SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ - ~ ~~-~ ~ - ~ स.४.१३६८-१३६८] वासुपूज्यचरितम् ४६७ अधिमाणवकः स्तम्भं वृत्तवज्रसमुद्के । न्यस्य पूजायितुं स्वस्य जयमङ्गलहेतवे ॥ १३६० ॥ अथोपरितनी शक्रः श्रेयोबीजमिवाग्रहीत् । जिनेन्दोदक्षिणां दंष्ट्रामीशानेन्द्रस्तु दक्षिणाम् ।। १३६१॥ युग्मम् ।। जगृहे ऽधस्तनी दंष्ट्रामवामां चमरेश्वरः। . बलिस्तु वामामन्ये तु शक्रा दन्तान्यथोचितम् ॥१३६२॥ अगृह्णन्कीकसकणान्मुपाणः परे प्रभोः । भस्मलेशान्नरेशास्तद्भूरेणूंश्चापरे नराः ॥ १३६३ ॥ रेणूनां ग्रहणेनैव मत्सः खाते कृते ऽद्भुते । रत्नस्तूपं व्यधुः शक्राश्चितास्थाने जिनेशितुः ॥१३६४॥ कौमारे ऽष्टादशाद्वानां लक्षाण्यथ विभोव्रते । चतुःपञ्चाशादेत्यायुासप्तत्यब्दलझ्यभूत् ॥ १३६५ ।। श्रेयांसनितरासीद्वासुपूज्यस्य नितिः । सागरेषु व्यतीतेषु चतुःपञ्चाशति प्रभोः॥ १३६६ ॥ इति प्रशस्तिमालिख्य रत्नस्तूपे जगत्पतेः । चेटनिर्वाणकल्याणकारिणः पविपाणयः ॥ १३६७ ॥ ॥ त्रिभिर्विशेषकम् ॥ लब्धिर्महोदयपदस्य बभूव भर्तुरित्युल्लसद्विशदसंमदपूरपूर्णाः । नन्दीश्वरे ध्रुवजिनेश्वरमन्दिरेषु यात्रा पवित्ररुचयो ऽष्टदिनानि कृत्वा ॥ १३६८ ॥ श्रीवासुपूज्यचरितं परिपूर्णमेत- . दाडादनं सततमन्तरनुस्मरन्तः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy