SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। अथो विचार्य संस्थाप्य लग्नं धरणिमण्डले । - नैमित्तिक उवाचोच्योति शास्त्रमहोदधिः ॥६३७॥ पातेन लत्तया वेधो प्रग्रहैकार्गलादिभिः । दोषैरेभिर्विनिर्मुक्तं रोगैरिव कलेवरम् ॥६३८॥ त्यक्तक्रूरग्रहग्रामं क्रूरालिङ्गितमेव च । वारस्य जन्मभं यत्तु तस्माच दशमं परम् ॥६३९॥ . अष्टादशं तथैकोनविंशैकविंशमेव च । वर्जनीयं मया प्रोक्तं नक्षत्रं क्षितिवासव ! ॥६४०॥. ... (त्रिभिर्विशेषकम् ) सक्रूरा जन्मभूर्दग्धा तारा साम्यवती तथा । त्रिदिनस्पर्शिनी चापि रिक्ता भद्राऽन्विता तथा॥६४१॥ संक्रान्तिग्रहणाभ्यां च हीनकालमुखी तिथिः । अद्यानेकगुणा राजन् ! पुण्या तिथिरिवागता ॥६४२।। राहुकेतुयमच्छाया क्रूरवारस्तथैव च । दिनवारारिहोरा च क्रूरवारस्य सा पुनः ॥६४३॥ यमघण्टकर्कयोगावुत्पातो मृत्युकाणको।। संवर्तक इति दोषा वारेऽस्मिन् सन्ति न कचित्॥६४४॥ विष्कम्भगण्डशूलाश्वातिगण्डो ववैधृती। व्याघातः परिश्चापि व्यतीपातयुता नव ॥६४५॥ एतैर्योगैः परित्यक्तं शुभयोगैः परावृतम् । कुनामकालदण्डाद्युपयोगैरुज्झितं दिनम् ॥६४६॥ मुहूर्त पावनं राजन् ! बबबालवकौलवैः । त्रिसंख्यैः करणैहृयैत्रिलोकीशत्वसूचकैः ॥६४७॥ अजन्ममासि निर्मुक्तधनुर्मीनस्थभास्करम् ।। असिंहस्थसुराचार्य लग्नमेतद् मनोहरम् ॥६४८॥ मघा पुनर्वसुः पुष्यो हस्तः स्वातिश्च रेवती । १ -रिवाजनेति च पाठः । .. ... ... ... . . .
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy