन् समागाचलितासनः॥२३३॥ सलिलापूर्णसौवर्णकुम्भसम्भृतपाणिभिः । सुरैः शक्रः समं दीक्षाभिषेकं कृतवान् प्रभोः॥२३४॥ विलिलेप प्रभोरङ्गं दिव्यैर्गोशीर्षचन्दनैः। मौलौ सन्तानपुष्पैश्वाऽबध्नाद्धम्मिलमद्रिभित् ॥२३५॥ वासांस्यलकृतीः शक्रः स्वामिनं पर्यधापयत् । जयन्तीनामशिबिकां रचयामास च स्वयम् ॥२३६॥ दत्तहस्तसुरेन्द्रेणारुरोहैनां जगद्गुरुः। पश्चादमयमंत्र्यैश्वाग्रभागे सा समुद्धृता ॥ २३७ ॥