Page #1
--------------------------------------------------------------------------
________________ ____ श्री वर्धमानसूरि विरचित VE श्री वासुपूज्य चरितम. प्रकाशक श्री जैनधर्म प्रसारक सभा. VSA भावनगर. अमदावाद-सीटी प्रीन्टींग प्रेस. किंमत रु. 2-8-0 सर्व हक्क स्वाधीन. .न्न्
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ प्रस्तावना. आ श्री वासुपूज्य स्वामीनुं चरित्र अनेक प्रकारना रसोथी परिपूर्ण छे. कर्तानी कवित्वशक्ति पण अद्भुत छे. संस्कृत भाषाना abhilASIone हृदयना हार जेवुं छे. आ चरित्रना 4 सर्ग छे. ते सघळा अनुष्टुप् काव्यवाळा छे. तेना तथा प्रशस्तिना मळीने 5474 श्लोक छे. आ चरित्र प्रथम श्री ज्ञानमसारक मंडळे छपाववा मांडेल हतुं, परंतु केटला एक कारणसर अपूर्ण रहेवाथी वकील केशलाल प्रेमचंदनी प्रेरणाथी अमे ताकीदे संपूर्ण कराववानुं स्वीकार्य हतुं; पण प्रेसनी ढीलथी तेमज मुफो दूर प्रदेशमां मोकलवाना होवाथी आ चरित्र बहार पडवामां विशेष विलंब थयो छे. आ ग्रंथनी एक कोपी रोम शहेरनिवासी डोक्टर embrofter बेलीनीए तैयार करने मोकलावी छे तेथी तेमनो अने आना प्रुफ डओं. हरमन जेकोबीए तपासी आपेला होवाथी मनो अत्र आभार मानवामां आवे छे. परस्पर संबंध जोडी देवा विगेरे कार्यमां वकील केशवलाल प्रेमचंद पण सारो प्रयास कर्यो छे तेथी तेमनो पण आभार मानवामां आवे छे. ' आचरित्र साद्यंत वांचवाथी अनेक प्रकारनो बोध थै शुके तेम छे, तेथी ते प्रकारनी भलामण करीने आ टुंकी प्रस्ताबना समाप्त करवामां आवे छे. संवत 1966 श्री जैनधर्म प्रसारक सभा - वैशाख भावनगर.
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________ INTRODUCTION, From the prasasti of the Vasupujya-charito (vAsupUjyacarita), we learn that its author, Vardhamanasuri, (vardhamAnasUri) belonged to the Na. gendragachchha (nAgendragaccha). His spiritual descent is the following: (1) 1. Virasuri vIrasari . ... - - 2. Chachchiga caJciga 3. Vardhamana (of the Paramara family) vardhamAna 4. Ramasuri 5. Chandrasuri 6. Devasuri रामसूरि चन्द्रमूरि देवमूरि अभयदेवसरि धनेश्वर 7. आभयदेवसुरि 8. ढनेस्वर / 9. Vijayasinha विजयसिंह Devendracharya Vardhamanasuri (devendrAcArya) (vardhamAnasUri) The prasasti adds, furthermore, the origin the poom and gives the date of its composition. (1). This descent corresponds precisely with :
Page #6
--------------------------------------------------------------------------
________________ 2 The great-grandson of Vadhu (7) of the Shri Gallaka (Tg) family, Devachandra, (777) had by bis wife Padmini (f) four sons; Ambada, (4) Jalliana, (U) Ahladana and Prahladana. (AhrAdana, mAhAdana) The first became prime minister and the last was also minister. Ahladana seeing to have been appointed judge. He showed great religious zeal in causing temples to be erectal, images of the Tirthaukars to be consecrated, manuscripts to be copied, etc. In Anhilvad Pattan he founded the temple of Vasupujya, and induced his teacher Vardhamana to write the life of that Tirthankara. The poet apparently intended to honour his pupil in making his work AhAdanAGka i. e. in using the word, in the last stanzi of each canto. Thus the book was written in Samvat 1299, or A. D. 1243, (1) the first edition of which is now given to the public. The subject of the Vasupujyacharita is, as indicated by the name of the work, the life of the twelfth Tirthankara. The first two sargas that given by Devendracharya (1) of himself in the prasasti of the Chandraprabhacharita (azana) (Peterson, Rep. IV. 84-85). (1) Sloka 28 tato'sau निधिनिध्यर्कसाख्ये (1299) विक्रमवत्सरे | आचार्यश्चरितं चक्रे vAsu'pUjyavibhoridam //
Page #7
--------------------------------------------------------------------------
________________ 3 narrate the edifying exploits of king Padmottara who in his next existence became Vasupujya. The last two sargas describe the birth, life, and spiritual career of Vasupujya. With this groundwork of our poem, however, are interWoven a number of Kathas, nineteen on the whole, in order to exemplify some of the funda-mental doctrines of the Jains, a demonstration of which is given either in the principal narration or in the several Kathas themselves. In the table of contents of these Kathas(1). I enumerate them with such particulars as the reader may desire to have. It may be added that I have given a detailed analysis in Italian of the contents of the Vasupujyacharita in the first and second Volumes of Rivista degli Studi Orientali, Rome 1907-08. (1). Of these Kathas, the first (I, 66-612: the King Punyadhya) treats of merit (punya ) the second, intercalated in the first (I, 423-567 ; Hamsa and Kesava) on the importance of the vow not to eat during the night (bhogavirati ); the third (II, 12-600: Ratisara) on liberality (dana); the fourth (II, 607-1369: Sanatkumara and Sringarasundari, ) on exercises in the moral restraints (sila ); the fifth (II, 1375-1528: * Samvara)con austerities ( tapas); the sixth (II, 1534-2170: Chandrodara) on the meditations bhavana); the seventh (IV, 24-176: Vikrama ) on true faith (samyaktva); the eight (IV, 182
Page #8
--------------------------------------------------------------------------
________________ The Vasupujyacharita is written throughout. in Sloka, except the last stanzas of each of the. four cantos, which are in Vasantatilaka. The style is Auent, abounding in poetical conceits, and aiming at different kinds of alliteration (ETH). wich seems to have been greatly relished by Jain authors and readers. The language is correct on the whole and altogether not different from what wo meet with in other Jain Kavyas of the same character and period. 244 Sura and Chandra ) on the vow not to kill ( ahinsa ); the ninth (IV, 250-320: Hamsa King of Rajapuri) on sincerity ( satya ); the tenth (IV, 325-400: Laksmikunja) on the vow not to steal; the eleventh (IV, 405-466 : Nagila) on the vow of chastity etc; the twelfth ( IV, 471-533: Vidyapati) on the vow of limitation in possession ( aparigraha, parigrahapramana ); the thirteenth (IV, 537-595: the Simha merchant) on the vow of the directions (digvrata); the fourteenth (IV, 599-654: the Dharma child ) on row of concerning the continence in enjoyment of food etc (bhogopabhogavrata); the fifteenth (IV, 657-699: The Surasena and Mahasena princes) on the vow to refrain from unnecessary injury (anarthadandavirativrata); the sixteenth (IV, 704- 761: The Kesarin prince) on the vow with regard to time (samayika); the seventeenth (IV, 765-820 the pious minister Sumitra) on the vow of "drawing closer or conto acting every day the limits alreadi, laid down to the range of trate i
Page #9
--------------------------------------------------------------------------
________________ The present edition of the Vasupujyacharita is based on the following Mss. . . A. a modern, fairly correct Ms. 182 leaves, 12 lines on a page, dated Samvat 1916. B. an old and yood Ms. but it omits frequently verses or parts of verses; 107 leaves, 17 lines on a page. It bears no date, but, judging from its appearance and the form of the letters, it may be 300-400 years old. C. a bad Ms. written by an ignorant scribe. Besides the text it contains an interlineary Guzerati Taba; 505 leaves. Dated Samyat 1859, Saku 1721, Mayba Sudi 9. -Monday. D. a carefully written Ms; though it is you izger than B, it has the advantage of containing no lacun ie. Not dated, but apparently older than C. All these Mss. have kindly been lent me by Vakil Keshavlal Premchand B.A, L L.B. of Ahmedabad. To his well known endeavours in the interest of Jain Literature it is due that this edition of the Vasupujya Charita could be undertaken. vels." (Bhandarkar Rep. 1884 p. 114f) (desavakasikavrata ); the eighteenth (IV, 824-887): the Mitrananda minister ) on the vow of fasting ( paushadhavrala ); the ninteeath ( IV 890-970: Sumitra) on the vow of giving food and shelter to Ascetics (atithisamvibhaga ).
Page #10
--------------------------------------------------------------------------
________________ In conclusions I have to thank my respected teacher Professor Doctor Hermann Jacobi of Bonn, who has revised my sending it to the press and reading the proofs. Rome, April 1910. manuscript before has assisted me in 5 DR. AMBROGIO BALLINI.
Page #11
--------------------------------------------------------------------------
________________ A TABLE OF CONTENTS OF KATHAS NARRATED IN THE WORK. merit sarga. zloka. Name of the hero Subject. (English Serial Page of or beroine. equivalent.) number, the work. 1 (66-612) पुण्यान्य पुण्य 1 6-52 1 (423-567) हंस केशव निशाभोजन- the vow not to eat virati during the night 2 36-48 2 (12-600) रतिसार दान लिबेरलित्य् 3 61-110 2 (607-1369) सनत्कुमार-शृंगार- शील exercise in the moral .. sundarI restraints ! 4 111-175 2 (1375-1528) संवर तपः औस्तेरितिएस् 5 176-189 2 (1534-2170) चन्द्रोदर भावना meditations 6 190-244 4 (24-176) vikrama samyaktva true faith 7 353-365 4 (182-244) sUra candra ahiMsA [1] the vow not to kill 8366-371 4 (250-320) iMsa(king of rAjapurI) satya [2] sincerity 9372-378 4 (325-400) lakSmIkuJja asteya [3] the vow not to steal 10 378-385 . .
Page #12
--------------------------------------------------------------------------
________________ 1 (405-466) nAgila brahma [4] the vow of chastity 11 385-390 4 (471-533) vidyApati parigrahapramANa the row of limitation [6] in possession 12 391-396 4 (537-595) siMha digvA6] the row: digvata[6] the row concerning directions 13 396-401 / (599-654) dharma child bhogaparibhoga- the row of oontinence vrata [7] in enjoyment of food &c. 14 402-406 4 (657-699) murasena mahAsena anarthadaNDa- the vow to restrain virati[8] from unnecessary injury 15 407-410 4 (704-761) kezari sAmAyika [9] the vow with regard __to time . 16 411-415 4 (765-820) the pious minister dezAvakAzi- the vow of drawing sumitra kavata closer [10] 17 416-420 5.(824-887) mitrAnanda minister pauSadhavata[11] the yow of fisting 18 421-426 4 (890-970) sumitrA atithisaMvi- the vow of giving bhAga [12] food and shelter et a, 19 426-433
Page #13
--------------------------------------------------------------------------
________________ VARIOUS READINGS OF THE VASUPUJYACHARITA. पाठान्तर. I. 26aB यस्य ॥ 52aB मुदा ॥ 56bB न किम् ॥ 85बा अवध्यत ॥ S6bB वासानदावपम् । / 109&B वात्यावर्तवद्भूमन् । bB लोलयामास । 1160A महोत्सवमयम् ॥ 123bBC संसर्ग ॥ " 141aB तत्क चेत्तु सः ॥ 142bB कार्यमाचार्यवर्य मावय 171LB साधितम् ॥ 174B बन्दिकदम्बेन ॥ ,, bB तूर्यनादेन ॥ 195a Mss. सौर्यलक्ष्मी नटीनाद्या0 217बा कृत्वानतिम् ॥ 2196A निर्ममो निर्म सोऽयम् ॥ 228bB अत्राद्ये ॥ 2340A 2388 आ 2408 आ 247bB 264a B शिवसौख्यानाम् " इति तस्य ॥ राज्यं चापि ततः क्षणं ॥ कमप्युच्चकाया0 मेदमुच्यताम् ॥ 325अआ 3496B यत्तु स्यात्तुर्यम् 358bB aB न बन्धनीयो ॥ [a]वधिज्ञाननिधिः ॥ 4586A कस्याधिकरोत्वघम् ॥ 472bB युक्तमित्युक्तयः तु ॥ सताम् ॥ 496aB किंच ॥ 517बा यनुजोज्वलः ॥ 541bB पारणक्षणम् ॥ 578बा स्वसमान सु-. धाभुजः ॥ -
Page #14
--------------------------------------------------------------------------
________________ (2) 5868A व्यापारसार- 349A तवालोके विधर्मधीः ॥ गलद0 ॥ 598बा पुण्यश्रीद्वरवि- 369बा कृपासार्ः॥ तृत्ः॥ 4138A त्यैत्या॥ 6128B पुण्यसाराभिधं 520बा वितीर्णे । राज्ये न्यस्य 528बा 0न्तरायान्तानीतस्य सुतं द्रुतम् । .ति नामतः 658अआ 0दीपिकाम् ॥ 538bB मतम् । ,, b, 0देशनां क्लेश 542aB विज्ञेया स्थितिवाशिनीम् ॥ रस्यापि । 673बा मिस्सादिति॥ 582bB भेदाः। II. प्रपञ्चयामास ॥ 598aB. तदाभजन् । नरकं च n॥ -604बा सुधाम्बोनिधि53बा. निजाभाग्य्0॥ सेवनम् । 888A किंचित्ततो ॥ 629aB प्रापतत् । 104aB विस्मित्ः॥ 6396B मूशितकृत118bB वदेत् ॥ च्छिदः । 157बा कर्णयोस्तु ह- 1058अआ ससुराननः । शोऽगमन् ॥ 10748A. दुर्बन्धकर्मवंशो160बा सानन्दम् ॥ त्य्ः। 258B मन्त्रीन्दुपु 1175bB updeshvrH| त्राद्यैः ॥ 1421bB क्षमासारै0 290बा जीविताकारः 14496B तावद्यावदिमाः 326bB तन्मृत्यौ मावि सप्ताभूवन्मासेषु रहोऽस्तु नः सप्तेषु ॥ 1bB 40aB
Page #15
--------------------------------------------------------------------------
________________ 1558bD हृन्मनदुःखं ॥ 1717@B तद्विधेहि ॥ 1723अआ 0भग्ने ॥ 1824aB स्वस्य किंचिद प्यलं स ॥ 1872B दुर्दमः । 1975A' मुनेर्भक्तिव्यक्ति ( 3 ) भासुर0 / / - 21336B पुनर्नवः ॥ 21756BCtadvibho // 22588B ववौ तमनुयोन्द्रये । / 2272बा च तेने च पञ्च शब्दोदयं तदा ॥ III. 145अआ महोज्ज्वलः ॥ 146a आ देग् धुनोदेष्यतीतीव । / 0 151बा. शुक्लश्चतु ॥ 189bB प्रबोधन ॥ 260बाड्ध्वजमञ्जुलम् ॥ 28224 नदीनदत्रजादपि । / "D नदीपद्महदादपि । / 300ब्ड् सैम्य0 ॥ 306aB] त्वगुणांस्तात ॥ D त्वथूगुणास्तात्त । / 312बा BkarAGguSThe प्रभो न्यस्य नानारससुधां हरिः । / 315अड् * मातुश्च ॥ 344बा वरानन0 ॥ 381A धनघट्ट ॥ 85अआ कटीतटी प्रथुर्जज्ञे । / 4326A निरूपयरूपनि श्वयात् ॥ 450बा सौम्योच्चग्रहलने सात्यद्भुतां ॥ 547बा पुरस्तासाम् ॥ 560बा अङ्गेषु निधिसंगेषु ॥ 578 आ तत्रेशं प्रवेश्य । 588bBD स्वस्वहर्षैरनृत्यन्त सुरा ॥ 6052BD परं भोगफलं कर्म भेतुं भजञ्जनस्थितिम् । मघवाख्यं सुतं स्वामी पद्मवात्यामजिजनंत् ॥ 62584 विमानान्तः सुरी त्यमी ॥ (641aBD7 ॥
Page #16
--------------------------------------------------------------------------
________________ 659BD तत्पूज्यौ न्यस्य मन्मोहं स्वपौत्रे मघवत्यपि । ( 4 ) मां व्रतायानुमन्येथामिहार्थे ऽस्मि कृताञ्जलिः ॥ 667बा मुधैव खिद्यसे ॥ 668aBD स्थितम् । / 690अड् यतो यतो भवा भिख्यः ॥ 7028BD जिनोऽहात्पाणिनेपथ्यं सर्वशस्त्रग्र हादरैः ॥ 711BCDmabhuH प्रपेदे चा रित्रं कृतदेग् ॥ 784बा विभुं सर्वे गुणा इव ॥ 761bBC याचते ॥ 805bBD पश्चनाम् ॥ 9299BCD तेषूच्चैर्भेजिरे ॥ 1082ब्ड् दाढ्येमान् ॥ 1085 आ शत्रुहरू 0 ॥ 10:48A CtripadAnusRtere kA0 // 11016 श्रीमद्वसुपू0 ॥ IV 21bAC द्वादशनां तु सम्यक्त्वं जीवितं परमं स्मृतम् ॥ 248AC जम्बुद्वीपे ऽस्ति कुसुमसन्निभं कुसुमं सुरम् ॥ 560AC अन्येषु पौनःपुण्येन ॥ } 121बा स्तुतां B सुताः (सिच्) C स्तताः 698 70b BD omits (sic ड्स्तुता ॥ 152bC उद्यमःड् उद्भवः । / 168बा चिरं विराग0 ॥ 186&D वृत्तिरपि कल्पिता । / 132 bACviviktarAgama दक्षीत् ॥ 2193 BCDnizitAstro'tha // 2449BD: अमुं दृष्टान्तमा अर्रन् कर्णकार्मणम् ॥ 99 0 मुक्तिसंप्राप्तिका - र्मणम् ॥
Page #17
--------------------------------------------------------------------------
________________ ( 5 ) 247bBD: सुधीभिधप्रपचेन ॥ 259aAC: पूर्वकर्मवशाद्भृशम् ॥ 2938BCD:चिन्तामसौ चुम्बन् । 304बा: नृपचारेभ्यः ॥ 321b4: शिववर्त्मनः ॥ 322अआ; आहतं । / 3242A: * पालननिश्चलः ॥ 3258AC:देग् धर्मकर्मोर्मि0 ॥ 329&BCHvividhAbhirvi // 409bACD: विवेकदीपं ॥ - (S. ष्ल्. 425) 452बा स शङ्कास्थो वदत्ततः ॥ 464aAC:अन्ते संतेजित - ध्यानो नागिलः सह नन्दया ॥ 465aAC :भोगान्समं divH॥ 480bA: वञ्चयसि प्रियाम् ॥ C: प्रिय ॥ 510बा: विपुलश्रीमहाग्रहात् ॥ " 608अड् * चिन्तात्रस्तस्य vIM0 ॥ 705D कदाप्यदः ॥ 709&D इति ध्यात्वा ह्य यं तत्र ॥ 7242A कोपतप्तं लोचनयोर्द्वयम् ॥ 784bAC स प्रतिज्ञो महा मात्यः ॥ 858ब्ड् पद्मनेत्रेति नाम तः ॥ 861A *विद्यावेत्ता ॥ 9022BD तमालोककृतादरः ॥ 925&D अथासौ ॥ 951a1 यथाविधेषु पात्रेषु ॥ 976A मघवा नामतस्तस्यामवनीमघ वाभवत् । रेजेऽरिषु भुजा दम्भादम्भोलिर्य स्य भीषणः ॥ 1061ब्ड् मुखमण्डनम् ॥
Page #18
--------------------------------------------------------------------------
________________ 1077बा 0खर्वसर्वाङ्गाक म्पभाक् ॥ 1107ब्ड् दुस्स्त्ताक्रान्त्ः॥ 1116D पापी द्वीपो बभू वाथ तृतीयां च गतोऽथ स्ः। नकुलीभूय द्वि. तीयां बकोऽथ प्रथम[]च स्ः॥ 1125बा पुण्यपुष्पैश्च दुर्ग न्धः सुगन्धश्च ॥ 1132बा सौक्यभागसौ ॥ 1143ब्ड् यूना तेन सम ग्राहि जगृहेऽथं क्लाव्लिः॥ 1154aBD विद्यते सुप्र्भा॥ 1157bAC राधावेधविधा धिय्ः॥ 1169bBD वैरिगोत्रवना नलः ॥ 1184अड् 0ज्ञानिवचः स्म रन् । 1191बा भूध्नेनानुधाव्त्||| 122915A तत्कथ्यतां ध्रुवं ॥ 12370D धर्मरुचि ॥ 1211bACmanimanmadam // 12488A जातिज्ञानमवाप्य 1251ब्ड् वासुपूज्यपवित्रि ___ ताम् ॥ 1255बा नो केन नामलो केषु काशितम् ॥ 1256अआ मध्येऽपि कं रामं ॥ ,, ,, D मध्येऽधिकं रामं नीरागान्तोऽपि नैव य्ः॥ 12588B 0जगद्भर्तुरुपदे शैः शमी नृप्ः। लघु न्यस्य सुतं राज्ये भेजे। , D नृपः श्रुत्वा जग द्भर्तुरुपदेशं prshaantdhiiH। राज्ये न्यस्य सुतं सोऽथ भेजे ॥ 1269अआ मूकीकृतनन्दी भिः साकोर ॥
Page #19
--------------------------------------------------------------------------
________________ 1293बा दृश्यते स्पृश्यते । / , D अवादयंस्तदा । मुखाधिकाः॥ 13318A क्षीणकर्माथ क त्व्यो॥ ,, ब्ड् जगद्गुरुः ॥ 1363RD कीकासगणान् ॥ S1.3अड्सूरिभूरिगुजाअत्ः॥ Sl. 8-25A omits. S1.16aD zrImadAhAdano BC zrImadAhAdano jani metr mistaken ! 29aD budhA / /
Page #20
--------------------------------------------------------------------------
Page #21
--------------------------------------------------------------------------
________________ // वासुपूज्य चरितम्. ॥ प्रथमः सर्गः अर्हन्तं नौमि नाभेयं कल्याणकलशं सताम् । . रेजुराम्रदलानीव यत्कर्णनिकटे जटाः ॥ 1 ॥ भक्तिरागभृतानन्तभव्यस्वान्तस्थितेरिव । विद्रुमच्छायकायो ऽसौ वासुपूज्यः श्रियेऽस्तु व्ः॥2॥ स्वार्थे ऽहं कमठात्कष्टं सेहे भोगी तु मत्कृते । तन्मान्यो ऽयमितीवामुं पावो मूविहन्मुदे ॥ 3 ॥ रणे ऽपि धीरा वीराः स्युर्महावीरस्त्वसौ यतः । देवीहावैर्जितो नेति यं स्तौतीन्द्रः स वो ऽवतात् ॥ 4 ॥ अन्यानपि जिनामाभिध्यायामि श्रुतदेवताम् । प्रारब्धसिद्धिफलदाश्रये कल्पतरून्गुरून् ॥ 5 ॥ सतामाहादनो धर्मः सर्वलोकोत्तरस्थितिः । जीयाजन्तुसमुद्धारव्यापाररुचिरश्चिरम् ॥ 6 ॥ देयाद्धर्मः स वः कामान्कामधेनूरमूर्यतः । चतस्रः क्षीरधारन्ति buddhishriiddhisiddhyH||7|| परोपकारिणां धुर्यो धर्म एवाश्रितेषु य्ः। ददाति निदेऽतिं स्वस्य सत्तायामपि नि:स्पृहः ॥ 8 ॥ जयन्ति जगदुत्सङ्गरङ्गदुत्तुङ्गकीर्तयः । / ते सन्तः सततं येषां धर्मे ऽस्मिन् रमते म्तिः॥9॥
Page #22
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितम् [स. 1. 10-21 ] www. चत्वारो ऽस्य सपर्यायाः पर्यायाः कृतिनां मताः । दानशीलतपोभावनामानः कामितप्रदाः । / 10 / / ते तु भीमभवाम्भोधिसेतवः पुण्यहेतवः । बुद्धिमद्भिर्विबुध्यन्ते महतां चरितश्रुतेः ॥ 11 ॥ अतः सत्पुरुषश्रेणिश्रवणामृतवर्षणम् । शर्मणः कार्मणं कर्ममालिन्यक्षालनक्षमम् ॥ 12 ॥ वासवानां हि यः पूज्यो वासुपूज्य इति श्रुतः । तस्य तीर्थेशितुश्चारु चरितं रचयाम्यदः । / 13 ॥ युग्मम् ॥ अस्ति स्वस्तिनिधिः स्वर्णशैलवर्ण्यन्तरावनिः । जम्बूद्वीप इति द्वीपो लक्षयोजनविस्तृतः ॥ 14 ॥ यस्योत्तरकुरुस्थानश्चित्ररत्नमयो द्रुमः । जम्बूर्भवति मायूरच्छत्रं द्वीपजयोच्छ्रितम् । / 15 / / यो ऽनन्तप्रतिमो ऽप्यत्र सर्वत्राप्रतिमः क्षितौ । अनादिनिधनो ऽप्युक्तः सप्तवर्षमयो बुधैः ॥ 16 ॥ सो स्स्ति कङ्कणरूपेण लवणास्वर्धिनी वृतः । द्विलक्षयोजनोन्मानो विस्तारेण निरन्तरम् ॥ 17 ॥ यो ऽन्तः कूटस्थचैत्येषु भक्त्या नित्यार्हतां पुरः । नृत्यत्यूर्मिभुजैर्नित्यं गायत्यूर्जितगर्जितैः ॥ 18 ॥ द्वीपो ऽस्ति परतस्तस्य धातकीखण्डसंज्ञकः । यः पृथुत्वे चतुर्लक्षयोजनानि समन्ततः ॥ 19 ॥ ख्यातो ऽस्मदभिधानेन द्वीपो ऽयमिति नृत्यते । यत्र रत्नमयैर्मेरुद्वयस्थैर्धातकी द्रुमैः ॥ 20 ॥ यश्चकास्ति चतुःषष्ट्या विजयैः पदिकैरिष । चतुरङ्गबलयूतफलकं नयधर्मयोः ॥ 21 ॥
Page #23
--------------------------------------------------------------------------
________________ [स. 1.22-33] वासुपूज्यचरितम् जनस्यान्तरषवैरिजेतुस्तेजोयशाश्रियाम् । यत्रार्काः कुण्डलायन्ते द्वादश द्वादशेन्दवः ॥ 22 ॥ विद्यते तस्य कालोदजलधिः परिधिस्थितः । विस्तृतः सर्वतो यो ऽष्टलक्षयोजनमानभृत् ॥ 23 ॥ आशापत्रेषु गीनित्यमनन्तानहतां गुणान् । लिखत्वितीय पो धत्ते मषीभावं निजाम्भसि । / 24 ॥ द्वीपो ऽस्ति परतस्तस्य श्रीपुष्करवराह्वयः । यो योजनानि विस्तारे लक्षाः षोडश लक्ष्यते ॥ 25 ॥ तस्य नामार्थमत्यर्थ प्रथयन्ति vrshriyH। माद्यन्मधुपझङ्कारैः पुष्करैः पुष्कराश्रयाः ॥ 26 ॥ तस्यार्धे वृत्तवान्भूभृद्भासते मानुस्सोत्त्र्ः। .... नित्यार्हच्चारुचैत्यानि यस्यास्ते मुकुटः स्फुटः ॥ 27 ॥ तस्मादग्विभागे ऽस्ति स्वर्णाद्रिभूमिभूषणम् । यद्भासः केसरायन्ते गगने नीलनीरजे ॥ 28 ॥ ततः पूर्वविदेहाख्यं क्षेत्र प्राच्या प्रियं सताम् । यत्राद्वाक्सुधासेकाज्जायन्ते शिवशालयः ॥ 29 ॥ तत्र सीतास्रिद्वीचिसिच्य्मान्व्नाव्निः। अस्ति विस्तारिमङ्गल्यो विजयो मङ्गलावती ॥ 30 ॥ विभावर्यामपि जना विभावर्याङ्गभूषणैः । ध्वस्तध्वान्तभरा यत्र यान्ति प्रान्तरवर्त्मसु ॥ 31 ॥ इन्द्रनीलमयं दाम शून्ये ऽपि पतितं पथि । ... भुजगमभ्रमेणेव यत्र नादीयते जनैः ॥ 32 ॥ तत्र पात्रं सुवर्णानां वर्णिन्यास्तिलकं भुव्ः। . निःसपत्ननृरत्नश्रीवरं रत्नपुरं पुरम् ॥ 33 ॥
Page #24
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितम् [स. 1. 34-45] सत्कृत्यामृतसिक्तानां यत्र भान्ति ध्वजाञ्चलाः । तीर्थेशवेश्मनां पुण्यद्रुमाणां पल्लवा इव ॥ 34 ॥ वपन्तो धार्मिकाः सारं यत्र क्षेत्रेषु सप्तसु । पुण्यधान्यैगरिष्ठं स्वं कोष्ठागारं सुबिभ्रति ॥ 35 ॥ यत्र स्त्रीवेणिवक्षोजवकेषु श्रीरहर्निशम् । वीरासिकुम्भिकुम्भाब्जवाससौख्येन खेलति ॥ 36 ॥ . धर्मेण त्याजिता लक्ष्मीश्चापलं यद्गृहेषु यत् । कोटिध्वजाञ्चलव्याजात्तन्मूर्तमिव वीक्ष्यते ॥ 37 ॥ तस्मिन्पोत्तरो राजा प्रजापालनलालसः । अभूदभूमिर्दोषाणां रोषाणामिव सन्मुनिः ॥ 38 ॥ अंहिहस्तास्यनेत्राणि नलिन्यामान्ययं दधौ । अतो ऽस्य नलिनीगुल्म इत्याख्याभिदधे बुधैः ॥ 39 ॥ स्वमे पमं महत्तस्मिन्गर्भस्थे ददृशे ऽम्बया । अतः सद्भिर्महापद्म इत्यस्य विदधे ऽभिधा ॥ 40 ॥ व्योममण्डलमालिन्यच्छलकजलमालिन : बभौ छायेव यत्तेजःप्रदीपस्यारिदुर्यशः ॥ 41 ॥ आपीय विशदं वैरिवनितानां स्मितामृतम् । उद्गारवद्यशोभारं यस्यासिः शाश्वतं व्यधात् ॥ 42 ॥ स देहातिसंदोहसंदेहितविभूषणः । सभायां भूधनो ऽन्येधुर्भद्रासनमभूषयत् ॥ 43 ॥ श्रीकेलिदीर्घिका संसदथ हंसकुलैरिव । रेजे राजपदाम्भोजसेवाहेवाकिभिवृभिः ॥ 44 ॥ अमान्त्यान्तर्विनिर्यान्त्या सितया पलितच्छलात् । बुद्धया विमलबोधाद्या रेजिरे तत्र मन्त्रिणः ॥ 45 ॥
Page #25
--------------------------------------------------------------------------
________________ [ स. 1. 46-56 ] वासुपूज्यचरितम् मुहुः प्रकम्प्य मूर्धानं सभ्यैर्निविडपूर्तये । क्षेप्यमाणानि कर्णेषु तत्र सूक्तान्यधुर्बुधाः ॥ 46 ॥ व्यवहारकृतस्तत्र देहार्चिर्याचकैरिव । रत्नैरन्योन्यसंघट्टवाचालैर्भूषिताः स्थिताः ॥ 47 ॥ यत्सैन्यप्रोच्छलद्धूलीमये तिमिरसंचये । दधौ खद्योतपोतस्यतिं प्रद्योतनः सदा ॥ 48 ॥ उदेष्यतः प्रतापानेर्धूमदण्ड इवोन्मुखः । यदासर्युधि शत्रुस्त्रीनेत्रैर्दृष्टो जलाविलैः ॥ 49 ॥ कर्पूरपूरवद्येषां यशो रोदः समुद्भके । जज्ञे ऽरिदुर्यशःकृष्णाङ्गारसङ्गाच्चिरं स्थिरम् । / 50 ॥ स्वाम्यादेशघनावेशरसलालसचातकाः । उन्मुखास्ते ऽपि भूपालास्तत्र तस्थुर्यथास्थिति ॥ 51 ॥ चतुर्भिः कलापकम् ॥ तां भूमिभुजः स्वौ च भुजौ पश्यन्मुहुर्मदात् । राजा पद्मोत्तरो हृष्यन्नुवाच सचिवेश्वरम् ॥ 52 ॥ यदाक्रामति दिक्चक्रं भूशको भुजविक्रमात् । तन्न चित्रं यतः सर्ववलेभ्यो दोर्बलं महत् ॥ 53 ॥ वदामीदमयुक्तं चेत्तनीतौ दक्ष शिक्षय । यन्मत्पितामहस्यापि सर्वशिक्षागुरुर्भवान् ॥ 54 ॥ अथामात्यपतिर्दध्यौ नृपो ऽयं भुजदुर्मदः । ततस्तत्त्वविदां हृद्भिरुपहास्यं वदत्यदः । / 55 ॥ नृपस्तं चिरमित्यन्तश्चिन्तयन्तमभाषत । किं न मद्रचसां किंचिद्भवद्भिर्दत्तमुत्तरम् ॥ 56 ॥ एवं निशम्य मन्त्रीन्दुर्जगाद नृपतिं प्रति ।
Page #26
--------------------------------------------------------------------------
________________ 6 श्री वर्धमान मूरिविरचितम् [स. 157-68 ] दन्तेन्दुद्युतिभिर्दूरान्नृणां मोहतमो हरन् ॥ 57 ॥ प्रभो ऽयुक्तं त्वयोक्तं यद्वलेभ्यो दोर्बलं महत् । तत्तु स्यात्सफलं येन तत्पुण्यं प्रबलं न किम् । / 58 ॥ अथाह भूपो भूपानां शौर्यमेवार्थसाधकम् । तदादिशसि मन्त्रीन्द्र यत्पुण्यमिति किं नु तत् ॥ 59 ॥ इत्युक्तिभाजि राजेन्द्रे मन्त्रीन्द्रो वदति स्म सः । प्राच्यधर्मपरीपाकः पुण्यमेवोच्यते ऽर्थकृत् ॥ 60 ॥ अथापृच्छदतुच्छाशः पृथ्वीन्दुरिति मन्त्रिणम् । साक्षात्तेजो ऽर्थकृत्तावद्धर्मास्तित्वे तु का प्रमा । / 61 ॥ मुदे दुरित विच्छेदनाद्य सभ्यस्य भूपतेः । ततः सुकृतसूचैव प्रत्यूचे सचिवेन वाक् । / 62 / / राज्यं सुकृतहीनस्य तेजसा च बलेन च । अभोगसारं सारङ्गराजस्य क नु राजते ॥ 63 ॥ भूपेभ्यः शोभते भूरि घाम स्थाम च दन्तिनाम् । यदमीषाममी यानं जानें धर्मो ऽत्र कारणम् ॥ 64 ॥ शक्ती दीनो कुलीनो ऽङ्गहीनो ऽपि नृपपुङ्गवैः । यत्पुण्याढ्यनृपो ऽसेवि पुण्यं तेन प्रमीयते ॥ 65 ॥ 'तथाहि विश्वहृद्राहि महत्त्वद्याति विद्यते । क्ष्माकेलिपद्मं पद्मायाः सम पद्मपुरं पुरम् ॥ 66 ॥ तत्र क्षत्रिय संग्रामसत्रधाम भुवो विभुः । अभवद्भुवनाम्भोजतपनस्तपनाभिधः ॥ 67 ॥ हस्तिरत्नं गृहीत्वात्र व्यवहारी धनावहः । कदाचिदाययौ कृष्टो भूपभाग्यगुणैरिव । / 68 / /
Page #27
--------------------------------------------------------------------------
________________ [ स. 1. 69-79] वासुपूज्यचरितम् भाग्याभोगेन भूपानां रत्नमेतीदृशं भृशम् । इति दक्षैस्तदा पुम्भिः ख्याते तत्कुम्भिगौरवे । / 69 / / असामान्य गुणैर्मायो ममायमिति तस्य सः । कुञ्जरराजस्य सम्मुखं राजकुञ्जरः ॥ 70 ॥ युग्मम् ॥ ननादाम्बुदनादेन प्रीतः प्रेक्ष्य नृपं द्विपः । नृपस्त्वपूरि रोमाञ्चैर्वैडूरी भूरिवारैः ॥ 71 ॥ वामं च दक्षिणं चाङ्गं शिरः कम्पनकैतवात् । मुहुरस्याद्भुतं पश्यन्निवेति ध्यायति स्म सः ॥ 72 ॥ द्रष्टुमैरावणमसौ तद्गुणग्रहधीरिव । उच्चैस्त्वात्तु नभोगर्भगतो ऽब्द इव गर्जति । / 73 / / इन्द्रेभस्पर्धया शङ्के यशोभिर्विशदीभवन् । इन्द्रतायोग्य भाग्यानामेवायं याति यानताम् ॥ 74 ॥ इति ध्यायन्धराजानिः सन्मान्य व्यवहारिणम् । विधातुं दन्तिनो मूल्यं तद्विदः स समादिशत् ॥ 75 ॥ त्रिभिर्विशेषकम् ॥ निरीक्ष्य लक्षणान्यस्य द्विरदस्य विशारदाः । जगदीशं जगुर्लोलमौलयः पुलकाङ्किताः । / 76 ॥ शास्त्रोक्तानामदोषाणां सर्वसल्लक्षणस्पृशाम् । हस्ती दृष्टोऽयमेवाद्विरदानामुदाहृतिः ॥ 77 ॥ भूपस्य यस्य कस्यापि स्यादसौ द्वारभूषणम् । संसाधयति दुःसाधानप्यलीलयैव सः ॥ 78 ॥ पदं कृतयुगस्येव निरीतिः सुकृतैकभूः । एतद्दन्तिभृतो भूमिभर्तुर्देशो ऽपि शोभते । / 79 / / स्वामिन्न स्यादमूल्यस्य मूल्यमस्य गजस्य तत् ।
Page #28
--------------------------------------------------------------------------
________________ * श्री वर्धमानमूरिविरचितम् [स. 180-91] याचते यद्वणिग्यादृग्देयं देव तदेव हि ॥ 80 ॥ किं ते मूल्यं ददामीति राशि प्रीते ऽथ पृच्छति । व्याहारि व्यवहारैकहारिणा व्यवहारिणा ॥ 81 ॥ स्वामिन्विन्ध्याद्रिराजस्य युवराज इव द्विपः । अत्युत्तमो ऽयं विख्यातः साम्प्रतं हस्तिबन्धिषु । / 82 / / स्वदारिद्रुमद्रोहकृते ऽसौ केन केन न । महोपायसहस्रेण धर्तुमारभ्यताभितः ॥ 83 ॥ वितन्वतीभिः साम्यं वा वैषम्यं वा किमप्ययम् । वद्धुं शेके न वारीभिर्नारीभिरिव संयमी ॥ 84 ॥ सम्यग्मत्वेनमग्राह्यं गन्धेभं गन्धवाहवत् । अवल्यत विलक्षण लक्षण करिबन्धिनाम् ॥ 85 ॥ अथाहमधिकोत्साहः सुस्वप्नशकुनव्रजैः । अस्य बन्धाय विन्ध्याद्रिं गत्वा वासमदापयम् ॥ 86 ॥ कथं ग्राह्यः स हस्तीति चिन्ताचकितचेतसः । मम प्रमोदमाश्च प्रचयं रचयमय ॥ 87 ॥ मुक्तिस्पृहमसम्यक्त्वमिव मामेतदर्थिनम् । सतां प्रहसतां चित्ते चमत्कारं प्रपञ्चयन् ॥ 88 ॥ मृदुगर्जितवाद्येन मदषट्पद्गीतिभिः । श्रियमग्रे निजक्रीडानर्तकीमिव नर्तयन् ॥ 89 ॥ वनदेवीभिरप्येष वीक्ष्यमाणः कुतूहलात् । शनैर्वनान्ममागारमगान्नागाधिपः स्वयम् ॥ चतुर्भिः कलापकम् ॥ 90 ॥ आश्चर्योन्मत्तचित्तेन मयोत्थाय रयादय । असावपूजि प्रत्यक्षं स्वभाग्यस्येव दैवतम् ॥ 91 ॥
Page #29
--------------------------------------------------------------------------
________________ [ स. 192 - 102] वासुपूज्यचरितम् नमतो मम तोषेण सुप्रसन्नः करी करम् । सुस्वामीव दधावेष पृष्ठे कमलकोमलम् । / 92 / / भूभृद्वनीं विरागीव भूभृतामवनीं प्रति । संचचालाथ संज्ञाप्य हस्ती हस्तेन मामसौ ॥ 93 ॥ अथैनं पृथिवीलीलाचारिणं वारणेश्वरम् । वयं प्रीत्यान्वगच्छामः विवेकमिव सद्गुणाः ॥ 94 ॥ दूरतो राजधानीनामुपकण्ठमपि त्यजन् । क्रयोत्कं भूभृतां सङ्घ लङ्घमानो बलादपि । / 96 ॥ मयानुगम्यमानो ऽयमेत्य नित्यप्रयाणकः । इह स्वगृहवत्तस्थौ यूथनाथो s सुस्थितः ॥ 96 ॥ युग्मम् ॥ रक्ता कोपातिते जज्ञे यान्येषु राजसु । प्रमोददुग्धधौतेव धवला त्वयि सास्य दृक् ॥ 97 ॥ तन्नूनमयमानिन्ये त्वद्भाग्यैरेव वारणः । ममैतदनुगामित्वान्मद्भाग्यैरसि दर्शितः । / 98 / / ततः स्वसुकृतक्रीतं गृहाणैनमिभं विभो । अहं कृतार्थ एवाद्य भवद्भालनिभालनात् । / 99 ॥ अथ वाग्भिः सुधापान पुण्यैः कर्णेन्द्रियश्रियः । प्रीतो महीन्दुर्मन्त्रीन्द्रमुखसंमुखदृग्जगौ ॥ 100 ॥ अमूल्यमेनमानिन्ये वन्येभमयमेकतः । अमूल्यमेकतो वोचद्वचनं वञ्चनोज्झितम् ॥ 101 ॥ तदमूल्यद्वयीदा तुरुर्वी सर्वस्वमप्यहं । दत्त्वाप्यस्यानृणीभावं न गच्छामि करोमि किम् । / 102 / / इति स्थिते नरेन्द्रे ऽथ व्याहारि व्यवहारिणा ।
Page #30
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितम् [स.1.103-114] स्वामिन् गजस्तवैवोक्तो मूल्यं गृहे ऽस्य न ध्रुवम् ॥ 103 ॥ इत्यस्मै निश्चयवते सचिवानुमतो नृप्ः। दत्त्वा बलेन राज्याध तं द्विपेन्द्रमुपाददे ॥ 104 ॥ ततः कृतेभरत्नाप्तिमङ्गलो ऽयं म्हीप्तिः। चक्रे यात्रां जगतत्कम्पहेतुं जेतुं दिशो ऽखिलाः॥10॥ निस्वानध्वानधूलीभिर्बधिरान्धारिविक्रमम् । - संकटीभूतभूगोलं लोलं प्रास्थित तलम् ॥ 106 ॥ . स गन्धसिन्धुरो बद्धरत्नपट्टः puro 'clt। ..... मूओर्बभ्रान्तकोपाग्निरिव लोपाय विद्विषाम् ॥ 107 ॥ न नेमुः सर्वतो गर्वकुशीभिः कीलिता इव । ये पुरा वैरिणस्तेषु स तत्याज कृपां नृपः ॥ 108 ॥ रणेषु वारणेन्द्रस्तु स वात्यावर्तवद् द्रुमान् । लोडयामास विद्वेषिचमूस्तृणसमूहवत् ॥ 109 ॥ द्विपेन्द्रः प्रेक्षकीभूतसकलस्वबलोच्चयः । शत्रून् स त्रासयामास द्रुत्म्न्दानिवामिल्॥ 110 ॥ दन्तघातदलद्वप्रकपाटः पाटयन्भटान् । अरीन्करीन्द्रश्चक्रे ' सौ दुर्गस्थानपि दुर्गतान् ॥ 111 ॥ इत्येष समरे ऽजैस्सीद्न्त्ल्क्स्सीकृतान्विस्स्ः। लक्षीकृतं तदस्तैः स्वं गतिवेगादलक्षयन् ॥ 112 ॥ दिशामन्तेषु मिथ्यात्वख्यातान्प्रेक्ष्येव दिग्गजान् । जितकाशी स कुम्भीन्द्रो ववले ऽनुचलद्धलः ॥ 113 ॥ शक्तिसाधितदुःसाधे सिन्धुरे जयबन्धुरे । तस्मिन् सविस्मयप्रेम रेमे भूमीशमानसम् ॥ 114 ॥ तमेवेभविभुं भूपैर्जयश्रीमङ्गलागतैः ।
Page #31
--------------------------------------------------------------------------
________________ [स.1.115-125] वासुपूज्यचरितम् पदे पदे ऽर्चयन्नाप पुरं नरपुरन्दरः ॥ 115 ॥ महोत्सवमहो भूएप्रवेशावेशपेशलम् । सचिवैस्तत्पुरं चक्रे शक्रेणापीप्सितास्पदम् ॥ 116 ॥ आलोककामवामाक्षीजालमालितजालकम् । काश्मीरनीरनीरन्ध्रच्छटाछोटितभूतलम् ॥ 117 ॥ व्योमापगां जयन्तीभिर्वैजयन्तीभिरद्भुतम् । उत्तुङ्गतोरणस्तम्भानद्धसंमदसिन्धुरम् ॥ 118 ॥ कृताकल्पमिवानल्पैरुच्चस्थानासनैर्जनैः । / सहासमिव दन्ताभमुक्तातोरणकान्तिभिः ॥ 119 ॥ दुर्जयारिजयारोहप्ररोहन्मोहसंमदः । तत्पुरं प्रविवेशाथ नृपस्तद्विपसंगतः ॥ 120 ॥ चतुर्भिः कलापकम् ॥ प्रीतिगौरैर्मुहुः पौरैः स्तूयमानः पदे प्दे। लिखन्करी करेणोर्वी सविलक्ष इवैक्ष्यत ॥ 121 ॥ खेलन् सहेलममलं कराणायमग्रहीत् । कुतो ऽप्यट्टाखटीखण्डं बीजं धर्मतरोरिव ॥ 122 ॥ करात्तखटिकाखण्डः शुण्डारः स व्यराजत । स्वर्गदण्डायसंसर्गिसोमव्योमतलोपमः ॥ 123 ॥ कि कर्तानेन करटी खटीखण्डेन सम्पति । इत्यसौ विस्मयस्मेरैः प्रेक्ष्यमाणः पुरीजनैः ॥ 124 ॥ आत्तनागरमङ्गल्या प्रतिस्थानं मतङ्गजः । लीलालसगतिः प्राप भयालभवनाङ्गणम् ॥ 125 / / युग्मम् ॥ मृग्यमाणो महाश्चनिश्चलैः खेचरैरपि । ..
Page #32
--------------------------------------------------------------------------
________________ ?" श्रीवर्धमानमूरिविरचितम् [स.1.126-137] सगुणी प्रगुणीकृत्य कृत्यवित्खटिकामिमाम् ॥ 126 ॥ चतुष्पंक्तिं भवचतुर्गतिनिर्गतिमार्गवत् । श्लोकमेतन्नृपागारद्वार भित्तौ द्विपो ऽलिखत् ॥ 127 ॥ युग्मम् ॥ अविज्ञातत्रयीतत्त्वो मिथ्यासत्त्वोल्लसद्भुजः । हा मूढः शत्रुपोषेण मित्रप्लोषेण हृष्यसि । / 128 ॥ श्लोक मालोकयन्नेनमनेनसमसौ नृपः । अजानन्नर्थमर्थज्ञानपृच्छन्मित्रमन्त्रिणः ॥ 129 ॥ श्लोकः कथंचिडुबुधे बुधेशैरपि तैर्न सः । अतिदीर्घो ऽपि न पुमान्पदाभ्यां लङ्घते ऽर्णवम् । / 130 ॥ मुखाग्रे तोरणीकुर्वन्नथ दन्तांशुधोरणीम् । न्यवीविशन्तृदेवो ऽसौ वाग्देवीं रसनासने । / 131 ॥ मदिष्टदेवता कापि मयि दत्त्वा जगज्जयम् । श्लोकं शिक्षाविशेषाय लिलेख द्विपरूपभाक् । / 132 ॥ तदस्यार्थमविज्ञाय न विशामि निवेशनम् । अमित्रमित्र संदेहे कास्तु देहे ऽपि निर्वृतिः ॥ 133 ॥ तदित्युदीर्य काव्यार्थ हृल्लेखादीर्यमाणहृत् । तत्रैवास्थानमास्थाय विभुर्निविविशे विशाम् ॥ 134 ॥ संहताः सूरयः प्रज्ञावज्ञातसुरसूरयः । तैरप्यभेदिन श्लोकष्टङ्खैर्वज्रमणिर्यथा ॥ 135 ॥ श्लोकार्थ लोकसार्थेषु समन्तान्मतिगर्वितान् । धर्माचार्यानथाकार्यापृच्छत्पृथ्वीपतिः क्रमात् । / 136 / / अर्थेष्वघटमानेषु तेषामप्युक्तियुक्तिभिः । विषादपात्रं धात्रीशः किंकर्तव्यजडो जगौ ॥ 137 ॥
Page #33
--------------------------------------------------------------------------
________________ [ स. 1.138 - 149] वासुपूज्यचरितम् लोकेनानेन कनकाचलेनेव प्रकम्पनाः । सर्वज्ञमानिनः सर्वे गर्वेण रहिताः कृताः । / 138 ॥ अद्यापि विद्यते वापि को ऽपि प्रष्टव्यतास्पदम् । न वेति वदति क्ष्मा सचिवेन्दुरवोचत । / 139 ॥ अद्याप्येको विवेकोर्मिसमुद्रो न समेति सः । आनन्दचन्द्रसूरीन्द्रो जिनशासनतत्त्ववित् । / 140 ॥ ऊचे ऽथ राज्ञा नाज्ञायि यदन्यैस्तत्कथं नु सः । तथाप्याहूयतां सोऽपि दीर्णशल्यो ऽस्तु संशयः । / 141 ॥ अथ मन्त्री स्वयं गत्वा नत्वा विनयवामनः । निवेद्य कार्यमाचार्यवर्य मावर्ज्य हूतवान् । / 142 ॥ ते कर्तुकामास्तीर्थेश शासनस्य प्रभावनाम् । राजमन्दिरमाजग्मुः सूरयो ऽथ नयोज्ज्वलाः । / 143 ॥ मूर्त शममिवायान्तं तमवेक्ष्य महामुनिम् । भून्यस्तदशनो हस्ती नमथके मुदा नदन् । / 144 ॥ देवांशः कोस्प्यसौ कुम्भी मोहशुम्भी ननाम यम् । तं किं मुनीन्द्रं निस्तन्द्रा नमामो वयमप्यमुम् ॥ 145 / / इति ध्यायन्समुत्थाय भद्रपीठाद्विभुर्भुवः । नमश्कार सपरीवारः संसारतारणम् ॥ 146 ॥ सूरिं सिंहासने स्ध्यास्य निविश्याग्रे ऽतिभक्तिभाक् । तं श्लोकं दर्शयभित्त्यामर्थं पप्रच्छ पार्थिवः ॥ 147 ॥ दन्तच्छविच्छलान्मुक्तिशिलादीधितिवर्णिकाम् । दर्शयन्निव भक्तेभ्यो गुरुर्गिरमथाकिरत् । / 148 ॥ यो देवगुरुधर्माणां त्रयीं जानाति तत्त्वतः । रमते तन्मतिः सत्त्वे स मित्रामित्रभेदविद् ॥ 149 ॥ 2 13
Page #34
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 1. 150-161] वीतरागप्रभुर्देवो गुरुस्तत्त्वोपदेशकः / धर्मश्च करुणारम्यस्त्रयतित्त्वमिदं विदुः / / 150 / तत्सत्त्वं यद्भवाम्भोधिः क्रममात्रेण लङ्घयते / मिथ्या सत्त्वं पुनः कर्ममरिष्यन्मार्यमारणम् / / 151 / / रिपवो रागरोषाद्या मुहुर्देहं दहन्ति ये / मूलादुन्मूलनीयास्ते समत्वास्त्रेण धीधनैः / / 152 // मित्राणि प्राणिवर्गस्तु यो द्विषन्नपि कर्महा / कामं क्षामयितव्यो ऽसौ क्रुधा दीप्तः शमामृतैः // 153 / / कषायविषयाञ्शत्रून्परिपुष्यन्ति मित्रवत् / सुहृदो सुतःकृत्य निघ्नन्ति धिग्जडाः / / 154 // राजन्को ऽप्यवधिज्ञानी तव पूर्वसुहत्करी / सूक्तमानया ददौ शिक्षां भुक्तराज्यस्य संयमे / / 155 / / इति विज्ञाय सूक्तार्थ चमत्कुर्वन्गुरोर्गिरा / मेदिनीजानिरानन्दहृष्टरोमपदो ऽवदत् / / 156 // अद्य मे फलवज्जन्म यद्भवान्भवपारदः / अलभ्यत गुरुगौरगुणगौरव भाजनम् / / 157 / / त्वत्प्रसादेन संसारसारासारविचारवित् / जाने स्ग्नानाम्भोगान्योंग / नुरक्तधीः ॥ 158 // प्रभो पीयूषसदृशा दृशा मां वीक्ष्य दीक्षय / विलीयन्त भवोत्थाना देहदाहज्वरोर्मयः / / 159 // इत्युदीर्य पदद्वन्द्वमद्वन्द्वस्थिरमानसः / आनन्दचन्द्रसूररीणामग्रहादाग्रही नृपः // 160 // श्लोकार्थज्ञानसं विप्राः परेऽपि बहवो जनाः / दक्षा दीक्षामयाचन्त मुनिमानम्य तं तदा / / 161 // 14
Page #35
--------------------------------------------------------------------------
________________ [स.1.161-173] वासुपूज्यचरितम् अयं करात्तकल्याणकलशः करिशेखरः । अभिषिञ्चति यं राज्ये स्थाप्यः कामं स मामके ॥ 162 ॥ इत्यादिश्य तदा मन्त्रिवृन्दं वृन्दारको नृणाम् । मुक्तिवीक्षाप्रतिभुवं दीक्षामादत्त संमदी ॥ 163 ॥ युग्म्म्॥ ते ऽपि शुद्धधियो धीराः क्षीराब्धिस्फर्तिकीर्तयः । कति नाददिरे दीक्षां भवक्षोदविनोदिनीम् । / 164 ॥ जिनप्रवचनप्रौढप्रभावपृथुभावनः । अथातः सपरीवारो विज हार महामुनिः ॥ 16 ॥ मङ्गल्यकलशं तस्य करे न्यस्य करीशितुः । पवित्रा मन्त्रिणस्तत्र ततः प्राञ्जलयो जगुः ॥ .166 / / गजैकराज राजत्वं विराजयति यो गुणैः । तस्मै कस्मैचिदैश्वर्य वितीर्य विजयी भव ॥ 167 ॥ ततो मतङ्गजस्वामी चामीकरविभूषणः । मन्द्रगर्जितवाचालदिक्चक्रः प्रचचाल स्ः॥ 168 ॥ रान्राज्ञश्च राज्याय पुरो ऽसौ परिपातिनः । सदृशैव दृशा पश्यन्मार्गविघ्नानमन्यत ॥ 169 ॥ सरलं तरलं गच्छन्मदागतिरिव द्विपः । स तस्थौ नगारामग्रामोवीष्वपि न कचित् ॥ 17 ॥ कानेन हन्त gntvymityntshcintyaaturaaH| तं मन्त्रिणो ऽन्वगुमन्त्रं प्रभावा इव साधितम् । / 171 ॥ रत्नार्थीव पुमानब्धिं पुंरत्नार्थी स वारणः । दुःप्रवेशं विवेशाथ दूरदेशाटकीपथम् ॥ 172 ॥ सुप्तं तरुतले कंचिच्चीरच्छन्नशरीरकम् । तत्राभ्यपिञ्चदम्भोभिः कुम्भी कल्याणकुम्भः ॥ 173 / /
Page #36
--------------------------------------------------------------------------
________________ 16 श्रीवर्धमानमूरिविरचितं [स. 1. 174 - 185 ] ततो बन्दिकदम्बेन कृते जयजयारवे । दूरमापूर्यमाणे च तूर्यकाणेन दिग्गणे । / 174 / / अयमुत्थापयचक्रे यावद्राज्याय मन्त्रिभिः । दृष्टस्तावद्विसंकोचिहस्ताद्यवयवः पुमान् । / 175 / / युग्मम् । / प्रत्यक्षलक्षितक्ष्मापलक्षणो ऽपि हा महान् । नैष पद्भ्यां गतौ शक्तो न पाणिभ्यां तृणग्रहे । / 176 / / किमीदृशो ऽपि राज्ये स्यादिति ध्यायिषु मन्त्रिषु । करेणारोप्य तं पृष्ठे पुराय प्रययौ द्विपः । / 177 ॥ नूनं ज्ञानी गजो ऽनेन राज्यं वर्धिष्णु वीक्ष्यते । प्रवेशोत्सव मित्यस्य विचित्रं मन्त्रिणो व्यधुः ॥ 178 ॥ अज्ञातकुलशीलस्याप्युन्मीलद्भाग्यशालिनः । राज्याभिषेकमङ्गल्यं तेनिरे ऽस्य नरोत्तमाः । / 179 ॥ राज्यप्रधानपुं वर्गस्तं ननाम च नाम च । पुण्यर्द्धिभावतस्तस्मिन्पुण्वान्य इवि निर्ममे ॥ 180 ॥ राज्यार्धस्वामितागर्वादखर्वस्तु धनावहः । पहुं नामुं नमामीति निर्ययौ नगराद्वहिः ॥ 181 ॥ तद्राज्यार्धबलं तस्य मण्डलेशाः परे ऽपि च । विधुराङ्गधराधीशवैराग्येण तमन्वगुः । / 182 ॥ सहस्तिकैर्हस्तिपकैः सतुरङ्गैस्तुरङ्गिभिः । नृपमूलबलाधीशैरप्यसावन्वगम्यत । / 183 / / बलीयाञ्जयतीत्येष नियोगिभिरपि श्रितः । बहिर्व हुबलत्वेन नागरैरप्यगामि सः । / 184 / / अपि हस्तिपकेनोच्चैर्नुन्नो हस्तिपतिस्तु सः । एक एव बहिर्नागान्निर्भाग्येषु क तादृशः । / 185 / /
Page #37
--------------------------------------------------------------------------
________________ [स.1.186-197] वासुपूज्यचरितम् : अभूत्पुण्याढयभूपस्य भूपसझैव केवलम् । ययौ राज्यं समस्तं तदर्धराज्यहरे नरे ॥ 186 ॥ भद्रासनैकभक्तात्मा मध्ये ऽपि भुजभृद्गणः । को ऽपि स्यादिति संनद्धबलजालश्चचाल सः ॥ 187 / / आधोरणाग्रणीस्तस्य वारणाधिपतेस्तदा । पाञ्जलिर्जगतीजानि विजयाय व्यजिज्ञपत् ॥ 188 ॥ जयत्येव रणोत्सङ्गसंगतो ऽसाविभो विभो । अस्मिन्नारुह्यतामाशु मुह्यतांमासुहृद्गणैः ॥ 189 ॥ एवमस्त्विति जल्पन्तं गोपमारोपयद्विपे । हस्तिपालस्तदाकाल इव पूर्वाचले रविम् ॥ 190 ॥ अथायमचलद्योढुमचल श्रीरिभप्रभुः । अवेपिनो भटाः के ऽपि पट्टभक्ताः पुरो ऽभवन् । 191 ॥ शौर्यलक्ष्मीनटीनाट्यारम्भसंभ्रमभृत्ततः । अमिलत्तुमुलोत्तालं तालवत्तद्वलद्वयम् ॥ 192 ॥ विपक्षासिपहाराणां हाराणामिव पातिनाम् । सज्जीचक्रुः शरीराणि वीरश्रीलम्पटा भटाः ॥ 193 ॥ गायत्कोदण्डदण्डज्यो नदविरदमर्दलः । नृत्यद्वीरकबन्धो ऽयं बन्धुरो ऽभूद्रणक्षणः ॥ 194 ॥ भटान्पुण्याढ्यभूभर्तुः क्षणेनाथ द्रुमानिव । उन्मूलयद्भिः प्रसृतं द्विट्पूरैः सिन्धुयूरवत् ॥ 195 ॥ हस्ती न हन्त हन्तव्यः पङ्गुरेवैष हन्यताम् । . इत्यूर्ध्वपाणिरवदत्तदा धीरान्धनावहः ॥ 196 ॥ क्षीणोपान्तस्वसैन्यो ऽपि दुर्धर्षो ऽथ kriishvrH। . रिपुसैन्यं ममन्थासौ दधि मन्थानको यथा ॥ 197 ॥
Page #38
--------------------------------------------------------------------------
________________ 18 श्रीवर्धमानमरिविरचितं स.1.198-209] करी सर्वाभिसारेण ततो रोधि विरोधिभिः । रजनीसमयोद्धान्तैर्ध्वान्तैरिव वियत्पथः ॥ 198 ॥ इत्यस्मिन्संकटे तिष्ठन्पुण्याढयनृपतिर्जनैः । किमध्यासि करीशेण राज्ये ऽसावित्यशोच्यत ॥ 199 ॥ तृणमप्यात्महस्तेन कुरु शस्त्रं रिपूञ्जय । तदेत्युवाच पुण्याढयमदृश्या भाग्यदेवता ॥ 20 ॥ तदैव दैवतस्तस्य मारुतप्रेरित करे । अरोहच्च तृणं शत्रौ शस्त्रमित्यक्षिपच्च सः ॥ 201 ॥ अथाशु स्फूर्जदूर्जस्विस्फूर्जथुस्फोटिताम्बरम् । लोलकीलाकुलौद्धत्यधगदिग्मण्डलोदरम् ॥ 20 ॥ कम्पमानाचलचयं भयभुग्नजगत्रयम् । तृणमप्यभवद्वज्रं व्योम्नि पुण्याठ्यपुण्यतः ॥203॥युग्म्म्॥ यो न नंस्यति पुण्याढयं तत्र वज्रं पतिष्यति । . इत्यभूच नभोवाणी भूपभाग्याधिदैवतात् ॥ 204 ॥ इत्युदन्तेन दन्तेषु nRnnaamiishaastRnnaanydhuH|| नृपं नेमुश्च पुण्याढयमहो पुण्यमहोदयः ॥ 205 ॥ दासस्ते ऽस्मीति जल्पन्तं कल्पयन्तं मुहुः स्तुतिम् । लुठन्तं भूतले भूपो ऽनुजग्राह धनावहम् ॥ 206 ॥ पुरं प्रविशतस्तस्प राज्ञो ऽथ जितकाशिनः । प्रथीयानरिवारो ऽपि परिवारो ऽभवत्तदा ॥ 207 ॥ पुण्याढ्यभूपतेराज्ञां राज्ञां मूर्धन्यतन्वताम् । प्राणनाशार्थमाशासु कुलिशं विलसत्यदः ॥ 208 ॥ इत्यम्बरगिरा साक साकम्पभुवनत्रयम् । दुरादसंख्यदेशेषु दिवि त्द्व्ज्र्म्भ्र्म्त्॥ 209 ॥ युग्मम् । /
Page #39
--------------------------------------------------------------------------
________________ [स.1.210-221] वासुपूज्यचरितम् प्रदत्तासंख्यदेशान्तः पृथ्वीनाथाज्ञमित्यदः । अनिशं तासु सीमासु भीमार्चिर्वज्रमस्फुरत् । / 210 ॥ अन्यायवार्तामपि यश्चक्रे दध्यौ च तद्भुवि । तमेवाकम्पयद्वज्रमन्यायकरकायभित् । / 211 ॥ तस्य विभ्रद्भिरित्याशामाशङ्कां च प्रथीयसीम् । आज्ञा मूर्ध्नि दधे कामं तत्सीमावासिभिर्तृभिः ॥ 212 ॥ वज्रसंचारनिश्चिन्तो बहुदेशमहीपतिः । श्री पुण्यादयः सुखं तस्थावित्यं स्वर्गे हरिर्यथा ॥ 213 ॥ हृष्यन्नेत्यावनीपालं वनीपालः कदापि तम् । अवतंसीभवत्पाणिपङ्क-जश्रीर्व्यजिज्ञपत् । / 214 ॥ 'स्वामिभेतत्पुरस्वामी तपनस्तपसि स्थितः । आजगाम तवाराममवधिज्ञानभानुमान् । / 215 ॥ इत्याकर्ण्य श्रियः कर्णाभरणं धरणीपतिः । मुदितो दन्तिराजं तमारुह्योद्यानमासदत् । / 216 ॥ महामुनिमिहानम्य निविष्टो हृष्टहृन्नृपः । तातिः करीन्द्रो ऽपि तस्थौ वचनगोचरे ॥ 217 ॥ पुरस्य पुरभर्तुश्च प्रधानपुरुषैः क्रमात् दूरं मुनिसभापूरि भूरिभिद्यैरिवोडुभिः । / 218 / ततः श्रुतसुधाम्भोधिविहरल्लहरीनिभाम् । निर्ममे निर्ममेशो ऽयं निर्मलां धर्मदेशनाम् । / 219 ॥ इहानादौ भवे ऽनादिजीवो ऽनादिस्वकर्मतः । अव्यवहारराशौ स्याद्दुःसहग्रहद्दुःखभाक् ॥ 220 ॥ असंख्या ह्यत्र गोलाः स्युर्गोलो ऽसंख्यनिगोदकः । एकैकस्मिन्निगोदे स्युरनन्ता जन्तवः स्थिरः ॥ 221 ॥ 19
Page #40
--------------------------------------------------------------------------
________________ 20 श्रीवर्धमानसूरिविरचितं [स.1.222-232] अन्योन्यजन्तुसंवाससंमर्दोत्पीडपीडितः । जीवो ऽनन्तान्भवानेकेन्द्रिय एवात्र संवसेत् । / 222 ॥ उत्पत्तिनाशैस्तत्रैवाकामनिर्जरया चिरात् । सक्षिपेत्कानिचित्किचित्कर्माणि कथमप्यथ ॥ 223 ॥ एवं तेषु निगोदेषु सो ऽनुभूय महाव्यथाम् । आयाति व्यवहाराख्यराशौ दैववशादिह । / 224 ॥ अत्यन्तस्थावरो ऽप्यत्र कथंचित्कर्मलाघवात् । मानुष्यमुत्तमं प्राप्यं भवे तत्रैव सिध्यति । / 225 ॥ प्रायेणान्यस्तु सर्वो ऽपि संसारे स्वस्वकर्मभिः । चतुरशीतिलक्षासु जीवो भ्राम्यति योनिषु । / 226 ॥ तथाहि । जन्मानि सप्तलक्षाः स्युः पृथ्वीका शरीरिणः । जले सप्तानले सप्तानिले सप्त स्वकर्मतः । / 227 ॥ द्विधा वनस्पतिर्ज्ञेयः प्रत्येकानन्तभेदतः । तत्राद्ये दशलक्षाणि द्वितीये तु चतुर्दश । / 228 ॥ द्वन्द्रिये त्रीन्द्रिये द्वे द्वे द्वे लक्षे चतुरिन्द्रिये । लक्षातस्रो निरये चतस्रस्त्रिदशालये । / 229 ॥ लक्षाश्चतस्रस्तिर्यक्षु मनुष्येषु चतुर्दश । वर्णाद्यैः सममेकं तदुक्तं स्थानं तु बह्वपि । / 230 ॥ चतुर्भिः कलापकम् ॥ इत्थं भ्राम्यन्भृशं भाग्यैरात्माभ्येति भवे नृणाम् । आर्यक्षेत्रसुगोत्रायुरङ्गाक्षपटुतान्विते । / 231 ॥ न स्यात्तत्र गुरुप्राप्तिः सा चेतन्नागमश्रुतिः सापि चेतन जीवस्य हृदि श्रद्धा समुल्लसेत् ॥ 232 ॥
Page #41
--------------------------------------------------------------------------
________________ [स.1.233 - 244] वासुपूज्यचरितम् 21 सत्यां तस्यामपि प्रायस्तुच्छ पुण्यस्तु मानवः । कर्तुं न लभते धर्ममाधिव्याधिप्रमादतः ॥ 233 ॥ निदानं सर्वसौख्यानां फलं मर्त्यत्वभूरुहः । विरलः कोऽपि शुद्धात्मा शश्वद्ध निषेवते । / 234 ॥ विरुद्धाचरणैः केचिदधन्या धर्ममप्यहो । विराधयन्ति दुर्बुद्धिबाधिता ह्यात्मवैरिणः । / 235 / / आराद्धाच्च विराद्धाच्च धर्मादेव शुभाशुभे । लभते जन्तुरन्यत्तु मुख्यं किंचिन्न कारणम् । / 236 / / इति निश्चित्य सत्कृत्यमावितत्य शुभात्मना । धर्मः संसेव्य एवैषो ऽतुल्य कल्याणजन्मभूः । / 237 / / इत्थं तस्य मुनीशस्य तैः पपे वचनामृतम् । अतृप्तैरपि मूर्धानं धुनानैर्धर्मिभिर्नृभिः । / 238 / / अथ पृथ्वीश्वरो ऽत्यर्थ सव्यथो हृदये दधौ । किं मया युगपद्धर्माधम पूर्वभवे कृतौ । / 239 / / देवं देहवैधर्यं राज्यं चाप्यत तत्क्षणं । इन्द्रवारणनारङ्गसमास्वादनसादरम् ॥ 240 ॥ युग्मम् ॥ इति ध्यात्वाधिकं धात्रीधवः साधुशिरोमणिम् । अपृच्छत्कायसंकोच भाग्यासंकोच कारणम् । / 241 ॥ ततो दन्तद्युतिच्छदृश्यधर्मद्रुपुष्पया । आसन्न मुक्तिफलया गिराप्रीणाज्जनं मुनिः । / 242 ॥ पुरं लक्ष्मीपुरं नाम शोणश्यामाश्मवेश्मभिः । पदं धर्ममुनेरस्ति महस्तिमिरमेलकृत् । / 243 ॥ जज्ञिरे तत्र मित्राणि त्रयः क्षत्रियगोत्रजाः । रामवामनसंग्रामनामानः प्रीतिभाजनम् ॥ 244 ॥
Page #42
--------------------------------------------------------------------------
________________ .22 श्रीवर्धमानसूरिविरचितं [स.1.245-256] चतुर्दशाब्ददेशीयाः कामं विर्ह्कात्राः। खलान्त स्म सहेलं ते पुरि पौरप्रियश्रियः ॥ 245 ॥ ते सज्जनमनस्तोषकारितुल्यक्रियास्त्रयः । साधोर्मनोवचःकायमपञ्चा इव रेजिरे ॥ 246 ॥ कदाप्युद्यानमेदिन्यां ते ययुः कलिलालसाः । ददृशुश्च कमप्युद्यत्कायोत्सर्गस्थितं यतिम् ॥ 247 ॥ प्रीतिमन्तो नमन्ति स्म ते यतेः पदयोः पुर्ः। उन्नमन्ति स्म लोकाग्रं यावत्पुण्येन वर्मणा ॥ 248 ॥ पयःकणो ऽपतत्पृष्ठे वामनस्य नभस्यतः । मुक्तिसीमन्तिनीमुक्तलीलाकर्करकोपमः ॥ 249 ॥ स चातक इवोत्पश्यः पश्यन्वारिलवागमम् । गलदश्रुजलं साधोरेकमीक्षणमैक्षत ॥ 250 ॥ निरीक्ष्य निपुणं दक्षः स्ववयस्याबुवाच सः । नेत्रं मुनेदुनोत्यस्य दृश्यतामेष कण्टकः ॥ 251 ॥ मारुतोर्मिधुतो नूनमयमस्यापतदृशि । नाकृष्येत शरीरे ऽपि निरीहेणामुना पुनः ॥ 252 ॥ अस्मत्करो ऽल्पकायत्वान्नैतदम्बकचुम्बकः । तत्कथं कण्टकः क्रष्टुं शक्यो ऽरिष्टमिवात्मनः ॥ 253 ॥ रामो वामनमाचष्ट सखे मा खेदमुद्रह । चतुष्पदीभवाम्येष पाणिस्पृष्टमहीतलः ॥ 254 ॥ मत्पृष्ठदत्तपादाग्रो वामन त्वमवामनः । भव हर्षगृहं कर्ष कण्टकं मुनिनेत्रतः ॥ 255 ॥ अथ जग्राह संग्रामो व्यामोहद्रोहकृद्वचः । सखे निर्माहि कर्मेदमव्यग्रो मत्करग्रहात् ॥ 256 ॥
Page #43
--------------------------------------------------------------------------
________________ [स.1.257-268] वासुपूज्यचरितम् . ततश्चतुष्पदीभूततनौं रामे कृतक्रमः । संग्रामहस्तविन्यस्तवामहस्तः स वामनः ॥ 257 ॥ अहो कियन्मलार्दोऽयं संकुचनिति shuukyaa। अवामपाणिनाकर्षन्महर्षेः कण्टकं dRshH॥ 258 ॥ युग्मम् । / सुखसंचरणार्थ ते मुक्तिमार्गमिवात्मनः । कृत्वा निष्कण्टकं नेत्रं मुनेभुमुदिरेतराम् ॥ 259 ॥ उपकारपरो न स्यात्कोऽप्यस्मान्क्षत्रियान्विना । इति गोत्रमदं दथ्यौ मुग्धत्वाद्वामनस्तदा ॥ 260 ॥ कृतिनः कृतकृत्यास्ते नमस्कृत्य यतिं त्त्ः। पुराय प्राचलन्वाचमिति चोवाच वामनः ॥ 261 / / नितानामिवेहापि येनानन्दो ऽजनिष्ट नः । अहो भविष्यति कियत्कर्मणो ऽस्याग्रतः फलम् । / 26 ॥ आस्येन बहुहास्येन तदा रामो ऽकिरद्गिरम् इहाभूत्पशुरूपत्वं ममैतत्कर्मणः फलम् ॥ 263 ॥ गामग्रहीच संग्रामो राम मा मैवमुच्यताम् । हास्योक्त्यापि भवत्येव पुण्यकर्म गलत्फलम् । / 264 ॥ यदस्य मुनिराजस्य नेत्रं निःकण्टकीकृतम् । राज्यं भवान्तरे भावि तदकण्टकमेव नः ॥ 265 ॥ अथ प्रोन्मीलदुद्दामकामनो वामनो ऽवदत् । कामेयफलं ह्येतत्फलमानो ऽस्य नोच्यते ॥ 266 ॥ इत्थं मिथः कथालापशालिनः प्रीतिमालिन्ः। अद्भुतं भावयन्तस्तत्कर्म हर्म्यमहीमगुः ॥ 267 ॥ अजातपौरपीडाभिः क्रीडाभिस्ते निरन्तरम् । वयस्या गमयामासुर्वासरान्धर्मभासुरान् ॥ 268 ॥
Page #44
--------------------------------------------------------------------------
________________ 24 श्रीवर्धमानसूरिविरचितं [स.1.269-280 ] ते ऽथ पातकपूरेण दूरिताः पूरितायुषः । यथा यथा समुत्पन्नाः शृणु भूप तथा तथा । / 269 ॥ फलं मे पशुरूपत्वमिति हासोक्तिकर्मणः । स रामः सामजो जज्ञे तैः पुण्यैर्ज्ञानवानयम् ॥ 270 ॥ मुनिकण्टकाकर्षाद्राज्यं निष्कण्टकं भवेत् । इत्युक्त्या प्राप संग्रामजीवो ऽहं तादृशं फलम् ॥ / 271 / / प्राम्मैत्रीरागतो नागवरो ऽसौ मामुपागतः । बोधितोऽहमनेनेदं प्राकर्मफलमासदम् । / 272 | यस्त्वासीद्वामनः किंचिद्गोत्रगर्वादवामनः । भूपस्वरूपमेतस्य शृणु शेषं विशेषतः । / 273 / / अस्त्यवन्ती समस्तार्था नवन्ती नामतः पुरी । वालक्ष्म्या क्रीडतो स्पीडं यस्यां जनमुखाम्बुजे । / 274 ॥ तस्यां शस्यांसशैलाग्रझरत्पौरुष निर्झरः । विरोधिरोधकृद्वाहुः सुबाहुरिति भूपतिः । / 275 ॥ तस्य धात्रीपते छत्रधरः किन्नरसंज्ञकः । गृहिणी हरिणी तस्य हरिणीनयनाजनि । / 276 / / सुकृती वामनस्यात्मा गर्भे ऽस्याः समवातरत् । गर्भानुभावतो ऽपश्यत्तदा सा स्वप्रमद्भुतम् ॥ 277 ॥ तत्क्षणं हरिणी त्यक्तनिद्रा चन्द्रमुखी सुखम् । पल्यङ्कादुत्थिता पत्युः सुस्थितेति व्यजिज्ञपत् ॥ 278 ॥ ममोदरे रुचां राशेरभिषेकं वितन्वन्ती । मेरुशृङ्गे महालक्ष्मीः स्वमे ऽद्य ददृशे मया । / 279 ॥ अथावदददो नारी किन्नरः शृणु सुन्दरि । सर्वोत्तमसुतोत्पत्तिसूचकः स्वम एष ते ॥ 280 ॥
Page #45
--------------------------------------------------------------------------
________________ [स.1. 281-292] वासुपूज्यंचरितम् ततो ऽवादीन्दा वाणी हरिणी हारिणीमसौ । स्वामिन्धुतसुधावस्तु सत्यमस्तु तवोदितम् ॥ 281 ॥ इत्थमन्योन्यमालापसुखस्वादनमेदुरौ । . देवता दिसत्कृत्यं चक्रतुस्तौ प्रमोदतः ॥ 282 ॥ गर्भानुभावतः कान्तिकीर्तिसौख्यसमृद्धिभिः । तद्गहे ऽथ मुदा सार्धं क्धे स्पर्धयाधिकम् ॥ 283 ॥ तृतीये मासि संपूर्णे हरिण्या पुन्न्य्ग्र्भ्भूः। .. रत्नाकरस्य पाने ऽभूदोहदो हृदि दाहदः ॥ 284 ॥ अस्मिन्नपूर्यमाणे ऽस्याः शोषस्तोषहरो ऽजनि । अविच्छेदस्य खेदस्य सत्रं छत्रधरो ऽप्यभूत् ॥ 285 / / ते मन्त्रतन्त्रशास्त्रज्ञाः पृष्टास्तेन सहस्रशः । न दधार धियं कश्चिदीदृग्दोहदपूरणे ॥ 286 ॥ कदापि मापतेरग्रे कुतूहलकलापकम् । दर्शयनमुनादर्शि दिष्टया को ऽपीन्द्रजालकृत् ॥ 287 / / पृष्टस्तेनायमित्याह पूरयिष्यामि दोहदम् । किं च ते भविता सूनुः कोऽपि विश्वविलक्षणः ॥ 288 ॥ गृहस्याग्रे निवेश्याथ तत्र च्छत्रधरप्रियाम् । अदीदृशदसावैन्द्रजालिको जलधिं सुधीः ॥ 289 / / उच्छलच्छोणरत्नांशुमालामनार्कमण्डलम् । समुद्यदिन्दुसंदोहोपशान्तश्रान्तखेचरम् ॥ 290 ॥ माधुर्यधुर्यदुग्धोर्मिरसप्रीतसुधाशनम् । ऐन्द्रजालिकनिर्देशात्पातुं सा तं समुद्यता ॥291॥युग्म्म्॥ ऐन्द्रजालिकविज्ञानप्रसादेन रसादसौ । एकेनैव तयापायि श्वासेन पयसांपतिः ॥ 292 ॥
Page #46
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 1.293 - 204] 26 सा पूर्णदोहदा तूर्णमन्तः संतोषशालिनी । मुहुरानन्दसंदर्भाद्वपुः सपुलकं दधौ ॥ 293 ॥ अथैन्द्रजालिको हर्षहारिणा च्छत्रधारिणा । कृतकृत्यः कृतः कृत्यविदा सर्वस्वदायिना । / 294 ॥ अङ्गसंगतनिःशेषामुद्रसामुद्रलक्षणम् । सुतं सूते स्म कालेन साथ पायोधिपायिनी । / 295 / / पितृभ्यां निर्मितानेकमहाभ्यामहनि प्रिये । श्रीदत्त इति चक्रे ऽस्य नाम स्वमानुमानतः ॥ 296 ॥ विकासिरक्तराजीवराजीसमकरक्रमः । अतन्द्रचन्द्रमछायाचौर गौरमुखच्छविः ॥ 297 ॥ असावनन्यसामान्यसर्वावयववैभवः । भौ मातृपितृस्वान्तानन्दनो नन्दनो ऽधिकम् । / 298 ॥ युग्मम् ॥ स क्रमाक्रमारूढ गूढागूढगुणोच्चयः । अवाप कामं वामभ्रनयनैकप्रियं वयः । / 299 ॥ ईदृक्षलक्षणः क्षोणीपतिः स्वादिति लौकिकी । तत्कथा पृथिवीनाथश्रुतिगोचरतां गता । / 300 ॥ छन्नमेव निशामध्ये वध्यः स इति भूपतिः । भटानाह भयात्कस्य न पापे रमते मतिः । / 301 ॥ ज्ञात्वेति नृपवृत्तान्तं सुकृतैरेकतो भटात् । श्रीदत्तश्छन्न एकाकी निरगान्नगरान्निशि ॥ 302 ॥ अहर्निशं निराहारविहारः सप्तभिर्दिनैः । क्षुधाक्षामोदरः श्रान्तः कान्तारं किंचिदापं सः । / 303 / / अज्ञातद्रुमनामापि संकोचनतरोः फलान् । आस्वाद्य कापि सुष्वाप - च्छायायां स पटीवृतः ॥ 304 ॥
Page #47
--------------------------------------------------------------------------
________________ 27 [स.1. 305 - 316] वासुपूज्यचरितम् तद्वृक्षफलमाहात्म्यात्सद्यः संकुचिताङ्गकः । द्विपेनानेन स भवान्भुवनाधिपतिः कृतः । / 305 ॥ यगोत्रगर्वतः साधोः पुरोऽल्पमपि चिन्तितम् । तदुत्पन्नो ऽसि पुण्याढ्य किंचिनीचकुले किल ॥ 306 ॥ शूकसंकोचिनाकर्षि शल्यं यन्मुनिलोचनात् । सममेवाङ्गसंकोचो राज्यं चाप्यत तत्त्वया ॥ 307 ॥ तत्कर्मामेयफलता भवता भाविता च यत् । तदमेयमहत्त्वं ते राज्यं राजनराजत । / 308 ॥ कदापि कापि कस्यापि तवेवाद्भुतकर्मणः । पुण्यादेवेत्थमैश्वर्य नाभवन्न भविष्यति । / 309 ॥ तदितः स्पष्टदृष्टान्तान्नित्यं कर्मणि निर्मले । स्थातव्यं भवभेदात्तपौरुषैः पुरुषोत्तमैः । / 310 ॥ अथ पृथ्वीपतिः प्राह प्रभो संयच्छ संयमम् । संसारवारिधेः सेतुं केतुं धर्ममहीपतेः । / 311 ॥ अथाचष्ट गुरुः स्पष्टं प्रतिलेखादिकर्मसु । अक्षमो ऽसि क्षमाभर्तर्व्रतमस्तु कुतस्तव । / 312 ॥ किं ते व्रतेन कष्टेन विशिष्टसुकृताश्रय । अस्मिन्नेव भो भावी भवतो ह्यपुनर्भवः । / 313 ॥ इत्युक्तो ऽप्यस्मयः स्मेरविस्मयः सस्मितं नृपः । गुरूनुवाच किं मे स्याद्गृहिणो ऽप्यपुनर्भवः ॥ 314 ॥ अजल्पत्तपनः साधुः शृणु पुण्याढ्यभूपते । ते पञ्चदशभिर्भेदैः सिद्धाः स्युरिह तद्यथा । / 315 ॥ सिद्धस्तीर्थकरो तीर्थकरः प्रत्येकबुद्धकः । स्वलिङ्गः परलिङ्गश्च नरलिङ्गो नपुंसकः । / 316 ॥
Page #48
--------------------------------------------------------------------------
________________ श्रीवर्धमानसरिविरचितं [स.1.317-328] तीर्थसिद्धो ऽतीर्थसिद्धः स्त्रीलिङ्गो बुद्ध्बोधित्ः। एकसिद्धो ऽनेकसिद्धः स्वयम्बुद्धो गृही तथा ॥ 317 ॥ एकस्मिन्समये जीवाः सार्धद्वीपद्वये ऽपि तु । एकमारभ्य सिध्यन्ति यावदष्टोत्तरं शतम् ॥ 318 ॥ सिद्धत्वे केवलज्ञानं कारणं कीर्तितं जिनैः। तत्तु कर्मक्षयादेव ध्यानाकर्मक्षयो भवेत् ॥ 319 ॥ अन्तर्मुहूर्तमेकाचिन्ता ध्यानमिदं पुन्ः। आर्त रौद्रं च धर्म्य च शुक्ल चेति चतुर्विधम् । / 320 ॥ ऋतमित्युच्यते दुःखं तस्मादेतद्भवेदिति । आर्त विदुरिदं ध्यानं तदप्युक्तं चतुर्विधम् ॥ 321 ॥ इन्द्रियाप्रियवस्तूनां प्राप्तौ या दुःखितो भवेत् । अतीवविरहातीवोच्छेदचिन्तेदमादिमम् ॥ 322 ॥ द्वितीयं रुजि सत्यां तत्पतीकारकचेतसः । तद्विप्रयोगतदसंपयोगातीवचिन्तनम् ॥ 323 ॥ ... तृतीयं त्विष्टविषयमातौ संहृष्टचेतसः । चिन्ता तदवियोगे च तत्सङ्गे च महास्पृहा ॥ 324 ॥ तुर्य च चक्रिशक्रादिगुणर्द्धिमार्थनामयम् । निदानमधमं ज्ञानकणिकामप्यविभ्रतः 325 ॥ . हिंसादिक्रूरतायुक्तं रौद्रमाहुस्तदुद्भवम् । ध्यानमप्युच्यते रौद्रं चतुर्घा तदपीरितम् ॥ 326 ॥ वधबन्धननिहान्नमारणकर्मणाम् । . . . जीवेषु प्रणिधान यनिर्दयस्य तदादिमम् ॥ 327 ॥ द्वितीयं त्वतिसंधानसनिर्बन्धस्य मायिन्ः। असद्भूतभूतघातिकूटवाक्मणिधामयम् ॥ 328 ॥
Page #49
--------------------------------------------------------------------------
________________ [ स . 1. 329 - 340] वासुपूज्यचरितम् तृतीयं त्वतिदुष्टस्य भूरिलोभनुधाहृदः । भूतघातपरद्रव्यापहारप्रणिधामयम् ॥ 329 ॥ शब्दादिविषयापूर्तिहेतुषु द्रविणेषु यत् । लब्धिसंग्रह संरक्षाप्रणिधा तत्तुरीयकम् । / 330 ॥ उत्पद्यमानमप्येतद्वयं वार्य शुभाशयैः । उपेक्षितं प्रमादात्तु महादुःखाय जायते । / 331 ॥ धर्मादनपेतं तद्धर्म्य तत्तु चतुर्विधम् । आद्यं तत्र जिनाज्ञायाः पालनं तत्त्वनिश्वयात् । / 332 ॥ कषायविषयापायत्राणचिन्ता द्वितीयकम् । तृतीयं चिन्त्यते कर्मविपाकश्च शुभाशुभः ॥ 333 ॥ उत्पत्तिविगमध्रौव्यस्वरूपस्य नराकृतेः । 29 अनाद्यन्तस्य लोकस्य चिन्तनं तच्चतुर्थकम् । / 334 / / अन्यथा वा चतुर्धोक्तं धर्म्यध्यानमिदं बुधैः । पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ॥ 335 ॥ देहस्थं ध्वस्तकर्माणं चन्द्राभं ज्ञानिनं सुधीः । यत्रात्मानं परैश्वर्य पश्येत्पिण्डस्थमत्र तत् । / 336 ॥ मन्त्राक्षराणि शारीरपद्मपत्रेषु चिन्तयेत् । गुर्वादेशेन यद्योगी पदस्थं तदिहोच्यते । / 337 ॥ सप्रातिहार्य समवसृतिस्थं ज्ञानिनं जिनम् । तद्विम् वा स्मरेद्योगी यत्तद्रपस्थमिष्यते । / 338 ॥ यदमूर्त महानन्दमयं सिद्धं निरञ्जनम् । ध्यायेद्योगी परात्मानं रूपातीतं दिशन्ति तत् । / 339 / / एवं संक्षेपतः प्रोक्तं धर्मध्यानं धराधिप । इह लोके ऽपि माहात्म्यमस्यानन्तं सतां भवेत् ॥ 340 ॥
Page #50
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [सं.1.341-352] दुष्कर्मनिर्मितामुच्चैः शुचं क्ल्म्य्तीत्य्द्ः। शुक्लमादिश्यते ध्यानं तदपि स्याच्चतुर्विधम् ॥ 341 / / पृथक्के ऽपि प्दार्थानाम्नुमान्विचार्त्ः। शुने पदे पदार्थस्यादृष्टस्यापि स्वरूपधीः ॥ 342 ॥ दृष्टे पदार्थे विज्ञानं पदस्याप्यश्रुतस्य यत् । स्यात्पृथक्तवितर्केण सविचारं तदादिमम् ॥343॥युग्म्म्॥ ददच्छब्दार्थयोरैक्यपरिज्ञानं वित्र्क्त्ः। .. अपृथ त्वविचारेण मनोनैश्चल्यकारणम् ॥ 344 ॥ पूर्वश्रुतानुसारोत्थं केवलज्ञानहेतुकम् । तद्वैतीयकमेकत्ववितर्कमविचारकम् ॥ 345 ॥ युग्मम् ॥ निरुद्ध वाङ्मनोयोगयुगे केवलिनः प्रभोः । यद्भवत्यङयोगे ऽर्धनिरुद्धे मुक्तिकालतः ॥ 346 ॥ श्वासोच्छ्वास क्रिया सूक्ष्मा यत्र यन्न निवर्तते । तृतीयं कथ्यते सूक्ष्मक्रियं तदनिवर्तकम् ॥ 347॥युग्म्म्॥ अङ्गत्यागे ऽपि यत्रात्मा शैलेशीकरणस्थितः । इशः शैल इवात्मीयमङ्गरूपं न मुञ्चति ॥ 348 ॥ मुत्युत्पातक्षणे मुक्तश्वासोच्छ्वासादिकक्रियम् । अनिवर्ति च यत्तत्स्यात्तुर्य व्युपरतक्रियम् ॥349॥युग्म्म्॥ आत्मप्रकाशकैवल्यरूपं कर्मक्षयोदितम् । केवलज्ञानकाले स्याद्ध्यानं शुक्लं तु योगिनः ॥ 350 ॥ एतद्धयानं स्वतो जातं सद्गुरोवोपदेशतः । वज्रऋषभनाराचदेहस्यैव स्थिरं भवेत् ॥ 351 ॥ इदं स्थिरत्वमापनं कृत्वा कर्मक्षयं क्षणात् । ... जनयेत्केवलज्ञानं योगीन्द्रस्य शिवप्रदम् ॥ 352 ॥
Page #51
--------------------------------------------------------------------------
________________ [स.1. 353-364] वासुपूज्यचरितम् तत्पुण्याढय गृहस्थो ऽपि ध्यानस्यामुष्य yogtH। केवलज्ञानमासाद्य सद्यः सिद्धो भविष्यसि ॥ 353 / / तत्रेदं शृण्वभिज्ञानमभिज्ञजनमण्डनम् । संकोचदूषणं ते ऽङ्गादुत्तरिष्यति सर्वथा ॥ 354 ॥ तर्हि देहि गृहस्थानामेव धर्म मम प्रभो । इत्युक्तो भूभुजा मूरिः श्रद्धापूरितचेतसा ॥ 355 ॥ तस्मिंस्तदैव सम्यक्त्वं द्वादशव्रतभूषितम् । विधिनारोपयामास प्रकाशितमहोत्सवे ॥ 356 ॥ युग्मम् । / व्रतानां सेवने शिक्षा दक्षायास्मै प्रदाय स्ः। सद्गुरुपियामास विशेषादिति तं नृपम् ॥ 357 ॥ अयं सम्यक्त्वतत्त्वज्ञो विधिज्ञाननिधिर्गजः । अबन्धनीयो धर्मात्मा धर्मबान्धवतां गतः ॥ 358 ॥ सिन्धुरो ऽयमबद्धो ऽपि न किंचित्पीडयिष्यति । यद्वितीये भवे स्वर्गी सप्तमे सिद्धिसौख्यभाक् ॥ 359 / / अतः सुकृतकार्येषु निःशेषनिजदोपहृत् । न शोच्यः पशुरूपो ऽपि भूप चिद्रूपचेतनः ॥ 360 ॥ __ तथेति प्रतिपद्याथं कर्मोन्माथकथामिमाम् । गुरुं नत्वा नृपो धर्मवासः स्वावासमासदत् ॥ 361 ॥ राजा कुञ्जरराजस्य गुर्वाज्ञ्याराजित्स्त्त्ः। बन्धारोहणयुद्धादिबाधाचारमवारयत् ॥ 362 ॥ नृपतिपिनाथस्य स्वस्येवास्य व्यधापयत् । नित्यं भोगभृतस्य त्रीन्वारानारात्रिकक्रियाः ॥ 363 ॥ चलन्पदात्पदान्मन्दं स जन्तुकृपया द्विप्ः। तन्मन्दगतयो ऽद्यापि तत्क्रमणैव वारणाः ॥ 364 ॥
Page #52
--------------------------------------------------------------------------
________________ श्रीवर्धमानसरिविरचितं [स.1.365-376] मर्यादायन्त्रिताहारविहारो विदधे ज्वहम् । शमजातमन शैत्यः स चैत्यपरिपाटिकाम् । / 365 ॥ द्विपः स पर्वसद्गर्वधर्मकर्मा विनिर्म्मे। . साधुश्राद्धौघमध्यस्थो जिनयात्रोत्सवादिकम् ॥ 366 ॥ इत्येष करिणामिन्द्रः करुणामुद्रिताशयः । समयान्गमयामास बहूनराशा बहूकृतः ॥ 367 ॥ अन्येचुर्गजवैद्यस्त मजमस्तंगतोद्यमम् । वीक्ष्य ज्वरभराक्रान्तं राज्ञे व्यज्ञपयद्रुतम् ॥ 368 ॥ राजन् राजति यो युष्मजीवितस्यापि जीवितम् । कुम्भी रिपुयशन्शुम्भी सो ऽभ्व्ज्ज्व्र्ज्र्ज्र्ः॥ 369 ॥ ततः पितुरिव भ्रातुरिव मातुरिव ज्वरम् । आकर्ण्य व्याकुलो ऽभ्यर्णे गजस्य स ययौ नृप्ः॥ 370 ॥ अथाह पृथिवीजानिर्यः कुर्यात्रीरुज गजम् । दद्यामद्यात्मनस्तस्मै राज्यार्थ राज्यमेव वा ॥ 371 ॥ किं राज्यस्त्वत्वसादामः किमल्पमिति जल्पिनः । गजराजरुजश्छेदे वैद्याश्चक्रुरुपक्रमम् ॥ 372 ॥ स रिपून्परिपूर्णायुर्जेतुं कर्माभिधान्पुनः । सानं रोगपरीतो ऽयं करी तोयं विमुक्तवान् ॥ 373 / / अस्यां रुजि न जीवामि जगृहे ऽनशनं मया । इति च क्ष्मापतेराख्यक्षितिन्यस्ताक्षरः करी ॥ 374 ॥ मध्ये पुरस्य न श्रेयो मरणं करिणामिति । जगाम सामजन्मायं शनैरुषवनापनीम् ॥ 375 ॥ अधः शिवेव कर्माणि प्रपेष्टुं प्रतिमल्लवत् । उपाविक्षदसौ वक्षःस्पृष्टदृक्पूतभूतलः ॥ 376 ॥
Page #53
--------------------------------------------------------------------------
________________ [स.1.377-388] वासुपूज्यचरितम् ... स्वर्गलक्ष्मीकटाक्षाभस्तस्योपरि करिप्रभोः । पुष्पालम्बप्रभाशुभ्रो नृपेणाकारि मण्डपः ॥ 377 ॥ तस्याशुभविपक्षस्य पार्श्वपक्षेषु पार्थिवः । दापयामास सुरभिद्रव्यद्रवघटाछटाः ॥ 378 ॥ श्राविका भावसाराश्च बन्दिनो गाथकास्तथा । इतश्वेतश्च तस्योच्चैर्जगुर्धर्मोल्बणान्गुणान् ॥ 379 ॥ भूरयः सूरयस्त्वस्थ पुरस्तथ्यंगिरः क्याः। .. कथयन्ति स्म पूर्वर्षिकीर्तिपीयूषवर्षिणीः ॥ 380 ॥ इत्यं शमसुखाम्भोधिमग्नो बोधिसुधां पिबन् । शक्रादपि द्विपोत्तंसः स्वं स धन्यममन्यत । / 381 ॥ तद्वन्दं करिणः पार्थे निशीथे सुप्त्म्न्य्दा। / प्रदीप इव भूमिपः स्नेहादेकस्त्वजागरीत् ॥ 382 ॥ रोगाभोगव्यथावीर्यश्लथधैर्यस्तदा गजः । परिमीलितदृग्देहभङ्गं दीनस्वरो ऽकरोत् ॥ 383 ॥ अथाह पृथिवीन्दुस्तं बन्धो रोग्ब्लाकुल्ः। मा धैर्यतः पत स्तम्भ इव धर्मो ऽवलम्ब्यताम् ॥ 384 ॥ अङ्गात्लेशावलीरङ्गादुदस्य न्यस्यतां मनः । नमस्कारपरावर्ते तदर्तेरुद्भवः कुतः ॥ 385 ॥ इत्यवस्थाप्य नृपतिर्द्विपस्यार्तिचलं मनः । पापश्चयत्कृती प्न्य्च्प्र्मेस्स्त्थिन्म्स्कृतीः॥ 386 ॥ दृशौ बाष्यस्पृशौ बिभ्रपुः सपुलकं पुन्ः॥ हृष्यन्करी नमस्काराम्भावनाममृणो शृणोत् ॥ 387 / / सुखेन प्राप्तया दीर्घनिद्रया स्वमभागिव । इभप्रभुरसौ धर्मदिव्या सौधर्मदिव्यगात् ॥ 388 ॥
Page #54
--------------------------------------------------------------------------
________________ 34 श्रीवर्धमानसूरिविरचितं [स. 1.389-400 ] चन्दनागुरुकर्पूरकस्तूरीणां भरैरिभम् । अह्नि हुतं चक्रे शोकाश्रुहनृपः । / 389 / तस्यं कालोचितां धर्मबद्धां बन्धोरिव क्रियाम् । विधाय दुःखदीनात्मा ययौ धाम धराधिपः । / 390 ॥ दुःखदीर्घ दिनमयं गमयित्वा कथंचन । नृचन्द्रश्चन्द्रशालायां निशि शय्यामशिश्रियत् । / 391 ॥ श्वासोच्छ्वासोल्लसच्छोकशङ्कसंकुल्यमानहृत् । - निद्रामलभमानो ऽयमित्यन्तः समचिन्तयत् ॥ 392 ॥ बहुदेशम हैश्वर्यश्रियापि मम किं तया । मृते ऽस्मिन्सिन्धुरे कृत्तधम्मिल्लेव बभूव या । / 393 / / तारयेव विना दृष्टिरात्मनेव विना तनुः । कीदृशी भाति मे भूमिस्तेनेभविभुना विना । / 394 ॥ गिन्द्रियेण किं मे s किम कर्णेन्द्रियेण वा । येन दृश्यं न तद्रूपं येनाकर्यो न तद्ध्वनिः ॥ 395 ॥ भ्रमन्ती यत्र तत्रापिं खियं नयनद्वयी । तद्विलोकसुधापानं विना तप्ता क शाम्यतु । / 396 ॥ पुरातनानि मे सन्ति यदि पुण्यानि कानिचित् । तैरध्वनि शोरेकवारमेतु स वारणः । / 397 ॥ इति क्षितिपतिर्थ्यायनेत्राग्रे गजमैक्षत । अल्पकल्पद्रुनैपुण्यं पुण्यं पुण्यक्तां यतः । / 398 / / शोकाश्रूण्यथ हर्षा कुर्वन्नुवन्दुरुत्थितः । आलिङ्गद्धस्तिनस्तस्य हस्तं हस्तोरसा रसात् ॥ 399 ॥ दध्यौ च किं मयादर्शि स्वमे व्यसुरसौ गजः । मृत एवाथवा जीवनेष स्वप्नान्निरीक्षितः ॥ 400 ॥ www
Page #55
--------------------------------------------------------------------------
________________ ~ ~ ~ ~ ~ [स.1. 401-412] वासुपूज्यचरितम् मृतो न jiivtiityuktirjinshaasnshaastrgaa| . कथंचिदन्यथापि स्यात्किं वा कालेन केनचित् ॥ 401 ॥ इत्यनल्पविकल्पालिं जजल्पालिङ्गनोन्मदम् । नृपं द्विपवरः स्मेरविस्मयं दिव्यया गिरा ॥ 402 ॥ हहा महात्मन्मोहस्त्वां किं ध्वान्तो ऽर्कमिवाविशत् । यदन्यथा जिनमतग्रन्थोक्तमपि शन्से ॥ 403 ॥ मृत एवास्मि नाजीवमहं राजीवलोचन । विचार्या चन्द्रशालान्तर्दन्तिनामागतिः कुतः ॥ 404 ॥ दृष्टो ऽस्मि यन्मृतो यन्मे रूपमेतच पश्यसि । अस्वमतुल्यं न स्वमाविमौ स्वमः क जाग्रतः ॥ 405 ॥ तदनल्पयशःशिल्प तल्पमेतदलङ्करु । कथयामि यथा भूप स्वरूपमहमात्मनः ॥ .406 ॥ अथोदारचमत्कारस्तच्चकार ध्राध्व्ः। श्रोतुं तच्चरितं knndduuprvnnshrvnndvyH|| 407 // स्वान्तस्थसुकृताम्भोधिसुधोमिनिभवागिभः । अवदन्मदमत्तालिकण्ठतालान्कठोरयन् ॥ 408 ॥ . राजन्नाजन्मनियाजध्यातधर्मपिधायिना । मृत्युक्षणे व्यथौघेन मोहितो ऽहमचिन्तयम् ॥ 409 ॥ नित्याहृतनृपद्रव्या न व्याधिं ये हरन्ति मे । तान्वैद्यान्यदि पश्यामि तन्नयामि यमालयम् ॥ 410 ॥ इति रौद्रतरध्यानरधोऽधःपातिनं तदा । मामुद्दधार श्रीधर्मस्त्वगिरा जातजागरः ॥ 411 ॥ परमेष्ठिनमस्कारसुधाब्धिलहरीभरैः । * लिप्तः सौधर्मकल्पे ऽहं त्वन्मुखेन्दूदितैस्तदा ॥ 412 ॥
Page #56
--------------------------------------------------------------------------
________________ --श्रीवर्षमानमूरिविरचितं.स.1.413-424] प्राप्य सौधर्मदेवत्वं ममेहग्वैभवं कुतः । इत्याशु ध्यायतादर्शि तन्निमित्तं मया भवान् ॥ 413 ॥ तन्नागविरहार्तस्य सद्यः प्रीतिकृते तव । मुक्तोरुदिव्यरूपश्रीस्त्वामागां नागरूपभाक् ॥ 414 ॥ प्रभुत्वं स्वप्रसादस्य मयि पश्यति स द्विप्ः। तदिव्यं दर्शयामास स्वं वपूरविपूररुक् ॥ 415 ॥ जीवतो भोगदस्त्वं मे नियमाणस्य धर्मदः । तत्प्रभुश्च गुरुश्वासि शून्यहस्तेन नेक्ष्यसे । 416 ॥ पारिजाततरोः स्वर्गलक्ष्मीलक्षणलक्ष्मणः । गृहाणेदं फलं राजन्रसैराजिमितामृतम् ॥ 417 ॥ सद्य एवेदमास्वाद्यं क्षाल्यो ऽस्य रसनिझरैः । भवद्भाग्यविधोः par3अने वपुःसंकोचविप्लवः ॥ 418 ॥ इदं निगदता तेन तद्दत्तं घुसदा फलम् । आदाय नृपतिः प्रीत्या प्रत्याह स हसन्वचः ॥ 419 / / आसनमुक्तपशुतासुलभं मोहमुद्वहन् । किं विवेकिन्फलस्वादं निशायां दिशसि स्वयम् ॥ 420 ॥ सुरमुख्य ममेदानीं वपुषः पाटवेन किम् । नैन्यादिलाभलोभे ऽपि जन्यं रजनिभोजनम् ॥ 421 / / आदृतं दुःखपूराय विमुक्तं पुण्यपंक्तये । सान्निशाभोजनं हन्त हंसकेशवयोरिव ॥ 422 ॥ सद्यथा पृथिवीकान्ताकुण्डलं कुण्डिनं पुरम् । अस्ति भुक्तास्रगाकारमाकारपरिवेषभृत् ॥ 423 / / तस्मिन्यशोधनो नाम यशोधवलितावनिः । बभूव नवद्व्योपार्जकचूडामाणर्वणिक् ॥ 424 ॥ .
Page #57
--------------------------------------------------------------------------
________________ [स.1. 425-436] वासुपूज्यचरितम् अभूतां भुवनानन्दचन्दनौ तस्य नन्दनौ । / रम्भाकुक्षिसरोम्भोजश्रीहंसौ हंसकेसयौ ॥ 425 ॥ ये दोषाभोजने दोषा धर्मघोषाभिधाद्गुरोः । वनं गताभ्यां ते ताभ्यां देशनासु निशामिताः ॥ 426 ॥ तो बोधात्तं गुरुं साक्षीकृत्य कृत्यविवेकिनौ । रजनीभोजनत्यागं मुदितौ चक्रतुस्ततः ॥ 427 ॥ अथ धाम्नि गतौ मध्यंदिने जनितभोजनौ । भागे ऽष्टमे ऽहस्तौ मातुर्वैकालिकमयाचताम् ॥ 428 ॥ किं भोज्यमधुना वत्सौ यतो दुग्धप्रियौ युवाम् । तत्पुनः स्थितवेलायां निशि स्यात्तत्किमुत्सुकौ ॥ 429 / / इति मातुर्वचः श्रुत्वा तौ स्त्य्मिद्मूच्तुः। आवाभ्यां नियमान्मातस्तत्यजे रात्रिभोज्ञ्म्॥430॥युग्म्म्॥ इदं गर्भगृहस्थेन निशम्य वचनं त्योः। यशोधनेन सक्रोधं दध्ये मध्ये हृदस्तदा ॥ 431 ॥ ध्रुवं धूर्तेन केनापि सुतौ मे विप्र्तारितौ। ततः कुलक्रमायातं त्यजतो रात्रिभोजनम् ॥ 432 ॥ तदवश्यं बुभुक्षातौं कृत्वा द्वित्रैर्दिनैः सुतौ । त्याजयिष्यामि तं रात्रिभोज्यत्यागकदाग्रहम् ॥ 433 / / एवं चिन्तयता तेन रम्भा स्थालार्थमागता । * सुतयोर्भोजनं देयं नेति च्छन्नं न्यवार्यत ॥ 434 ॥ / भर्तुराज्ञावशादेषा तावत्यावददित्यथ । अन्नपाको ऽधुना भावी पकानाधस्ति वस्तु न ॥ 435 / / * च रात्रौ समं पित्रा युवाभ्यां भोज्यमेव यत् । कुलीनास्ते सुता ये स्युः पितृमार्गानुगामिनः ॥ 436 ॥
Page #58
--------------------------------------------------------------------------
________________ 38 श्रीवर्धमानसूरिविरचितं [स.1.437-448] स्मित्वा तावूचतुर्मातः सन्मार्गः सेव्यते पितुः। सुपुत्रैरपि किं कूपे पतंस्तातो ऽनुगम्यते ॥ 437 ॥ तर्हि सम्प्रति लप्स्येथे न युवां भोजनं सुतौ । मात्रेत्युक्तौ ततो मौनं कृत्वा तौ जग्मतुर्बहिः ॥ 438 ॥ श्रेष्ठिनः सुतयोर्वाक्यं मिथ्यादृष्टेजगत्प्रियम् । विशेषाद्दोषकृज्जज्ञे ज्वरातस्य हविर्यथा ॥ 439 ॥ भवत्या भोजनं देयं रजन्यामेव पुत्रयोः । इत्थमत्यर्थशपथैः श्रेष्ठी रम्भामवारयत् ॥ 440 ॥ जनन्याथ रजन्यां तावागतावार्थतावपि । न भोजनं महासत्वचक्रिणौ चक्रतुस्तदा ॥ 441 ॥ द्वितीये ऽह्नि शठश्रेष्ठः श्रेष्ठी तौ vishdaashyau|... क्रयविक्रयलीलासु न्ययुक्त महतीष्वसौ ॥ 442 ॥ तथा लाभरसाभोगभङ्गीभिस्तौ विलेसतुः । तदेव कुर्वब्रोः कर्म यथागानिधनं दिनम् ॥ 443 ॥ तौ धाम यामिनीयामसमये समुपागतौ । अभुक्कैवापतुः स्वापं तदभिग्रहसाग्रहौ ॥ 444 ॥ इति व्यवहृतिं पित्रा कार्यमाणौ रसेन तौ। अजातभोजनावेव प्रसुतौ पश्च shrvriiH॥ 445 // षष्ठे ऽहनि निशारम्भे संभेजतुरिमौ गृहम् । आचष्ट च वचः श्लक्ष्णं विनयेन यशोधनः ॥ 446 ॥ वत्सौ यत्सौख्यदं मे स्यादिष्टं स्पष्टं तदेव वाम् । इति प्रत्ययतः किंचिद्वच्मि तच विरच्यताम् । / 447 / / निशाहारपरहिआर न वेद्मि युवयोऽवम् । तदीशि भृशक्लेशे युवां कार्ये नियोजितौ ॥ 448 ॥
Page #59
--------------------------------------------------------------------------
________________ [स.1, 449-460] वासुपूज्यचरितम् यदभुक्तवतोर्मुक्ते युवयोर्न ज्ञ्न्य्पि। . अद्यास्यास्तदभूषष्ठ उपवासः प्रयासकृत् ॥ 449 ॥ * तद्वा षण्मासजन्मासौ स्वसा कुसुमकोमला । स्तन्यान्यलभमानाद्य कियन्म्लाना विलोक्यताम् ॥ 450 ॥ म्लानिमस्याः शिशोर्वीक्ष्य कारणं मम पृच्छतः । आख्यद्भवदनाहारपूर्व सर्वमयं जनः ॥ 451 ॥ तद्भुज्यतां यथा भुङ्क्ते भवन्मातापि संप्रति । कृपासारौ शिशोरस्या मा भूपित्तादिभूर्व्यथा ॥ 452 ॥ पूर्व निशाया यामाध प्रदोषः कीर्त्यते बुधैः । प्रत्यूषं पश्चिमं तेन सा त्रियामेति विश्रुता ॥ 453 / / इदानी भोजनं तद्वां न निशाभोजनं भवेत् । यामिनीघटिकायुग्ममपि नाद्यापि याति यत् । / 454 ॥ इति तातगिरा भिन्नः क्षुधा च विधुरीकृतः । हंसः क्लेशहतावेशः केशवाननमैक्षत ॥ 455 ॥ इति ज्यायांसमुद्भाव्य भ्रातरं कृत्यकातरम् । व्याचष्ट केशवः कष्टजनकं जनकं प्रति ॥ 456 ॥ यस्ते सुखकरो भावः करोगि तमहं पितः । न ते सुखायते तत्किं यन्मे पातकघातकम् ॥ 457 ॥ यजनन्यादिवात्सल्यं तच्छल्यं ध्र्म्क्र्म्न्न्ः। स्वकर्मफलभुक्सर्वः कः कस्यार्थे करोत्वघम् ॥ 458 ॥ मुहूर्तो ऽह्नो मुखे ऽन्ते च निशासन्नो निशासमः । तत्तत्रापि न भोक्तव्यं निशैवास्त्यधुना पुन्ः॥ 459 ॥ तद्वारं वारमेवं न वाच्यो ऽहं भवता पित्ः। कार्ये ऽस्मिन्विहिते शान्ति क लभे भवतापितः ॥ 460 ॥
Page #60
--------------------------------------------------------------------------
________________ श्रीवर्षमानारिविरचितं [स.1.461-472] अथैनमेनसां धाता तत्पिता कुपितो ऽवदत् । / लड्वसे यदि मद्वाचं मुश्च लोचनवर्त्म तत् ॥ 461 ॥ ततो ऽथ विषभृद्वन्दकन्दरादिव मन्दिरात् । स निःससार संसारकारणं ममतां त्यजन् । / 462 ॥ हंसं तमनुगच्छन्तं कृच्छ्राद्धृत्वा यशोधनः । प्रलोभ्य बहुभिर्वाग्भिओजनाय न्यवीविशत् ॥ 463 ॥ पुरग्रामनगारामविलङ्घनघनक्रमः । स ययौ सप्तमे ऽप्यह्नि तथैवावेशवान्पथि ॥ 464 ॥ अटन्नटव्यां कुत्रापि निशीथसमये ऽथ स्ः। घनयात्राजनं यक्षायतनं किंचिदैवत ॥ 465 ॥ तत्र यात्राजना यक्षगृहे सज्जितभोजनाः । हृष्यन्तः समभाषन्त त्माग्च्छ्न्त्मुत्सुकाः॥ 466 ॥ एओहि भोज्यमादेहि देहि पुण्यानि पान्य न्ः। पश्यामः काममतिथिं वयंमारब्धपारणाः ॥ 467 ॥ कीदृग्बत व्रतं यस्य निशि पारणमित्यथ । केशवो विकसत्पुण्यसन्तानस्तानभाषत ॥ 468 ॥ ते ऽवदन्माणवाख्यो ऽयं यक्षो दक्षो जगन्मुदे । स्यादस्याध महायात्रा पुण्यपात्रावितस्थितिः ॥ 469 ॥ कृत्वोपवासं दिवसे निशीथे ऽतिथिमादरात् । भोजयित्वा विधातव्यं पारणं पुण्यकारणम् ॥ 470 ॥ तदीक्षोपवासानां पारणायोयमस्पृशाम् । त्वं भवातिथिरस्माकमाकमिकसमागमः ॥ 471 ॥ . स जगौ नेह भुजे ऽहमंहःकारिणि पारणे । / रजन्यां भोजनं न स्याद्युक्तमुक्तमिदं यतः 472 ॥
Page #61
--------------------------------------------------------------------------
________________ [स.1. 473-484] वासुपूज्यचरितम् उपवासे ऽत्र जायेत गुणो गुञ्जासमो न वा । ध्रुवं दोषस्तु दोषायां भोजने भूधराधिकः ॥ 473 / / उपवासो ऽप्यसौ न स्याद्यत्रैवं निशि भुज्यते । धर्मशास्त्रेष्वहोरात्राभोजने स हि कीर्त्यते ॥ 474 ॥ धर्मशास्त्रविरुद्धं ये तपः कुर्वन्ति दुर्धियः । ते यान्ति दुर्गतिं धूर्ताः कूटद्रव्यकृतो यथा ॥ 475 / / ते ऽप्यशंसन्नसावेव देवस्यास्य व्रते विधिः । युक्तैरपि न शास्त्रोक्तैर्विरच्यास्य विचारणा ॥ 476 / / अवश्यमतिथिं कंचिद्भोजयित्वाद्य भुज्यते । इति तदर्शने ऽस्माकं रजनिर्विपुलाजनि ॥ 477 / / तत्तूर्ण पारणे ऽस्माकमस्मिन्भव पुरःसरः । इत्युक्त्वोत्थाय ते सर्वे तस्य पाणिपदे ऽलगन् । / 478 / / पुण्येशः केशवश्चनमप्यवाजीगणद्गणम् । एकस्तदैव यक्षाङ्गाद्भीष्माङ्गो निर्ययौ न्र्ः॥ 479 / / रे दूषयसि मे धर्म मद्भक्तानवमन्यसे । भुक्ष्व शीघ्रं न चेन्मुण्डं शतखण्डं करोमि ते ॥ 480 ॥ इत्याक्षिप्य गिरा तीक्ष्णरूक्षया मंच केशवम् । सो ऽयमुद्गमयामास मुद्गरं विकरालहक् ॥ 481 / / हसन्हंसानुजो ऽथाह किं क्षोभयसि यक्ष माम् । भवान्तरोद्भवद्भूरिभाग्यर्द्धर्मृत्युभीः क मे ॥ 480 ॥ आचचक्षे ऽन्तरिक्षे ऽथ यक्षः स्वान्किआरानिति । एतद्धर्मगुरुधृत्वानीय वथ्यो ऽस्य पश्यतः ॥ 483 ॥ अथाकाशे कशपाशभृद्भिस्तत्किकरधृतम् । आर्तघोषमृषि धर्मघोषमैक्षत केशवः ॥ 484 ॥
Page #62
--------------------------------------------------------------------------
________________ श्रीवर्धमानमरिविरचितं [स.1.485-496] स्वं शिष्यं भोजयेदानीं त्वां वा हन्मि शठं हठात् । इत्युक्तस्तेन यक्षेण मुनीशः केशवं जगौ ॥ 485 ॥ अप्यकृत्यं सृजेद्देवगुरुसङ्घकृते कृती । यामी मामीदृशा नन्तु त्वद्गुरुं कुरु भोजनम् ॥ 486 ॥ धर्माख्याने ऽपि यो वक्ति विधिमन्यापदेशतः । सत्वी मृत्युभिया दत्तां स पापे ऽनुमतिं कुतः ॥ 487 ॥ तन्नूनं मद्गुरुनायमियं मायास्य मायिनः । इति ध्यात्वाथ मौनेन यशोधनसुतः स्थित्ः॥48॥युग्म्म्॥ मुनौ मुद्गरमुद्यम्य त्वद्गुरुं हन्मि भुंक्ष्व वा । इति कोपकरालाक्षो जगौ यक्षो 'थ केशवम् ॥ 489 ॥ सो' पि व्याचष्ट रे मायिन्ममायं न गुरुः स हि । तादृक्षचारुचारित्रपात्रं न त्वादृशां वशः ॥ 490 ॥ त्वद्गुरुस्त्वद्गुरुः सो ऽस्मि कृपाब्धे भुक्ष्व रक्ष माम् । इत्यारटन्नथ मुनिस्तन्मुद्गरहतो ऽपतत् ॥ 491 ॥ तं व्यसुं वीक्षमाणस्य keshvsyaavrtsttH| एत्यादत्त गिरं यक्षो मुद्ररभ्रमिभीषणः ॥ 492 ॥ सम्प्रत्यश्नासि चेत्तत्ते जीवयामि गुरुं जवात् । वितरामि तरामृद्धि प्राज्यं राज्यं च किंचन ॥ 493 ॥ एत मुद्गरनिर्यातनिर्विघ्नगगनक्रमः । पथि कीनाशहर्म्यस्य पथिकीक्रियसे ऽन्यथा ॥ 494 ॥ ततः पुण्यसुधासिन्धुहंसो हंसानुजो हसन् । दशनांशुमिषप्रेक्ष्यमाणसत्त्वगुणो जगौ ॥ 495 ॥ नैवायं मद्गुरुः किंचत्वया जीवन्ति चेन्मृताः। . तदमीषां स्वभक्तानां सर्वाञ्जीवय पूर्वजान् ॥ 496 ॥
Page #63
--------------------------------------------------------------------------
________________ [स.1. 497-508] वासुपूज्यचरितम् किं राज्यदानशक्तेन नामी राज्यभृतः कृताः । - किं भापयसि मां मृत्योः का भीनिय्त्भाविन्ः॥497॥ एवं नियमवाग्दक्षं यक्षो ऽयं क्षान्तिमानिव । प्रहृष्टो हृष्टरोमालिः समालिंग्य जगाद तम् ॥ 498 ॥ साधु मित्र धियां पात्र न स्यादेष गुरुस्तव । मृता मया न जीवन्ति नैव राज्यं च दीयते ॥ 499 ॥ इत्थमुक्ते ऽथ यक्षेन्द्रे सहासं सहसोत्थितः । मुनिरूपं परित्यज्य खं ययौ यक्षकिंकरः ॥ 500 ॥ विस्मयस्मेरवक्राक्षमनया चित्र्माय्या। उवाचाचलचित्तेशं केशवं यक्षपुङ्गवः ॥ 501 ॥ खिन्नः सप्तोपवासैस्त्वं क्लिन्नश्वाध्वविहारतः । विश्रम्येह निशामति सहइभिः कुरु पारणम् ॥ 502 ॥ इत्युक्त्वादर्शयत्तस्मै स तल्पं शक्तिकल्पितम् । केशवो ऽस्मिन्विशश्राम श्रेयसीव यशश्चयः ॥ 503 ॥ य्क्स्स्यात्राज्ञैर्य्ज्ञ्यादिस्स्त्तैःस्ण्वाहित्क्र्म्ः। . केशवो ऽकलयन्निद्रागुन्निद्रसुकृतक्रमः ॥ 504 ॥ विभावरी विभातेयं निद्रा विद्राव्यतामिति । तं प्रत्यक्षो जगौ यक्षो निद्रातन्द्रालुलोचनम् ॥ 505 ॥ अथ निद्रादरिद्राक्षो विश्वं वीक्ष्य दिनोज्ज्वलम् ॥ नभो ऽभूषितं चेति चिन्तयामास केशवः ॥ 506 ॥ ब्राह्म एव मुहूर्ते ऽहमन्वहं कृत्यनिष्टधीः । स्वयं यामि त्रियामान्तयामसुप्तो ऽप्यनिद्रताम् ॥ 507 ॥ अह्नि यामार्धमात्रे ऽपि त्रियामार्धशयो ऽप्यहम् । स्वयं नाद्य विनिद्रत्वमासदं किमिदं किल ॥ 508 ॥
Page #64
--------------------------------------------------------------------------
________________ 44 श्रीवर्धमानमूरिविरचितं [स.1.509-520] दिवसे ऽप्यद्य किं निद्राविवशे मे दृशौ भृशम् । किं नान्तः पदवीकाशसुरभिः श्वासमारुतः ॥ 509 ॥ इति शङ्काजुषं यक्षस्तमूचे मुश्च निमताम् । प्रातःकृत्यानि कृत्वाशु भूहार कुरु पारणम् ॥ 10 ॥ सो ऽप्युवाच न वञ्च्यो ऽहं यक्ष दक्षतया तव । विशालैव निशाद्यापि त्व्न्मायोत्थ्म्ह्र्म्ह्ः॥511 ॥ इत्यस्य जल्पतो मूर्ध्नि पुष्पष्टिर्दिवो ऽपतत् । / स त्वं धीमञ्जय जयेत्यभून्नभसि भारती ॥ 512 ॥ पुरः सुरमसौ कंचिच्चञ्चदर्चिषमैक्षत । न यक्षं न च यक्षौको न च यक्षार्चकान्वने ॥ 513 ॥ स्मितांशुकुसुमश्रेणिशृङ्गारसुरभीकृतम् । मुखश्रीलक्षितप्रीतिरित्यादत्त वचः स च ॥ 514 ॥ एकः पुण्यवतां रत्नं निःसपनगुणो भवान् । भवादृशां प्रसूत्यैव रत्नगर्भा बभूव भूः॥515 ॥ शृणु सत्त्वभराधान्तस्वान्त वृत्तान्तमान्तरम् । मध्येसभमिति पोच्चैश्चक्रे शक्रस्तव स्तवम् ॥ 516 ॥ अहो वरेण्यतारुण्यः पुण्यवान्सुखलालितः । यशोधनस्य वणिजस्तनुजो मनुजोत्तमः । / 517 ॥ रजनीभोजनत्यागात्केशवः kleshkottibhiH। अचलाचलचैतन्यश्चाल्यते नामरैरपि ॥ 518 ॥ युग्मम् । / तदाकर्ण्य तदा कर्णतमानपुसमं वचः । स्वभावादाभादेव देवले पि मुखोषिते ॥ 519 ॥ दुःखितो ऽन्यमशंसानिर्देवः सर्वाभिसारवान् । महर्दिआहिनामाहमिहागां त्वां परीक्षितुम् ॥ 520 ॥yummm॥
Page #65
--------------------------------------------------------------------------
________________ [स.1. 521-531] वासुपूज्यचरितम् त्रैलोक्यचालनोत्तालशक्तिनापि न ते मया । रोमाप्यचालि नियमाद्वीरः को ऽस्तु भवानिव ॥ 521 ॥ वह्निना परितप्तो ऽपि मूलोत्तरगुणाग्रणीः । सुवर्ण इव सद्वर्णभूमिभ्रातर्भवानभूत् ॥ 522 ॥ यक्षादिक्षोभसंरम्भो यः कश्चिद्विदधे मया । - तं मयि प्रणयं तन्वंस्तत्साहसत्वं सहस्व भोः॥523 ॥ किं च याचस्व किंचिन्मां क वा याचा भवादृशाम् । त्वदङ्गस्पृक्पयासिक्तो रोगी नीरुग्भविष्यति ॥ 524 ॥ यच्च किंचित्कदाचित्त्वमातुरश्चिन्तयिष्यसि । भविष्यत्याशु तत्पुण्यशुभानां किमु दुर्लभम् ॥ 525 ॥ कस्यापि नगरस्यान्ते त्वां मुञ्चाम्यधुना पुन्ः। क्लेशावेशाय तुच्छापि त्वादृशामंहिचारिका ॥ 526 ॥ इत्युक्त्वा द्युतिदीप्ताशस्तिरोधत्त सुरोत्त्म्ः। प्रान्ते पुरस्य कस्यापि स्वमपश्यञ्च केशवः ॥ 527 ॥ - चतुर्भिः कलापकम् ॥ प्राचीनाच्ल्चूलाप्र्चुम्बिन्य्म्बुज्व्न्ध्वे। + कृतप्रातःक्रियो ऽथायं प्राचलत्पुरमीक्षितुम् ॥ 528 ॥ धर्माख्यानगिराहूतः स जीमूतरवश्रिया । आरामे वामतः मूरि सूरनामानमानमत् । / 529 ॥ देशनारसपीयूषरसनममृतश्रुतिः । स व्यक्तवासनस्तत्र युक्तमासनमासदत् ॥ 530 ॥ पुरस्य तस्य साकेतनानः स्वामी धनञ्जयः । देशनान्ते मुनीशं तं मुदा नत्वा व्यजिज्ञपत् ॥ 531 ॥ प्रभो जरापराभूतो व्रतग्रहचिरस्पृहः ।
Page #66
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं म.1.532-543] xxmmmmmmmmmmmm अपुत्रः कुत्र राज्यं स्वं न्यस्यामीत्यस्मि दुःखितः ॥ 532 ॥ मत्पुण्येनेव मूर्तेन पुंसा दिव्येन केनचित् । स्वमे ममेति शान्तेन निशान्ते ऽद्य न्यवेद्यत ॥ 533 ॥ प्रातर्देशान्तरादेति यस्ते गुरुपुरः स्थिते। योग्ये तस्मिन्भुवं न्यस्य भव पूर्णमनोरथः ॥ 534 ॥ अथास्तनिद्रो निर्माय प्रातःकृत्यमिहागमम् । अपश्यं चैनमायातमाकारख्यातसत्कुलम् ॥ 535 ॥ अथादिशद्गुरुर्ज्ञानी केशवस्य शुभात्मनः । वृत्तं निशाशनत्यागनिश्चयामोदसुन्दरम् ॥ 536 ॥ मम केनोपदिष्टो ऽयमिति पृष्टे ऽथ भूभुजा । वह्निनामुष्य सत्कर्महष्टेनेति गुरुगौ ॥ 537 ॥ इति श्रुत्वा गुरुं नत्वा सत्त्वाधिकगुरुः पुरम् । . केशवेन समं प्रीतः प्रविवेश विशां विभुः ॥ 538 ॥ स्वराज्ये केशवं bhuumaanbhyssishcnmhotsvaiH| स्वयं सूरगुरोः पार्थे तदैव व्रतमग्रहीत् ॥ 539 ॥ . ययौ श्रीकेशवो राजा नन्तुं देवान्विवेकवान् । सामात्यस्तत्र चैत्येषु पताकाभासुरे पुरे ॥ 540 ॥ विहितातुल्यमङ्गल्यः स्वसौधे zuddhadhIya'dhAt / / दुस्थितानां स दानेन तारणः पारणस्थितिम् ॥ 541 / / प्रतापाक्रान्तसीमालभूपालः पालयन्प्रजाम् । स राज्यं न्यायनैपुण्यहृष्यन्मन्त्रिजनो ऽतनोत् ॥ 542 ॥ कदाचित्पितुरुत्कण्ठामाप भूपो गवाक्षगः । ददर्श च पथि श्रान्तं भुवि यान्तं यशोधनम् ॥ 543 ॥ अनुधावत्परिजनप्रकरः सत्वरस्ततः ।
Page #67
--------------------------------------------------------------------------
________________ [ स. 1. 544 - 555 ] वासुपूज्यचरितम् सौधादुत्तीर्य नृपतिः पितुः पदयुगे ऽपतत् ॥ 944 ॥ तादृग्विभूतिपर्यङ्कने ऽप्यद्य रङ्कोपमाश्रयः । 47 कुतः पितरितो ऽसीति प्राह च प्रीतिदुःखितः । 545 / / नन्दनस्य नरेन्द्रत्वपदेन मुदितो ऽपि सन् । दुःखाश्रूणि हवार्तामाह यशोधनः । / 546 ॥ धीमन्गते त्वयि तदा हंसो भोक्तुं निवेशितः । भूमौ पपात संजातभ्रमिर्भुक्ता भोजनः ॥ 547 / / एतत्किमिति तन्मात्रा दीपे दूरादुपाहते । तद दर्शि गरलं तुलापट्टे च पन्नगः । / 548 ॥ धर्मज्ञं मन्यमानेन त्वां तदा तदुदाहृतेः । कुटुम्बेन महाक्रन्दचक्रे दिक्कत्रविक्रमी । / 549 ॥ तदाकन्द मिलल्लोकवर्ती विषभिषग्वरः । 2 एको हि मन्त्रिकाद्दानकृतोद्यममुवाच माम् । / 550 / / न कार्यः क्लेशलेशो ऽपि सर्पस्यास्य विषक्लमैः । सटत्रुटगलत्कायो मासमेवैष जीवति । / 551 / / जनं विसृज्य शय्यायां शायितो ऽथ त्वद्ग्रजः । स्थितोऽस्मि तत्स्वरूपं च ज्ञातुं पञ्चदिनीं गृहे । / 552 ॥ रोमरोमपतच्छिद्रं मत्वाथ मृतमेव तम् । त्वां द्रष्टुं निरगां गेहांत्सुकृतैर्दर्शितो ऽसि च । / 553 ॥ विषग्रासदिनान्मासः पूर्णः क्ष्मामटतो मम । स्वज्ज्येष्ठोऽमृतो वास्तु म्रियतां वा हतो ऽस्मि हा । / 554 ॥ योजनानां शतमितस्तत्पुरं मत्पुराद्भवेत् । कथं याम्यद्य तत्राशु जीवद्वन्मुखोत्सुकः । / 555 / / तद्वार्ता इति ध्यायन्नेव हंसस्य पार्श्वगम् ।
Page #68
--------------------------------------------------------------------------
________________ 48 श्रीवर्धमानमूरिविरचितं [स.1.556-567] स्वमैक्षत ततः मापः सतातं सपरिच्छदम् ॥556॥युग्म्म् कुथिताङ्गातिदुर्गन्धवस्तबन्धुकदम्बकम् । .. एकयैवाम्बया युक्तं रोदनाच्छूननत्रया ॥ 557 ॥ अतिभिर्नरकातीनां सारोद्धारैरिवादितम् । आसन्नमृत्युं भूक्षिप्तं दुःखी हंसं dadarza sH॥558||yugmm|| तव्यथाव्यथितो ऽपीदृग्दूरमार्गद्रुतागतौ । कुतः शक्तिरिति ध्यायन्सो ऽपश्यहिदैवतम् ॥ 559 ॥ मा कार्षीविस्मयं मत्वावधिज्ञानात्तव व्यथाम् । आगां कर्तुं वरं सत्यमित्युक्त्वागादिवं सुरः ॥ 560 ॥ हृष्टेन केशवनाथ पाणिस्पृष्टेन पाथसा । हंसः सिक्तश्च रोगौघमुक्तश्च द्रुतमुत्थितः ॥ 561 ॥ पूर्वस्मादुत्तरेणैव वपुषा विपुलद्युतौ । जाते ऽस्मिन्बन्धुवर्गस्य प्रावर्तन्त म्होत्स्वाः॥ 562 / / एवं प्रभावमुद्भाव्य केशवस्य नरेशितुः । दधौ व्याधिवधाय स्वे मूर्ध्नि पादोदकं न कः ॥ 563 ॥ किं वर्ण्यः केशवोर्वीशः सिषेवे यत्पदोदकम् । भूतभाविरुजो भेत्तुमासमुद्रं नृपैरपि ॥ 564 ॥ भाविरोगभिया स्वर्णकलशे क्षिप्तमोकसि । न जीवितमिवारक्षि केनो- तत्पदोदकम् ॥ 5651 ॥ सद्यः प्रभावमासाद्य भूपतेरिति धर्मजम् । रात्र्याहारपरीहारपरा जज्ञे धरा स्वयम् ॥ 566 ॥ अथायं दिग्जयं कृत्वा स्थित्वा साकेतपत्तने । पात्वा चिरं धरामत्रामुत्राभूत्परमः सुखी ॥ 567 ॥ ॥ इति रजनीभोजनत्यागे केशवकथा ॥
Page #69
--------------------------------------------------------------------------
________________ [स. 1. 568- 578] वासुपूज्यचरितम् इत्थं हंसस्य विपदं संपदं केशवस्य च । श्रुत्वा मुखागुरोः स्वर्गिकथमद्मि फलं निशि । / 568 ॥ सुरा विरता नित्यं श्रावका विरतिस्पृशः । तदेवमावयोर्भेदो जज्ञे पुण्याढयपार्थिव । / 569 ॥ तदभ्यर्च्य जिनं धर्मिधर्माशावृदयस्पृशि । अङ्गरोगविभङ्गाय तदिदं फलमाहरेः ॥ 570 ॥ इत्युदित्वा तिरोभूते सुरे दध्यौ नरेश्वरः । अहो जीवन्मृतो ऽपीभः कियन्मय्युपकारकः । / 571 / / त्रिभिर्विशेषकम् ॥ तदस्य नागनाथस्य नाम्ना धाम जिनेशितुः । कारयिष्याम्यनशनस्थाने कैलासशैलवत् । / 572 / / इत्यादिमधुरध्यानो गमयित्वा तमीमिमाम् । जिनपूजन पूतात्मा भूपस्तत्फलमाहरत् । / 573 / / तदैव फलतस्तस्मादकस्माद्भूपतेर्वपुः । सरोजमिव संकोचमुन्मुमोच विरोचनात् । / 574 ॥ भूपः स्वभावसुभगो धूतसंकोचविक्रियः । विश्वदृक्यतां प्राप दिनमुक्तेन्दुधामवत् । / 575 / / अङ्गपाटवमङ्गल्यगर्जन्नागरगौरवः । 49 व्रजन्त्यहानि भूजानिर्जानीते स्म न कानिचित् । / 576 ॥ क्रीडदन्तःपुरीलोकस्तो की भूतत्रपाभरः । निनाय नायकः क्ष्मायाः प्रीत्या कत्यपि वासरान् ॥577 ॥ उत्पन्ननन्दनानन्दसुधास्नानवशेन्द्रियः । स मेने कत्यपि समाः स्वसमान्नाकिनोऽपि न ॥ 978 ॥ अर्रिडारसाधनो रसाधीशः कदाप्ययम् ।
Page #70
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.1.579-590] तविपानशनस्थानं वीक्ष्य दुःखादचिन्तयत् ॥ 579 ॥ हा मां कामान्धहृदयं भवभावा व्यलोभयन् । स्वभङ्गभीरवो यन्मे कृत्यनाशं वितेनिरे । / 580 ॥ नानोपकारिणस्तस्य करिणः क्र्तुमीहित्ः। मोहोल्लासादिह हहा प्रासादो ऽपि न कारितः ॥ 581 ॥ एवं ध्यानपतचित्तो 'maatyaanityaadishnnRpH| विपुलं द्विपनाम्नात्र कार्यतां जिनमन्दिरम् ॥ 582 ॥ अह्ना मासेन वर्षेण दशवापि भोजनम् । करिष्यामि जिनं प्रेक्ष्य प्रासादे ऽत्र प्रतिष्ठितम् ॥ 583 / / नृमाणिक्य न शक्यो ऽयं तरीतुं निश्चयार्णवः । इत्येष लपतो ऽमात्यानवमत्याविशत्पुरम् ॥ 584 ॥ जिनधामद्रुताधानबद्धारम्भास्तदैव ते । पुण्याहर्मगलं तत्र मन्त्रिमुख्या व्यधापयन् ॥ 585 ॥ हृदुत्तारितसंसारव्यापारः सास्थर्मधीः । अकृताहार एवाष्टौ नृपो निन्ये दिनानि स्ः॥586 ॥ ततः प्रत्यूषशेषायां रजन्यां जातजागरम् । देवः स एव प्रत्यक्षीभूय भूपमभाषत ॥ 587 ॥ जय त्वं कीर्तिविस्तीर्ण निस्तीर्णभवसागर । प्रतिपन्नमनोदाढर्य श्रीपुण्याढ्य महीपते ॥ 588 ॥ अवधिज्ञानतो ज्ञात्वा नृदुःपूरं तवाग्रहम् । लोकोत्तरं स्वरूपं च किंचिदव भावि ते ॥ 589 ॥ शुभापुर्या तत्तपनानिश्चित्य ज्ञानभास्करात् । बिम्बं निर्माय जैनेन्द्रं पतिष्ठाप्य यथाविधि ॥ 590 ॥ . अस्थापयं वने तस्मिंश्चैत्ये पूर्णीकृते क्षणात् ।
Page #71
--------------------------------------------------------------------------
________________ [स. 1.591-602] वासुपूज्यचरितम् अहं तवैव भाग्यानां सम्पति प्रतिहस्तकः ॥ 591 ॥ तत्कल्याणनिधे तूर्णमेहि पूर्णमनोरथः । जिनं चन्द्राननं नत्वा नमस्यो जगतां भव ॥ 592 ॥ एवं देवस्य तस्योक्तं श्रुत्वा दध्यौ धराधिपः । अहो कियानयं मे ऽभूदुपकारी द्विपामरः ॥ 593 ॥ पञ्चभिः कुलकम् ॥ नवप्रासादतीर्थेशदर्शनोत्कण्ठितस्ततः । पुरःकृतसुरः पृथ्वीपतिः प्रति वनं ययौ ॥ 594 ॥ प्रासादमौलिमारुह्य नृत्यन्त्याः सुकृतश्रियः । लोलं हस्तमिव प्रेक्ष्य पताका मुमुदे नृपः ॥ 595 ॥ कल्याणकलशं पश्यन्मौलौ jingRhshriyH। मुक्तिप्रस्थानकृद्भूपः शकुनेनान्वमोदत ॥ 596 ॥ चान्द्रीः कलाः शिलाभावं गमयित्वेव निर्मितः । जिनालयो ऽसौ भूपस्य निन्ये ऽक्षिकुमुदं मुदम् । / 597 ॥ * ततो न्यरूपयत्तत्र भूवरस्तोरणं पुर्ः। पुण्यश्रीदूरविधृतस्वयंवरणमाल्यवत् ॥ 598 ॥ बैत्यद्वारं ददर्शासौ सद्धर्मपुरगोपुरम् । सतां यत्र स्थितानां स्याजिनः सुलभदर्शनः ॥ 599 / / नित्योद्यतस्य निर्जेतुमधर्म सङ्घभूपतेः । गुष्यद्गुरुमिवापश्यत्स तुङ्गं रङ्गमण्डपम् ॥ 600 ॥ गुवीरुर्वीश्वरो ऽद्राक्षीदम्यास्त्रिकचतुष्किकाः धर्मस्य श्रद्धया सार्धं विवाहे वेदिका इव ॥ 601 ॥ असंख्यसुखसंप्राप्तिनित्यानन्दात्मसेवितः । साक्षान्मोक्ष इव प्रीत्यै राज्ञो ऽभद्गढमण्डपः ॥ 602 ॥
Page #72
--------------------------------------------------------------------------
________________ श्रीवर्षमानसूरिविरचितं [स.1.603-612] अथाहत्पतिमामर्ककोटिकान्तिकृतामिव । पश्यन्स भूपश्चिक्षेप भवकोटिभवं त्म्ः॥ 603 ॥ रूपातिशयविस्फूतौं विभोर्मूर्ती नरेशितुः । स्पर्धयेवाक्षियुग्मस्य जगाम स्थिरतां मनः ॥ 604 ॥ आनन्दामृतमग्नस्य लीनं तस्य मनस्तथा । यथा जिनं च विश्वं च स्खं च नो बुबुधे तदा ॥ 605 ॥ समत्वमसृणीभूतः प्रभूताद्भुतशक्तिभृत् । आरूढः क्षपकश्रेण्यां शुक्लध्यानामलो नृपः ॥ 606 ॥ तस्य घातीनि कर्माणि दग्धानि ध्यानवह्निना । तद्वियोगादिव भवोपग्राहीण्यप्यगुः क्षणात् ॥ 607 ॥ तस्यामिव सहायायां घटिते ghnmeltH। नृपे ऽस्मिन्कृतसंकेते ज्ञानमोक्षश्रियौ समम् ॥ 608 / / अथ विज्ञाय तज्ज्ञाननिर्वाणमवनीविभोः । मूढत्वेनैव मन्वानान्वज्रपातमिवोत्सवम् ॥ 609 ॥ हा तातेति हहा भर्तरिति हा त्रायकेति च । नन्दनान्तःपुरीलोकान्क्रन्दतः प्रतिबोध्य सः ॥ 61 / / तदा मुदागतैः सम्यग्दृष्टिभिस्त्रिदशैः सह । / कृत्वोर्ध्वदेहिकं कृत्यं स्वमित्रस्य शुभात्मनः ॥ 611 ॥ पुण्यसाराभिधं न्यस्य पुत्र राज्ये ऽत्र भूपतेः । अनुशास्य जिनार्चायां द्विपदेवो दिवं ययौं ॥ 612 ॥ - चतुर्भिः कलापकम् ॥ . . ॥ इति हंसकेशवनिदर्शनान्विता पुण्यप्रामाण्ये पुण्याढयभूपतिकथा ॥
Page #73
--------------------------------------------------------------------------
________________ [स.1. 613-654] वासुपूज्यचरितम् । तदेवं देव जानीहि पद्मोत्तरनृपोत्तर । प्रभावं प्राच्यपुण्यानां पुण्याव्यस्य निदर्शनात् ॥ 613 ॥ किं च कर्मवशं विश्वमवश्यमिदमीश तत् । / मया कृतमदः कार्यों न कदाचिदयं मदः ॥ 614 ॥ जडः कार्ये सुनिष्पन्ने मयाकारीति माद्यति । तस्मिन्पुनरनिष्पन्ने दोषं दैवाय यच्छति ॥ 615 ॥ पूर्वगर्वग्रहक्रीडात्रीडापीडातुरस्ततः । अभ्यधावसुधाधीशः स सुधाबन्धुरां गिरम् ॥ 616 ॥ स्वच्छन्दं छन्दवृत्त्या ये रञ्जयन्ति महीभुजम् । लक्ष्मीहृतिकृतोपायाः शत्रवस्ते न मन्त्रिणः ॥ 617 ॥ अप्रवृत्तिगतं भृत्या मुदे भूपं स्तुवन्ति ये । ते पाययन्ति सीषि कुवैद्या इव सज्वरम् ॥ 618 ॥ अच्छन्दवादिनो नीतिपात्रं मन्त्रीश मन्त्रिणः । भवन्ति भूभुजां भाग्यवैभवेन भवादृशाः ॥ 619 / / युक्तं दुर्गतिकूपस्य कण्ठाग्रादिव ग्र्व्त्ः। बालको जनकेनेव त्वयाहमपवाहितः ॥ 620 ॥ युक्तमुक्तं च कर्माणि प्रमाणं प्राक्तनानि यत् । दुःस्थादुःस्थव्यवस्थेयमन्यथा प्रथते कथम् ॥ 621 ॥ कर्माणि न प्रमाणं चेत्तत्सर्वो ऽपि न किं प्रभुः । अवश्यं स्वस्य नैव स्यात्को 'pi kaapylpcintkH||620|| यतितव्यं ततः प्राज्ञैः शुभे कर्मणि निर्म्दैः। अपारं गोष्पदीकर्तुममुं संसारसागरम् ॥ 623 ॥ यत्तस्य व्रतिनो दृष्टिकण्टकाकृष्टिजं फलम् । तेषां तादृगभूत्किं स्यात्पुंसां तत्रादृते व्रते ॥ 624 ॥
Page #74
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.1.625-636] महामात्य ममात्यर्थ तद्वतग्रहणे रतिः । तदाशु तद्विधिः सर्वविधिज्ञ मयि धीयताम् ॥ 625 ॥ अजल्पि कल्पितामोदं dntaaNshukusumtrjaiH| . बचो विमलबोधेन सुधानामधिदैवतम् ॥ 626 ॥ स्वामिन्सह रहस्येन जानते ये जिनागमम् । त एव गुरुखो गौरधियो व्रतविधौ बुधाः ॥ 627 / / अथालपन्नृपः स्मित्वा मन्त्रिन्संभाव्यते बुध्ः। किं त्वत्तोऽपि गुरुः को ऽपि शास्त्रबोधनशुद्धधीः ॥ 28 ॥ उवाच सचिवः स्वामिन्मेदं वादीर्यतो मतः । द्वारं मोक्षस्य धर्मस्य नेत्रं क्षेत्रं धियां गुरुः ॥ 629 ॥ ये ऽपि सर्वज्ञदेवास्ते ऽप्यामनन्ति गुरुं गुरुम् । भाग्जन्मगुरुवाक्तेषामपि तत्फलंबीजति ॥ 63 ॥ क स सद्गुरुरस्तीति प्रीते पृच्छति पार्थिवे । मन्त्रीन्दुरानपाइन्तरुग्धौतेन पथा गिरम् ॥ 631 ॥ शुद्धप्रवचन: शुद्धचरितः शुद्धदेशकः । स्वामिन्गुरुगुरूकर्तु योग्यो भाग्येन लभ्यते ॥ 630 ॥ तनोति मन्त्रिणा यावदित्यालापमिलापतिः । तावदाविरभूत्तत्र चित्रमाकस्मिकं महः ॥ 633 ॥ कचिचन्द्रप्रभाचारु कचिद्विद्रुमविभ्रमम् । / कचिदम्भोदसौन्दर्य कचित्काञ्चनकोमलम् ॥ 634 ॥ कचित्कीरच्छदच्छायं कचित्पारापतोपमम् । कचित्सिन्दूरविद्योति कचित्केकिकलापरुक् । / 635 ॥ कीर्ण सभान्तः संभ्रान्तस्तदालोक्य तदा नृपः । दृशं प्रतिदिशं तन्वञ्जज्ञे विस्मरविस्मयः ॥ 636 ॥ त्रिभिर्विशेषकम् ॥
Page #75
--------------------------------------------------------------------------
________________ [स.1. 637-647] वासुपूज्यचरितम् आपतन्त्यो महीमस्मत्प्रभुसौभाग्यभाग्यतः । पुरन्दरकुरङ्गाक्ष्यः कटाक्षान्विक्षिपन्ति किम् । / 637 / / आकृष्टः पुण्यपुष्ट्या वा दानीन्द्रस्यास्मदीशितुः । अभ्येति नभसा रत्नद्वीपो रत्नकरान्किरन् ॥ 638 ॥ इत्यनल्पविकल्पोर्मिरसभाजि सभाजने । राज्ञा तज्ज्ञातुमाज्ञाय को ऽप्येकः सेवकः स्वकः ॥ 639 ॥ त्रिभिर्विशेषकम् ॥ अध्यास्य सौधनमसौ सस्मयविस्मयः । एत्याशु नृपमित्यूचे चञ्चद्रोमाञ्चकञ्चुकः ॥ 640 | प्रभो पञ्चविधोञ्चन्मणिसंचयरोचिषः । नृत्यन्त इव केतुनामञ्चलैर्वायुचञ्चलैः । / 641 / / सुस्वादनादाः प्रासादाः प्रसर्पन्तः पुरोपरि । निपतन्तो निरूप्यन्ते नभसः केलिकानने ॥ 642 ॥ युग्मम् । / अथ कौतूहलोत्तालश्चचालाच्छपरिच्छदः । हयैः कतिपयैः केलिवनाय क्षितिनायकः । / 643 ॥ स यावज्जगतीहारः प्राकारद्वारमागमत् । गत्यातुरः पुरस्तावदारामपतिरापतत् । / 644 ॥ वनस्वरूपं भूपेन पृष्टः संहृष्टमानसः । स जगौ जगदानन्दरसनिस्यन्दिनीं गिरम् ॥ 645 / / स्वामिन्कन चण्डांशुनिवहस्य रहस्यवत् । धाम्नां धाम त्वदाराममाजगाम महामुनिः । / 646 / / आगत्य कापि शम्पाभसंपच्चम्पककाननात् । अमुं ननाम कामस्याङ्गिनी शक्तिरिवाङ्गना । / 647 ॥ कुसुमद्रुममौलिभ्यः समुत्तीर्य तदा मुदा ।
Page #76
--------------------------------------------------------------------------
________________ श्रीवर्धमानमरिविरचितं [स.1.648-659] स्त्रीणां गणः प्रणम्यर्षि वयस्तं पर्यचारयत् ॥ 648 ॥ ततो धात्रीतले तत्र पवित्र चित्रकारणम् । सहस्रपत्रमासूत्रि तपनीयमयं तया ॥ 649 ॥ धन्यस्तन्मध्यमध्यास्य घ्नाघ्न्घ्न्ध्व्निः। कर्णैकपेयं पीयूषमुच्चैः किंचिदुवाचं सः ॥ 650 ॥ लोला कोलादयो वन्या धन्यंमन्या इवाभितः । तद्वाग्नवसुधां पातुमुपान्तवसुधां shritaaH॥ 651 // आसीनास्तरुराशीनामुपालोलमौलयः । दिग्भ्यो ऽभ्येत्य मुदं भेजुः पिबन्तस्तस्य गाः ख्गाः॥652॥ विमानोमतस्तूर्णमुत्तीर्णा वर्णिनीयताः । उद्यदानन्दविद्योतमाननिर्मानमानसाः ॥ 653 ॥ जगद्गुरो जय जय वज्रनाभ मुनीश्वर । इति स्तुत्वा च नत्वा च तस्थुस्तस्य पुरः सुराः॥654 / / युग्मम् ॥ इत्यक्षिसाक्षिणीमाख्यामाख्यातुं भवतः प्र्भो। मुक्त्वा मनो ऽपि तत्रैव त्वरयाहमिहागमम् ॥ 655 ॥ अथ धात्रीभुजा मन्त्री वीक्ष्यमाणमुखो ऽवदत् । शङ्के ऽसौ केवलज्ञानी वज्रनाभो महामुनिः ॥ 656 ॥ महीरुहामधिष्ठानदेवीभिः सेव्य्मान्या। वनदेवतया देव तयादौ कृतसत्कृतिः ॥ 657 ॥ मुदां निदानं सत्त्वानां तत्त्वानां र्त्न्दीपिकाः। मुनिः प्रतनुते धर्मदेशना क्लेशनाशिनीः ॥ 658 ॥ तद्धान्तिर्यत्र ते सैष धर्मः साक्षात्लमीयताम् । यदेव देवतारन्दैः सेव्यते स पुमानपि ॥ 659 ॥
Page #77
--------------------------------------------------------------------------
________________ [स.1. 660-670] वासुपूज्यचरितम् राजाथ तेन धर्मस्य प्रामाण्येन चमत्कृतः । लोलमौलिः सहर्षाश्रुः सरोमाञ्चः क्षणं स्थितः ॥ 660 ॥ सत्कृत्याथ वनीपालमवनीपालपुङ्गवः । आगादुद्यानमेदिन्यां मुनीन्द्रोत्कण्ठया रयात् ॥ 661 ॥ विलोक्यं पुलकी तत्र चित्रां मुनिविभोः सभाम् । भवार्णवतरङ्गाभात्तुरङ्गादुत्ततार सः ॥ 662 ॥ ततो विमलबोधेन बोधितो व्सुधाधिप्ः। भव्यभूपोचिताः पञ्च वितेने विनयंक्रियाः ॥ 663 ॥ तथाहि । गुरोरांहरजो मूर्ना स्पृशतो मे ऽन्तरस्थितः । असौ स्खलनकारीति किरीट किल सो ऽमुचत् ॥ 664 ॥ भूपावतंसः संसारवाधिवृद्धिकरं ततः । निशाधवमिव च्छत्रं गौरच्छायमदूरयत् ॥ 665 ॥ गन्तव्यं भुवनाम्भोजभास्करस्य पुरो गुरोः । इत्यमुञ्चत शस्त्राली क्ष्मापः पापतमस्तमीम् । / 666 ॥ वर्य भाति ममैश्वर्य gurupaadnkhaaNshubhiH| सम्प्रत्याभ्यां किमित्येष चके चामरवारणम् ॥ 667 ॥ समुत्तीर्येव संसाराटवीमुत्कटकण्टकाम् । सो ऽमुञ्चन्मुनिवाग्वापीरसं पातुमुपानही ॥ 668 ॥ पुनः सचिवराजेन राजा विज्ञापितस्ततः । चकार पञ्चाभिगमानुचितान्गुरुदर्शने ॥ 669 ॥ तद्यथा । चन्दनाम्बुजताम्बूलपरिहारपदात्तदा । रागत्यागस्य पुण्याहमङ्गलं विदधे सुधीः ॥ 670 ॥
Page #78
--------------------------------------------------------------------------
________________ श्रीवर्धमानमरिविरचितं [स.1.671-680] विशेषाद्भूषणं विभ्रपो ऽमान्मुद्रिकादिकम् । गुर्वागतश्रद्धः पुण्यदुरिव पुष्पितः ॥ 671 ॥ नखरत्नप्रभाम मञ्जलिं मस्तके दधत् । गुर्वालोके बभौ भूपो ऽशेखरोऽपि सशेखरः ॥ 672 ॥ प्रदा वामता नात्र प्रकाश्या दक्षिणस्थितिः । स दक्षः कृतवैकक्षश्वख्यावंसमिषादिव ॥ 673 ॥ गुरोगिरः सुधाधारा यान्तु मा कर्णतो बहिः । इत्यसौ हृद्धटं स्थैर्ये सुस्थिते सुस्थितं व्यधात् ॥ 674 ॥ अथ हर्षप्रकर्षश्रीपद्म पद्मोत्तरः सुधीः । प्रविवेश नरेशस्तां मुनिहंसस्य संसदम् ॥ 675 ॥ संक्षिपन्निव संसारं भ्रमणत्रयमात्रया । विततार मुनेस्तस्य तिस्रो दक्षः प्रदक्षिणाः ॥ 676 ॥ हृष्यन्मना ननामाथ क्ष्मानाथः कर्ममाथकम् । एनं मुनीन्द्रमुन्निद्रभावनापाचनात्मकः 677 ॥ मुनिक्रमनखज्योतिःसन्ध्याम मूर्ध्नि भूप्तेः। " . नमतः सूचयामास सद्धयानार्चिर्विधूदयम् ॥ 678 ॥ मुनीन्द्रावेक्षणक्षुणकारीणि स्युरिमानि किम् । इत्यश्रूणि निनिन्दैष हर्षोत्कर्षोद्भवान्यपि ॥ 679 ॥ इत्थं स पार्थिवगुरुर्गुरुभक्तिमुच्चै रोमाञ्चकनुकधरो मधुरां विधाय । हृष्टाशयः समुचितासनसंनिविष्टः श्रद्धां मियामभिनवां स्वहृदा द्धान्ः॥ 680 ॥ आह्लादनं सकललोकविलोचनानां श्रीवज्रनाभवदनेन्दुमुदीक्षमाणः ।
Page #79
--------------------------------------------------------------------------
________________ [स.1.681-681] वासुपूज्यचरितम् वाक्चन्द्रिकां रसयितुं सुरसङ्घसेव्यां .. पद्मोत्तरः परिचकार चकोरचर्याम् ॥681॥युग्म्म्॥ इति दण्डाधिपतिश्रीमदाहादनसमभ्यार्थितश्रीविजयसिंहसूरिशिष्यश्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित आह्लादनाङ्के महाकाव्ये सद्गुरुलब्धिवर्णनो नाम प्रथमः srgH॥
Page #80
--------------------------------------------------------------------------
________________ अथ द्वितीयः सर्गः अथ ज्ञाननिधिर्जानन्राजानं भाविनं जिनम् । चचः प्रपञ्चयांच मोहद्रोहकरं गुरुः । / 1 / भ्रान्तैश्चतुरशीत्यङ्गिलक्षयोनिवने ऽङ्गिभिः । निर्भाग्यैर्दुर्लभः कल्पद्रुकल्पो मानवो भवः ॥ 2 ॥ जन्यते निष्फलः स्वर्गापवर्गफलदो ऽप्यसौ । अज्ञानैश्व प्रमत्तैश्व कैश्चित्प्राप्तोऽपि पुण्यतः ॥ 3 ॥ तदिष्टफलदं मर्त्यपदं जानीत सज्जनाः । विरच्यतां विपश्चिद्भिरप्रमादश्च तत्फले ॥ / 4 ॥ सिक्तो गुरूक्तिपीयूषैः प्रथयन्पुण्यपुष्पितम् । दानशीलतपोभावमिषं शाखाचतुष्टयम् ॥ 5 ॥ श्रितच्छायो भवारण्यभ्रमिखिनैः सुरासुरैः । तस्मै फलाय कस्मैचिन्मानवानां भवो भवेत् ॥ 6 ॥ युग्मम् ॥ जना दानं तु जानन्तु प्रधानं सर्वकर्मणाम् । अपि शीलतपोभावैः शुद्धैर्यद्धुरि धार्यते ॥ 7 ॥ शक्रचक्रधरादीनामदीनामपि संपदम् । भोगभाग्यनिदानस्य दानस्यैव वशां विदुः ॥ 8 ॥ भवार्णवस्य वीचीषु श्रीषु लोलासु लालसाः । मज्जन्ति पात्रदानं ये यानपात्रं न तन्वते ॥ 9 ॥ भवाब्धियान पात्रेषु यत्पात्रेषु निधीयते । असंख्यीभूय भूयस्तद्दातुर्भोगाय जायते । / 10 /
Page #81
--------------------------------------------------------------------------
________________ [स. 2. 11-22] वासुपूज्यचरितम् पात्रदानं हृदानन्दहेतुरत्र परत्र च । कृतिनो रतिसारस्य कुमारस्येव कल्पते ॥ 11 ॥ तथाहि विद्यते माहिष्मतीति विदिता पुरी। यत्पौरैः पूर्यते लक्ष्म्या लोलत्वं दानलीलया ॥ 12 ॥ सुभूम इति भूपो ऽभूत्तत्र निश्छत्रितद्विषत् । यस्य दानश्रियः केलिकाननं क्ल्प्पाद्पाः॥ 13 ॥ पुत्रः क्षितिपतेस्तस्य बभूव भुव्नाद्भुत्ः। . रतिसाराभिधः शुद्धकलाकमलिनीरविः ॥ 14 ॥ पतिव्रतेव रूपश्रीर्यस्य विश्वमनोहरा । नापे सुरैरपि ध्यानपूर्णपूर्णमनोरथैः ॥ 15 ॥ अदूषणैर्गुणैर्यस्य मुदितो मेदिनीपतिः । अदात्प्रसादतः स्वेच्छावित्तव्ययनवल्गितम् ॥ 16 ॥ स कदापि कलावद्भिर्वृतो rvirivaaNshubhiH| विचिक्रीड पुरकोडे पौरदृक्पङ्कजप्रियः ॥ 17 ॥ असावपश्यदुत्पश्यैवीक्ष्यमाणं विचक्षणैः । नरं कंचित्पताकाग्रजाग्रन्थिं चतुष्पथे ॥ 18 ॥ अथोचितचमत्कारे कुमारे परिपृच्छति । तस्य स्वरूपं चिद्रूपः कश्चिदेवं न्यवेदयत् ॥ 19 / / कुमार कोऽपि साकारस्तुङ्गमानः पुमानयम् । कुतो ऽपि केतुमान्मातरापपात पुरान्तरम् ॥ 20 ॥ वीक्ष्य ग्रन्थि ध्वजाग्रे ऽस्य नाग्रैर्गुन्न्साग्रैः। इह वस्तु किमस्तीति स्पष्ट पृष्टो ऽयमभ्यधात् ॥ 21 ॥ इह श्लोकस्त्रिलोकस्य हितो ऽस्ति महितो बुधैः । विक्रीणे कार्यतो निष्कलक्षणामूल्यमप्यमुम् ॥ 22 ॥
Page #82
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं [स.2.23-34] इत्यस्य वचसाश्चयेवशंवदहृदस्तदा । अमिलनमलप्रज्ञाः प्रज्ञाः पुरपुरःसराः ॥ 23 ॥ ते भृशं taadRshshloksmaaloksmutsukaaH| अमुं जगुः क गुप्तस्य मूल्यश्रीरस्तु वस्तुनः ॥ 24 ॥ अथायमभ्यधाल्लभ्या न सभ्याः कचिदीदृशाः । छझैव प्रस्तुतं वस्तुलब्धौ येषां धनं घनम् ॥ 25 ॥ आस्वादमात्रवित्रस्तरोगां रोगवते ऽर्थिने । स्वादं परीक्षितुं दत्ते विक्रेता कः सुधां मुधा ॥ 26 ॥ मूल्यं संसारसारस्य यद्वाच्यस्यैव याच्यते । श्लोकं दक्षाः परीक्षार्थ दर्शये तं कथं वृथा ॥ 27 ॥ भवद्भिर्विभवत्पर्निभाल्यैव विभाव्यते । अर्थः श्लोकस्य भोः कस्य विक्रयः क्रियतां मया ॥ 28 ॥ इत्यनेन कृता कामं यद्विदा कोविदाव्लिः। अस्ति श्लोकावलोकार्थमुपायध्यायिनी चिरात् ॥ 29 ॥ इत्याकण्ये कुमारो ऽन्तःसमारोपितविस्मयः । सुहृदां हृदयालूनामास्यं पश्यन्नदो ऽवदत् ॥ 30 ॥ अपि विद्यात्रयीहृद्यान्कुर्वती खर्वितोत्तरान् । अतुल्यमूल्या यस्योक्तिभगिरप्यङ्ग रङ्गति ॥ 31 ॥ स विक्रीणाति यं श्लोकं लोकम्पृणगुणं भणन् । तं क्रीणन्हेमलक्षण दक्षो विक्षोभमेति कः ॥ 32 ॥ युग्मम् । / वदन्निति सुहृद्वृन्दैनन्दितो नृप्न्न्द्न्ः॥ प्रीतः किंचित्परिक्रम्य श्लोकविक्रयिणं जगौ ॥ 33 ॥ गृहाण स्पृहया हेम मूक्तरनं वितीर्यताम् । . पुन नरश्रेष्ठ कथ्यतां तथ्यमाकरः ॥ 34 ॥ ...
Page #83
--------------------------------------------------------------------------
________________ [स. 2. 35-46] वासुपूज्यचरितम् अथ प्रीतिसुधासिन्धुच्न्य्च्द्वीचीयित्स्मित्ः। कुमारमुखमार्तण्डकोकः श्लोकवनो ऽभ्यधात् ॥ 35 ॥ शृणु मुक्ताकरं श्रीमन्नस्ति श्रीमन्दिरं पुरी । श्रावस्तीति समाहूतपुरहूतपुरस्तुतिः ॥ 36 ॥ स्वर्द्धर्मानमजानानः स्वस्य स्थान इव द्विप्ः। तस्यामृद्धः प्रसिद्धो ऽहं सुबन्धु मतो मतः ॥ 37 ॥ हयहोषितवेषेण बिभ्राणां भूषणकणान् । ननत नर्तकीव श्रीरश्रमं मम वेश्मनि ॥ 38 ॥ सद्भाग्यव्यवसायाभ्यां पक्षिणीभिर्विभूतिभिः । पारावारस्य पारे ऽपि चरन्तीभिरवधि मे ॥ 39 ॥ नरं कंचन रडुं च नृपतिं च न वेमि तम् । अदधादधर्मणत्वं यो मे नो मेदिनीतले ॥ 40 ॥ चिरमित्यभवं भूप भवभूरिविभूतिभाक् । / अहं दुहितदौहित्रपुत्रपौत्रालिमालितः ॥ 41 ॥ एकदा क्षणदापुच्छे स्वप्ने ऽपश्यं वरस्त्रियम् । विभूषणगुणैर्भान्ती निर्यान्तीं निजमन्दिरात् ॥ 42 ॥ यावद्धयायामि निद्रान्ते स्वान्ते दुःखप्रशान्तिकम् । नावन्मूर्तमिवाभाग्यं धूमो ऽभूद्विभवौकसि ॥ 43 ॥ तत्कालमेव मे भाग्यभङ्गभङ्गिगरीयसाम् । तत्रोदभूदभाग्यानां प्रताप इव पावकः ॥ 44 ॥ vittaaliniHspRhshcittaaduttiirnnkhjnvjH| निःसृतो ऽहं तदागारात्संसारादिव निर्ममः ॥ 45 ॥ तदा तु यद्यदाकृष्टं दह्यमानं धनं जनैः । छलिनस्तत्तदादाय पलायांचक्रिरे रयात् ॥ 46 ॥
Page #84
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.47-58] .... .mmmmmmmmmwwwwwwwwww. मदीयाभाग्यमझाल्यदीपे तस्मिन्प्रदीपने । प्रपतद्भिः पतङ्गानां भगिरङ्गीकृता ह्यैः॥ 47 ॥ पदार्थदाहदुःखोर्मिव्यथया मूर्छिते तदा । ओको विमुच्य लोको ऽभूत्पतिकारपरो मयि ॥ 48 / / यावञ्चिच्छेद मे मूर्छा जनस्तावद्विभावसुः । निन्ये निःशेषमप्येष वेश्म भस्मावशेषताम् ॥ 49 ॥ समतो निःसृताशेषस्वजनं मुक्तमूर्छनम् । दग्धसर्वस्वमप्याहुर्मी जनाः पुण्यभाजनम् ॥ 50 ॥ तप्तं स्वर्णादिपिण्डस्थं देयमूल्यपदे तदा । एत्यं क्रयाणवाणिज्यकारिमिर्जगृहे गृहात् । / 51 ॥ लभ्याक्षरेषु दग्धेषु विदग्धैरधमर्णकैः । दत्तं नोत्तरमप्युच्चैर्याच्यमाने धनोचये ॥ 52 ॥ निध्यायामि निधानानि याव्त्ताव्धिव्र्ज्ः। व्यलोक्यत खकाभाग्यलताकन्दलहन्दवत् ॥ 53 ॥ दिगन्तगतवाणिज्यवित्तप्राप्तिप्रतीक्षणम् । धनिभ्यो धनमादाय स्वकुटुम्बमजीवयम् । / 54 ॥ किं तु मदिवसमान्ते मदभाग्यतमोमये । सर्वे मम वणिक्पुत्रा मार्गे गृह्यन्त तस्करैः ॥ 55 ॥ मद्भाग्यविप्रयोगाग्निकीलालिव्याकुला इव । पोतभाजस्तु पाथोधौ ममज्जुर्मम सम्पदः ॥ 56 ॥ एतद्वार्ताश्रुतेरार्तामन्तर्दृत्तिं वहन्नहम् । अवाप न रतिं कापि बिभ्यदिभ्यगणादृणी ॥ 57 ॥ किं देयमुत्तमर्णानामुत्तरं याचतामिति । भृशं देशान्तरायाहमुत्साहमसृजं निशि ॥ 58 ॥
Page #85
--------------------------------------------------------------------------
________________ [स. 2. 59-69] वासुपूज्यचरितम् दृशाश्रुमिश्रया वीक्ष्य पूर्णेन्दुवदनां चिरम् । निद्राणां प्रेयसी पृष्ट्वा दैन्यगद्गदया गिरा ॥ 59 ॥ दृश्यानि पुनरीशि केति साश्रु दृशं मुहुः । क्षिपन्मुखेषु सुप्तानां शिशूनां मुग्धकान्तिषु ॥ 60 ॥ दुःखौघशम्बलो वाहुसहायः पदवाहनः । निशीथे निःसृतो मन्दं मन्दं मन्दिरतस्ततः ॥ 61 ॥ . त्रिभिर्विशेषकम् ॥ अथाशु गतिचातुर्यात्पुर्या बहिरहं गतः । कुमार सुकुमारत्वान्मेदुरं खेदमासदम् ॥ 62 ॥ अन्वेषद्भयो धनिभ्यो ऽथ भीतः प्रीतिं मृतौ वहन् । झम्पां दातुं पुरीलीलाशैलमौलिं गतः शनैः ॥ 63 ॥ दुःखानि सह देहेन तूर्ण चूर्णयितुं माय । झम्पार्थ प्रस्थमारूढे कुतो ऽप्युक्तिरभूदिति ॥ 64 ॥ मा मानवं भवं हन्त चिन्तामणिमिवार्भकः । परिक्षेपीर्मुधा मूढ प्रौढभाग्यभरार्जितम् ॥ 65 ॥ इत्याकर्ण्य क्षिपन्दिक्षु चक्षुरप्रेक्ष्य कंचन । पुनर्जातो ऽस्मि पातोत्कस्तदा वागित्यभूत्युनः ॥ 66 ॥ खेदभेदधिया प्राणप्रहाणं मुग्ध मा विधाः ॥ स्फीतशीतभिदे कल्पशालं ज्वालयतीह कः ॥ 67 / / इति श्रुत्वार्पयन्दिक्षु पञ्चषानि पदान्यहम् । कंचिदप्रेक्ष्य झम्पार्थी जातश्चाभूञ्च वागियम् ॥ 68 ॥ दुःखद्वेषेण किं मूर्ख निजं त्यजसि जीवितम् । रेणुवरेण पीयूषच्छटां किरति कः क्षितौ ॥ 69 / / तामुक्तिमवगण्यैव तुगतः शैलशृङ्गतः ।
Page #86
--------------------------------------------------------------------------
________________ --- श्रीवर्धमानसूरिविरचितं [स. 2. 70-81] झम्पामहमदा नाम शृण्वन्मा मेति भाषितम् ॥ 70 ॥ पात्स्ण्वेग्स्ण्जात्म्हावात्धुत्स्त्त्ः॥ मूर्छामहं महीदेशसदेशगमनो ऽगमम् ॥ 71 ॥ अथोन्मीलितहक्तस्य शैलस्यैवोपरि स्थितम् । अपश्यमहमात्मानं मुनिमेकं च कंचन ॥ 72 ॥ किं स्वप्नः किं मतिभ्रान्तिरसाविति वितर्किणम् । विस्मयस्थमथोषाच स मामसमवाग्मुनिः ॥ 73 ॥ मया मुहुनिषिद्धो ऽपि मर्तु धावसि किं मुधा । दुःखानां कौषधं मृत्युरात्मनः सहचारिणाम् ॥ 74 ॥ इत्युक्त्वा मयि मीमांसासंमुखे स मुनीश्वरः । विगलन्मन्मनःशोकं श्लोकं जल्पन्खमुद्यया ॥ 75 ॥ ततः क्षणं तनूकान्तिपुनरुक्तारुणोदये । गते तस्मिनश्यत्वमहमित्थमचिन्तयम् ॥ 76 ॥ नूनं को ऽप्येष संसारतारणवारणो मुनिः। रात्रावत्राचले कायोत्सर्ग मत्सुकृतैर्ददौ ॥ 77 ॥ अनेनैव दयादृण पतन्नद्रेरहं धृत्ः। कृतश्च श्लोकदानेन सदानेन सुनितः ॥ 78 ॥ इति ध्यात्वा धरां नत्वा मुनेस्तस्य क्रमान्तिआम् । तच्छोकध्यानपीयूषपानच्छिन्नखिदाभरः ॥ 79 ॥ सुप्तेष्वेव मनुष्येषु स्वेषु शेषे nishaakssnne। मन्देतरतरैराशु पदैः सदनमासदम् ॥ 80 ॥ युग्मम् ॥ मुनीन्द्रालोकन श्लोकलाभौ मनसि भावयन् । अजीगणं गुणायाहं विपदं सम्पदः पदे ॥ 81 ॥ मां क्षीणाशेषलक्ष्मीकं मत्वा दाक्षिण्यदीक्षितैः ।
Page #87
--------------------------------------------------------------------------
________________ [स. 2.82-93 ] वासुपूज्यचरितम् कदाचिदपि नायाचि लभ्यमिभ्यजनैर्धनम् ॥ 82 किंचित्कैश्चित्रपावद्भिरधमणैर्मम स्वयम् । दत्तं वित्तं कुटुम्बस्य बभूव कशिपुश्रिये ॥ 83 ॥ इत्यहं यद्भविष्यः सन्प्रियामपि विपद्गताम् । चक्रे श्लोकस्य तस्यार्थसामर्थ्येन प्रमोदिनीम् ॥ 84 ॥ साम्प्रतं मत्मियायास्तु सोदरः परिणेष्यते । सागदद्गद्गदोत्त्या मां तदुत्सवगमोत्सुका ॥ 85 ॥ न भूषणानि भूरीणि चीवराणि वराणि न । नाध्वयोग्यानि युग्यानि दानीयानि धनानि च ॥ 86 / / स्फारशृङ्गारसारासु दानीयाद्भुतभूतिषु । रंस्ये प्रधानयानासु सोदरासु किमीदृशी ॥ 87 ॥ आत्मानमपि विक्रीयाधिकं किंचित्ततो ऽपि वा । मानं मे पाहि मानो हि स्वात्मनो ऽप्यधिकः सताम् ॥ 88 ॥ न मानः पूर्यते चेत्तन्मरणं शरणं मम । मन्यन्ते मानिनो मानमात्मनोऽपि हि दुस्त्यजम् ॥ 89 / / इत्याग्रहमहं तस्या हन्त श्याममुखस्तदा । चिरं विचार्य चित्तेन किंकार्यत्वजडो ऽभवम् ॥ 90 ॥ वस्तु पश्यामि नो गेहे विना देहेन किंचन । मूल्यं कर्मकृतामेव प्राप्यं तद्विक्रये पुनः ॥ 91 ॥ तत्कि कुर्वे क गच्छामीत्युद्यदुःखहृदा तदा । स श्लोकः सस्मरे दुःखस्मरणीयतया मया ॥ 92 ॥ ततः कदाग्रहास्तमहिलामोहिताशयः । कृत्यतत्त्वं स्वसत्त्वं च तृणयन्धनतृष्णया ॥ 93 ॥ तं मातृवदविक्रेयमपि श्लोकमिहाप्यहम् ।
Page #88
--------------------------------------------------------------------------
________________ श्रीवर्षमानसूरिविरचितं [स.2.94-105] इत्यर्घोक्ते ऽश्रुधारालगेष न्यम्मुखो ऽभवत् ॥94॥युग्म्म्॥ ततस्तं ग्रन्थिमुद्न्थ्य तदगुल्यग्रसंज्ञया । . कुमारः स्वयमादाय स्वकरे श्लोकपत्रिकाम् ॥ 95 ॥ क्षणमात्रं ततो गात्रं स्तम्भपात्रं सृजन्नसौ । / किंचित्तदैव तत्स्वादमास्वायोचैरदोऽवदत् ॥ 96 ॥युग्म्म्॥ द्रागिन्द्रियमयीं धीराः श्रवणे सृजत स्रजम् । अस्यैष श्लोकराजस्य प्रवेशो भवतीह यत् ॥ 97 ॥ कार्यः सम्पदि नानन्दः पूर्वपुण्यभिदे हि सा। नैवापदि विषादव सा हि प्राक्पापपिष्टये ॥ 98 / / इति श्लोकामृतं पीत्वा प्रीत्या नृत्यभृतामिव । श्रुतीनामाश्रयैरापि कम्पः केषां न मौलिभिः॥ 99 ॥ प्रीतिगौरवगौरेषु तदा पौरेषु दुःखिनम् । / भूपभूरभ्यधाद्वाग्भिः सुबन्धुं मधुबन्धुभिः ॥ 10 ॥ नूनं त्वमसि मे पूर्वजन्मबन्धुर्यतस्त्वया । : सूक्तपीयूषपानस्य भागेनास्मि न वश्चितः ॥ 101 ॥ धनं हरिकरिस्वर्णरत्नाद्यमिह माद्यति । विद्यते यत्र कुत्रापि स्पृहा तव गृहाण तत् ॥ 102 ॥ इत्युदित्वा ससंमानममुं प्रैषीन्नृषाङ्गजः । दत्त्वा दुकूलकल्याणरत्नवारणधोरणीः ॥ 103 ॥ तन्वन्दानानि दीनेषु गुणलीनेषु विस्मितः । ततो भूशक्रभूश्चके श्लोकमावेशिकोत्सवम् ॥ 104 ॥ निर्गम्य दिनमुन्निद्रकवीन्द्रकुलकेलिभिः । असौ नक्तं नृदेवस्य सेवार्थ संमदी ययौ ॥ 105 ॥ क्षणे ऽत्र क्षोणिनेतारमेत्य व्ययनियोगिना ।
Page #89
--------------------------------------------------------------------------
________________ [स.2.106 - 117] वासुपूज्यचरितम् 69 अवाच्यत चमत्कुर्वच्चित्तो वित्तोच्चयव्ययः । / 106 ॥ अथ क्रोधादिलाधारः कुमारमिदमचिवान् । विभवं विभुताप्राणान्मुधा मुग्ध किमुज्झसि ॥ 107 ॥ आकरः परमः काव्यमणीनामनणीयसाम् । न स्यात्कशिपुमात्रस्य दानतः कानतः कविः ॥ 108 ॥ तत्किमेष तदुन्मेषमात्रगात्रव्यवस्थितिः । श्लोकः कनकलक्षस्य क्षयादङ्गीकृतस्त्वया ॥ 109 ॥ वीजं लोकद्वयानन्दकारिणोः कामधर्मयोः । तृणवत्यजति व्यक्तबोधनः को धनव्रजम् ॥ 110 ॥ कलाविक्रमबुद्धीनामसाध्यमपि साधयेत् । यत्तद्वित्तमवज्ञानरूपे कूपे ऽपि कः क्षिपेत् ॥ 111 ॥ इविणैः कृपणो ऽप्येति सेव्यतां महतामपि । सेव्यः स्वर्णाद्रिरुन्नः किं सदैव न दैवतैः । / 112 ॥ गुणी रक्तो ऽपि मुच्येत क्षीण श्रीराश्रितैरपि । त्यजन्ति निशि निःश्रीकानलिनो नलिनोत्करान् । / 113 ॥ ध्यात्वेत्यर्जयितुं वित्तं न स्वं कः संशये क्षिपेत् । अबालस्त्वमिवोत्तालः क इव व्ययति श्रियम् ॥ 114 ॥ अथ पुंस्कोकिलालापकल्पामयमकल्पयत् । कुमारः पुण्यकान्तार सहकार तरुर्गिरम् । / 115 ॥ शतशः सत्सु विद्वत्सु सत्काव्याभिगमः कुतः । वज्राकरे ऽपि सद्व निष्पुण्यैः कापि नाप्यते । / 116 ॥ श्रद्धा धर्मस्य कामस्य प्रीतिरुत्पत्तिकारणम् । / लोला तत्कर्मणि श्रीस्तु दासी कस्तत्र रज्यति । / 117 ॥ लीलयैव कलासौर्यबुद्धयः साधयन्ति यम् ।
Page #90
--------------------------------------------------------------------------
________________ 70 श्रीवर्धमानमारविरचितं [स.2.118-129] तमर्थं तदसाध्ये ऽपि साधकं कः सुधीदिशेत् ॥ 118 / / अज्ञानकूपश्चिद्रूपैरथे एवोपदिश्यते । अशक्यं ऋष्टुमात्मानमत्र कस्तृष्णया क्षिपेत् ॥ 119 ॥ निग्रन्थो ऽपि विरक्तो ऽपि निर्गुणो ऽपि यतिः सताम् । सेव्यः स्यायेन तज्ज्ञानं यतन्ते ऽर्जयितुं बुधाः 120 ॥ इत्यनादरणीयैः स्वैरसंख्यैरपि गृह्यते । सतामादरणीयशेज्ज्ञानलेमो पि लभ्यते । / 121 म एवमुत्तरमुद्दामं ददाने नन्दने नृप्ः। कामं कामपि नोवाच वाचं रोषातिरूक्षक् ॥ 122 / / अथोत्तस्थौ कुमारौ 'यं भूवल्लभसभान्तरात् । देशान्तरगतिध्यानतत्परस्तत्पराभवात् ॥ 123 ॥ गुप्तः सुप्तं जनं मुक्त्वा पुरान्निशि विनिःसृत्ः। कुमारो वारिजव्यूहमिव व्योम्नो विभाविभुः ॥ 124 / / खुरलीखेलनाभ्यासादजातक्रमणश्रमः । अलं चलनलविष्ट महीमेष महीयसीम् ॥ 125 ॥ श्वापदाः स्वापकाले ऽपि महारण्ये महस्विनः । ज्वलदग्निधिया नासन्नासन्नास्तस्य कुत्रचित् ॥ 126 / / ईदृग्नरा न रामत्वं वहन्ते को ऽप्ययं सुर्ः। हेलया खेलतीत्येनं तस्करा न पराभवन् ॥ 127 / / इति सत्त्ववतां धुर्यस्तुर्ये ऽहनि नृपान्ग्ग्ज्ः। धराहारो निराहारः श्रावस्ती नगरीमगात् ॥ 128 ॥ मध्यन्दिने दिनेशस्य कान्तिभिः क्लान्तिमाग्त्ः। . श्रान्तस्तत्र विशश्राम कामस्यायतने ततः ॥ 129 / / को ऽप्युज्ज्वलज्वलद्धामा सामान्यो न पुमान्य्म्।
Page #91
--------------------------------------------------------------------------
________________ [स.2.130-141] वासुपूज्यचरितम् इति ध्यानवशादेव देवपूजिकया रयात् ॥ 130 ॥ आनीय शुचिपानीयकरकं नरकुञ्जरः । सफलीक्रियतां वीर नीरमित्यभ्यधायि sH॥131॥yugmm॥ tA माधुरीधुरीणाः स वनरीणः पपावपः । प्रीतो भवभ्रमिश्रान्त इव तीर्थेशदेशनाः ॥ 132 ॥ तदा संहर्षवाचालपिकीजालकुहूपमम् । रवं श्रुत्वा किमत्रेति तत्रेमां पृच्छति sma sH॥ 133 ॥ sA jagau राजगौराणां यशसां विनिवेशनम् । नृपः कृप इतीहास्ति रिपुहास्तिककेसरी ॥ 134 ॥ तस्य कान्त्यधिकन्यासा कन्या सारङ्गशावदृक् । सौभाग्यमज्जरीत्यस्ति सौभाग्यतरुमञ्जरी ॥ 135 ॥ मधा सुधाभुजां चक्षुरनिमेषत्वभूरभूत् । सा रम्यरूपपीयूषकूपिका न न्यरूपि यैः ॥ 136 ॥ सर्वस्वं रूपपुण्यस्य कन्यारत्नमिदं महत् । बाल्येन यामिकेनेव यौवनायार्पितं यतः ॥ 137 ॥ धीराख्यमन्त्रिधन्याख्यश्रेष्ठिकन्ये शुभे उभे । तस्याः सख्यौ कलाहृये विद्यते तुल्ययौवने ॥ 138 ॥ ध्यायनराजसुतारूपे न्यायं घोणाक्षरं विधिः । शिल्पिसिद्धिपरीक्षार्थमिव ते व्यधिताद्भुते ॥ 139 ॥ प्रियंवदासुताराख्ये सख्यौ ते सर्वकर्मसु । तां कदाचिन्न मुञ्चते रतिकान्ती इव श्रियम् ॥ 140 ॥ त्रैलोक्यरमणीरूपसम्पदामिव देवताः । तिस्रो ऽपि कौशलं प्रापुः सकलासु कलासु ताः ॥ 14 ॥ श्रीतनूजस्य पूजार्थमायान्त्यन्वहमत्र ताः ।
Page #92
--------------------------------------------------------------------------
________________ 72 श्रीवर्धमानमरिविरचितं [स.2.142-153] तत्परीवारनारीणां रवः सम्यग्निशाम्यते ॥ 142 ॥ इत्यस्यां विकसदाचि साचिचञ्चंद्विलोचनाः । व्यलोक्यन्त कुमारेण योषितस्तोषितस्मराः ॥ 143 ॥ तिस्रो नरविमानस्थास्तासु प्रेक्ष्यन्त क्न्य्काः। तेनानङ्गक्षितीशस्य प्रत्यक्षा इव शक्तयः ॥ 144 ॥ यनां मनोवनोत्सङ्गं ज्व्लाय्न्क्न्कोज्ज्व्ल्ः। ..... चक्राम कामदावामिरिवैष स्त्रीजनः shnaiH॥ 145 ॥ दीपयद्भिसन्दोहहृदि मोहमयीं निशाम् । .... भासमाना निशानाथसमानांशुभिराननैः ॥ 146 / / विवेककुसुमे लीनं सतां भृङ्गायितं मनः । कर्षद्भिनयनाम्भोजभूषयन्तीर्भवार्णवम् ॥ 147 / / मन्दयद्भिर्मुनीन्द्राणामपि जात्युज्ज्वलं yshH। शरीरधामभिः कामदीपिकाभिरिवाद्भूताः ॥ 148 / / तिस्रो ऽपि शनकैः कन्याः समीपं स्मुपेयुस्सीः। ददर्श च कुमारस्ता मारस्य च वशं गतः ॥ 149 ॥ चतुर्भिः कलापकम् ॥ तं च चञ्चत्प्रभाचक्रं नरशक्रं निरीक्ष्य ताः । मिथो ऽपि वचनं चारुस्मितसूचितमूचिरे ॥ 150 ॥ अस्मद्भक्तिगुणक्रीतः प्रीतः श्रीतनयः किमु । प्रासादानिर्गतो मार्गत्यस्मान्मार्गमयं स्वयम् ॥ 151 / / कर्तुं कश्चिदसौ कामसेवां देवाग्रिमः किमु । अभ्ययावल्लभालाभलोभलोलुभधीरिह ॥ 152 ॥ अस्मभ्यं वा वरं दातुकामः कामः कमप्यमुम् । स्वतो ऽप्याधिकधामानमानयन्मानवं नवम् ॥ 153 / /
Page #93
--------------------------------------------------------------------------
________________ .vvww mommmmmmmmmerenranno sa.2. 154-164] वासुपूज्यचरितम् इत्युक्तियुक्तिभाजस्तास्तस्मिल्लीनदृशो भृशम् । उत्तेरुः कन्यका धन्यंमन्या नरविमानतः ॥ 154 ॥ चतुर्भिः कलापकम् ॥ मुहुः पिहितमप्यङ्गं पिदधत्यों 'शुकेन ताः। स्खलन्मृदुपदन्यासाः प्रासादकोडमासदन ॥ 155 ॥ दिदृक्षवो मुखं तस्य हिया वीक्स्सितुम्क्स्स्माः। नेत्रकोणावलोकस्य व्यधुः प्रारम्भमङ्गलम् ॥ 156 ॥ भवद्भयां भासुरं रूपमीदृशं शुश्रुचे कचित् । इति प्रष्टुमिवाभ्यर्ण कर्णयोस्तदृशो ऽगमन् ॥ 157 ॥ भावभिन्ना कुमारः स्वे तत्प्रवेशोत्सवे हृदि । ददौ दृशं भृशं नीलोत्पलमुक्तोरणोपमाम् ॥ 158 ॥ विलवन्य दृक्पथं तस्य कथंचिदपि ता य्युः। तदधीनहृदो मीनकेतनायतनान्तरम् । / 159 ॥ विरहस्य भियान्योन्यं रहस्यथ रहस्यवत् । सा मन्दमिदमाचल्यो संख्यौ प्रति अपाङ्गजा ॥ 160 ॥ कदापि प्रगुणप्रेमगुणबन्धनिबन्धनम् । न नो मनो ऽपि सम्भिन्नं डिम्भतारम्भतो ऽप्य्भूत्॥161॥ पतिभ्यः पितृभिर्दत्ता भिन्नेभ्यो भिन्नजातिभिः । कथमाश्लथयिष्यामो वयस्यत्र वयस्यताम् ॥ 162 ॥ अवियोगनियोगस्तद्यदि वां हृदि वाञ्छितः । एकश्चक्षुःसुधासेकस्तदयं दयितो ऽस्तु नः ॥ 163 ॥ असमक्षं समस्तानां जनानां रजनाविह । वियोमपातभीत्याद्य क्रियते ऽस्य करग्रहः ॥ 164 ॥ एवमुक्त्वात्तमौनायामेते दत्तः किमुत्तरम् ।
Page #94
--------------------------------------------------------------------------
________________ 74 श्रीवर्धमाननुरिविरचितं [स.2.165-176 ] इत्याकुलहृदि क्ष्मापपुत्र्यां प्राह प्रियंवदा ॥ 165 ॥ यत्त्वयोक्तं तदेवासीन्न देवि यदि मे हहि । तत्त्वत्सख्यनिदानाय प्रेयसे श्रेयसे शपे । / 166 ॥ इत्यस्या वचनस्यैव प्रतिशब्द इवाभवत् । शब्दस्तदा सुताराया वदनोदरकन्दरे । / 167 ॥ इत्थं मिथः कथासारसुधासारपरिप्लुतैः । मनोभिर्निमलैरेताः श्रीतनूजमपूजयन् । / 168 / / अथागत्य वहिः कामस्तुतिप्रस्तुतिकैतवात् । इमाः कुमारमुद्दिश्य जगुर्मगुणां गिरम् । / 169 ॥ अस्मन्मनः स्थिरं नाथ यथा त्वयि तथा त्वया । मात्राधिप्रसादे स्थिरीभाव्यमहर्निशम् । / 170 ॥ इत्युक्तियुक्तिभिस्तासां कुमारः स्वं व्यचारयत् । क्षिपायामपि तत्रैव प्रसादे स्थापितं कृती । / 171 ॥ तावेलुरथ चक्षूंषि क्षिपन्त्यः पृष्ठतो मुहुः । स्मराचचारुतादी पसत्ताद्यालोकनच्छलात् । / 172 ॥ दीप्तस्मरानलज्वालापकै रागरसैस्ततः । कुमारं चित्रवच्चित्रफलके न्यस्य ता ययुः ॥ 173 ॥ अधिकं दधदौज्ज्वल्यं तापायैवाभवत्तदा । तासां मार हार कुमार व हृदि स्थितः ॥ 174 ॥ भक्ते साउ कामदः कामं काम इत्युक्तिभागथ । कुमाराय ददौ शेषान्मोदकान्देवपूजिका । / 175 / / तदा कृततदाहारः कुमारः शुशुभे शुभः । पुष्पेषुशेषताम्बूलपुष्पावलिविलेपनैः । / 176 / / अथ तस्य च तासां च दृक्मभादण्डमण्डलैः ।
Page #95
--------------------------------------------------------------------------
________________ स.9.177-188] वासुपूज्यचरितम् । भानुर्नुन्न इव प्राप प्रत्यग्गिरिशिरस्तटीम् ॥ 177 ॥ तेषां हृदि तदोदामः कामतापः स को ऽप्यभूत् । यजितेनेव सूरेण गतं दूरेण लज्जया ॥ 178 ॥ बिभ्रदभ्रंलिहीभावं संध्याभ्रपटलच्छलात् । तेषां भृशं निशारम्भे जजृम्भे रागसागरः ॥ 179 ॥ तदङ्गज्वलितानङ्गदावपावकजन्मभिः । अपूरि भूरिभिधूमैरिव ध्वान्तभरैर्नभः ॥ 180 ॥ इति क्रमानिशीथिन्यां निशीथसमयस्पृशि । पौरेषु परितो निद्रामुद्रितेन्द्रियत्तिषु ॥ 181 ॥ भूषिताभरणाः पान्निग्र्होप्क्र्न्नान्विताः। तास्तिस्रो 'pi yayuniketanasya niketnm||182||yugmm|| आगमिष्यन्ति ता नो वा भविष्यति न वात्र स्ः। इत्याकुलहृदो ऽन्योन्यं ते ऽमिलन्संमदास्पदम् । / 183 ॥ तैर्हष्टैरथ तत्कालज्वालितज्वलनच्छलात् । दीप्यमानो बहिश्चक्रे हृदयादिरहो महान् ॥ 184 ॥ भवाम्भोनिधिडिण्डीर रविभ्रमभृत्मभे । चीवरे पीवरप्रेमप्रकर्षास्ते ऽथ पर्यधुः ॥ 185 ॥ अमन्दमोदैर्मदनफलान्यथ करेषु तैः । कन्दर्पलतिकाकन्दबन्धुराणि बबन्धिरे ॥ 186 ॥ अथ ताः प्रथितोत्साहः करे जग्राह क्न्य्काः। विप्रयोगपयोराशौ निम्ज्ज्ञ्तीपान्ग्ग्ज्ः॥ 187 ॥ तेषां जिह्वासुधावल्लिपुष्पाण्यथ मिथः क्थाः। जग्मुर्मधुमुचश्चारुवर्णाः कर्णावतंसताम् ॥ 188 ॥ ततः प्रभातमिश्रायां तमिस्रायां निजं निजम् ।
Page #96
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं [स.2.189-200] ता निकेतं गताः स्वापं कुमुदिन्य इवासदन् ॥ 189 ॥ एष्यद्रविभयानिद्रा नलिनेभ्यः पलायिता । विशश्राम कुमारस्य तदा नेत्रारविन्दयोः ॥ 190 ॥ द्राग्दृष्टनष्टया स्पष्टं संध्यया सुधियो वपुः । सत्वरं गत्वरं मत्वा धर्मतत्त्वान्यधुस्तदा ॥ 191 ॥ वीक्ष्यैव कुमुदे लक्ष्मी क्षणाक्षीणां विचक्षणाः । श्रियश्चलत्वं जानन्तो दानं तोषहृदो ददुः ॥ 192 ॥ संयोगं विप्रयोगान्तं दृढयन् कोकदर्शनात् । सत्सु साधुजनः सम्यग्विदधे धर्मदेशनाम् ॥ 193 ॥ सुप्तस्यापि समेति श्रीर्ममेव समये स्वयम् । तस्यै मा क्लिश्यतामब्जमितीवाख्यदलिस्वनैः ॥ 194 ॥ पवित्रितधरित्रीकः पादन्यासैरिवांशुमान् । / आकर्षत्तिमिराद्विश्वं दुःकृतादिव तीर्थकृत् ॥ 195 ॥ अथ सुप्तां विवाहश्रीचिह्नां सौभाग्यमञ्जरीम् । वीक्ष्य क्षितिपतेराख्यत्कञ्चकी चकितस्तदा ॥ 196 ॥ केनापि निशि कन्ये नौ व्यूढे इति पतिः क्षितेः । एत्य तत्र क्षणे मन्त्रिश्रेष्टिभ्यां व्यज्ञपि स्वयम् ॥ 197 ॥ इहेदृग्निविडं केन विडम्बनमिदं कृतम् । इति कोपाकुले भूपे को ऽप्येत्य पुरुषो ऽवदत् ॥ 198 ॥ स्वामिन् कश्चन कन्दपायतने ऽनुपमः पुमान् । हृद्यश्रीविद्यतेसद्यःपाणिग्रहणवेषभाक् ॥ 199 ॥ इत्याकर्ण्य तलारक्षमिलारस क्रुधादिशत् । आगसां सागरो मङ्कस बद्दानीयतामिति ॥ 200 ॥ अथ गत्वा तलास्क्षस्तं दक्षो वीक्ष्य दोभृतम् ।
Page #97
--------------------------------------------------------------------------
________________ [स.2.201-212] वासुपूज्यचरितम् तूर्णमेत्य भयापूर्णः क्ष्माभुजङ्गं व्यजिज्ञपत् । / 201 ॥ अस्ति विस्तीर्णदृक्पाततृणीकृतजगत्रयः । तत्र स्वामिन्पुमान् कोऽपि द्वादशार्कनिभप्रभः ॥ 202 ॥ रूपं निरुपमं तस्य निरूप्य निरुपाधिकम् । स्त्रीत्वाय स्पृहयत्येव देवानामपि मानसम् ॥ 203 ॥ मन्ये तादृग्दृगुल्लासस्ता युक्तादृगाकृतिः । अपीन्द्रमनसा मान्यो म सामान्यो अस्ति को ऽप्यसौ । 204 तदेकमपि khodevapatiSyU~hI अन्यहं नहिं । अमुं धर्तुं समर्थो ऽग्निकणं तृणगणो यथा ॥ 205 ॥ इत्युक्तिविकटामर्षस्तत्कर्षणकृते नृपः । मइणीद्वीरम्सानन्यं सेनान्यं सेनया रयात् । / 206 ॥ अथो रथेभपत्त्यश्वसेनाभिर्नाभिवद्वृतः । तरसा सरसोत्तालचचाल करवालभृत् । / 207 / / राज्ञा सैन्यं त्वयि त्रैषि कथिते ऽपि जनैरिति । तदा तस्य न रोमापि नरोत्तंसस्य कम्पितम् ॥ 208 ॥ बिभ्रद्भिरधिकं दर्प कन्दर्पायतनं ततः । अवेष्टयत चमूशूरैः क्रूरैरात्मेव कर्मभिः ॥ 209 ॥ उच्चनीचस्फुरच्छीषैः शूरैः शोणमुखै रुषा । कुमारो मुहुरालोकि कृकलासैरिवांशुमान् । / 210 ॥ एवमालोक्य सेनानीर्गृह्यतां गृह्यतामयम् । 75. इति कोपानलज्वालां वाग्माला मुदलालयत् । / 211 ॥ इत्युक्त्या तस्य कल्पान्तवातवेगिनि धावति । वीरवारे कुमारेण मेरुणेव न चुक्षुभे । / 212 / / स्थानत्यागे प्रियारागे भयभागे च तत्र सः ।
Page #98
--------------------------------------------------------------------------
________________ 78 श्रीवर्धमानसुरिविरचितं [स. 1.213-224] तं श्लोकं संस्मरन्भिन्नं न मनः क्वचन व्यधात् । / 213 / / ते तु दैन्यमुचः सैन्यभटाः सर्वे ऽपि गर्विताः । कुमाराय क्रुधावन्तो धावन्तों दधुरन्धताम् । / 214 ॥ ततः स्वमपि हस्ताग्रमपश्यन्तो ऽन्दृष्टयः । पुरो यत्रापि तत्रापि स्खलनादवलम्बते । / 215 ॥ भृशं विसंस्थां धीरा दधतः परितो गतिम् । अधा मिथोऽयुध्यन्त संमुखीनैर्द्विषद्धिया ॥ 216 ॥ किं रे कन्यास्त्वया व्यूढा मूढेनेत्युद्धतोक्तिभिः । ताडितोऽश्मपुमान्कैश्चित्प्राप्तः स्मरसुरौकसि । / 217 ॥ तत्रावलम्बितं प्राप्य पाणिस्पर्शेन चामरम् । कुमारकेशबुद्धयान्ये ऽच्छिदन्दुर्वाक्यदुर्धराः । / 218 ॥ के स्पि कोपाकुलाः प्राप्य प्रौढाश्मकरिणः करम् । चक्रपुर्दन्तदष्टोष्ठाः कुमारेन्द्रभुजभ्रमात् । / 219 / / इत्यनेकविधोद्दामसंग्राममयकौतुकः । चमवारः कुमारस्य चकार नयनोत्सवम् । / 220 ॥ एवं श्रुत्वा चमूचित्रमूचिवान्सचिवं नृपः । पुमानसाव सामान्यः सन्मान्यानीयतामिति । / 221 ॥ अथ गत्वा त्वरा वेशरा जिना राजवाजिना । नास्मिन्वीरे विरोद्धव्यमित्यूचे सचिवश्वमूम् ॥ 222 ॥ ईदृग्मन्त्रिगिरा शान्तमनसः पृतनाजनाः । सद्यो हृद्यदृशः स्वस्मिन्मत्वा युद्धं ललज्जिरे ॥ 223 ॥ सचिवस्तु विमुच्याश्वं गतः स्मरमरुद्गुहम् । अग्रे कुमारमारूढविनयां वाचमाचरत् । / 224 ॥ धीरचूडामणे वीर गम्भीरगुणनीरधे ।
Page #99
--------------------------------------------------------------------------
________________ [स.2.225-531] वासुपूज्यचरितम् त्वन्मुखेन्दौ नृपश्चक्षुश्वकोरयितुमिच्छति / / 225 / उत्थानमेव भूमीपसमीपगतये ततः / विततार कुमारस्तद्विरामुत्तरमुत्तरम् / / 226 // . रथेन प्रथितेनाथ मन्त्रिनाथनिदेशतः / अगादगारं जगतीभुजङ्गस्य महाभुजः / / 227 // क्षमाजा निस्तमायान्तं सभान्तर्भान्तमंशुभिः / उपमानामनध्यायं निध्याय ध्यायति स्म सः // 228 // स धन्यः स सतां मान्यः पश्येद्यः सकृदप्यमुम् / बन्धुः श्रीबन्धुरो येषामेष तेषां किं ब्रुवे / / 229 / / तासांतु सफलं जन्म दूरे तासामनिर्वृतिः / प्रेम यासामसौ कामी सौहृदेन हृदेच्छति / / 230 // ईदृग्ध्यानसुधापानरसमानसमानमत् / इलातलमिलन्मौलिः कुमारः कामुकं भुवः ॥ 231 / / ततः प्रीतिं परां बिभ्रदभ्युत्थाय धराधवः / दूरादुल्लासयन्पाणी वाणीमेतामुवाच तम् / / 232 // गुणमालिन्समालिङ्ग ममाङ्गानि समुत्सुकः / इमान्यमृतपानेन हसन्तु रसनेन्द्रियम् // 233 // अथार्पितपरीरम्भं दोर्भ्या संभाव्य भूविभुः / निवेश्य गुणसंकेतस्थानमङ्के तमभ्यधात् / / 234 // प्रवीर भवता हीरप्रतिवीरगुणैर्गुणैः / को वंशः सर्ववंशानामवतंसः कृतिन्कृतः / / 235 // स्वाभिधेयसुधासिक्तैरक्षरैरभिषिञ्चसि / भवदुःखाभितप्तानि सज्जनानां मनांसि कैः / / 236 / / कैरस्मद्वसुधाभाग्यैराकृष्टेन त्वयाधुना / 79
Page #100
--------------------------------------------------------------------------
________________ ..60 * श्रीवर्धमानसूरिविरचितं [स.2.237-248] अकारि स्ववियोगेन खेदिनी मेदिनी च का ॥ 237 ॥ ईदृक्षवेषसंभाव्यस्तव पाणिग्रहोत्सवः । कस्याः सफलयामास जीवितं जन्म वर्ष्म च ॥ 238 ॥ प्रियेस्पि त्वयि प्रार्मलानि किमन्धताम् । उलूकमण्डलानीव भासुरे वासरेश्वरे । / 239 / / इत्युक्ते भूभुजाचख्यौ कुमारचरितं निजम् । क्रुद्धसैन्यान्धताहेतुं न वेशीति जगाद सः ॥ 240 ॥ अथ धात्रीशमन्त्री श्रेष्ठश्रेष्ठैरवन्यत । प्रमोदप्रीणितं पुत्रपाणिग्रहमहामहः । / 241 ॥ श्लोकातिबन्धुताप्रतिबन्धुरेण सुबन्धुना । तदुक्तिश्रवणादेस्य कुमाराय ददे मदः । / 242 / / कुमारस्य प्रसादेन धनं धात्रीश मे ऽधुना । इति विज्ञपनात्तेन विशेषात्तोषितो नृपः ॥ 243 ॥ कुमारेण समं प्रीतिवातभृतामिलामृतम् । एत्यापराह्नकाले ऽथ वनपालो व्यजिङ्गपत् । / 244 ॥ स्वामिन्को सुरे दक्षौघवारणश्चारणो मुनिः । उत्तीर्य व्योमतो ऽकार्षीत्कायोत्सर्ग वने ऽधुना ॥ 245 ॥ इत्यभिश्रुत्य सत्कृत्य वनीशमवनीशिता । अर्त् समं कुमारेण मुनेरुत्कण्ठया वने । / 246 / / नमस्यतो नरेशादीन्भव्यान्संभावयन्नथ । ज्ञानत्रयमयः कायोत्सर्गमप्यमुञ्चन्मुनिः ॥ 247 ॥ देशनां भवकान्तारतापनिर्वापनोचिताम् । व्यधान्मुक्तिपुरद्वारसुधासिन्धुं यतिस्ततः । / 248 ॥ सुबन्धोः स्वस्य च प्राच्यं कर्मवैचित्र्यकारणम् ।
Page #101
--------------------------------------------------------------------------
________________ [स.2.249-260] वासुपूज्यचरितम् 81 भवं भूपभवो ऽपृच्छदेशनान्ते नतौ यतिम् ॥ 249 ॥ मुनीन्दुरपि दन्तांशुच्छलमचलदञ्चलाम् । आन्दोलयत लोलायां दोलायामिव भारतीम् ॥ 250 ॥ श्रीहस्तिपुरमित्यस्ति भुवस्तिलकवत्पुरम् । सेव्यन्ते कृतकीर्त्यम्बुमज्जनैर्यज्जनैः श्रियः । / 251 ॥ तत्रासीदहितत्रासी सुमित्र इति भूपतिः । यत्प्रतापप्रतानिन्या निन्ये भानुः प्रसूनताम् ॥ 252 ॥ तस्य सूनुरभूद्विश्वसेनाख्यो विश्वभूषणम् । यः कलानां गुणानां च शङ्के सङ्केतकेतनम् ॥ 253 ॥ अदुष्टयैव दृष्ट्या स स्वभावाविर्भवत्कृपः । ददर्श सर्पतः सर्पानपि दर्पातिपातिनः । / 254 / कदाप्यन्यायवल्लीनां मस्करे ऽपि न तस्करे । करुणाकरिणीविन्ध्यो वधबुद्धिं व्यधत्त सः ॥ / 255 / / अपराधपराधीने क्रोधासीने ऽपि विद्विषि । नकदाचिदसौ चक्रे मत्सरं विश्ववत्सलः ॥ 256 ॥ चत्वारो ऽस्य कलासारसूरवीरजयाख्यया । मन्त्रित्रवणिग्वैद्यनन्दनाः सुहृदो ऽभवन् । / 257 ॥ * एभिः समं स मन्त्रीन्द्रपुत्राद्यमद्यदुद्यमः । चतुर्भिः शुशुभे खेलन्धर्मैरात्मेव धीमतः । / 258 ॥ स प्रैक्षत कृपारी(लो लीलोयाने ऽन्यदा व्रजन् । चण्डालैश्चालितं कंचिच्छूलमूलचरं नरम् ॥ 259 ॥ दशामीदृशमागच्छत्किमागः कलयन्नयम् । इति भूपभुवा पृष्टवण्डालपतिरालपत् । / 260 ॥ नभोरत्नसपत्नाभरत्नाभरणपेटिका ।
Page #102
--------------------------------------------------------------------------
________________ 82 श्रीर्वधमानसूरिविरचितं [स.2.261-271] त्वन्मातुरमुनाहारि राज्ञासौ समहारि तत् । / 261 ॥ मम्मातुर्वित्तहर्तायं हन्तव्यः स्वेच्छया मया । इत्युदित्वाथ तेभ्यस्तं कुमार चौरमग्रहीत् । / 262 / / अन्यायाद्गृह्यमाणा श्रीर्मणिः फणिपतेरिव । मर्त्येषु मोहमत्तेषु दत्ते मृत्युमसंशयम् । / 263 / / आकृष्टिमन्त्रे लक्ष्मीणां पिष्टियन्त्रे महापदाम् । धर्मस्य जीवितप्राये मतिर्न्याये वितन्यताम् । / 264 ॥ इत्युक्तया शिक्षयित्वायं कुमारेण मलिम्लुचः । वरचीवरदानेन तोषितः प्रेषितो ययौ । / 265 ॥ त्रिभिर्विशेषकम् ॥ एकदा राजसेवार्थ व्रजन्राजगृहाजिरे । प्रभूतां मण्डलीभूतां भूपजः प्रेक्षत प्रजाम् ॥ 266 ॥ किमत्रेति कुमारेण पृष्टः कोटीरयन्करौ । व्यक्तभक्तिकलदिक्षस्तलारक्षो जगाद गाः । / 267 ॥ निजा निजघ्निरे येन विषयाश्छद्मसद्मना । त्वरावत्पत्रसेनेन येनेनेव पतत्रिणः । / 268 ॥ प्रच्छन्नपुंनियुक्तेन रसदानेन यः सदा । हन्ति नो दन्तिनो लीलाशैलानिव जयश्रियः ॥ 269 ॥ जगत्यस्ति समस्ते ऽपि नास्माकं यत्परः परः । सैष विक्रमसेनाख्यस्तामलिप्तीपुरीश्वरः । / 270 ॥ वीरसेनेन सेनान्या छलघाटिकया धृतः । क्षेपितः क्ष्माभुजा हन्तुमिह मन्तुमहोदधिः । / 271 ॥ चतुर्भिः कलापकम् ॥ इति श्रुतिकृतक्रोध इवाकृष्टं मनर्तयन् ।
Page #103
--------------------------------------------------------------------------
________________ [स. 2.272 - 283] वासुपूज्यचरितम् कृपाणं भृकुटीभीमभालः काककटाक्षवत् । / 272 ॥ मन्तुमन्तममुं हन्ता हन्तायं भूपभूः स्वयम् । इति कौतूहलोत्तालालोके लोके स्थि ते ऽभितः । / 273 ॥ मृत्युर्ममायमायातीत्युद्वृत्ताकुलचक्षुषः । तामलिप्तीपुरीभर्तुरुपर्यागत्य वेगतः । / 274 / / कृपाश्रुपूर्णदृक्प्रीत्या वपुः सपुलकं वहन् । असौ जगाद संबन्धबन्धुर्वन्धनमच्छिनत् । / 275 ॥ चतुर्भिः कलापकम् ॥ त्वरया ये मनांसीव मनसामपिं रेजिरे । तैरश्वैर्विश्वसेनेन प्रेषितः स ययौ जवात् ॥ 276 ॥ तत्परिज्ञाय विच्छायः कुपितो नृपतिर्जगौ । कुमारं प्रति सारङ्गपतिवन्निष्ठुरस्वरः । / 277 / / येनैकेन हतेन स्याद्बहूनां देहिनां सुखम् । स वध्यः शुद्धबुद्धीनां कृपातिशयलिप्सया । / 278 ॥ कृपा ते कूपपातेन किमियं न क्षयं गता । यद्विषं मुञ्चता देशः पातकिन् घातितस्त्वया । / 279 ॥ कुर्वन्भूरि स्वदेशघ्घ्रे निर्विवेकः कृपां रिपौ । त्वमप्यसि विपक्षो मे न स्थेयं मद्भुवि त्वया । / 280 ॥ इति व्याहृतिमाकर्ण्य कुमारस्तारसंमदः । स्फारविद्वच्चमत्काररचनं वचनं दधौ । / 281 ॥ zvasalla~sangrasanko न जन्तून् हन्ति सहस्रशः । तदेकस्य वधः कस्य माज्यप्राणिप्रियाय न ॥ 282 ॥ एवं सति मतिप्रष्ठैर्बहूनां हृष्टिहेतवे । को हन्तव्यः क कर्तव्यः कृपावद्भिः कृपाकणः । / 283 ॥ 83
Page #104
--------------------------------------------------------------------------
________________ 84 श्रीवर्धमानसूरिविरचितं [स.2.284-294] तन्मन्ये सर्वथा नाथ दुरवस्थागते ऽङ्गिनि । मित्रामित्राविचारेण प्राणित्राणं विधीयते ॥ 284 ॥ सहन्त एब ये हन्त शत्रु ते ऽपि शिवाध्वगाः । ये तु तत्रोपकुर्वन्ति तेषां गतिमवैति कः ॥ 285 ॥ ताविषं मुञ्चतस्तात क मे ऽभूदविवेकिता । क वास्मि दूषिपक्षो ऽहं त्वत्पादाम्बुजषट्पदः ॥ 286 ॥ यदादिष्टं च देवेन मन्मही मुच्यतामिति । तद्गतो ऽयमहं पापं पितुराज्ञाभिदं विदुः ॥ 287 ॥ इत्युदीर्य महावीर्यः प्रस्थितो दरदेशधीः । प्रषीवाम्बुजादंसः पुंवतंसः स संसदः ॥ 288 ॥ कृपायाः परममाणः परत्राणाय शुद्धधीः । / यो ऽस्माकं हृदयाधारः स कुमारः क गच्छति ॥ 289 ॥ पराभूतान्परैः पाति यो मातेव पितेव नः । जगतां जीविताधारः स कुमारः क गच्छति ॥ 290 ॥ जगन्त्यपि विजानाति यः स्वस्येव कुटुम्बकम् । पवित्रचरितोदारः स कुमारः क गच्छति ॥ 291 ॥ शरीरं जीवितेनेव येनकेन चकास्ति पूः । कृताखिलपरीहारः स कुमारः क गच्छति ॥ 292 ॥ इत्याक्रन्दपरैर्मन्दग्भिरुत्वातचेतनैः । पौरेः प्रेक्षितसंचारः कुमारो निर्ययौ पुरात् ॥ 293 ॥ पञ्चभिः कुलकम् । / निर्याते जीवितमाये वीरे ऽस्मिन्गुणवेश्मनि । नगर्या नागराश्चक्रुरपस्नानमिवाश्रुभिः ॥ 294 ॥ पौरे ऽनुगन्तुकामे ऽपि स्थिते क्षितिपतेर्भयात् ।
Page #105
--------------------------------------------------------------------------
________________ [स.2.295-306] वासुपूज्यचरितम् सुहृदस्ते महासत्त्वाश्चत्वारो ऽपि तमन्वगुः ॥ 295 ॥ शुशुभे स स भूदशो यं यं सो ऽर्क इवागमत् । यं यं मुमोच स श्रीमान्स स निःश्रीकतां गतः ॥ 296 ॥ विलव य पञ्चभिः कंचिदनदेशं दिनैरसौ । कचिद्रामे गतस्तस्थौ सरस्तीरे तरोस्तले ॥ 297 ॥ तत्र क्षत्रवणिक्पुत्रौ शूरवीरौ व्र्त्व्रौ। ग्रामगर्भात्किमप्यन्नं समादाय समागतौ ॥ 298 ॥ तौ तु मन्त्रिभिषक्पुत्रौ कलासारजयौ रयात् । कारयांचऋतुर्विश्वसेनं देवार्चनक्रियाम् ॥ 299 ॥ अथ सो ऽतिथये पश्यन्दिशो मासोपवासिनम् । मुनिमैक्षिष्ट धन्यानां फलन्त्याशु मनोरथाः ॥ 300 ॥ ततः स्वच्छन्दचतुरः पप्रच्छ चतुरः सखीन् । कुमारः पारणाहेतोरनं दातुमना मुनौ ॥ 301 ॥ क्षुधान्धैः सखिदाक्षिण्यमायाभावनया ततः । उक्तं वणिग्भिषग्मन्त्रिनन्दनैर्दीयतामिति ॥ 302 ॥ शूरस्तुत्साहवान्माह मन्ये ध्न्येत्रैर्न्रैः। पात्रमत्र क्षणे नेदृग्दृश्यं द्राग्दीयतामिति ॥ 303 ॥ अथाभ्युत्थाय भूनाथसूनुनाभ्यर्थितो मुनिः। दक्षो निदूषणं जाननन्नमादातुमुद्यतः ॥ 304 ॥ aanndaarnnvkllolshiikraayitdRkpyaaH| कुमारेशः समारेभे तस्मै दातुमनातुरः ॥ 305 ॥ दत्ते भोज्यार्थमात्रे ऽथ सूरः साकृतमभ्यधात् । कुमार त्वं कृपाधारः क्षुधातापिषु नापरः ॥ 306 ॥ विज्ञाय तदभिप्रायमपि साधो निषेधति ।
Page #106
--------------------------------------------------------------------------
________________ 86 श्रीवर्धमानसूरिविरचितं [स. 2.307-318 ] कुमारः पुरुषाहारमानमन्नमदान्मुदा ॥ 307 ॥ वलमानस्य निःसङ्गपतेरङ्गमथैक्षत । कुमारः पश्चिम स्फारदर्हुमण्डलमण्डलम् ॥ 308 ॥ समं स मित्रैर्भूजानिजनिर्जनितभोजनः । जयमुत्साहयन्साधुचिकित्सात्युत्सुको ऽभवत् । / 309 / / विश्वसेनकलासारौ शुश्रूषां चक्रतुर्यतेः । असज्जयज्जयः शूरवीरानीता महौषधीः ॥ 310. ॥ इति क्रमेण निःक्रान्तरुजि संक्रान्तकान्तते । इ संमदविश्रान्ते तमिस्रान्ते ऽचलन्नमी । / 311 ॥ क्रमयामिकतावश्यवयस्यगणमध्यगः । क्षपायां विपिने कापि सुष्वाप क्ष्मापनन्दनः ॥ 312 ॥ तृतीययामिनीयामयामिके जयनामनि । प्रमादतः प्रसुप्ते ऽत्र दैवाद्दावानलो ऽज्वलत् । / 313 ॥ कुमारो द्राग्जजागार स्फुटद्वेणुघटास्वनैः । प्रमादसुप्तस्तत्त्वज्ञो लोकशोकरवैरिव । / 314 ॥ यावत्पश्यत्ययं तावद्दावानलशिखावलिः । नृत्यतीव वनं प्राज्ययोजनं प्राप्य भोजनम् । / 315 / / उत्थाप्य सुहृदौ यावत्करोत्येष पलायनम् । तावद्वभार निर्द्वारप्राकाराकारतां दवः । / 316 ॥ स निर्जिगमिषुर्दावात्किं तु निर्गन्तुमक्षमः । संभ्रमी बम्भ्रमीति स्म मिथ्यादृष्टिर्भवादिव । / 317 ॥ अनल्पाः सविपत्कल्पाः क्षिपन्कीला दवानलः । धूमैस्तमान्वयन्मोह इवाभव्यं कदाग्रहैः । / 318 ॥ कामं संकटयामास कृशानुस्तं क्रमान्मिलन् ।
Page #107
--------------------------------------------------------------------------
________________ 87 [स.2.319-330] वासुपूज्यचरितम् परितः सरितः पूर इव द्वीपासिनं जनम् ॥ 319 ॥ यत्र तत्र जगामायं वयस्यास्तत्र तत्र ते । अन्वगुस्तं शुभात्मानं पुरुषार्थोदया इव ॥ 320 ॥ तापव्यापदि संभ्राम्यन्स ब्भावात्म्प्न्य्च्म्ः। अक्षग्राम इवोदामव्यथाया विपिनश्रियः ॥ 321 ॥ चेलान्तं चिहुरान्तं च गृह्न्न्न्कीलाग्र्पान्निना। मुहुराच्छोटितो वहिस्त्रसद्भिस्तैश्चपेटया ॥ 322 ॥ अगम्येषु प्रदेशेषु सर्वेष्वेकप्रदेशगान् । नृमांसस्वादलोभीव दावस्ताञ्जिह्वयालिहत् ॥ 323 ॥ तेषां कीलायचकितैः संकुचद्भिः समन्ततः । अङ्रङ्गेष्विव तदा प्रवेष्टुमुपचक्रमे ॥ 324 ॥ रुद्धायां जीविताशायामाशाभिः सह वह्निना । क्षणे ऽत्र सुहृदः स्माह महीदयितनन्दनः ॥ 325 ॥ आकृष्ये मरुतेवाहमाकाशं प्रति संप्रति । आलिङ्गतं मदङ्गं तन्मा मृत्यौ विरहो ऽस्तु नः ॥ 326 ॥ अथ लग्नौ दृढं वीरजयौ पदसरोजयोः । कुमारस्य कलासारशूरौ तु करपद्मयोः ॥ 327 ॥ अमी समीरसंवतहृता इव च्म्त्कृताः। आत्तमुक्ता इव दवज्वालाभिः खमथागमन् ॥ 328 ॥ तापातुरस्फुरज्जन्तुपटलं ज्वलनं ततः । ते ऽपश्यन्पुरुषोत्तंसाः संसारमिव योगिन्ः॥ 329 ॥ अथो दवदवीयस्यां ते वयस्याः क्षितौ स्थितम् । स्वप्नोत्थितमिवात्मानं कलयन्ति स्म विस्मिताः ॥ 330 ॥ यावत्किमिदमित्यन्तश्चिन्तां विरचयन्तिते ।
Page #108
--------------------------------------------------------------------------
________________ 88 श्रीवर्धमानमरिविरचितं [स.2.331-342] नावदाधिराभूत्को ऽपि पुरः श्रीभासुरः सुरः ॥ 331 ॥ कमलाभमुखोन्मीलकलहंसकलस्वरः । सजगी जगतीजानितवयं विनयान्वितः ॥ 332 / / शिक्षयित्वा त्वयामोचि चौरः कारुण्यगौर य्ः। सो ऽहं सद्धर्मनिर्माणादीदृशीं श्रियमश्रयम् ॥ 333 ॥ विपनिपतितं मत्वा तवामवधिनाधुना । प्राप्तो ऽस्मि प्राणदानेन क्रीतानां समयो ह्ययम् ॥ 334 ॥ एवमुक्त्वा समित्रस्य व्पुर्नृप्तिज्ञ्म्न्ः। स चकार करस्पृशादतापं दलितश्रमम् ॥ 335 ॥ नाध प्रभृति दुखस्य लवो ऽपि भविता तव । इत्युदित्वा स विद्योते?तयन्यां विरोदधे ॥ 336 ॥ ते ऽपि तोयरुहभ्रान्तभृङ्गीगीते ऽरुणोदये । कान्तारान्ताय संचेतुस्तचरित्राचेतसः ॥ 337 ॥ तारेतरणितासम्पकारुण्येन व्यलोकि तैः । ... आपतद्विपिनकोडे क्रोडानामाकुलं कुलम् ॥ 338 ॥ युद्धाय धावता यूयं पश्यता नश्यता मुहुः। खेदितं मेदुरेणाय प्रोथिनाथेन केनचित् ॥ 339 ॥ कंचिदश्चितकोदण्डमुद्दाण्डयमण्डनम् । उत्किरीदं नरं मेक्ष्य कुमारस्तारमीजंगौ ॥34॥युम्म्म्॥ त्वमीशो ऽसि महाभाग महीभागस्य कस्यचित् । आज त्वङ्गलक्ष्याणि लक्षणानि क्दन्त्यदः ॥ 341 ॥ राज्ञां द्विषो ऽप्यवध्यास्ते ये दधुस्तृणमानने । नृहंस हंसि तज्जन्तूभिर्मन्तून्कि तृणाननान् ॥ 342 ॥ अकृताङ्गपरिष्काराः सदाचारा vnauksH।
Page #109
--------------------------------------------------------------------------
________________ [स.2.343-354] वासुपूज्यचरितम् मुनीन्द्रा इव विद्राव्याः पशवो न विवेकिना ॥ 343 ॥ हन्ति जन्तुः पुरा हन्टनेभिरग्रे च हन्यते । तद्वध्यरक्षया दक्षः स्वैरं स्याद्वैरपारगः ॥ 344 ॥ कां योनि न जगामायमात्मा प्रतिकुल किल । तत्सर्वस्यापि सर्वो ऽपिं बन्धुर्वध्यो ऽस्तु कस्य क्ः॥345॥ इति क्षत्रत्वधर्मित्वनीतिसौजन्यजन्यया । कृपया नृपकोटीर रक्ष्यतां रक्ष्यतां पशुः ॥ 346 ॥ इत्युक्तिश्रुतिहष्टो ऽयमुत्तीर्य त्वरया हयात् । लुठन्कुमारपादारविन्दयोरिदमब्रवीत् ॥ 347 ॥ त्वत्प्रेष्यस्यापि मे जन्तुजातघातकृतागसः । त्वयि नित्यक्षमाभाजि क्षमस्वेति न भाति वाक् ॥ 348 ॥ अथवाहं तवालोकविगलजिनवजः । न किंचित्समये साक्षानीरुजां किमु जायुभिः ॥ 349 ॥ कुमार नृपतिद्वारि बद्धस्य लुठतः क्षितौ । तदा प्राणप्रदानेन त्वया मे जनकायितम् ॥ 350 ॥ तामलिप्यां पुरि स्वाम्यं ततः स्वामिन्सुरीकुरु । इहैश्वर्यं न मे युक्तं पितरीव त्वयि स्थिते ॥ 351 ॥ अथामुं तामलिप्तीशं जान्न्भूजानिन्न्द्न्ः। उत्थाप्य प्रीतिवर्यश्रीः पर्यरब्ध प्रमोदिनम् ॥ 352 ॥ निजदेशपरीवारपरीहारनिवन्धनम् । अथाख्यत्पृच्छते सो ऽस्मै कुमारः कारणान्तरम् ॥ 353 ॥ अथ स्फारास्यफेनासु हयसेनासु हेषया । इसन्तीष्विव चेतांसि समेतासु त्वराभरात् ॥ 354 ॥ अमूढतुरगारूढं प्रौढभक्तिर्धराधिपः ।
Page #110
--------------------------------------------------------------------------
________________ 9. श्रीवर्धमानसूरिविरचितंस. [2.355-366 ] कुमारं समुहद्वारं नगराय निनाय तम् । / 355 ॥ युग्मम् । / हस्तपादाग्रलग्नेन भूपेन व्यक्तभक्तिना । लक्षणानां गणेनेव स राज्ये ऽध्यासितो बलात् ॥ 356 ॥ वेत्रीभूय पुरः प्रीत्या नरदेवः स्वंसेवकान् । पदद्वयं कुमारस्य नमस्कारयति स्म सः ॥ 357 ॥ एवं सेव्यपदो विश्वसेनस्तेन महीभुजां । धामभिस्तामसौ तामलिप्तीं चिरमभूषयत् । / 358 ॥ इत्यशेषं निशम्यास्य चरेभ्यश्वरितं नृपः । सुमित्रः पिप्रिये पुत्रपुण्यपात्रत्वनिश्चयात् । / 359 ॥ यास्यता जनकेनाथ योगभोगधिया वनम् । अयमाकार्य नाकेन्द्रप्रतापः क्ष्मापतिः कृतः । / 360 / / सुहृद्भिः सह हृद्भित्तिचित्रितान्योन्यमूर्त्तिभिः । स चकार चिरं राज्यं सुकृतैककृतोद्यमः । / 361 / महीभोगमहीनं ते भुवानन्ते सुरौकसि । जग्मुः पञ्चापि तत्रापि मैत्रयपात्रमिमे ऽभवन् । / 362 ॥ क्रमात्समस्तमध्येते पीत्वा स्वर्गसुखामृतम् । तदर्जन धियेवोवतलं पुनरवातरन् । / 363 ॥ सजीवो विश्वसेनस्य रतिसार भवानभूत् । जीवस्तु क्षत्रपुत्रस्य सुबन्धुत्वमधारयत् । / 364 ॥ जयवीरकलासारजीवाः सौभाग्यमञ्जरी । प्रीयंवदा सुतारा च कन्याः संजज्ञिरे पुनः । / 365 / / चञ्चगुणप्रपञ्चानां पञ्चानामपि तेन वः । जयत्ययं पृथुस्थेमा प्रेमा प्राग्भवसंभवः । / 366 / जयाद्यैर्यन्मुनौ दानं माययानुमतं तदा ।
Page #111
--------------------------------------------------------------------------
________________ [स.2.367-378] वासुपूज्यचरितम् भाग्ये भोग्यस्य तुल्ये ऽपि स्त्रीत्वं तेषामिदं त्त्ः॥ 367 ॥ त्रयणां हृदयं तेषामजाननन्नदानकृत् । आहारस्यान्तरायेण त्रिदिनं दुःखभागभूः ॥ 368 ॥ अर्धाहारे मुनीन्द्राय दत्ते यत्ते पुरस्तदा । कुमार त्वं कृपाधारःक्षुधातापिषु नाप्र्ः॥ 369 ॥ इति स्तुतिवचोभङ्गया क्षुधात स्वं निवेदयन् । अल्पेतरान्नदानस्य निषेधं क्षत्रसूळधात् । / 370 ॥ सुबन्धोरर्धभुक्तैव तेन श्रीमुखतच्युता । पक्षिणः फलवत्स्फारं विषादं ददती हृदि ॥ 371 ॥ त्रिभिर्विशेषकम् ॥ यद्भवद्भिर्भवभ्रंशक्रमप्रथमसाधकम् । चक्रे विरुग्मुनेरङ्गं तद्वो रूपर्खिरीदृशी ॥ 372 ॥ त्वमपश्यः पुरा दृष्टया यदुष्टानप्यदुष्टया । त्वया कालमुखात्कृष्टा यत्पाज्या हन्त जन्तवः ॥ 373 ॥ तत्त्वां प्रत्यधुना को ऽपि विरोधं विदधाति न । ये च किंचिद्विरुध्यन्ते दधते युधि ते ऽन्धताम् ॥ 374 / / युग्मम् ॥ ददाति देहिनां पुण्यं कानि कान्यद्भुतानि न । अपि देवा यदेवाप्य भवन्त्याश्चर्यभूमयः ॥ 375 ॥ एवं प्राग्भवमाकर्ण्य रतिसारे रतिस्पृशि । भूपो भक्तिनमन्यौलिरित्यपृच्छन्मुनिप्रभुम् ॥ 376 ॥ लक्षणानि निरीक्ष्यन्ते क्षोणिरक्षाक्षमाणि ते । अद्यापि चारुतारुण्यो भगवन्भासते भवान् ॥ 377 ॥ वयसीह ततस्तप्ततरुणीकरुणोचिते । अपि राज्यमभित्यज्य किमात्मा तपसे ऽर्पितः ॥ 378 ॥
Page #112
--------------------------------------------------------------------------
________________ 92 श्रीवर्धमानसूरिविरचितं [स. 2.379-390] अथ दन्तांशुसंदोहच्छद्मना देहिनामिव । अनर्तयद्गिरं रङ्गन्मृदङ्गाभध्वनिर्मुनिः ॥ 379 / / तारुण्यं वा जरा वास्तु वास्तवः कस्तपःक्षणः । यत्र वा तत्र वा मृत्युरनवस्थो हि देहिनाम् ॥ 380 ॥ राजञ्जरसि शक्तिः क क च शक्तिं विना तपः । परिव्रजञ्जनस्तस्यां बोधं नयति मोहताम् । / 381 ॥ शक्तिकार्याणि कार्याणि जरायां मारभेत यः । तस्य प्रहस्यते बुद्धिः पलितच्छलतस्तया । / 382 ॥ मृत्योचामरघाणिया भान्त्या पलितचामरैः । जरसालिङ्गितस्यास्तु फलदा कस्य धर्मधीः । / 383 ॥ मोहमत्तद्विपालानतरूस्तरणिमा पुनः । मलिनो न कस्यैष स्यात्कुकर्मालिमालितः ॥ 384 ॥ अ लीलास्पदीचक्रे विवेको केशरीव मे । आगत्य वर्त्मना येन तदपूर्व निवेद्यते । / 385 / / श्रीसूर्यपुरमित्यस्ति पुरं यत्रास्तिको जनः । धत्ते धर्मनृपक्रीडाकल्पद्रुमवनश्रियम् ॥ 386 / / इहाजान महीजानिर्महेन्द्र इति विश्रुतः । अन्तर्बहिर्द्विषज्जैत्रं शास्त्रं शास्त्रं च यो दधौ ॥ / 387 ॥ कुलोचितासु विद्यासु गुरुभिः कारितश्रमः । तस्याहं नन्दनश्चन्द्रयशा इत्याभिधामधाम् । / 388 ॥ हर्षी षोडशवर्षीयं सुधावर्षी गिरां भरैः । भवतापी कदापीदं मामुपांशु नृपो जगौ ॥ 389 ॥ राज्यं संसारकान्तारे शृङ्गाटो ऽयमटन्निह । कलितस्खलितः श्रीभिः पिशाचीभिः प्रपात्यते ॥ 390 ॥
Page #113
--------------------------------------------------------------------------
________________ [स.2. 391-401] वासुपूज्यचरितम् वहन्ति मणयो मोहमहीपमहदीपताम् । यल्लोभलोलुभा नाधः के पतन्ति पतङ्गवत् ॥ 391 ॥ तितीर्षवो भवाम्बोधि बोधिबोहित्थवाहिताः । त्यजन्ति दूरतो मध्यभूधरानिव सिन्धुरान् ॥ 392 ॥ भवाटवीकुरगाणां तुरगाणां चलात्मनाम् । मोहश्रीग्विलासानां गोचरे नो चरेत्कृती ॥ 393 ॥ मोहभूमिभुजङ्गस्य जङ्गमास्थानमण्डपम् । छायाछलात्तले व्याप्तं पातकैस्तस्य सेवकैः ॥ 394 ॥ छत्रं विवेकमार्तण्डप्रकाशभरनाशकम् । न को पि सेवते ताहग्जडताचकितः कृती ॥ 395 ॥ युग्मम् ॥ रत्नान्यगाधवर्तीनि स्त्रियो भान्ति भवार्णवे । पुपान्मज्जत्यनुन्मज्जो यत्पाणिग्रहणाग्रही ॥ 396 ॥ एतदीदग्विधं मोक्तुमशक्तः सकलः कृती । असक्त एव सेवेत शीतभीत इवानलम् । / 397 ॥ तदिदानीमहं मोहादतो निर्गन्तुमुद्यतः । / राज्ञां राज्यश्रमः सूनुर्योवनान्तो हि नः कुले ॥ 398 ॥ तातो मामिव वत्स त्वां स्वस्थाने स्मिनिवेश्य तत् । मोहवीरस्य कारातः संसारानिरये ऽधुना ॥ 399 ॥ इत्युक्ता बलतो राज्याभिषेकं विरचय्य मे । नृपो लक्ष्यतपोलक्ष्मीयौवनं प्रययौ वनम् ॥ 400 / परिपालयतो राज्यं ममापि क्ष्मापशिक्षया । रानी रत्नावली नाम प्राणेभ्यो ऽपि प्रियाभवत् ॥ 401 / / भवानुबन्धिनी जानन्नपि तां तद्गतं मनः ।
Page #114
--------------------------------------------------------------------------
________________ श्रीवर्धमानमसिविरचितं [स.2.402-443] आक्रष्टुं न क्षमो ऽभूवं पङ्कमनमिव द्विपम् ॥ 402 ॥ लग्नं तस्यां तथा premavajraleaina मन्मनः । न यथाकर्षि राज्यश्रीधुरीणैरपि वारणैः ॥ 403 ॥ तस्यामुच्छृङ्खलं कामपिशाचेन मनो मम । गृहीतं हन्त नामोचि मन्त्रज्ञैरपि मन्त्रिभिः ॥ 404 ॥ तदेकायत्तचित्तस्य राज्यश्रीरीज्या मम । परहस्तं यती तस्थौ वृद्धामात्यहिया हृदि । 405 / / मानसे मानसेविन्या तया नित्याश्रिते ऽविशन् । . स्त्रीसंघभयेनेव न धर्मगुरवो ऽपि मे ॥ 406 ॥ / इत्यनन्यमना धन्यंमन्यस्तन्न्यस्तलोचनः । अमन्ये मान्मथं पर्व निर्वाणपदमप्यदः ॥ 407 ॥ अन्यदा mdnaanndrsnidraavshNvdH| स्वमपश्यमहं स्वमे मुक्तागिरिशिरश्वरम् ॥ 408 ॥ तस्यामुन्निद्रनिद्रायामुनिद्रो ऽहं त्दा.ह्दा। अचिन्तयमिदं चिन्तान्तरावसरशालिना ॥ 409 ॥ स्वमः सर्वोत्तमस्तावन्मुक्तेर्लाभं दिशत्यसौ । किं तु कान्तावशहृदः क तत्संभावनापि मे ॥ 410 ॥ किंकुर्वत्काञ्चना कान्तिस्तृणन्मत्तगजा ग्तिः। दासदश्वा दृगुल्लासाः कर्करन्मणयो नखाः ॥ 411 ॥ चेटत्कर्पूरकस्तूरिमुख्यगन्धो मुखानिलः । यस्या रेणुकणदिव्यदुकूला दशनद्युतिः ॥ 412॥युग्म्म्॥ युक्तं तयैकया हृन्मे राज्यभोगे श्लथीकृतम् । एतद्भोगं श्लथीकर्तु को ऽभ्युपायो ऽस्तु मे ऽधुना ॥ 413 ॥ किमस्या न महानीललीलां दधतु कुन्तलाः ।
Page #115
--------------------------------------------------------------------------
________________ [स.2. 414-425] वासुपूज्यचरितम् हृवर्तिभिः कलुषितं श्रुतं मे क्षारहारि यैः ॥ 414 ॥ किममुष्या मुखं नेन्दुयल्लीलामीलितं मम । विवेकमब्जवद्वीक्ष्य हंसगौरैर्गतं गुणैः ॥ 415 ॥ अस्या नीलाब्जसदृशो दृशो नित्य्वृत्स्मिताः। . शंसन्ति तत्त्वविज्ञानभानुमस्तमितं मयि ॥ 416 ॥ अधरो मधुमाधुर्यधुर्यो ऽस्या यद्वशं भृशम् । प्रमत्तं मन्मनो ऽमुञ्चन्दूरतः सूरयो रयात् । / 417 ॥ एतस्याः कम्बुवत्कण्ठो ग्म्भीर्म्धुर्स्व्र्ः। कृत्स्नानां मम कृत्यानां प्रयागायैवं कल्पितः ॥ 418 ॥ अप्येतन्मृदुदो लपाशबद्धं निजं मनः । नाहं मोचयितुं शक्तो धिगसारनराग्रणीः ॥ 419 ॥ लीलयैव विलड्डे ऽहमहो भवमहाटवीम् । / तस्यामस्यास्तु दुर्लको वेणिदण्डो हृदापि मे ॥ 420 ॥ सर्वतो ऽपि भवाम्बोधिः सुतरः सुतरामसौ । इहैतन्नाभिगम्भीरावर्तबन्धस्तु दुस्तरः ॥ 421 ॥ एतत्सिञ्जानमञ्जीरगतचित्तस्य विस्मृता। हंसस्येवामलौ पक्षौ धिग्ममोर्ध्वगतिक्षमौ ॥ 422 ॥ इत्यादिध्यानसंलीने मयि स्वं निन्दति स्वयम् । अपठन्मातरुत्ताल वरं वैतालिका बहिः ॥ 423 ॥ निद्रा नरेन्द्र मुश्चाशु बोधस्य समयो ह्यसौ । हन्तुं तमो ऽभ्ययाद्भानुः संमोहमिव सद्गुरुः ॥ 424 ॥ एनामुपश्रुतिं मुक्तिसूचिनी बन्दिनां गिरम् । स्वप्नसंवादिनी जान मानन्दमहमासदम् ॥ 425 ॥ क्षणे ऽस्मिञ्जाग्रती साग्रे प्रेक्ष्य मां प्रथमोत्थिम् ।
Page #116
--------------------------------------------------------------------------
________________ 96 श्रीवर्धमानसुरिविरचितं [स.2.426-437] * हीनम्रास्या वचः किंचिनोचे मयि चटूचितम् । / 426 ॥ अगाधबोंधिदुग्धाब्धिसंमुखान्तरचक्षुषा । समभाषि मयाप्येषा न किंचिन्नर्मभाषया ॥ 427 ॥ अथाग्रभागमागत्य प्रणिपत्य च मां मुदा । व्याजहार प्रतीहारी हारीकृतरदद्युतिः । / 428 ॥ देव विज्ञपयत्येवममात्यो मतिसागरः । चिराद्भवन्मुखालोककौतुकी सेवको जनः । / 429 / इति तद्वचनान्ते ऽहं नित्यप्रत्यूषकृत्यकृत् । सेवितां सेवकस्तोमैः सभाभुवमभासयम् । / 430 ॥ ततः प्रणमतः सर्वानुवनाथान्निरूपयन् । वीक्ष्य कस्यापि हस्ते जे तामब्जदृशमस्मरम् । / 431 / / वचोवीची पीयूषसधीचीषु मनीषिणाम् । तदा तद्विरहोतं न रेमे तत्र मे मनः ॥ 432 ॥ उत्कः क्षिपाम्यहं चक्षुर्यादन्तःपुरं प्रति । तावच्चारुतनुं कचिदुदञ्चदतुलघुतम् ॥ 433 ॥ गाढग्रन्थिपरीधानं कटिवेष्टोत्तरीयकम् । अंसलम्बितनिस्त्रिंशमुरोबद्धासिधेनुकम् ॥ 434 ॥ विभ्राणं दक्षिणे पाणौ ताम्बूलदलमण्डलीम् । वामे तया तु हर्षिण्यां कृतहस्तावलम्बनम् ॥ / 435 / / चक्षुषाधैर्यधुर्येण पश्चन्तं मामवज्ञया । नरं निरूपयामास निर्गच्छन्तं द्रुतैः पदैः । / 436 / / चतुर्भिः कलापकम् ॥ क एष के नयत्येतामिति कोपारुणेक्षणम् । मामित्यूचे हसन्ती सा तं स्थिरीकृत्य सत्वरम् । / 437 ॥
Page #117
--------------------------------------------------------------------------
________________ '-n- ngn g g n- g g n ngng b n b ng b b bh b n b b g g g gns - [sa.2. 438-449] वासुपूज्यचरितम् अहं महापातकिना वन्दीचक्रे चिरं त्वया । प्रयामि संप्रति न्यस्य त्वदीयहृदये पदम् ॥ 438 ॥ ईदृक्तद्वचनक्रुद्धो भटानित्यहमभ्यधाम् । ध्रियतां ध्रियतामेष हन्यतां हन्यतामयम् ॥ 439 ॥ ततो मरुत्त्वरातारपचरचरणः क्षणात् । तया सह स हर्षिप्यागमद्गृहबहिर्महीम् ॥ 440 ॥ एष यात्येष यातीति प्रवानैरनुधावताम् । पुरःस्था अपि पौरास्तं न धतु शेकुराहताः ॥ 441 ॥ उत्फुल्लफेनया धावद्धयानां सेनया मया । मनसेवेन्द्रियग्रामः सो ऽन्वगामि प्रवेगिना ॥ 442 ॥ पर्यन्तं पर्यटन्पुर्यास्तदन्वेषपरः पुर्ः। आलोकयं चमू कांचित्काञ्चनोद्भासिभूषणाम् ॥ 443 ॥ तदन्तर्भद्रदन्तीन्द्रपृष्ठारूढस्य कस्यचित् । करे तेनार्पि सा सो ऽपि तां वामाने न्यवीविशत् ॥ 444 ॥ सा च वाचः सुदूरस्थं मां वीक्ष्य स्त्रीत्वलम्पटा । तदङ्गालिङ्गनी वामकराङ्गुष्ठमनर्तयत् ॥ 445 ॥ तनिरीक्ष्य विलक्षो ऽहमेतच्चेतस्यचिन्तयम् । अहो महोदधिर्मोहमाहम्नां महिलाजनः ॥ 446 ॥ मदिराया गुणज्येष्ठा लोकद्वयविरोधिनी । कुरुते दृष्टमात्रापि महिला अहिलं जनम् ॥ 447 ॥ परापकाराहंकारि किं विषं सन्ति हि स्त्रियः । यत्सेवनभवस्तापः परत्रापि न शाम्यति ॥ 448 ॥ स्त्रियां विषतनौ दक्षा लक्षणावपरीत्यतः । सुधाकराद्यैरौपम्यं ददुस्तन्न जडा विदुः ॥ 449 ॥
Page #118
--------------------------------------------------------------------------
________________ -98 श्रीवर्धमानमूरिविरचितं [स.2.450-461] विश्वासघातनों मौलिरत्नं जानामि योषितः । नरकाब्धो नरं प्रेम्णा परिरभ्य क्षिपन्ति याः ॥ 450 ॥ अबला इति न स्त्रीभिः कर्तव्यं हस्तमेलनम् । हरन्ति जीवितं पुंसां संशये च क्षिपन्ति याः॥ 451 / / इयं हि मम रक्तस्य प्रतीचीव विवस्वतः । मानम्लानिं ददौ कां तु गतिं दातेति वेत्ति कः ॥ 45 ॥ धिग्मामेतद्वशित्वेन शिवोदयनिरादरम् । घूकनेत्रमिव ध्वान्तमित्रत्वेनार्कनिःस्पृहम् ॥ 453 ॥ एतद्वैराग्यतो नैतद्वैरं मुञ्चे ऽधुना पुनः । कुलस्यापि कलङ्क: स्यादपमानो हि मानिनाम् ॥ 454 ॥ यः प्रदत्ते हृदि पदं तमूर्ध्व गिलति क्षणात् । अपमाने ऽप्यनुद्योगी पङ्कादप्यधमः पुमान् ॥ 455 ॥ क्षुद्रोऽप्युपद्रवं कुर्यानिकाम्म्प्मानित्ः। विदधुर्मधुहार विधुरं मधुमक्षिकाः ॥ 456 ॥ गृह्णन्तं रससर्वस्वं भास्वन्तं प्रत्यपक्रियाम् । कांचित्कर्तुमशक्तस्य पङ्कस्यापि स्फुटत्युरः ॥ 457 ॥ दूरे त्यजति मातापि परावज्ञासहं नरम् । . क्षममप्यक्षमैर्बद्धं गर्ज विन्ध्याटवी यथा ॥ 458 ॥ तदेतस्यापमानाब्धेः पारं ग्त्वासिनौक्या। संसारार्णवपाराय भजिष्ये पोतवद्वतम् ॥ 459 ॥ अपमाने ऽपि चेद्गुढे व्रतं तन्मे निदर्शनात् । मत्पूर्वेषामपि भवत्येषा संभवना व्रते ॥ 450 ॥ यावदित्युद्धतध्यानस्त्यानचित्तो ऽस्मि युद्धधीः । सैन्यसर्वाभिसारेण मन्मन्त्री तावदागमत् ॥ 461 ॥
Page #119
--------------------------------------------------------------------------
________________ [स. 2. 462 - 473] वासुपूज्यचरितम् ततो ऽन्तरस्फुरताविर्भूताद्भुतवैरयोः । मम तस्य च सेनाभिः समरः समवर्तत । / / / 462 ॥ मिथो रथो रथं नागं नागो ऽश्वो ऽश्वं भटं भटः । समियाय समीका स्वकायव्ययनिर्भयः । / 463 / / समनयत कोदण्डैः ङ्गदण्डैर कम्प्यत । तत्र रौद्रे रणोद्रेके न शौर्योद्भटैर्भटैः ॥ 464 ॥ वपुषो निखिलस्यापि शक्त्या मुष्टिमविष्टया । दृढयन्तः प्रहरणान्यहितान्प्राहरन्भटाः ॥ 465 ॥ तादृग्युद्धश्रिया धन्यंमन्यो मन्योर्वशं गतः । प्रहारेषु लगत्स्वङ्गं भटः कण्टकितं दधौ ॥ / 466 / / विलूत्तररात्रातं पतन्मातङ्गमण्डलम् । त्रुटच्छक संघ नवन्धं नृत्यत्कबन्धकम् ॥ 467 ॥ लोलकीलालकल्लोलमालिनीमण्डलं ततः । पक्षक्षयकरं प्रावर्धत रणक्षणम् । / 468 ॥ युग्मम् ॥ भ्राजिष्णुभूरितेजस्कैः क्रमान्मत्पृतनाः परैः । कर्शयामासरे ग्रीष्मवासरैरिव रात्रयः । / 469 / / राजवाह्यमथारु जवादिभविभुं विभीः । ; अहं तेन सह क्रुद्धो द्वन्द्वयुद्धोत्सुको मिलम् ॥ 470 ॥ मयि मुञ्चति नाराचवीचीर्दक्षेण रक्षितः । तेनात्मा च गजेन्द्रश्च तलवर्गश्च मागणः ॥ 471 ॥ स तु निर्नाशयामास मार्गणानां गणैः क्षणात् । मद्वलं सकलं भानुर्भचक्रमिव भानुभिः ॥ 472 ॥ यद्यदत्रं मयामोचि तत्तदेष क्षणादपि । छेकश्चिच्छेद सधस्कं भवत्कर्मेव केवली । / 473 ॥ 99
Page #120
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं स.2.474-485] पतत्यथ तदखार्ते गजे क्षीणाखिलायुधः । अत्यन्मुष्टिमुत्लुत्यागमं तदिभमूर्धनि ॥ 474 ॥ धृत्वाथ हस्तयोस्तेन क्षिपन्पादाहतीरहम् । उत्क्षिप्तः पतितो दूरे यन्त्रोत्थग्रावगोलवत् ॥ 475 ॥ सहसा सह सेनाभिः प्राविशन्मत्पुरं स तत् । तन्वन्साकं तयोत्तालहस्ततालः कथा मिथः ॥ 476 ॥ एवमालोकमानो ऽह्म्प्मानोच्च्याकुल्ः। इष्टमिष्टतमेभ्यो ऽपि गणयन्मरणं तदा ॥ 477 ॥ यद्यस्ति सुकृतं किंचिन्मम त्त्त्न्निदान्त्ः। मा भूद्भवान्तरे ऽपि स्त्रीसङ्गः सत्पथभङ्गकृत् ॥ 478 ॥ इत्यालपन्पुरः प्रेक्ष्य कूपं तत्र पपात च । समान्तर्भद्रपीठस्थं स्वं ददर्श च पूर्ववत् ॥ 479 ॥ ये युधि क्रुधि दुर्धषाः क्षताः प्रपतिता मृताः । तानक्षतानहं संसद्यपश्यं पावेतो भटान् ॥ 480 ॥ ये दृष्टाः संगरे पिष्टास्तेषामशृणवं रवम् । हस्तिनां हस्तिशालासु वाजिशालासु वाजिनाम् ॥ 481 / / अन्तरन्तःपुरं यावत्क्षिप्ता दृक्तावदैत्यत । / तदालिमाला तादृक्तत्प्रतिकर्मक्रियोन्मुखी ॥ 482 ॥ इत्यद्भुतधुतस्वान्ते मयि कान्तेन तेजसा । अर्क कर्करयन्कश्चिदाविरासीत्पुरः सुर्ः॥ 483 ॥ तद्विलोकादहं जातजातिस्मृतिरचिन्तयम् । प्राग्जातौ धनधन्याख्यौ सुहृदावहमेष च ॥ 484 ॥ अनेन सह संसारनिःसारत्व विचारवान् । प्रताभिरर्गलस्वर्गलक्ष्मीभोगमुपार्जयम् ॥ 485 ॥
Page #121
--------------------------------------------------------------------------
________________ [स. 1.486-497] वासुपूज्यचरितम् अभ्यर्थितो ऽयमाश्लिष्य दिवः प्राक् च्यवता मया । उद्धर्तव्यस्त्वया सो ऽहं भवे मोहार्णवादिति ॥ 486 ॥ तन्नूनममुनैवाहं घटयित्वेति नाटकम् । बोधितो बोधदुग्धानामन्धुना बन्धुनावुना ॥ 487 ॥ इत्युत्थाय मया प्रीत्या सत्कृतः स तिरोभवत् । अहं च प्रात्र मङ्क्ष भवारण्यं विलवितुम् ॥ 488 ॥ ईदृक्चरित्रश्रवणाद्भभवभीतो भुवः पतिः । राज्ये जामातरं न्यस्य व्रतव्रततिभूरभूत् ॥ 489 ॥ नृपे विरतिसारे ऽथ रतिसारेण भूभुजा । व्योमेव व्योमरत्नेन तेन राज्यमराज्यत ॥ 490 ॥ नृपाज्ञाकृजनध्वंसी नृपध्वंसीव दीव्यति । निरायुधं वधं राज्ञामाज्ञाभङ्गं विदुर्विदः ॥ 491 ॥ तन्मल्लोकगृहां सद्यो विपदो महहामिव । भविष्यन्तीति देशान्तस्तेनातायत द्दिन्न्द्दिम्ः॥492॥युग्म्म्॥ तत्तत्पुण्यप्रभावेण तदैवोद्गच्छदापदः । देशे तस्य परार्तिभ्यो विन्यवर्तन्त जन्तवः ॥ 493 ॥ संर्वा अपि स्त्रियः सत्यः सत्यवाक्सकलो जनः । मलिम्लुचो न च कापि कापेयं न च कस्यचित् ॥ 494 ॥ अपि केलीषु नो बालैरुत्तालैः कलहायितम् । युवभिः स्नेहद्रोहो ऽपि कलहो गलहस्तितः ॥ 495 ॥ तिर्यञ्चो ऽपि विषाणायैनं चक्रुः कस्यचिद्यथाम् । आत्मभोगास्पदं रोगा न च किंचिदतन्वत ॥ 496 ॥ न को ऽप्यास्कन्दि माद्यद्भिर्व्यन्तराद्यैरपि कचित् । चुल्लीन्धनेष्वपि ज्वालाजिह्वो मर्यादया ज्वल ॥ 497 ॥
Page #122
--------------------------------------------------------------------------
________________ 102 श्रीवर्धमानसूरिविरचितं [स.2.498-409] रेरे......... .............. पान्थन्दखिदामात्रजायुभिर्वायुभिर्ववे । ददौ सरः कृषिफलं काले वारि च वारिद्ः॥ 498 ॥ सकृत्सित्तापि विस्फारं पफाल सरसा र्सा। तमाशममितं चांशुस्तोमं vyomamaNiya'dhAt / / 499 // इति प्रभावमुद्भाव्य रतिसारस्य भूप्तेः॥ सर्वे ऽप्युर्वीभृतः स्वो। तस्यैवाज्ञामवर्तयन् ॥ 500 ॥ सुभूमस्तत्पिताप्येवं श्रुत्वा माहिस्स्म्तीप्तिः। स्वदेशे न्यस्य तस्याज्ञां हृष्टो ऽमुत्रहितं व्यधात् ॥ 501 ॥ तस्याज्ञा यत्र यत्रेन्दोः कौमुदीव स्फुटाभवत् । न तापतमसां भूमिः सा सा भूमिरजायत ॥ 502 ॥ इति क्रमादशेषायां क्ष्मायां तच्छासनस्पृशि । वभूव धर्मनिर्माणे ऽलंकर्मीणो ऽखिलो जनः ॥ 503 ॥ इत्यशेषां स्मितामेष चिरकालमपालयत् । प्रदत्तनरकद्वार भनस्वर्गार्गलं भुवम् ॥ 504 ॥ कदापि कौतुकागारे प्रियाणां तिसृणां मुखम् । विलोकयन्नयं प्राप कामं कामपि निदेऽतिम् ॥ 505 ॥ इन्दुहृद्ये मुखे भाति चान्दनं चित्रकं न ते । विलुप्यं तन्वि तेनेदं कुर्वे कस्तूरिकामयम् ॥ 506 ॥ इत्युक्त्वा सात्त्विकस्वेदजला रङ्गुलीदलैः । भूपो लुलोप सौभाग्यमञ्जयो वर्यकान्ति त्त्॥507॥युग्म्म्॥ अथापतिलका तारशुङ्गारपसरापि सा । अस्तेन्दुः स्फारतारापि रजनीव रराज न ॥ 508 ॥ पुण्ड्रेणैकेन हीनापि यन्निःश्रीकेयमीक्ष्यते । तद्विराजिष्यते कीदृग्मुक्तनिःशेषभूषणा ॥ 509 ॥yugmm॥
Page #123
--------------------------------------------------------------------------
________________ [स.2. 510-520] वासुपूज्यचरितम् 103 इति ध्यात्वा बिरागोर्मिवर्मितस्वान्तवाधिना । नृपेण स्वकरेणास्याः क्रमाद्भूषाभरो हृत्ः॥510॥ ततो हृतशिरोरत्नां निशि निर्दीपसद्मवत् । आकृष्टकुण्डलद्वन्द्वां द्यामिवास्तेन्दुभस्कराम् ॥ 511 ॥ गतहारां सुरागारद्वारं निस्तोरणामिव । अकेयूरभुजां लूनपोर्मिसरसीमिव ॥ 512 ॥ अकङ्कणकरां वल्लिमुक्तक्षा वनीमिव । कणन्मञ्जीरहीनांह्निमहंसाब्जामिवाब्जिनीम् ॥ 513 ॥ एवं निरस्तनिःशेषभासमानविभूषणाम् । दलपुष्पफलत्यक्तां फाल्गुनीयां लतामिव ॥ 514 ॥ तां पश्यन्नान्तरेणाक्ष्णा स दध्यौ नास्ति कुत्रचित् । अप्रक्षालितशुद्धाङ्गः को ऽप्यभूषितभासुरः ॥ 515 ॥ पञ्चभिः कुलकम् ॥ का वान्यस्य कथात्मापि धौतकर्मावलीमलः । ज्ञानदर्शनचारित्रै ति रत्नैरलंकृतः ॥ 516 ॥ तदस्मिन्कर्ममलिने यत्परिष्करणं तनोः । विगुप्तपश्चाद्भागं तन्मयूरस्येव नर्तनम् ॥ 517 ॥ नाङ्गस्य भूषणैरात्मा भूष्यते ऽस्य तु भूषणैः । भूष्यते ऽखिलमप्यङ्गं नमो ऽस्य करैरिव ॥ 518 ॥ तत्कार्यः काममात्मायमकर्ममलमण्डलः । ज्ञानदर्शनचारित्रभूषणः कायभूषणः ॥ 519 ॥ इत्यन्तायतस्तस्यात्मनि स्थिरतरं म्न्ः। अदीप्यतं यथा दीपो निर्वाते वेश्मनि स्थितः ॥ 520 ॥ शुक्लध्याने ऽवतीर्णे ऽथ घातिकर्मेन्धनानले ।
Page #124
--------------------------------------------------------------------------
________________ श्रीवर्धमानस्रुरिविरचितं [स.2.521-532] उत्पेदे केवलं लोकत्रयत्रैकाल्यदर्पणः । / 521 ॥ दत्तं शासनदेव्यैष मुनिवेषं समाश्रितः । तयैव विहिते तत्र काञ्चने ऽब्जे कृतासनः ॥ 522 ॥ त्वरायातैः सुरत्रातैः प्रणतः पुष्पवर्षिभिः । किमेतदिति सार्यैः प्रेक्ष्यमाणः पुरीजनैः । / 523 ॥ अन्तःपुरीभिरेताभिरुद्धान्तस्वान्तवृत्तिभिः । किमेतन्नाथ नाथेति मुहुरुत्तरमर्थितः । / 524 | दशनांशुमिषात्पुण्यं मूर्तिमत्तन्वतीमिव । 104 स जिनो वृजिनोच्छेदावेशिनीं देशनां व्यधात् । / 525 / / चतुर्भिः कलापकम् ॥ अहो महोद्धतैरेव भवसेवकजन्तवः । कर्मभिर्मर्मभिद्रूपैस्ताप्यन्ते सर्वथा कथम् । / 526 / / तानि जानीत हे सन्तः संगतानि सदात्मभिः । अष्टसंख्यानि संसारकारणं नामभेदतः ॥ 527 ॥ ज्ञानावरणं दर्शणावरणं वेदनीयकम् । मोहायुर्नामगोत्रान्तरायं तानीति नामतः । / 528 / / मतिश्रुत्यावधिमनः पर्यायकेवलाभिधैः । आवृतैः पञ्चभिर्ज्ञानैराद्यं पञ्चविधं स्मृतम् । / 529 ॥ निर्मलापि यथा दृष्टिः पटच्छन्नाल्पदृश्वरी । तथात्माच्छादितस्तेन तत्तत्पटसमं विदुः ॥ 530 ॥ सागराणां स्थितिस्तस्य स्यास्त्रिंशत्कोटिकोटयः । ततो बात तत्कर्म पुनरात्मा सकल्मषः । / 531 ॥ दर्शनावरणीयं तु नवभेदैरिति स्मृतम् । पञ्चनिद्राश्च चत्वारः स्युश्चक्षुर्दर्शनादयः । / 532 / /
Page #125
--------------------------------------------------------------------------
________________ [स.2. 533-544] वासुपूज्यचरितम् तत्र निद्रा भवेद्यत्र प्रबोधः स्वल्पहेतुना । निद्रानिद्रात्मनो यस्यां भवेदुःखेन जागरः ॥ 533 ॥ ऊर्ध्वस्थितस्य जायेत या जन्तोः प्रचला हि सा । प्रचलाप्रचला सा तु भवेद्या पथि गच्छतः ॥ 534 ॥ चिन्तितस्यादि कार्यस्य स्त्यानद्धिः साधका निशि । सा पुनर्जायते जन्तोरुदये क्लिष्टकर्मणः ॥ 535 ॥ चक्षुरात्रियते येन तच्चक्षुर्दर्शनादृतम् । / शेषेन्द्रियाणां वरणमचक्षुर्दर्शनातम् ॥ 536 ॥ अवधिः स्याद्रूपिवस्तुमर्यादा तेन दर्शनम् । करणानपेक्षो बोधरूपो वावधिरुच्यते ॥ 537 / . दर्शनं तेन सामान्यार्थग्रहो ऽवधिदर्शनम् । तस्यावरणमवधिदर्शनावरणं स्मृतम् ॥ 538 ॥ विश्वं केवलसामान्य लोकालोकस्य दर्शनम् । यदाणोति तत्प्रोक्तं केवलदर्शनावृतम् ॥ 539 ॥ यथा राज्ञः प्रतीहारो नाभीष्टस्य जनस्य सः । अपि वीक्षितुकामस्य न दत्ते नृपदर्शनम् ॥ 540 ॥ दर्शनावरणीयेन रुद्धो जीवो ऽप्यसौ तथा । न पश्येद्वस्तु तत्तेन प्रतीहारसयं विदुः ॥ 541 ॥ युग्म्म्॥ समवस्थितिरस्यापि drshnaatikrmnnH| सागरोपमकोटीनां स्युस्त्रिंशत्कोटयः क्रमात् ॥ 542 ॥ सातासाताभदा वेद्यं द्विधा मुख्यं तयोः पुनः । असातं तिर्यग्नरके सातं मामरालये ॥ 543 ॥ मधुलिप्तासिधाराया लेहने सुखदुःखकृत् ।
Page #126
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.545-556 ] अवस्थितिरमुष्यापि वेदनीयस्य कर्मणः । सागरोपमितीतां हि स्युस्त्रिंशत्कोटिकोटयः । / 545 ॥ मोहनीयं भवेद्वेधात्राद्यं दर्शनमोहकृत् । चारित्रमोहनीयं तु द्वितीयं परिकीर्तितम् । / 546 / / प्रथमं त्रिविधं सम्यम्मिश्र मिथ्यात्वभेदतः । द्वितीयं पञ्चविंशत्या भेदैस्तदिति कीर्त्यते । / 547 ॥ क्रोधमानमाया लोभाः स्युः कषायाश्चतुर्विधाः । तत्रैकैकश्चतुर्भेदैर्ज्ञेयः संज्वलनादिभिः ॥ 548 ॥ पक्षस्थायी कषायो ऽसौ स्मृतः संज्वलनाह्वयः । प्रत्याख्यानः पुनर्मासचतुष्टयकृतस्थितिः । / 549 / / अप्रत्याख्यानकः प्रोक्तः स्थितः संवत्सरावधिः । यावज्जीवं कृतस्थानः स्यादनन्तानुबन्धकः ॥ 550 ॥ अन्त्यमी वीतरागत्वं यतित्वं श्राद्धतां क्रमात् । सम्यक्त्वमपि संसेव्यमाना जन्तोर्भवान्तरे । / 551 ॥ अमरत्वं मनुष्यत्वं तिर्यक्कं नरकं क्रमात् । यच्छन्त्येइवस्वरूपास्ते कषाया इति षोडशः । / 552 / / तथा हासो भयं शोको जुगुप्सा रत्यरत्यपि । पुंनारीक्लीववेदाच नोकषाया इमे नव । / 553 / / इत्यष्टविंशतिर्भेदा मोहनीयस्य कर्मणः । भयात्मनामपि प्रायो दुर्जराः स्युचिरं स्थिराः ॥ 554 ॥ मद्यपानाद्यथा जन्तुः कृत्याकृत्यानि वेत्ति न । मोहनीयादपि तथा तत्तन्मयसमं विदुः । / 555 ॥ तत्तदेतस्य कर्मभ्यः सर्वेभ्यो ऽप्यधिका स्थितिः । भवेयुः सागराणां हि सप्ततिः कोटिकोटयः । / 556 ॥ 106
Page #127
--------------------------------------------------------------------------
________________ [स.2. 557-568] वासुपूज्यचरितम् . 107 आयुश्चतुर्धा नरकतिर्यग्नृसुरसभंवैः । दुर्भेदबन्धभावेन तद्वनिगडोपमम् ॥ 557 ॥ आयुषः कर्मणो ऽमुष्य स्थितिरित्थं प्रकर्षतः । सागरोपमितीनां हि त्रयस्त्रिंशद्भवे भवेत् ॥ 558 ॥ नामोक्तं प्रथमं भेदैर्द्विचत्वारिंशता त्त्ः॥ सप्तवष्टया त्रिणवत्या व्युत्तरेण शतेन वा ॥ 559 ॥ गतिजातिशरीराङ्गोपाङ्गबन्धननामकम् । संघातनं संहननं संस्थानं वर्णगन्धने ॥ 560 ॥ रसस्पशोगुरुलघु पराघातोपघातको । आनुपूर्वी तथोच्छास आतपोद्योतमित्यपि ॥ 561 ॥ विहायोगतिस्त्रसाख्यं स्थावरं सुक्ष्मवादरम् । अपर्याप्तं च पर्याप्तं प्रत्येकानन्तकायकम् ॥ 562 ॥ सुभगं दुर्भगं चैवं स्थिरास्थिरशुभाश भम् । . सुस्वरं दुःस्वरादेयमनादेयं ततः परम् ॥ 563 ॥ यश कीर्त्ययश कीर्तिनिर्माणं कीर्तितं ततः । नाम तीर्थकरं चैव चत्वारिंशद्वयाधिका ॥ 564 ॥ गतिश्चतुर्धा नरकतिर्यग्नृसुरलक्षणा । एकद्वित्रिचतुःपञ्चाक्षभेदइओतिपञ्चकम् ॥ 565 ॥ औदारिकं वैक्रियकमाहारकमतः परम् । तैजसं कार्मणं चेति शरीरं पञ्चधा स्मृतम् ॥ 566 ॥ अङ्गोपाङ्गं त्रिधा शीर्ष पृष्ठं च हृदयोदरौ । ऊरुद्वयं करद्वन्द्वमित्यष्यावङ्गमुच्यते ॥ 567 ॥ अङ्गुल्याद्यमुपाङ्गं स्यादङ्गोपाङ्गं च तद्गताः । रेखाः स्युस्त्रयमेतत्तु भवेदाये वपुस्त्रये ॥ 568 ॥
Page #128
--------------------------------------------------------------------------
________________ 108 श्रीवर्धमानसूरिविरचितं [स.2.589-580] पोढा संहननं वर्षभनाराचमादिमम् । तस्माद्वषभनाराचं नाराचं तु तृतीयकम् ॥ 569 ॥ चतुर्थमर्धनाराचं कीलिकाख्यं च पञ्चमम् । सेवावर्त भवेत्षष्ठमस्थ्यन्तःस्पर्शलक्षणम् ॥ 570 ॥युग्म्म्॥ आद्यं समचतुरश्रमथ न्यग्रोधमण्डलम् । तदन्यथा पुनः सादि वामनं कुब्जकं तथा 571 ॥ हुण्डं चेति शरीरस्य संस्थानानि भवन्ति पर । एतान्यौदारिकस्यैव नान्याङ्गानामसंभवात् ॥572॥युग्म्म्॥ आनुपूर्वी चतुर्धेत्थं यज्जन्तोर्गच्छतो ऽन्तरा । भवेषु नरकायेषु परिपाटिर्भवेद्गतेः ॥ 573 ॥ स्याद्विहायोगतिर्द्वधा shubhaashubhvibhedtH| उपघातपराघातातपागुरुलघु स्मृतम् ॥ 574 ॥ उच्छ्वासोधोती चस्वारो वर्णाधास्त्रसविंशतिः । निर्माणं तीर्थकृञ्चेति सप्तषष्टिरुदाहृता ॥ 575 ॥ बन्धनं पञ्चधा पञ्च संघाता वर्णपञ्चकम् । अष्टौ स्पर्शा रसाः पञ्च गन्धद्वयमुदीरितम् । / 576 ॥ कृष्णो वर्णेषु स्पर्शेषु गुरुस्तिक्तो रसेषु च । गन्धयोः सुरमिश्चैते भेदास्त्याज्याः पुरोदिताः ॥ 577 ॥ प्रागुक्तायाः समषष्टेरस्याः षड्विंशतेरपि । मेलने जायते सेयं नवतिविभिरुत्तरा ॥ 578 ॥ पञ्चदशवन्धनेभ्यः पञ्च भेदा पुरोदिताः । शेषैस्तु दशमिः क्षिप्तैर्जायते व्युत्तरं शतम् ॥ 579 ॥ औदारिकौदारिककं तथौदारिकतैजसम् । औदारिककार्मणकं तुर्यमेतत्रयोद्भवम् ॥ 580 ॥
Page #129
--------------------------------------------------------------------------
________________ [स. 2. 581-591] वासुपूज्यचरितम् वैक्रियक्रियायेवं ज्ञेयं बन्धचतुष्टयम् । इत्थमाहारकाहारकादिदेहचतुष्टयम् ॥ 581 ॥ तैजसतैजसं गात्रं ततस्तैजसकामेणम् । कार्मणकार्मणं चेति बन्धाः पञ्चदश स्मृताः ॥ 582 ॥ त्रिभिर्विशेषेकम् ॥ रम्यारम्याणि रूपाणि कुर्याचित्रकरो यथा । तथा नामापि जीवानां तत्तच्चित्रकोपमम् ॥ 583 ॥ एतस्य स्थितिरुक्तृष्टा भविनां नामकर्मणः । विंशतिः कोटिकोटीनां सागरोपममानतः ॥ 584 ॥ गोत्रं द्विधा धिया लक्ष्म्या हीनो ऽप्यों भवी भवेत् । तदुच्चं सहितो ऽप्याभ्यां नार्यो नीचं तदुच्यते ॥ 585 ॥ यथा कुलालान्मृत्पिण्डः पूर्णकुम्भः सुराघटी । स्तुत्यो निन्धस्तथातः स्यादात्मा तत्तेन तत्समम् ॥ 586 ॥ आत्मनि स्थितिरेतस्य गोत्रसंज्ञस्य क्र्म्न्न्ः। .. सागरोपमसंबद्धा syaatkottiviNshtiH|| 587 // अन्तरायाभिधं कर्म भेदैः पञ्चभिरष्टमम् । स्यादानलामभोगोपभोगसामर्थ्यलक्षणैः ॥ 588 ॥ दानं विनीतादत्ते राड्भाण्डागारिकतो यथा । तथास्मादपि जीवो' तस्तद्भाण्डागारिकतोपमम् ॥ 589 ॥ अन्तरायाभिधानस्य स्थितिरेतस्य कर्मणः । सागरोपमसंख्यायां syustriNshtkottikottyH|| 590 // इत्यल्पं जल्पितो ऽनल्पकालः क्र्म्म्हाग्द्ः। शुद्धध्यानौषधमाणैः सद्भिः शाम्यो ऽप्रमादिभिः ॥ 591 ॥ शुद्धं ध्यानमपि प्राप्यं क्स्साय्विस्स्योज्झ्नैः।
Page #130
--------------------------------------------------------------------------
________________ 110 श्रीवर्धमानसरिविरचितं [स.2.592-603] संतोषरसिकैर्लोकः स तु बीजं सुखस्य यत् ॥ 592 ॥ न सद्वाक्यात्परं वश्यं न कलायाः परं धनम् । नाहिंसायाः परो धर्मो न संतोषात्परं सुखम् ॥ 593 ॥ सेव्यसारस्य तस्यापि जननी विरतिध्रुवम् । सापि केवलिभिः प्रोक्ता सर्वतो देशतो ऽपि वा । / 594 तदस्यां विरतौ सद्भिर्मतिमद्भिः सुखार्थिभिः । स्तुत्यकृत्यमहाविघ्नः प्रमादः कार्य एव न ॥ 595 ॥ आयुषः क्षण एकोऽपि नाप्यते रत्नकोटिभिः । तत्कथं हार्यते हन्त प्रमादरजसा नरैः ॥ 596 ॥ इति धर्मगिरं कर्मगिरिदम्भोलिसंनिभाम् । श्रुत्वा तत्त्वावबोधेन शुभः शस्यजनो ऽजनि ॥ 597 ॥ अन्तःपुर्यः सुबन्धुश्च तदा भेजुर्महाव्रतम् । यनैश्चान्ये जैनस्तत्र जगहे गृहिणां व्रतम् ॥ 598 ॥ इत्थं प्रबोध्य सुहृदो विहत्य वसुषां क्रमात् । वितत्य धर्म भगवान् रातिसारः शिवं ययौ ॥ 599 ॥ इत्यद्भुतस्य दानस्य प्रभावाद्भुक्तभूतलः । कुशलो दलयत्याशु संसारं रतिसारवत् ॥ 600 ॥ इति श्रीरतिसारस्य सारपुण्यप्रथां कथाम् । निशम्याभून्मुदां सम पद्मोत्तरमहीश्वरः ॥ 601 ॥ पात्रेण पार्थिवादिभ्यो दानं नादीयते कचित् । नित्यं शीलन्तु शीलं तु सर्वसाधारणं बुधाः ॥ 602 ॥ धत्ते यः सततोन्मीलं शीलं लीलारविन्दवत् । सकामं मुक्तिकामिन्या कुतुकेन विलोक्यते ॥ 603 ॥ अतश्चिन्तामणिप्रायसुकृतप्राप्तये जनः ।
Page #131
--------------------------------------------------------------------------
________________ [स. 2.604 - 617] वासुपूज्यचरितम् 111 विधत्ते शुद्धधीः शीलसुधाम्भोनिधिमज्जनम् । / 604 ॥ अघनाशाद्भुतच्छाये शीले नीलेतरा गुणाः । समायान्ति समुत्ताला मराला इव पल्वले । / 605 ॥ जनानुरक्तिर्मुक्तिश्च मुक्तिश्च नृषु शीलतः । सनत्कुमारशृङ्गारसुन्दर्योरिव जायते । / 606 ॥ धन्यपौरालिमालिनी । तथा सत्पथा श्रीकान्तेति पुरी जम्बूद्वीपे भारतवर्षभूः । / 607 / इह सिंह इति स्वाम्यग्लपित ग्रुपतिर्नृपः । बभूव शुभ्रकीर्तित्रग्राजिराजित दिग्ग्णः । / 608 ॥ नित्यमुद्यद्गुणग्रामः कलाग्रहकृताग्रहः । सनत्कुमार इत्यासीत्कुमारस्तस्य कीर्तिभूः । / 609 ॥ अदूषणकणैर्लक्ष्यमाणस्तादृक्षलक्षणैः । सहोत्थैः स गुणै रेजे शरीरावयवैरिव । / 610 ॥ उपदेशावधिक्लेशाद्गुरुतस्तस्य गृहतः । हृदि न स्खलितं चक्रुः खिला अप्यखिलाः कलाः ॥ 611 ॥ रूपं निशम्य निःसीम तस्य सीमन्तिनीजनैः । तदङ्गसङ्गिखुरलीरजो बहुमतं स्वतः । / 612 ॥ उरसि प्रेयसां कामचित्राभ्यासापदेशतः । अलिख्यत विदग्धाभिः स रहो बिरोदये । / 613 ॥ तस्मिञ्शरणसंप्राप्तप्राणभृद्वज्रपञ्जरे । दोर्दण्डमण्डलच्छायामीयुश्चापचराः शराः । / 614 / / सो ऽन्यदा क्षणदामध्ये वध्यमानस्य विद्विषा । निद्राणश्चन्द्रशालायां रावं शुश्राव कस्यचित् ॥ 615 ॥ अथैष रभसभ्रश्यन्निद्रोन्मुद्रदृगीदृशम् । खे वचः सचमत्कारः कारुण्यमसृणोऽशृणोत् । / 616 ॥ दुःखितः परदुःखेन दीनानाथोद्धृतिक्षमः । अहो स कापि कोऽप्यस्ति यः पापात्पाति मामितः ॥617 ॥
Page #132
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.618-629] त्रिजगवीरजननीर्जननी येन सूनुना। हसत्यस्ति स को ऽपीह यः पापात्पाति मामितः ॥ 618 ॥ स्वजन्मतिथिनक्षत्रवारान्धैर्येण गर्वयन् । स कोऽप्यस्ति जगत्यस्मिन् यः पापात्पाति मामित्ः॥619॥ प्रेमाभ्यः प्रियाभ्यो ऽपि ये प्रियां मन्यते युधम् । तन्मुख्यः कोऽपि किं नास्ति यः पापात्पातिमामित्ः॥620॥ हा हा हतो हतो ऽहं मां त्रातुं को ऽपि न धावति । तदाकाशे धृतं कस्य सत्त्वेनेदं जगत्रयम् ॥ 621 ॥ विश्वे न सन्ति किं वीराः किं वा सन्तो ऽपि नि:कृपाः । किं वा बाधिर्यभाजस्ते क्रन्दात यन्न पाति माम् ॥ 622 / / निशि निद्रान्ति चेन्मास्तदमर्येष्वभूत्किमु । / यत्ते ऽपि शक्तिमन्तो ऽपि न कृपां मयि कुर्वते ॥ 623 ॥ न मानवो न गन्धर्वो न गीर्वाणो न दानवः । को ऽप्यस्ति साहसी यो मां त्रायते हा हतो ऽस्मि हा॥624॥ athaacccnycdromaanycshcnnddossitmuurdhjH| क्ष्मापस्य मनुरुत्पश्यश्वालयंश्चापमुत्थितः ॥ 625 ॥ विलक्षः खेचरं क्षोणिचारी रक्षितुमक्षमः । पक्षिणो ऽपि क्षणं धन्यान्सो ऽमन्यत खगामिनः ॥ 626 ॥ त्रैलोक्ये ऽप्यस्ति न त्राता वध्यमानस्य ते मया । मा क्रन्दाम्रियमाणस्तदित्यभूत्वे पुनर्वनिः ॥ 627 ॥ हन्तुः स्वरानुसारेण शरासारं ततः कृती। / साक्षेपं दिवि चिक्षेप स शरण्याशिरोमणिः ॥ 628 ॥ एको रिपुः कृपाणेन प्रहतः प्राप्त्त्त्त्ः। ... पुमान्कुमारनाराचताडितस्त्वपरः पुरः ॥ 629 / /
Page #133
--------------------------------------------------------------------------
________________ [स.2.630-641] वासुपूज्यचरितम् अथ तौ मूर्छितौ वीक्ष्य विस्मिते भूपतेः सुते । उत्ततार तडित्तारा कापि तारावतो वधूः ॥ 630 ॥ द्विषद्विखण्डिताङ्गस्य पुरुषस्य पुरः स्थिता । चक्रन्द सारसाधिक्यविकसत्करुणस्वरा ॥ 631 ॥ किं चरित्रमिदं चित्रमिति पृष्टाथ तेन सा । 'ऊचे ऽधरोष्ठं सिञ्चन्नी शुचा शुष्पन्तमश्रुभिः ॥ 632 ॥ shonnrtnprbhaapuursinduurcyaactritH| गिरिर्वैतात्य इत्यस्ति श्रीलीलारौप्य हस्तिवत् ॥ 533 ॥ तस्योपरि परिस्पन्दलक्ष्मीमन्दमरुत्पुरा । विशालाख्या विशालाक्षीमुखापास्तेन्दुरस्ति पूः ॥ 634 ॥ तत्रैष रत्नचूडाख्यो राजा खेलति खेच्र्ः। अस्य प्रियास्मि कश्मीरदेवीति प्रीतिभाजनम् ॥ 635 ॥ दुष्टचन्द्रपुरीभ र्ता चन्द्राख्यो ऽयं तु खेच्र्ः। : मया स्मररहस्यानि याचमानो ऽवमानितः ॥ 636 ॥ रविणा कौमुदीवेन्दोस्ततः पत्युः स्मीप्त्ः। . तेजाक्रूरेण सूरेण हृताहममुनाधुना ॥ 637 ॥ अवस्थेयं कृता तेन मद्भर्तुरनुधावतः । / दुश्चरित्रफलं वीर त्वयास्येदं च दर्शितम् ॥ 638 ॥ इत्युक्त्केयं कुमाराय प्रियप्राणितकाङ्क्षणी । आदितदौषधीः सद्यो मूर्छाशतकृतच्छिदः ॥ 639 ॥ अथैनमोषधिस्यन्दैरमन्दीकुरुते sma sH। कुमारः कैरवस्तोममिव सोमः करोत्करैः ॥ 640 ॥ ततः कृपावतारेण कुमारेणौषधीरसैः । चन्द्रो ऽप्यजीवि कारुण्यं महतां प्रहतान्तरम् ॥ 641 ॥
Page #134
--------------------------------------------------------------------------
________________ 114 श्रीवर्धमानमूरिविरचितं [स.2.642-653] ततो वर्गविवेकाब्धिमौक्तिकैयथितां गिरम् । कुमारो हृदि चन्द्रस्य हारहयामिति न्ययात् ॥ 642 ॥ न दत्ते निर्दृति हन्ति पुण्यं पुष्णाति पातकम् । अहो हृतं परस्त्रैणं कुथितान्नमिवाहृतम् ॥ 643 ॥ परस्त्रीपरिरम्भेण समारम्भः सुखस्य यः । शीताम्भःस्नपनेनेव ज्वरदाहव्यपोहनम् ॥ 644 / / परनार्यो विभावर्य इवाकीर्तितमःमदाः । अदृष्टसत्पथान्पुंसः क्षिपन्ति नरकावटे ॥ 645 ॥ घाताध:कारबन्धातिर्मदान्धैर्बुध्यते न कैः। वजद्भिः परनारीषु वारीष्विव मंतङ्गजैः ॥ 646 ॥ ततः स्वदारसंतुष्टिः पुण्यपुष्टिरसायनम् । सेवनीया सदा पुम्भिः गुणकुम्भिमहाटवी ॥ 647 ॥ तचन्द्र चन्द्रचारूणां यशसां जलदोपमम् । परनारीपरीरम्भारम्भ निर्दम्भधीस्त्यज ॥ 648 ॥ समं च रत्नचूडेन चूडारत्न खचारिणाम् । मा स्म पापघटाजन्म वत्सरं मत्सरं कृथा ॥ 449 ॥ रत्नचूड त्वयाप्येतचेतनीयं यतो ऽभवत् । प्रत्यक्षं वां परवधूचौर्यमात्सर्ययोः फलम् ॥ 650 ॥ इति वाचं प्रतिज्ञाय तौ प्रीतौ खेचरी मिथः । सनत्कुमारतेजोनिसाक्षिकं सख्यमीयतुः ॥ 651 ॥ अदृश्यीकरणी शिक्षागुरवे गुरुदक्षिणाम् । दत्त्वा भूपभुवे विद्यां तौ गतौ द्यां तया समम् ॥ 652 ॥ कदाप्यथ सदासद्मभूषणं सिंहभूभुजम् । अत्यातुरश्चरः कश्चिदेत्य विज्ञप्तवानदः ॥ 653 ॥
Page #135
--------------------------------------------------------------------------
________________ [ स. 2. 664-665] वासुपूज्यचरितम् 115 स्वामिञ्जगज्जयारम्भजृम्भगाणप्रयाणकः । भूरिभूरमणच्छेद मेद स्विप्रसरन्मदः ॥ 654 ॥ नृपो रिपुद्विपक्रूरकेशरी शूरकेशरी । त्वां प्रत्युपैति काम्पील्यपुरातनदेवता ॥ 655 ॥ युग्मम् ॥ इति वाक्श्रुतिसक्रोधः स्कन्धावाराय दुर्धरः । रथसिन्धुरगन्धर्वभटाध्यक्षान्नृपो ऽदिशत् । / 656 ॥ प्रयाणकम्बुनादेषु काममम्बरचुम्बिषु । सज्जमानासु सेनासु भटेषूत्कटकेषु च । / 657 ॥ तां मत्वा जयिनीं यात्रामेत्य तत्राधिकोद्यमः । कुमारो मस्तकन्यस्तहस्तः क्ष्मापं व्यजिज्ञपत् ॥ 658 ॥ युग्मम् ॥ तात मा तव तत्रारिकीटे ऽस्तु कटकस्पृहा । किं तृणोत्पाटने कुम्भी कुण्डलीकुरुते करम् । / 659 ॥ अहमेव करिष्यामि तज्जयं त्वत्प्रसादतः । हन्त्यनूरुस्तमः पूरं किं न सूरप्रभावतः । / 660 ॥ कटकं यदि तत्रापि शत्रावातनुषे स्वयम् । बलौ वा शत्रौ वा किं रोषिणि करोषि तत् । / 661 / / अथाह पृथिवीनाथो नीतिप्रीतिसखीं गिरम् । रोमाञ्चितवपुः सूनोः शौर्येण विनयेन च । / 66 ॥ लीलासु लालितं शूरास्तनयं नयशालिनः । पुरः कुर्वन्ति भोगेषु रणाभोगेषु पृष्ठतः । / 663 / / हृदयानन्दनं दक्षा नन्दनं कुलदीपकम् । न प्रभञ्जनभूयिष्ठे भासयन्ति रणाङ्गणे । / 664 ॥ कुलालंकृतये रत्नं भूरिभाग्यार्जितं सुतम् । कः क्षिपत्यसिकल्लोलैरपारे समरार्णवे । / 665 ॥
Page #136
--------------------------------------------------------------------------
________________ 116 श्रीवर्धमानसूरिविरचितं [स.2.666-677]. वत्स मत्सरिणो जेतुं यामि तेनाहमाहवे । जगरो नगरस्यास्य भवान्भवितुमर्हति ॥ 666 ॥ , अथाकिरद्गिरं गौरीमास्यगौरांशुकौमुदीम् । कुमारः कैरवाकारवीरमानसमोदीनीम् ॥ 667 ॥ त एव तात सत्पुत्राः खं मत्वा कवचक्षमम् । ये निबन्धापितुः स्कन्धादुद्धरन्ति धुरं युधः ॥ 668 ॥ शूरास्तानेव मन्यन्ते नन्दनान्कुलदीपकान् । येषां रिपुत्रीनिःश्वासैस्तेजः प्रत्युत वर्धते ॥ 669 ॥ कुलालङ्काररत्नानि कुमारानुर्वरावरान् । उत्तेजयत्ति युद्धोयाऽमसिपट्टघटाजुषि ॥ 370 ॥ तत्प्रभो मां दिश द्वेषिपेषायेति ब्रुवन्नसौ । अग्रहीदग्रहस्ताभ्यां चरणौ धरणीशितुः ॥ 671 ॥ उत्थाप्य परिरभ्याथ प्रमोदी मेदिनीपतिः । कुमास्ममुहद्वीरवैराय स्खैरभैरयत् । / 672 ॥ : कृतमाङ्गलिकः सो ऽपि रेणुगोपितगोपतिः । . चचालोच्चचमपूरः शूरकेशरिणं प्रति ॥ 673 ॥ . भ्रश्यन्तीं निजभारेण भुवं धर्तुमिवाग्रतः । प्रलम्बमानहस्ता]श्चालितं बलिभिदिपैः ॥ 374 ॥ मा भूदस्मरखुरापातैः खण्डशः क्षोणिमण्डलम् । इत्युड्डीन इवाचालायोना हयसमुच्चयः ॥ 675 ॥ नर्तयन्रथिनां कीर्ति मूर्ती केतनकैतवात् । . पवनानामनुप्रासः प्रासरद्रयसंचयः ॥ 676 ॥ हृदा कवलयन्तः खं ज्वलयन्तो दृशा दिशः । प्रतस्थिरे स्थिरागोलं लोलयन्तो गर्भटाः ॥ 677 ॥
Page #137
--------------------------------------------------------------------------
________________ [स. 2. 678-689] वासुपूज्यचरितम् 117 ~~~ wwwmameramme इत्युपान्तं रिपोराप कुमारः सारसैनिकः । कचिदप्यकृतस्थानः प्रस्थानः कैश्चिदप्ययम् ॥ 678 ॥ अथान्त्र्च्र्त्स्यूत्क्रोध्विरोध्योः। तयोः सेनाद्वयं जज्ञे संपरायपरायणम् ॥ 679 ॥ आसदत्सादिनं सादी निषादी च निषादिनम् । रथिनं च रथी पत्तिः पत्तिं च प्रोद्धतक्रुधः ॥ 380 ॥ असहिष्णुः परतेजस्तेजस्वी वीरसंचयः । खण्डयामास चण्डांशुभासः काण्डौघमण्डपैः ॥ 681 ॥ जयश्रीपरिरम्भाय स्कायमानमनोरथैः । हृष्यद्भिवीक्षितं वीरै रणे रेणुमयं तमस् ॥ 682 ॥ सहुंकारैरथोदारैः प्रहारैर्बलशालिनाम् । / आलम्भि समरारम्भः स्फूर्जत्र्यहतिश्रुतिः ॥ 683 / / स्फुलिङ्गैः स्फुरितं शत्रुशस्त्रापातेन वर्मसु । राज्ञां निस्तुष्यमाणस्य प्रतापस्य तुषैरिव ॥ 6.84 ॥ द्रवीभूयेव मरेण रक्तपूरेण रेणवः । समरे समनीयन्त तमःसमरुचः शमम् ॥ 685 ॥ अश्वः को ऽप्यश्ववारं स्वं पनितं वर्मभारितम् । उपविश्यैनमारोप्य समुत्तस्थौ मृधोद्धतः ॥ 686 ॥ स्फुटितोदरनिर्याताः कश्चिदन्त्रावलीबली । धावनतुत्रुटद्वाजी खुरलग्ना लता इव ॥ 687 ॥ दष्टोष्ठो भृकुटीभीमः क्ष्मापातिन्यपि मूर्धनि । धृत्वा दोभ्या रिपुं कश्चित्पतनवादपातयत् ॥ 688 ॥ वाहयित्वाग्रतो वाहं कुन्ते वक्षो विशत्यपि । युद्धक्षीणायुधो दन्तैः को ऽपि कण्ठं द्विषो ऽपिषत् ॥ 689 ॥
Page #138
--------------------------------------------------------------------------
________________ 118 श्रीवर्धमानमरिविरचितं [स. 2. 690-701] प्रतिद्विपं द्विपः को पि कोपान्मूर्धन्यताडयत् । / करेणोन्मूल्य तस्यैव रणक्षीणरदो रदम् ॥ 690 ॥ पातितस्य द्विपः कोपी को पीभस्य रिपोर्वपुः । / रदाग्रेण विदार्योचैर्मत्तो रक्तासवं पिबन् ॥ 691 ॥ त्रस्यन्प्रतिद्विपान्मे ऽसौ जितारेरपि duryshH। मा दादिति जघानैकः स्वहस्तेन स्वहस्तिनम् ॥ 692 / / हतस्य पततो युग्यनागस्योत्प्लुत्य पृष्ठतः । क्षितिमेत्य स्थितो ऽजैषीद्वेषिणं मार्गणैः परः ॥ 693 ॥ कश्चिद्रथी प्रथीयांसि शरजालानि लालयन् । अखाण्येव द्विषो ऽकृन्तनाङ्गानि तु कृपान्वितः ॥ 694 ॥ शरैरेकस्य चक्रस्य च्छिन्ने से नमतो रथात् । विलुण्ठन्तं क्षितौ शत्रु को ऽप्यलोकत कौतुकी ॥ 695 ॥ कर्णान्ताकृष्टकोदण्ड एवैकः खेदमासदत् । यं यं लक्षीचकारैष तूर्ण स स यदत्रसत् ॥ 696 ॥ मार्तण्ड इव कोदण्डपरिवेषधरः प्र्ः। दिशशरमयीं दृष्टिं राजहंसभिये ऽभवत् ॥ 697 ॥ धृतासिखासयन्विश्वं मुक्तकेशः करालवाक् । शौर्यावतारतः कश्चिदभ्रमद्भभुदृग्भटः ॥ 698 ॥ दलितस्य रिपोरन्त्रमालाभिः कृतमण्डनः । कुर्वन्किलकिलामेका शेके केनापि नक्षितुम् ॥ 699 ॥ द्विपानिर्मदयामास त्रासयामास वाजिन्ः। भटान्विघटयामास श्वेडयेवोद्धरः परः ॥ 700 ॥ विक्रम्य पतितस्याजौ क्स्य्चिद्र्क्त्बिन्द्व्ः। वीरवारेण वीरश्रीमन्दिरेण vavandire ॥ 701 //
Page #139
--------------------------------------------------------------------------
________________ [स. 2.702-713 ] वासुपूज्यचरितम् इत्याजिप्रसरे वाजिदन्तिस्यन्दनपत्तिषु । पतत्सु तुच्छतां गच्छदलं खं सैहिरैक्षत ॥ 702 ॥ अथाहितहतत्रस्तसमस्तध्वजिनीजनः । गन्धसिन्धुरमारुहय प्रसरच्चापचापलः ॥ 703 ॥ संरम्भी स्तम्भयन्दूरे शूरकेशरिणश्चमूम् । सनत्कुमारो नाराचधाराचयमचञ्चयत् ॥ 704 ॥ युग्मम् ॥ तद्बाणपातभीमासु रणसीमासु शात्रवः । न रथी न भटो नेभो न चाश्वः प्राविशद्धृशम् ॥ 705 ॥ इत्यस्मिन्नुनसंग्रामभरेण क्षीणमार्गणे । धीरा विरोधिनो ऽधावन्प्रधनायोद्धतायुधाः ॥ 706 ॥ मुञ्चन्नथ शरासारं भूरिशो रिपुभूपतीन् । न्यवारयदसावेको विवेको शीनिवान्तरान् ॥ 707 ॥ वत्रुः कुमारमार्तण्डं तोयदा इव ते तदा । वर्षन्तो मङ्क धारालैः शरजालैः समन्ततः ॥ 708 ॥ जीविताशां विमुच्याशु विधूतासिमंधाय सः । नन्दनो मेदिनीजानेर्यावदुत्तरति द्विपात् ॥ 709 ॥ हस्तस्रस्तसमस्ताखं लालामालामृताननम् । तावन्निद्रामिलच्चक्षुर्विपक्षबलमैक्षत ॥ 710 ॥ युग्मम् ॥ . मुप्तानां विद्विषामन्तर्विरराज स राजसूः । आत्मेव ज्ञानिनो मर्छत्कर्मपद्धतिमध्यगः ॥ 711 ॥ तन्निद्राविस्मितं चन्द्ररत्नचूडौ खचारिणौ । नेमतुः संयतानीतशूरकेशरिणावमुम् ॥ 712 ॥ अथोत्फुल्लदृगुन्मीलत्पुलकः परिरभ्य तौ। प्रीतः किमिदमित्येष पप्रच्छ पृथिवीशभूः ॥ 713 ॥
Page #140
--------------------------------------------------------------------------
________________ 120 श्रीवर्धमान सूरिविरचितं [स. 2.714-725 ] सद्यो ऽभ्युदयदानन्दरसोर्मिस्नान निर्मलाम् । ऊचे वाचं तदा चन्द्रनामा खेचरशेखरः । / 714 ॥ कुमार मार्यमाणेषु खेचरेन्द्रेषु जीवतोः । पुनर्जन्मेव जज्ञे ऽद्य त्वदाज्ञापालनेन नौ । / 715 ॥ तथाहि हृदयग्राहिद्युतिविद्योति विद्यते । . रथनूपुर चक्राख्यं वैताढ्य शिखरे पुरम् । / 716 / / तस्मिन्नस्ति मनस्तिग्मभावेन भुवनं द्विषन् । भृशं भीमात्मनां सीमा भीमाख्यः खेचराग्रणीः ॥ 717 / / तपोभिर्दुस्तपैरेष निःशेषखगपेषधीः । क्रूराक्षो राक्षसीं विद्यामसाधुः समसाधयत् । / 718 ॥ तत्ततः संकटं शङ्कमानाः कापि न निर्ववुः । नवोत्तरशतद्रङ्गसङ्गिनः खेचरेश्वराः । / 719 ॥ अद्य तद्भयचिन्तार्तिगतनिद्रस्य मे निशि । पुरोऽभूत्कामिनी काचिदियत्ता रूपसंपदाम् ॥ 720 / / मकरध्वजराजस्य राजधानीव जङ्गमा । दर्शयन्ती दृशं भावमयीमित्याह मामियम् ॥ 721 ॥ जानीहि मां महेन्द्रस्य महिषीं मोहदद्युते । मनो बद्धानुरागं तु सुभग त्वगुणेषु मे । / 722 / तन्मदङ्गमनङ्गार्त निवापय कृपामय । त्यज चिन्तां तवारतिं हुंकारेणैव भस्प्रये । / 723 / / क्षोभकैर्लोभकैश्चेति चेतोहृद्भिर्वचोभरैः । चिरमभ्यर्थयामास सा मां कामान्धिता भृशम् । / 724 / / परस्त्रीति निषिद्धैव त्वदाज्ञां ध्यायता मया । क्षणदान्ते विलक्षत्वं दधती सा तिरोदधे ॥ 725 / /
Page #141
--------------------------------------------------------------------------
________________ [ स. 2. 726 - 737 ] वासुपूज्यचरितम् सुहृद्यथ रथाङ्गानां दृक्पथाङ्गणभूषणे । आक्रन्दः श्रवणास्कन्दः कोऽपि व्याप दिशो ऽद्भुत्ः। 726 / / अथैत्य खेचराधीशपुरेभ्यः खेचरेश्वराः । ऋन्दसंरम्भसंभ्रान्तहृदि मय्यवदन्नदः । / 727 / / भीमेना पुरश्रेणियैश्वर्याय याचिता । हृद्यानि राक्षसी विद्या स्त्रीरूपाण्यभितः श्रिता । / 728 / / चक्तिभिः पतीकृत्य निखिलान्खेचराधिपान् । छलिनी तलिनीभूय बलिनी निजघान सा ॥ 729 ॥ द्वावेव वत जीवन्तौ दैवयोगेन केनचित् । भवांश्च रत्नचूडच दिष्ट्या दृष्ट्याद्य वीक्षितौ । / 730 ॥ इति तद्वचनैर्मत्वा जीवन्तं सुहृदं निजम् । प्रीत्याहममृताम्भोधिमध्यमन इवाभवम् ॥ 731 ॥ अथ जीयात्कुमारस्य शिक्षा नौ जीवनौषधम् । विरुद्धराक्षसीरक्षासिद्धमन्त्रायितं यया ॥ 732 ॥ इति ब्रुवन्कुतो ऽप्येष तदा हृदि लुलोठ में । वयस्य एष पीयूषतुषार लवहारवत् । / 733 / / युग्मम् । ततः प्रीतिभरस्यास्य भागं ते दातुमुद्यतौ । आवामिहागतौ दृष्टस्त्वं च युद्धसमुद्धतः ॥ 734 ॥ स्वापिता रिपवो बद्धा नीतायं ततो ऽधुना । किं कुर्वो जीवदा चैककल्पद्रुम समादिश । / 735 / / अथास्यकमलोन्मीलन्मधूच्चयमयं वचः 'd 121 इदं शदिनुमारेभे कुमारेण प्रमोदिना । / 736 ॥ युवां दिष्ट्या निश्वान्तो राक्षसीकवलग्रहात् । अद्य दिष्ट्याहमाकृष्टो भवद्भ्यां संकटादितः ॥ 737 ॥ 1
Page #142
--------------------------------------------------------------------------
________________ 122 श्रीवर्धमान सूरिविरचितं [स. 2. 738- 749 ] इदानीं तु क्षतैरार्त्तं श्रतरोहिलतारसैः । बलपोरङ्गसंघातं समुझावतं स्यात् । / 738 ॥ इदं रचयतं निद्रादरिद्रं च द्विषां बलम् । अनुं च मुञ्चतं बन्धान्मा विपद्वद्विपोरपि । / 739 ॥ इत्यादेशे कुमारेन्दोस्ताभ्यां तूर्णं विनिर्मिते । उतस्थौ दलिताशेषविकारं तद्वलद्वयम् ॥ 740 ॥ दूरं त्रपानतः शूरकेसरी सिंहसूनुना । बहु सन्धाय सः स्वगमत्पुरम् ॥ 741 ॥ भीतो भीमतीमा भू संप भावतोः । इत्युका कुमारेग माहेतौ प्रहितौ खगो । / 742 / अवलिष्ट बलिठानां धुर्मः पुत्रै ततः कृती । पदे पदे नृदेवानां वृन्देन्यपदाम्बुजः ॥ 743 ॥ प्रयाणान्ते पटावासविश्रान्तेः शान्तचेतसः । विज्ञप्तं प्रतिहारेण कुमारस्येदमन्यदा । / 744 ॥ केनापि सहितः पुंसा प्रहितः स्वामिना स्वयम् जीमूतो नाम दूतो ऽस्ति कुमार द्वारि वारितः ॥ 745 ॥ विज्ञाय वेत्रभृन्नेत्रसंज्ञां भूपभुवस्ततः । दूतं च तं पुमासं च दत्तसन्मानमानयत् । / 746 / / नरं तमग्रे कृत्वाय दूतो नत्वेदमभ्यधात् । कुमार यदयं वक्ति तत्कार्य राजवागियम् ॥ 747 ॥ उल्लसद्धूलतेनाथ कुमारेण निरीक्षितः । सो ऽभ्यधत्त सुधारोचिरौचित्यरुचिरं वचः ॥ 748 ॥ अस्ति संसारसारश्रीः स्त्रश्रीजितमरुत्पुरा । लक्ष्मीविलासवासन्तीति श्रुता पुरी । / 749 ॥ :
Page #143
--------------------------------------------------------------------------
________________ [ स 2. 750-761 ] वासुपूज्यचरितम् तस्यां नाभाङ्कनामास्ति नाकनाथनिभो नृपः । पद्मवासेति यत्पाणिवासेनेवाभ्यधुः श्रियम् । / 750 ॥ तस्य प्रिया श्रियामेकसदनं मदनावली । अस्ति राजीवजीवातुवदना मदनायुधम् । / 751 ॥ तदङ्गजा गजगतिर्जगति प्राप्तविश्रुतिः । आस्ते मुखानिलमिलद्भृङ्गा शृङ्गारसुन्दरी । / 752 ॥ त्रैलोक्यरमणीभ्यो ऽपि रमणीयतमामिमाम् । कन्यामनन्यस्पृहया ग्रहयांचक्रिरे गुणाः । / 753 ॥ भात्यसौ शशिलीलेन शीलेनैव मयात्र किम् । इतीवास्या बहिर्नास्यादति प्रीत्यामपि स्मितम् ॥ 754 इयं बालापि शीलस्य परमां भूमिकां गता । कदापि न ददात्येव खिमेव त्वरितं पदम् ॥ 755 ॥ चन्दनाद्यपि सेव्यं सा सिषेवे स्वच्छया धिया । मनः कामनया हंसगमना न मनागपि । / 756 ॥ केला सफलीचक्रे कदापीयं न मामिति । विमुक्ता कुपितेनेव सांप्रतं शैशवेन सा । / 757 ॥ यौवनं नलिनाक्षीषु विकारैक. कलागुरुम् । निर्विकारविलासेषु सा शिष्ययति संप्रति । / 758 ॥ भूपे तदनुरूपाय वराय विहितोद्यमे । सांप्रत सर्वभूपानां रूपं चित्रेषु पश्यति । / 759 ॥ स्वमातृपितृसदिय वयस्याविरहासहा । 12* विवाहं स्पृहये नाहमिति रमाह सखीषु सा ॥ 760 | युग्म्म्॥3 नदाकर्यं तदारयेभ्यो निर्मोदा मदनावली । आरोग्य तनयामङ्क सङ्केन हृदावदत ॥ 761 ॥
Page #144
--------------------------------------------------------------------------
________________ ar.mmmmmmmmmmmmmmmmar श्रीवर्धमानमूरिविरचितं [स.2. 762-773] wom विवाहोत्सववैमुख्यं वत्से धत्से कथं वृथा। शोच्या प्रियं विना रामा त्रियामा शशिनं विना ॥ 762 / / रमणी रमणीयापि रमणेन विव्र्जिता। ज्ञानश्रीरिव चारित्ररहिता न हि राजते ॥ 763 ॥ अभर्तृका तृणेभ्योऽपि स्त्री पितॄणां गृहे लघुः । आयाति भ्रातृजायानामपि मुण्डीति वाच्यतास् ॥ 764 ॥ कलाहीनः पुमानग्निरज्वालों निर्जला न्दी। विपतिर्युवतिश्चेति काप्ययं न चतुष्टयम् । / 765 ॥ - स्त्रीणां भवत्यनाथानां बन्धुरप्यभिभूतये । अब्जिनीनामिवाब्जोऽपि चन्द्रोऽनुगतभास्वताम् ॥ 766 ॥ श्रद्धेहि तद्विवाहाय पुत्रि मार्ति विधेहि मे । गर्भासेऽपि यहत्तः केशलेशो ऽपि न त्वया ॥ 767 ॥ इत्युक्तिमवार्ययमजेयममृतैर्वचः । आददे दीनशृङ्गाररस शृङ्गारसुन्दरी ॥ 768 / / युक्तमुक्तमिदं मातर्जातनीतिलयं त्वया । दुःखाय तु गुणेनैकेनापि हीनः प्रियः स्त्रियाम् ॥ 769 / / कुलं यदि न तद्रूपं ते चेत्तनामलाः कलाः । चैत्ते च ताच तन्मातर्न शीलें सुलभ मृषु । / 770 / / रूपशाली कलामाली कुलीनश्चैकरागमा । न प्राप्यश्चेमियों मारी तत्कुमायैव जीर्यतु । / 771 ॥ कर्तुं शक्यं घरे रुपकलाकुलनिरूपणम् । / स्त्विद वेद यत्तस्य मनः कुत्रापि रस्यते । / 772 ॥ एकस्यां विरतः कन्यामन्यामप्युधेत् पुमान् । ' माया~ पतिविरताया मरण करणं पुन्ः॥ 773 ॥ / .
Page #145
--------------------------------------------------------------------------
________________ [स. 2. 774-785] वासुपूज्यचरितम् .. इत्यादिगुणदोषैकविचाराचलचेतना । मातर्नाहं विवाहाय वाच्या किंचित्कदाचन ॥ 774 ॥ एवं निरुत्तरीकृत्य मातरं कातराशया । अह्रायोत्थाय वैलक्ष्यविलोपाय ननाम सा ॥ 775 ॥ ततो निरादरीभूते भूपे तन्महकर्मसु । कलावलिविलासैकसुखमग्नेव सा स्थिता । / 776 ॥ मुदा स्वमे ऽन्यदापश्यभिशान्ते शान्तधीरियम् । आत्मानं कल्पवृक्षस्य वामतः कामतः स्थितम् ॥ 777 ॥ यथेप्सितप्रदो भावी वल्लभस्ते यथेप्सितः । इत्याचचक्षिरे तस्यै स्वमव्याख्यां विचक्षणाः ॥ 778 / / साचलनृविमानेन प्रातः प्रीतिमती ततः । नन्तुमुद्यानसमानं पद्मानन्दनमुद्यता । / 779 ॥ केनचित्पथि विक्रीयमाणं माणिक्यपारे । कंचिद्वचनचातुर्यधीरं कीरं ददर्श सा ॥ 780 ॥ तदिष्टवित्तदानेन तं क्रीत्वाकृष्य पञ्जरात् । कलयन्ती करे कीरं कामायतनमाप सा ॥ 781 ॥ नतो मरकतश्मश्रुभृकुन्तलकनीनिकः । / बालप्रवालनिष्पन्नपदपाणिरदच्छयः । / 782 ॥ pdmraagdlshrennipinddhnkhpddhtiH| कांचित्कांचित्क्रियामङ्गैर्जीवद्भिरिव कल्पयन् ॥ 783 / / हसन्निवाल्पभिन्नोष्ठदृश्यमौक्तिकदन्तरुक् । दृशा प्रसादस्मितया पश्यन्निव पुरःसरान् । / 784 ॥ जातरूपमयं बिभ्रज्जातरूपमयं व्पुः। .. दृष्टश्च कामः कीरेण गतश्वोत्पत्य तत्पुरः ॥ 785 ॥ . चतुर्भिः कलापकम् । /
Page #146
--------------------------------------------------------------------------
________________ 226 श्रीवर्धमानमूरिविरचितं [स.2.786-797] ततः कौतूहलादृश्यमानःक्ष्मानाथकन्यया । काममूर्ति प्रति प्रोचे वाचमित्युत्सुकः शुकः ॥ 786 / / कुमारराज यच्छाशु सुप्रियाणि फलानि मे। सुप्रियं ते पठाम्यार्याद्वयमेतनिशम्यताम् । / 787 ॥ अभियुक्तिशुक्तिमुक्तागुणगणयुक्ताः श्रयन्क्लाः स्क्लाः। उपलभरविपुलभारैः किमलंकारैः कृती कुरुते ॥ 788 / / फलमविकलदुर्नपजपदुस्तपतपसोर्यदर्जयन्ति जनाः । तकृतये निजयुवतिषु सुकृतकृतः सन्तु संतुष्टाः ॥ 789 / / तावन्मालियमेवेदमार्यायुग्मं शुकस्तु कः । इति ध्यानप्लुते सिंहसुते सो ऽकथयत्कयाम् । / 790 ॥ इति कीरोक्तिनाकर्य कन्यां कापि सखी ज्गौ। आस्ते भुवि युवा दुःखलोरी को ऽनीहशो ऽप्यहो । / 791 / / स्मरं भ्रमात्कुमारेति संबोध्यार्यायुगं पठन् । रूपं कुलं वयः शीलं गुणान्यस्य शुको ऽभ्यधात् । / 792 / / अथ कीरकुमारासि त्वं कुमारस्य कस्य रे । तथ्यं वद यथा दयां हृयां तव फलावलीम् ॥ 793 ॥ इति पृष्टः करे कृत्वा कीरः कन्यकया तया । स पपाठ सुधाक्तानि मूक्तान्येव मुहुर्मुहुः ॥ 794 ॥ ततस्तिरवां चैतन्यचातुरी केति चेतनी । किंचिदश्चितपश्चेषुः सा विचित्ता गृहं गता ॥ 795 ॥ न तपे न सखीजल्पे न वने न निकेतने । न जले न स्थले ऽप्यस्या मनः कचन निर्वृतम् ॥ 796 / / तुलितार्कच्छविरहो विरहोऽम्या हृदि ज्वलन् । ददौ निद्रापनोदाय मदनस्य दिनोदयम् । / 797 ॥
Page #147
--------------------------------------------------------------------------
________________ म्म्म्म्मा [स. 2. 798-808] वामपुज्यचरितम् 127 स कुमारः क रे कीर जल्पन्तीति प्रतिक्षणम् । मनो मनोभवभवव्याधिमत्तमधत्त सा ॥ 798 ॥ क्रमानिद्भुतवह्निश्रीविरहस्तां व्यहस्तयत् । पुष्पचापधरापस्य प्रताप इव दुःसहः ॥ 799 ॥ तदङ्गेषु हिमं सख्यो यद्यदर्तिभिदे ददुः । तत्तत्तदृष्मणैवाशु पतदेवापदापदम् ॥ 800 ॥ अमान्मन्ये मदङ्गेषु व्याप तापो ऽखिलं जगत् । उष्णाः किमन्यथा चन्द्रजल जन्मदलस्रजः ॥ 801 ॥ निशेश त्वं निशाहीनो दीनो भवसि तत्कथम् । वियुक्तान्दहसि म्युर्वा नराः सहजनिष्ठुराः ॥ 802 ॥ जले कमुदिनीम्णा प्राप्तमादाय पान्निना। दलयध्वं विद्यु सख्यः साक्षान्मत्तापकारिणम् ॥ 803 ॥ जानानापि वियोगार्तिं पद्मिनीशस्य पभिनि । किं मां दहसि हा कष्टं स्त्रियो ऽपि स्त्रीषु निष्कृपाः ॥ 804 ॥ सख्यः स्फुटति मे वक्षः साधु स्फुटतु वा जवात् । स कुमारः स्मराकारः प्रेक्ष्यते यदि हृद्गतः ॥ 805 ॥ इत्यादि बहु जल्पन्ती पतन्ती मूर्छया मुहुः। मुदती रुदतीभिः सा वयस्याभिरलोक्यत ॥ 806 ॥ .. षड्डिः कुलकम् । / रे कीर क कुमारो मां मुक्त्वा यात्यनुमीयताम् ॥ इति निद्रालयान्तेषु सा स्वमानलपन्मुहुः ॥ 807 ॥ तीव्रतापभृतस्तस्या वयस्याः परितः स्थिताः । आउरधारयन्धागयन्त्रपुत्रीचयश्रियम् ॥ 808 ॥ अथेदं मेदिनीशेन मत्वा दिष्टैः पुरे चरैः ।
Page #148
--------------------------------------------------------------------------
________________ 128 श्रीवर्धमानभूरिविरचितं सिं.2. 809-820] अवगन्तुं कुमारं तं व्यलोकि shukvikryii॥ 809 // चिरं निरीक्ष्यमाणो ऽपि कापि प्रापि नरैर्न स्ः। शुद्धधर्मोपदेष्टेव दूरभव्यैः शरीरिभिः ॥ 810 ॥ सद्यः कचिदनासाद्य रसाविभुरसाविमम् । समारब्ध कुमारस्य लब्धये ऽस्य स्वयंवरम् । / 811 ॥ सद्यो विमुच्य कौमार्य ये राज्यं भेजिरे नृपाः । गुणोदाराः कुमाराश्व ये तान्भूपो ऽयमाह्वयत् । / 812 / / ननयो नयसारस्य मन्त्रिणः साग्राभिध्ः। त्वामाहातुमहं नाथ प्रहितस्त्वत्पितुः पुरम् । / 813 ॥ आज्ञातो ऽसि कृतिन्राज्ञा त्वज्जयोत्कर्षहर्षिणा । नद्वासन्तीं पुरीमेतुमुरीकुरुतरां त्वराम् ॥ 814 ॥ न तत्रायामि वामाक्ष्या तयान्यस्मिन्ते यतः । ममाभिभव एव स्यादिदं वदति भूपजे । / 815 / / स जमौ वीरळ स्वं वर्ष एवं त्या ytH। tvayi दृष्टे ममाद्याभूदुधानमदनभ्रमः ॥ 816 ॥ ईग्रूपं विहाय त्वां कन्या सान्यं वृणोति चेत् । नका तव पराभूतिस्तया किमगुणज्ञया ॥ 817 ॥ इत्यायुक्तिभरैः स्वस्य दर्शयन्मन्त्रिपुत्रताम् । कुमारः सागरः कीर्तिसागरं नगरे ऽनयत् ॥ 818 ॥ वासन्तीवासवेनाथ संमुखं समुपेयुषा । कुलसत्कृतिनास्थापि स धामनि सधामनि । / 819 ॥ यैर्यभालि प्रभालिप्तनभास्तत्र स भूपभूः । वृथान्यवीरागमनं ते नरा मेनिरेतराम् ॥ 820 ॥ तदा शृङ्गारसुन्दर्यै चारवर्यैरुपागतः ।
Page #149
--------------------------------------------------------------------------
________________ [स. 2.821-832] वासुपूज्यचरितम् कुमारः सोऽयमाचख्ये व्याचख्ये च गुणे गुन्ने॥ 821 ॥ अथ पृथ्वीशपुत्री सा प्रैषयच्चम्पिकां सखीम् । / ज्ञातुं वृत्तानि वीराणां सर्वेषां शर्वरीमुखे ॥ 822 ॥ सा यात्वा यामिनीयामयमले समुपेयुषी । सुप्ताखिलसखीलोकां प्राह भूपसुतां प्रति ॥ 823 ॥ bhuupprhitstkaardhaarinaariishtaanvitaa| न्यमालयं भुजभृतः समस्तानपि तानहम् ॥ 824 ॥ कन्दर्पहस्तशस्त्रीषु स्त्रीषु तासु ग्तास्व्मी। विविधां विदधुवीरा विकृतिं कृतिताकृते ॥ 825 ॥ कलाकलापरुचिरः सुरोचिर्लोचनप्रियः । कश्चिदात्मनि भूपेन्दुः खिंगतामकलयत् ॥ 826 ॥ कलानां पटलं रूपं गुणानां च गणं प्र्ः। मदेनादूषयन्मद्यबिन्दुनेव पयोघटीम् ॥ 827 ॥ कीर्ति कलाधुनीधौता गुणस्यूतां पटीमिव । व्यधान्मित्रक्रुधा कश्चिद्धम्ययेव मलीमसाम् ॥ 828 ॥ किमप्यजल्पन्हयाङ्गः को ऽपि स्तव्धत्वनिश्चलः । अविज्ञ एव विज्ञातो मया ग्रावपुमानिव ॥ 829 ॥ इति ताभिः समं राज्लोक्मालोक्मान्या। प्रथयन्त्या यथावस्यं मिथस्तत्कीर्तिकीतनम् । / 830 ॥ श्रूयते यद्यशः शीलकुलरूपकलामयम् । सौध समस्कुमारस्य तस्य सीत्कण्डमागतम् ॥ 1 ॥ ॥युर्म्म् ॥ मध्येधाम वयं यामस्तम्मुखालोकनोन्मुखाः । यावत्तावन्महेन्द्रेणाप्यनुच्छिष्टं वहन्महा । / 632 ॥
Page #150
--------------------------------------------------------------------------
________________ 130 श्रीवर्धमानसूरिविरचितं [स. 2. 833-843] स. कुमारः कलावद्भिर्भूरिभिर्भूषितान्तिकः । न्यभाल्यत सभावर्ती चक्रवर्ती शुभात्मनाम् ॥833 ॥ युग्मम् ॥ लोलमौलितया चञ्चचूडामणिमरीचिभिः । आरात्रिकमिवातन्वन्कवीनां काव्यसंपदः ॥ 834 ॥ चालयन्नङ्गुलीं रङ्गन्नखांशु विततांशुकाम् । वाग्गेयकारिणां गीतेः पताकामिव कल्पयन् ॥ 835 ॥ चमत्कारकरानेवं स गृह्णन्गुणिनां गुणान् । चमत्कारकरं दानं ददानो नृणतां ययौ । / 836 ॥ त्रिभिर्विशेषकम् ॥ मुधाकृतसुधातृष्ट्या दृष्ट्या प्रीतिप्रसन्नया । तदा सेवकतातापं सेवकानां लुलोप सः । / 837 ॥ तदा कुमारः कुतुकी यत्र यत्र दृशं ददौ । विज्ञानं दर्शयामास स्वं स्वं वैज्ञानिकः स सः । / 838 / 6 नृपपुत्रि क्षणे तत्र चित्रविद्याविशारदः । को स्पि चित्रपटं पाणौ कुमारस्य समर्पयत् । / 839 ॥ तं वीक्ष्य विस्मितो ऽपृच्छन्नृपभूलिंपिकारिणम् । चित्रसंवादिनी तस्या रूपश्रीरस्ति वा न वा । / 840 / / स जगाद के संवादस्तस्याश्वित्रेण वर्तताम् । शक्या रचयितुं केन चित्रे चन्द्रस्य चन्द्रिका ॥ 841 ॥ ग्लीलाद्युज्झितं कास्तु चित्रकर्म तया समम् । यस्या दृश्यार्घदेहत्वात्प्रतिबिम्बे ऽपि नोपमा । / 842 ॥ नेशी कापि कान्तास्ति कुमार त्रिजगत्यपि । विश्वरूपाणि नः पाणिवर्तीनि लिपिशास्त्रतः । / 843 ॥ इत्याकर्ण्य चिरं चित्रे पश्यन्कामपि तामयम् ।
Page #151
--------------------------------------------------------------------------
________________ [स. 2. 844-855] वासुपूज्यचरितम् 131 कुमारः कामत्राणार्त इव मौलिमकम्पयत् । / 844 / / क्षणं क्षुभितमात्मानमथ संयम्य धीरधीः । चित्रं संहृत्य चित्रज्ञं कुमारः सच्चकार तम् ॥ / 845 / / अस्मासु प्रतिहारोक्तिविदितासु ततः कृती । सन्ययुङ्क्त तं हर्षिस्मित संहर्षिलोचनम् । / 846 ॥ सोऽस्माभिर्माल्य कर्पूरचन्दनाद्युपढाकितम् । जग्राह बहुमानेन गौरं स्वगुणदृन्दवत् । / 847 / / दापितेषु निविष्टाभिर्विष्टरेषूचितं ततः । चकार चिरमालापं सहास्मभिर्महाशयः । / 848 / / अस्ति शृङ्गारसुन्दर्याः क्रीडाकीरो विशारदः । त्वत्सभोचित एवेति विज्ञप्तो ऽसौ मया तदा । / 849 ॥ पश्चान्मुक्तो मयाप्यस्ति दत्तहृत्कौतुकः शुकः । इत्युक्ते ऽथ कुमारेण कश्चित्तस्य चरो जगौ ॥ 850 ॥ कीरवरैः स माणिक्यपञ्चरेण समं हृतः । इति श्रुतिवशात्किंचिच्चिन्तार्त इव स स्थितः । / 852 / / कलशीभवति व्योममण्डपस्येन्दुमण्डले । अस्मान्सत्कृत्य कर्तव्यप्रवीणः प्राहिणोत्ततः । / 852 ॥ ईदृक्सनत्कुमारः श्रीकेलिशैलो जयत्ययम् । जगत्रयचमत्कारिहारिचारित्रभाजनम् । / 853 ॥ कास्ते सनत्कुमारः किं मामद्यापि न भाषते । न पाठयति सूक्तानि न फलानि प्रयच्छति । / 854 ॥ तां श्रुत्वा चम्पिकावाचं तदित्थं भाषके शुके । आचचक्षे विलक्षेदं वचः शृङ्गारसुन्दरी । / 855 / /
Page #152
--------------------------------------------------------------------------
________________ 132 श्रीवर्धमानसूरिविरचितं [स.2. 856-866] सखि यत्रानुरक्तं मे मनस्तावत्स एव सः । इत्यधीरस्य कीरस्य वाचा निश्चीयते मया ॥ 856 ॥ किं तु कान्तामसौ कांचिच्चित्रे यद्वीक्ष्य चुक्षुभे । मनः सपत्नीभीतं मे तेन संप्रति कम्पते ॥ 857 ॥ असावपीदृशश्चेत्तत्कमन्यं मन्यसे वरम् । स्वयंवरोत्सवादर्वाग्मृत्युरित्युचितो मम । / 858 ॥ इत्थमुक्त्वा सनिःश्वासं शयनीये लुलोठ सा । चम्पिकापि चिरं भ्रान्तिश्रान्ताशेत स्मीप्त्ः॥ 859 ॥ चित्रस्त्रीत्तदुःखौघसंघट्टाकुलमानसा । तदा बहुफलं मृत्युं जानती जीवित्व्य्त्ः॥ 860 ॥ निद्रापरं परीवारं मत्वा स्त्त्वाव्ल्म्बिनी। शनैः शनैः समुत्थाय कायव्ययमनोरथा ॥ 861 / / नत्रैव केलिदोलायाः कटके नृप्बालिका॥ पाशवत्कण्ठबन्धाय स्वं बबन्धोत्तरीयकम् ॥ 862 ॥ त्रिभिर्विशेषकम् । / नैवेहाभूद्भवे चेन्मे कान्तो जन्मान्तरे ऽपि तत् । मदेकासक्तचित्तो ऽस्तु तदेकासक्तचेतसः ॥ 33 ॥ इदं निगद्य सद्यो ऽथ कण्ठं पाशे ऽक्स्सिआच्-सा। बाले मा मेति घासीद्रौश्छिन्नः पासः पपात च ॥ 864 / / चम्पिका तु सदा मुक्तनिद्रा माम्लायाम्। कपन्ती पाशतः कण्ठमालीकत कुमारिकाम् ॥ 16 ॥ ततः किमिदमित्यस्यै पृच्छन्स्यै संध्यस्थो । आरक्षत काकारि कुमारी चरितं मिजम् ॥ 8 ॥ 6 ॥
Page #153
--------------------------------------------------------------------------
________________ [सं. 2, 867-878] वासुपूज्यचरितम् . :: किमेतत्पतितं क्ष्मायामित्युत्थायाथ चम्पिका । करेणादाय पश्यन्ती दृष्यन्तीदमुवाच सा !...:. :: देवि दवि स एवायं वामाचित्रपटः स्फुत्त्ः। दिष्ट्या च वर्धसे देवि यत्त्वमेवात्र चित्रगा । / 838 ॥ सनत्कुमारं त्वय्येवासक्तं कथयितुं पुनः । चित्रस्थिता त्वमेवात्र कथमार्तासि कथ्यताम् । / 859 / / इति वागमृतं तस्याः स्फीतं पीत्वा पतिवरा । . तमादाय करे चित्रपटमित्याददे वचः ॥ 870 ॥ श्लाध्यासि लब्धतत्सङ्गा चित्रशृङ्गारसुन्दरि : शोचनीयासि च रुचं धत्से तद्विरहे ऽपि यत् । / 871 ॥ धन्यास्मि तत्करस्पर्श प्राप चित्रगतापि यत् । इतीयमुद्यत्पुलकं मुमुदे कुमुदेक्षणा ॥ 872 / / प्रियं परिरभे किं न पटान्तरितमप्यहम् । सेत्यदात्तं परीरम्भमित्रं चित्रपट हृदि ॥ 873 / / करगोचरमप्येनाममयश्चित्रसुन्दरीम् । कुमारवर नायासि किं चक्षुर्गोचरे ऽपि मे ॥ 874 / / एवं तयोक्ते शून्ये ऽपि सत्यः प्रत्यक्षतामगात् । सनत्कुमारो धामौघधौतधामान्तरः पुरः ॥ 875 ॥ गृह्णीत करकं दत्ताचमनं मुञ्चतासनम् । कुमारः सो ऽयमायातीत्यूचे कीरो निरूप्य ताम् । / 876 / / अथाभ्युत्थाय हर्मिप्रणुन्नेवाशु चम्पिका । ददावासनमासीने कुमारे चेदमब्रवीत् । / 877 ॥ अद्य नः सफलं जन्म सुमुहूर्ताद्य यामिनी । यदस्मद्धान्नि देवेन स्वयं पादो ऽवधारितः ॥ 878 ॥
Page #154
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 2. 879-890] अयं ते देवि स प्राणदयितो यस्त्वदिच्छया । तूर्णमाज्ञा विधायीव जज्ञे लोचनगोचरः । / 879 / / एतदालोकपीयुषपानविघ्नां त्यज त्रपाम् । अस्याननेन्दौ हृद्याङ्गि कुरङ्गीकुरु लोचनम् ॥ 880 ॥ इत्युक्तयासकदुल्लास्य दृशं भूपालबालया । दृष्टास्यं हृष्टमनसं कुमारं स्माह चम्पिका । / 881 ॥ हर्षाश्रुवारिहारिण्या स्फारतारांशुदुर्वया । इयं ते वीर दत्ते ऽदृशा प्रसृतिदीर्घया । / 882 ॥ अस्ति त्वदुचितं नान्यदातिथ्यं त्रिजगत्यपि । त्रिजगन्महनीयेयमेवातिथ्यं तवास्तु तत् । / 883 ॥ स्वागतं वीरकोटीर तवास्मिन्नस्मदोकसि । विशतः स्खलितं नासीत्कथमुद्दामयामिके । / 884 ॥ अथोदितस्मितव्याजराजद्युतिततीरिति । कुमारस्तोष दुग्धाब्धिमुक्ताली रुज्जगार गाः । / 885 ॥ सखीं शृङ्गारसुन्दर्यास्त्वां मत्वा कीरकीर्तनात् । सहैवाहमिहागच्छमदृशीभूय विद्यया । / 886 ॥ कण्ठपाशं कुरङ्गाक्ष्याः कृन्ततो ऽत्र करान्मम ! च्युतश्चित्रपटो ह्रीण इवास्यां दृक्पथस्पृशि । / 887 ॥ स्वं च धन्यममन्ये ऽहमिह स्नेहवशंवदाम् । imAmAlokaya~llokatraya लोचनचन्द्रिकाम् ॥ 888 ॥ इति वर्षति कर्णेषु कुमारे सूनृतामृतम् । नृपतिप्रतिहारेण गर्जिवद्गदितंबहिः । / 889 ॥ रे किंकरा धराजानिर्युष्मानाज्ञापयत्यदः । हृद्यः संपाद्यतामद्य स्वयंवरणमण्डपः ॥ 890 ॥ 134
Page #155
--------------------------------------------------------------------------
________________ . {स 2.891-902] वासुपूज्यचरितम् rammarwrrammwww.... अयि दिक्करिकाः कार्य कुमार्याः स्नापनादिकम् । स्वयंवरमुहूर्तो हि स्वो ऽस्ति स्वस्तिप्रदः प्रगे । / 891 / / त्वरध्वं मरुदध्वानमधुना विधुनाशकः । आरोहति क्षपाक्षेपी पश्यतामेव वो रविः ॥ 892 ॥ इत्युक्त्वा विरते तत्र धरित्रीकमितुः सुतः । ऊचे प्रेमसुधावीचिं वाचं नृपसुतां प्रति ॥ 893 / / त्वद्गुणासक्तचित्तो ऽहमन्वहं नृपनन्दनि । मा स्म मामन्यथा स्वमसंकथास्वपि शङ्कथाः ॥ 894 / / यामि संप्रति वामाक्षि स्थातुमत्रोचितं न मे। मयात्मनो मनो मुक्तमस्ति सेवामयं त्वयि ॥ 895 ॥ इन्युक्त्वा स तिरोभूच तामीयुश्च समुत्सुकाः । प्रतिकर्मविनिर्माणचारिकाः प्रतिचारिकाः ॥ 896 ॥ किंकराश्च त्वराचण्डगतयो मण्डपं य्युः। तं च मण्डनमण्डल्या मण्डयामासुराशु ते ॥ 897 ॥ स्वयंवरोत्सवे तस्मिन्पताकापाणिभिश्चलैः । शुशुभे ककुभामीशानाह्वयन्निव मण्डपः ॥ 898 ॥ तस्मिन्विश्वमनोमोइदिवसोदयभास्कराः । निशातकान्तयः शातकुम्भकुम्भा विरेजिरे ॥ 899 ॥ तत्रोरुतोरणस्तम्भमाजो चन्दनमालिकाः । लक्ष्म्याः स्वभावलोलायाः केलिदोलाकलां ललुः ॥ 900 ॥ मुक्तामालम्बनक्षत्रहृया विद्योतित्द्युत्ः। स्मरपसरनिस्तन्द्रास्तत्र चन्द्रोदया बभुः ॥ 901 ॥ चश्चदुच्चप्रपञ्चेषु तत्र मश्चेषु दिद्युते । स्फारैः पुष्पगृहैः पुष्पायुधयन्त्रायुधैरिव ॥ 902 ॥
Page #156
--------------------------------------------------------------------------
________________ श्रीवर्धनाविरचितं [स. 2.903914] मुक्तास्वस्तिकरोचिष्णुकस्तूरीमण्डलः । ईयुस्तत्र समक्षाः स्मरमित्राणि रात्रयः ॥ 903 ॥ मङ्गल्यकलशास्तत्र विश्वानन्दान्धिवन्दिनः । अभजव्शशभृलीलां नीलाम्भोजभूतः सिताः । 904 / / श्यामशोणसितैः सैष रत्नस्तम्भांशुभिर्बभौ । रजःसन्चैश्वितैरिव हुतैर्तृणाम् ॥ 902 ॥ 136 समाकृष्ट इवोत्कृष्ठैः पुण्यैः पुंसां स्थितानुषान् । स पुरीमण्डनो जज्ञे स्वःखण्ड इव मण्डपः । / 906 / / ध्वनिस्तूर्यस्य प्रस्फूर्जन्दूरमूर्जस्वलोदयः । मण्डपान्तःसमुद्रान्तस्मराणवस्वच्छविः ॥ 907 ॥ तं मण्डपमखण्ड श्रीमालमालोकितुं तदा । पूर्वशैल शिरोभूषा पूषाभूत्कुतकादिव । / 908 / / दूतालिभिः समाहूताः पुरुहूतास्ततः क्षितेः । सशृङ्गाराः कुमाराथ ममाश्रयन् ॥ 909 ॥ निशाचरितरोचिष्णुप्रगुणद्विगुणद्युतिः । मञ्च सिंहासनं सिंहभूपभूरप्यभूषयत् । / 910 / / पतिंत्र निराशैस्तैम्लानं वीरैरिशगते । विमुक्तश्रीस्पृहैर जैरिष कैरवान्धवे ॥ 911 ॥ पृष्ठतो ललितं गीतं गायन्तीभिस्तदालिभिः । अग्रतो बन्दिनीष्टन्दैर्यदद्भिर्विशदाः स्तुतीः । / 912 ॥ वंशवीणादि तद्वियैर्वादयद्भिरितस्ततः । आनन्द्यमानहृदया हृदयालुभिः । / 913 ॥ यनामयोगदग्धानि श्यामरूपाणि पाणिना । धुन्वाना धावमानानि मनांसि सगलिच्छलात् ॥ 914 /
Page #157
--------------------------------------------------------------------------
________________ [ स. 2. 915 - 925] वासुपूज्यमेतिम् अमान्तमन्तरुद्धान्तं कश्मीरजरजश्छलात् । सनत्कुमाररूप श्रीरागमङ्गेषु विभ्रती ॥ 215 ॥ विभूषणझणत्कारैर्नर्तयन्तीव मन्मथम् । स्मिता हासयन्तीव रतिं लोचनलीलया । / 916 ॥ पीयमानमुखेन्दुश्रीर्लोकचक्षुचकोरकैः ॥ जीवादिशेति जल्पद्भिः सेव्यमाना सखीजनैः । / 917 ॥ चम्पिकाहस्वविन्यस्तस्वयंवरणमालिका । विवेश नृविमानस्था मण्डपं नृपनन्दिनी ॥ 998 ॥ सप्तभिः कुलकम् ॥ अभूवन्नुद्भवद्भावविसंस्थुलहृदां तदा । तद्विलोकादधीराणां वीराणां विविधाः क्रियाः । / 919 / / तथाहि । 137 प्रसनीकर्तुमिव तां कश्चित्तत्पादसोदरम् । आरोपयनृपो मूर्ति लीलातामस्सं स्सी । / 920 / / अस्य धानि निधास्ये त्वामित्यस्यै कथयन्निव । कश्चित्करेण निःसीमं सीमन्तमणिमस्पृशत् । / 921 / / कङ्कणे पाणिपुष्पाणि को स्पि न्यधित लीलया । ग्रहान्नवापि तां लब्धुं तज्जुषः पूजयन्निव । / 922 / / रेजे सख्युः पुरस्थस्य वेणि पाणौ धरन्परः । स्वं तस्यै वशगं वक्तुं कुर्वन्दिव्यमिवोरगम् ॥ 923 ॥ कश्चिज्जगाद पादान्तजुषो नीचैर्मुखः सखीन् । नमन्मौलितया तस्याः सामान प्रविशन्निव ॥ 924 ॥ अपरः कम्पयामास मौलिमालोकयन्निमाम् । पुष्पवाणेन वाणेन वाढं हत इवोरसि । / 925 / /
Page #158
--------------------------------------------------------------------------
________________ 138. श्रीवर्धमानसूरिविरचितं [स.2. 926-537] हदि स्त्रग्रजसा कीर्णे चिक्षेपान्यो मुखानिलम् । . . तामनात्मोचितां मत्वा न्यग्मुखो निःश्वसनिव ॥ 926 / / तवेन्दुसुन्दरं वक्तूमिति तां ज्ञापयन्निव । मुष्ट्या न्यमीलयल्लीलापनपत्रावली परः ॥ 927 ॥ मुवर्णकेतकीपर्णमपरः क्र्जान्ग्क्रैः। विलिलेख तदङ्गेषु दत्तहक्पुलकान्तिः ॥ 928 / / kshcittdrshnodbhinkhedbinducyaanycitH| अहो संघधर्मो ऽयमित्यूचे ऽन्तःस्मितान्सखीन् ॥ 929 / / तां निरीक्ष्य कुरङ्गाक्षी दृशं को ऽपि हृदि न्यधात् । तत्कालमिह कामेन क्षितं काण्डमिवेक्षितुम् ॥ 930 ॥ . एवं विकुर्वतामुर्वीपतीनामग्रवर्त्मनि । आनिनाय जया नाम प्रतिहारी पतिंवराम् ॥ 931 / / अथो निवार्य तूर्यादि दर्शयन्ती धरापतीन् । इयमूचे विलोलभूशृङ्गा शृङ्गारसुन्दरीम् ॥ 932 ॥ अमी समीयुस्त्वश्या विश्वे विश्वम्भराधराः । चन्द्रीकुरु कमप्येषु चक्षुःकुमुदकौमुदि ॥ 933 ॥ अयं स हंससंज्ञः shriinaabhisuunukulaangkrH| राशीकृतयशा देवि काशीपुरपुरन्दरः ॥ 934 ॥ दिवा विश्वसमक्षाणि निशि स्वामयानि च । न विश्राम्यति देवार्चादानानि जनयन्त्रयम् ॥ 935 / / एष धर्मैकनिर्माणव्यसनी शक्तिमानपि । अन्यैरपि नृपैर्भुज्यमानामुर्वीमुपेक्षते ॥ 936 ॥ अमु गमनलालित्यवरले तरले वृन्नु। .. जानकातरङ्गेषु ईसैकसहचारिणी ॥ 937 / / ...
Page #159
--------------------------------------------------------------------------
________________ [स. 2. 938-949] वासुपूज्यचरितम् 139 याति पूज्यस्य कुल्यो ऽपि पूज्यतुल्यो नमस्यताम् । कुमार्या मन्दमित्युक्ते ऽभिसृत्याग्रे जगौ जया ॥ 938 ॥ अयं जयन्त इत्यु:जानिर्विजयते युवा । जेता द्विषामयोध्यानामयोध्यानायको बली ॥ 939 / / कान्दिशीकारिदुःकीर्तिकस्तूरीपूरितश्रियाम् । अयं यात्राविहारी खं हारीचक्रे दिशां यशः ॥ 940 / / अमुं वृणु विलासेषु देवि सेविष्यसे यदि । सरयूतीरवानीरसमीरसरसा निशाः ॥ 941 ॥ स्मरश्रीभामुरे ऽप्युद्यदहर्पतिमहस्यपि । कन्यास्मिन्नाभजद्भावं वसन्ते मालतीव सा ॥ 942 / / दत्तद्वित्रिपदावादीत्तामुद्दिश्य जया त्त्ः। प्रथितो ऽयं पृथुनाम पृथुश्रीमथुरापतिः ॥ 943 / / शक्यते लेखितुं नैष चित्रे चित्रकरैरपि । स्रष्टुं चित्तेऽपि चिपैरेतद्रूपं न पार्यते ॥ 944 ॥ अयं स्वतेजःसप्ताश्वसंतप्तामन्वहं महीम् । अमन्दैश्चन्दनस्यन्दैरिव सिञ्चति कीर्तिभिः ॥ 94 / / अमुं वृणीष्व रन्तुं चेदुचिता रुचिता तव । उद्यत्कलिन्दजाविन्दुवृन्दा वृन्दावनावनिः ॥ 946 ॥ राज्ञो ऽस्य मुखमश्रीकमालोक्य शिविकावहाः । इहाबद्धस्पृहां कन्यां मन्वाना जग्मुरग्रतः ॥ 947 / / जगादाथ जया देवि जयनामा जयत्ययम् । उज्जयिन्या विभुर्विश्वजयिन्याः संपदां पदम् ॥ 948 ॥ अयं दिग्विजयोदारबलपारभारभारिणीम् । मृणालनाललीले ऽपि महीं बाहौ वहत्यहो ॥ 949 ॥
Page #160
--------------------------------------------------------------------------
________________ 140 श्रीवर्धमानमूरिविरचितं [से. 2.950-961] अमुं तृणीकृतारातिं वृणीष्व वरवणिनि । / सपत्नी रत्नंगी ते भातु रत्नाकराम्बरा ॥ 950 ॥ रत्नदण्डप्रतिमितां भूपे ऽस्मिन्नस्मितेक्षणाम् । तां वीक्ष्य कन्यकां निन्युर्विमानं ते ऽन्यतो नराः ॥ 951 ॥ अथावदज्जया देवि पश्यामु दर्पकाभिधम् । / पाण्ड्यं कोदण्डपाण्डित्यंचण्डमाखण्डलं भुवः ॥ 952 / / द्विषः स्वमेषु वीक्ष्यामुमुदलं जात्जाग्राः। नमन्त्यस्य भ्रमाचित्रमन्मथं चित्रवेश्मसु ॥ 953 ॥ एलावनसहेलासु वेलामु पयसां निधेः। ताम्रपर्णीसरिन्मुक्तासिकतामु रतिर्यदि ॥ 954 ॥ तदेनं वृणु वामाक्षि मदयन्तु मनस्तव । कपूरचन्दनामोदकलया मलयानिलाः ॥ 955 ॥ इतो ऽस्या सरलं वीक्ष्य तरलाक्ष्या निरीक्षणम् । चलित्वा किंचिदित्यूचे वचः मुविनया जया । / 956 ॥ देवि चित्राङ्गदो नाम विचित्रगुणगौरवः । असौ ददाति नानन्दं कस्मै कश्मीरभूपतिः ॥ 957 ॥ शुद्धान्तमस्य किं श्लाघे श्लाघ्यास्ता अपि योषितः । स्वमे प्रतिमिती चित्रे ऽप्येनं कान्तं स्पृशन्ति याः ॥ 958 ॥ अमुं कलय लोलाक्षि त्वत्कपोले लिखत्वयम् । पत्रं शुद्धान्तकान्तासु चित्रमभ्यस्तमन्वहम् ॥ 999 / / रागोचिताः स्तुतीरस्य shaardaacnstkve| नित्यं निधेहि काश्मीरकलिका इव कर्णयोः ॥ 960 / / स मे परः पुमानैव यः पुरामपरिग्रहः । इत्ययाइ प्रतीहारी कुमारीयं मृदुखरा ॥ 9 ॥ 1 ॥ . ..'
Page #161
--------------------------------------------------------------------------
________________ [स. 2. 962-973] वामपज्यचरितम् नुत्वा नुत्वा ततो भूपमन्यमन्यं ययौ जया । आलोक्यालोक्य कुसुमं वनभृङ्गीव सुस्वरा ॥ 962 ॥ सनत्कुमाररक्ता सा तेषु तस्थौ न कन्यका । जलाशयेषु हंसीव सिद्धसिन्धुनदोन्मुखी ॥ 963 ॥ सा ययौ यस्य यस्याग्रं स स भूपो ऽभजल्लभाम् । सं यं लक्ष्मीरिवामुञ्चजज्ञे स स मलीमसः ॥ 964 / / कृतं प्रागेव दृष्ट्यैव बालया व्र्माल्या। सनत्कुमारमासाद्य निजगाद जया ततः ॥ 965 ॥ जम्बुद्वीपश्रियो भाल इव खण्डे ऽत्र भारते । पुरी किरीटसादृश्यं श्रीकान्ता परिगच्छति ॥ 966 ॥ सिंहनामा गतत्रासः कलाभिर्मुकुरीकृतः । तत्र नायकमाणिक्यनिभतां लभते नृपः ॥ 967 ॥ अयं तस्याङ्गभूरंशुप्रकाश इव काशते । सनत्कुमारस्तारुण्यरूपयोरुचितस्तव ॥ 968 ॥ अमान्तः काममस्यान्तः सुत्ता विशदा गुणाः । एतचित्त इव व्यूढे व्योनि तस्थुरुडुच्छलात् ॥ 969 ॥ अनन्यशोभमम्भोजमिवास्योद्भासुरं करम् । समेति पद्मवासेति युधि लक्ष्मीविपक्षतः ॥ 970 ॥ कलानां ग्रहणे रक्तः सक्तश्चायं गुणाजने । तद्भङ्गपातभीत्येव न पुराभूत्परिग्रही ॥ 971 ॥ वरमाला वरेण्याङ्गि तत्कण्ठे ऽस्य निवेश्यताम् ॥ अनुरूपस्य वरणात्त्वां नुवन्तु दिवौकसः ॥ 972 ॥ अयोद्यत्पुलकं खेदलवाई दधती वपुः । माल्ये न्यस्य कराम्भोज कम्पि चम्पिकयार्पिते ॥ 973 ॥
Page #162
--------------------------------------------------------------------------
________________ श्रीवर्धमान सिविरचितं [स. 2. 974 - 984] वद्धवाष्पां दृशं कन्या वरे च शनकैर्ददौ । सनत्कुमारयुग्मं च मञ्चस्थमियमैक्षत । / 974 ॥ युग्मम् ॥ अथ सस्ता व्याकुले क्षितिभृत्कुले । कन्यायां कं वृणोमीति ध्यायन्त्यां वीक्ष्य तौ मुहुः ॥ 975 ॥ # मत्पार्श्ववर्ती धूर्तो ऽयं कोऽपि कन्ये वृणीष्व माम् । इति तुल्यं तयोरास्यादुल्ललास तदा वचः । / 976 ॥ युग्मम् ॥ 142 ततः सनत्कुमारो यः समदीयहृदि स्थितः स्वकण्ठन्यस्तयैवाहं मालया तद्वृगोभितम् । / 977 / / एवं वचो दृढारावं श्रावयन्ती सभासदः । स्वकण्ठकन्दले बाला वरमालामलालयत् । / 978 ॥ इति तन्मतिलीलाभिर्वैलक्ष्याद्विलयं गते । मायासनत्कुमारे ऽभूदद्वितीयः स भूपभूः ॥ 979 ॥ गुणिनो वरणादस्यां गुणायाममत्सरैः । चक्रे नृपकुलैर्मायाजयाज्जयजयारवः । / 980 / / तादृक्षदक्षताहृष्टैः स्वयंवरणदर्शिभिः । तस्या मूर्ध्नि मरुचकैश्चक्रिरे पुष्पवृष्टयः । / 981 ॥ अथानन्दपथामन्दपान्थो नाभाकभूविभुः । सन्मानावर्जितैः सर्वैर्जगतीजानिभिर्युतः । / 982 ॥ तयोः स्मेरस्मरोत्साहं तं विवाहोत्सवं व्यधात् । यद्विलोकादिवेन्द्रो ऽपि सहस्रनयनो ऽजनि ॥ 983 ॥ ॥ युग्मम् ॥ शृङ्गारसुन्दर्या करम्बिकरपल्लवः । कुमारः कल्पवल्येव पारिजातमहीरुहः ॥ 984 ॥
Page #163
--------------------------------------------------------------------------
________________ [स. 2. 985-996] वासुपूज्यचरितम् 146 वासन्तीवासवेनाथ सत्कुताः कृतिना नृपाः । तदुत्सवोच्छसचित्ताः पुरं जग्मुर्निजं निजम् ॥ 985 ॥ दिनानि कानिचित्प्रीयमाणो न्व्न्वोत्स्वैः। नस्थौ पुनार, शार सागरे सशुरौकसि ॥ 986 / / कथं ज्ञेयः स मायाकृदिति चिन्तकलाञ्छनः । नस्येन्दुवादानन्दः पावत दिने दिने । / 987 / / अथो कथंचिदापृच्छय वासन्तीशं प्रियान्वितः । तत्कृतोदारसत्कारः सइंहिः स्वस्यै पुरे ऽचलत् ॥ 988 / / मार्ग क्रमादतिक्रामकतिभिश्चित्तयाणकैः । स्वर्गाभिरामे ग्रामे ऽणात्स नन्दिग्रामनामनि ॥ 989 / / इहाधिग्राम गुदामस्वायाम्बु तटिनीतटे । भूवल्लभभुवो ऽभूवनावासाः सान्द्रशाद्वले ॥ 990 ॥ तत्र कल्लोलिनीलोलकल्लोलकृतमज्जनः । समं शृङ्गारमुन्दर्या सुन्दराम्भोजभूषणः ॥ 991 / / यावद्भोक्तुमुपाविक्षत्कुमारः स्प्रिच्छ्द्ः। . कुतो ऽपि तावद्विरसं वायं शुश्राव दुःश्रवम् ॥992॥युग्म्म्॥ किमेतदिति दुःखातैस्त्यक्तभोजनभाजनैः । परिवारजनैरुवीकृते जवनिकाञ्चले ॥ 993 ॥ हा स्वगोत्रगृहस्तम्भ नेत्रनन्दन नन्दन । क गतो ऽसीति तातेन शोच्यमानं मुहुमुहुः । / 994 / / हा भ्रातः स्वगुणख्यात बन्धुबातममुं किमु । . ' त्यक्त्वा यासीति साक्रन्दैतन्दैः कृतातिम् । / 995 / / रे दैव किमकाण्डे ऽपि सममस्मन्मनोरथैः । अमुं संहरसीत्युच्चैःपूत्कारैः स्वजनदृतम् ॥ 996 ॥
Page #164
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 2. 997-1007] करिष्ये कस्य मङ्गल्यं हा हतास्मि हतास्मि हा । एवं विलापान्कुर्वन्त्या स्वस्रा सादृशान्वितम् ॥ 997 ॥ ये कठोर न किं यासि हृदय त्वं सहस्रधा । इत्युरस्ताडयन्तीभिर्बन्धुस्त्रीभिर्गुरूकृतम् । / 998 / / हा वत्स देहि मे वाचं मुखं हा वत्स दर्शय । एवं लपन्त्या मूर्च्छन्त्या मुहुर्मात्रानुधावितम् । / 999 / / रूपं त्रपा सुवाक् शीलं सत्त्वं दानमिमानि षट् । अस्मिन्गते गतान्यस्माद्रामादिति जनैः स्तुतम् । / 1000 ॥ कृतशृङ्गारया दानं तन्वत्या तुरगस्थया । कान्तयानुगतं गन्तुं सार्धं वैधव्य भीतया । / 1001 ॥ उत्पादितं स्वजातीयै छ कौसम्भवाससा । कुमारः सप्रियो ऽपश्यत् पुमांसं मृतमर्चितम् । / 1002 / / ॥ दशभिः कुलकम् ॥ तस्मिन्किचिदतिक्रान्ते शोकानुत्पत्तिसमम् । मृत्युयोगो ऽस्य नास्त्येवेति ब्रुवन्तं सहानुगैः ॥ 1003 / / शान्ताकृतिगतिस्वान्तं प्रत्यासत्तिचरं नरम् । स्वयमेव कृताह्वानं पप्रच्छेति नृपाङ्गभूः । / 1004 ॥ युग्मम् ॥ ग्रामवास्यपि किं पश्वात्त्वमागाः किं शुचोज्झितः । मृत्युयोगो ऽस्य नास्तीति किमेभिर्भाष्यते ऽनुगैः ॥ 1005 ॥ अथ ध्रुवं धराधीशसुतः कोऽपि गुणैः स्मृतः । अर्को ऽयमद्भक्तानां कावनामिति सो ऽवदत् ॥ 1006 ॥ भवतः कुलमाकारादेव देव विभाव्यते । 144 क त्वं लक्ष्यते साक्षात्प्रवृत्तिमश्नतः पुनः । / 1007 ॥ कुर 211 I
Page #165
--------------------------------------------------------------------------
________________ [स.1008-1019) वासुपूज्यचरितम् 145 तद्वार्ताकथनस्थानमसमानमसि प्रभो । सकर्णाकर्णय त्वं मे विचारकवचं वचः ॥ 1008 ॥ धर्मे ऽहं विहितानन्द आनन्द इति नामतः । नन्दिग्रामे ऽत्र वास्तव्यो वस्तुव्यवहतिस्थितिः । / 1009 / / गृहिवतानि सम्यत्कमूलानि प्रतिपालयन् । वहिष्ये प्रतिमास्तास्तु भवन्त्येकादशेत्यमः ॥ 1010 ॥ सम्यक्के निरतीचारस्त्रिकालं पूजयेजिनम् । मासं यावद्गही सा स्याइर्शनप्रतिपादिमा ॥ 1011 ॥ म्याव्रतप्रतिमा शुद्धाणुव्रतानि वितन्वतः । मासद्वयेन प्राच्योक्तक्रियायुक्तस्य गेहिनः ॥ 1012 ॥ सामायिकप्रतिमा सा यत्र सामायिकं गृही। द्विसंध्यं सेवते मासत्रयं पूर्वक्रियान्वितः ॥ 1013 ॥ पौषधप्रतिमा यत्र श्राद्धो मासचतुष्टयम् । सक्रियः पौषधं धत्ते चतुष्पव्यों चतुर्विधम् ॥ 1014 / / श्राद्धः शुद्धाशयस्त्यक्तस्नानः प्राशुकभोजनः । ब्रह्मवानहि रात्रौ च कृतमानः स्वयोषिति ॥ 1010 ॥ पौषधस्थश्चतुष्पा प्रतिमामेकरात्रिकीम् । अपनः पञ्चभिर्मासैः प्रतिमा पश्चमी भवेत् ॥1016॥युग्म्म् । / पूर्वोदितविधेः षष्ठी षण्मासैब्रह्मचारिणः । / सप्तमी सप्तभिर्मासैः सचित्तं त्यजतो ऽखिलम् ॥ 1017 ॥ त्यक्ते स्वयंसमारम्भे मासैरष्टभिरष्टमी । नवमी नवभिर्मासैरनारम्भे परैरपि ॥ 1018 ॥ यत्रोद्दिष्टकृताहारत्यागी मुक्तधनः shikhii। मुण्डीव जायते श्रादो दश मासान्दशम्यसौ ॥ 1019 / /
Page #166
--------------------------------------------------------------------------
________________ www.www.www.www.www.. श्रीवर्धमानसूरिविरचितं [स.1020-1030] यत्रैकादश मासांस्तु लुश्चितो मुण्डितो ऽथवा । रजोहरणसंयुक्तः पतद्रहपरिग्रहः ॥ 1020 ॥ किं चैकादशप्रतिमाभृते भिक्षां हि देहि मे । इत्युक्त्या विचरत्यात्मजातौ सैकादशी भवेत् । / 1021 / / युग्मम् । / तदेतामु स सम्यवाणुव्रतानि प्रपालयन् । अधुना वहमानो ऽस्मि दर्शनमतिमामहम् ॥ 1022 / / तत्र प्रभातमध्याह्ने सायं कालत्रये जिनः । पूज्यते त्रिजगत्पूज्यो यावन्मासं यथाविधि ॥ 1023 ॥ वतो हमय मध्याहे पूजां कृत्वा जिनेशितुः । आगां ग्रामजनाचारे पश्चादतिरतो ऽभवम् ॥ 1024 ॥ को ऽपि कुत्रापि केनापि संबन्धेन स्वकर्मतः । / अभूद्भवाननन्तान्मे भ्रमतः श्रमतस्करान् । / 1025 / / अतः कस्य विपन्नस्य शोकं कुर्वे कृते ऽत्र वा। किं भवेत्तन शोको ऽयमस्तोकोऽपि दुनोति माम् ॥ 1026 ॥ युग्मम् । / मृत्युयोगो ऽस्य नास्तीति यदुक्तं प्रस्तुतं मया । नत्र धात्रीपतेः पुत्र समाकर्णय कारणम् ॥ 1027 ॥ ___ नन्दिग्रामे ऽस्ति सारङ्गनामा ग्रामाग्रणीरिह । कौटुम्बिको ऽम्बिकास्ण्ज्ञ्य्भार्याव्र्य्गृह्स्थितिः॥ 1028 ॥ तजन्मा नागनामासीत्संध्यायां स्तने दिने। अयं पुष्पोच्चयं तन्वन्दष्टो दुष्टाहिना वने ॥ 1029 ॥ ततो विषभिषग्वन्दैस्मन्दैमन्त्रसंमदैः । थाल्यमानो ऽव्ययं प्राप दीर्घस्वापयशां शाम् । / 1030 ॥
Page #167
--------------------------------------------------------------------------
________________ [स.1031-1042] वासुपून्पचरितम् .. 144 मया पुनरमायेभ्यस्तचझेभ्यः क्थान्त्रे। . गुरुभ्य इति सर्वत्रशासने विश्रुते श्रुतम् ॥ 103.1 / / तिथयः पञ्चमी षष्ठ्यष्टमी नवमिका तथा । चतुर्दश्यप्यमावास्याहिना दष्टस्य मृत्युदा ॥ 1032 ॥ दष्टस्य मृतये वारा bhaanubhaumshnaishcraaH| .. प्रातःसंध्यास्तसंध्या च संक्रान्तिसमयस्तथा ॥ 1033 ॥ भरणी कृत्तिकाश्लेषा विशाखा मूलमश्विनी । रोहिन्यादा मघा पूर्वात्रयं दष्टस्य मृत्यवे ॥ 1034 ॥ वारि स्रवन्तश्चत्वारो दंशा यदि sshonnitaaH। वीक्ष्यन्ते यस्य दष्टस्य स प्रयाति भवान्तरम् ॥ 1035 ॥ रक्तवान्दंश एको वा छिद्री काक्प्दाकृतिः। शुष्कः श्यामस्विरेखो वा दष्टे स्पष्टयति व्ययम् ॥ 1036 / / * सावर्तः सर्वतः शोफावृतः संकुचिताननः । दंशः शंसति दृष्टस्य विनष्टमिह जीवितम् ॥ 1037 ॥ केशान्ते मस्तके भाले भ्रूमध्ये नयने श्रुतौ । नासाग्र ओष्ठे चिबुके कण्ठे स्कन्धे हृदि स्तने ॥ 1038 / / कक्षायां नाभिपने च लिङ्गे संघौ गुदे तथा । पाणिपादतले दष्टः स्पष्टो ऽसौ यमजिह्वया ॥1039॥युग्म् एषां मध्याविरुद्धं न जातमस्यास्ति किंचन । येनासौ नाशमभ्येति नागः पुनाग नागतः ॥ 1040 / / ग्रामे ऽत्र मान्त्रिकः कोऽपि नास्ति लोकोत्तरः परम् । किं कर्पूरश्रियः पूरं पूरयेल्लवणाकरः ॥ 1041 ॥ वदन्तमिति दिग्दन्तिदन्तद्युतिमतिः स तम् । उवाच रचितानन्दमानन्दं नृपनन्दनः ॥ 1042 ॥
Page #168
--------------------------------------------------------------------------
________________ 148 श्रीवर्धमानहरिविरचितं [स.1043-1054 त्वया लोकोत्तरः को ऽयं कलाकुशल कर्त्यते । / . मान्त्रिको उति धात्रीशपुत्रप्रश्ने ऽभ्यधादसौ ॥ 1043 / / मान्त्रिको लोकसामान्यः सतां मान्यः स मन्यते । विषाणामौषधैर्मन्त्रैर्यश्चिकित्सां चिकीर्षति ॥ 1044 ॥ यस्य शुद्धतपोध्यानैः सिद्धलब्धैः प्रभावतः । विषदोषा विलीयन्ते सैष लोकोत्तरः परम् । / 1045 ॥ किमीशो ऽपि दृश्यो ऽस्ति स्वस्तिदः कापि को ऽप्यहो । इति जल्पति भूपालभवे साश्चर्यचेतसि ॥ 1046 ॥ हर्षकोलाहलः को ऽपि shokkoknishaakrH| .. तूर्यवर्यरवोद्दामो दूरादाविरभून्महान् ॥ 1047 ॥ युग्मम् । / किमेतदिति भूभभुवा पृष्टः पुरः पथि । त्वरां त्यक्त्वा जगौ कश्चित्पुरुषो ऽपरुपाक्षरैः ॥ 1048 ॥ ग्रामे ऽत्र नागनामा मे बन्धुर्विषधरान्मृतः । विशश्मशानमुत्तस्थौ तरसा शिबिकान्तरात् ॥ 1049 ॥ तदेव दैवतो मर्त्यलोकासंभवसौरभः । उल्ललास कृतोच्छासनासास्वायः सदागतिः ॥ 1050 ॥ किमेष निर्विषः कौतस्कुतो वायुरसाविति । संलापः समभूत्तत्राशोके लोके तदा मुदा ॥ 1051 / / यावद्विक्षिप्यते दक्षैदिक्षु ckssuritsttH। तावद्भावभरोद्भासिसभागर्भविभूषणः ॥ 1052 ॥ देव्निर्मित्निस्स्काब्ज्र्त्न्सिण्हास्नास्न्ः। . दृष्टो धर्म दिशन्दूरादवनीपावनो मुनिः ॥ 1053 ॥युग्म्म्॥ अहो mhaamunisprshmaahaatmyaamodmedurH| नागस्यास्य वभूवैष विषदोषहरो marut ॥ 1054 ॥
Page #169
--------------------------------------------------------------------------
________________ [स.1055-1065] वासुपूज्यचरितम् इत्याकाशगिरं वारं वारं श्रुत्वा जनो मुदा । आगानागं पुरस्कृत्य कृत्यविद्वन्दितुं मुनिम् । / 1055 ॥ ॥युग्म्म् ॥ मुरासुरनरस्तूयमानातिशयवैभवम् । मुनि नत्वात्तधर्मो मे भ्राताभ्येति महोत्सवैः ॥ 1056 ॥ रयान्मया नयाधीश गत्वाकः प्रति संपति । वस्तु विस्तार्यमेवास्ति तोरणस्वस्तिकादिकम् ॥ 1057 ॥ एवमुक्त्वा गते तस्मिन्नानन्दं मुन्दराननः । भूपभूर्भूतसद्भावः प्रागल्भीगर्भमभ्यधात् ॥ 1058 / / ईदृग्लोकोत्तरः पूर्व न मया मान्त्रिकः श्रुतः । आगमार्थ इवोनिद्रस्तन्द्रामुद्रितचेतसा ॥ 1059 ॥ धन्यस्त्वं सिद्धवाक्यो ऽसि विवेकिन्येन वर्णितः । अलक्ष्यो ऽर्थः क्षणात्साक्षादेवं मे दर्शयिष्यते ॥ 1060 ॥ तदेहि देहि पावित्र्यमस्माकं मुनिदर्शनात् । इत्युक्त्वा मार्गगं नागं सत्कृत्यानन्ददर्शितम् ॥ 1061 ॥ समं शृङ्गारमुन्दर्या शुद्धश्रद्धानुबन्धया । आनन्देन द्विधा साध मुनि नन्तुमगादसौ ॥1062॥युग्म्म्॥ मुनिनाथं नमस्कृत्य लब्धाशीर्वचनस्ततः । शकरोचिरलंचक्रे संसदः सपरिच्छदः ॥ 1063 ॥ अन्तःप्रसत्तिपीयूषं वर्षन्पर्षदि वीक्षणैः । तत्त्वार्थ मुख्यमाचख्यौ तदा यतिपतिस्त्विति ॥ 1064 / / अर्थेषु श्लाघ्यते धर्मो गुणेषु विनयो यथा । पुरुषस्तं विना व्यर्थः कायो जीवं विना यथा ॥ 1065 / / न वर्ण्यः सर्वरूपो ऽपि विना धर्म नृणां भवः ।
Page #170
--------------------------------------------------------------------------
________________ 150 श्रीमानशिवरचितं (स.1066-1777 हृयो ऽप्यदेवः प्रासादः कोविंदैन नमस्यते । / 1066 ॥ सुखं चिन्तिसमल्पं यो दत्ते ऽनल्पमचिन्तितम् । धर्मश्चिन्तामणिर्धत्ते सो ऽस्मच्चित्ते चमत्कृतिम् ॥ 1067 ॥ संसारग्रीष्मदुःखोर्मिधर्मसंतापिता यदि । ततो धर्मामृते सन्तु सजनाः सज्जमज्जनाः ॥ 1068 ॥ क्षणे ऽस्मिन्विस्मयस्सेरनयनो मुनिदर्शनात् । सनत्कुमारः सद्भक्तिरुवाच रचिताञ्जलिः ॥ 1069 / / एवं यः स्तूयते धर्मः प्रभो युष्माभिरद्भुतः । देहिभिर्गेहिभिः सो ऽयं क्रियमाणो भवेन वा ॥ 1070 ॥ भवेद्भव्यात्मनां धर्मः सर्वेषां विधिना कृतः । श्रुत्वेति श्रुतिपीयूषं मुनिवाचमुवाच सः ॥ 1071 / / यद्यवं तत्कथंकारमिदं सारतरं वयः हृद्यं रूपमिदं मान्यैरवमन्य व्रतं वृतम् ॥ 1072 ॥ अथ प्रथितपाथोधिधीरध्वानकिरं गिरम् । जगाद जगदानन्ददायकः साधुनायकः ॥ 1073 ॥ दुःकर्मबन्धवंशोत्थः संमोहोद्भुरधूमभृत् । दक्षपतिगणद्वेष्यः समीपस्थात्मतापकः ॥ 1074 / / दुर्गरोगस्फुलिङ्गोग्रः कलहत्राकृतारवः । मिथ्याज्ञानमरुत्प्रेर्यः सर्वेणं शोषपोषकः ॥ 1075 / / अशक्यस्त्यक्तुमत्यन्तं मिथ्यादृष्टिजडालसैः । मृतिज्वालाभिरुत्फुल्लान्मनोरथतरून्दहन् ॥ 1076 ॥ निरातङ्क सदानन्दं पदं गन्तुं शुभे ऽध्वनि । व्रते भवदवस्तावदेको हेतुर्ममाभवत् ॥ 1077 ॥ चतुर्भिः कलापकम् ॥
Page #171
--------------------------------------------------------------------------
________________ [स. 1078 - 1089] वासुपूज्यचरितम् द्वितीयः कः प्रभो हेतुर्भवतां भक्तान्तिभित् । इति पृष्ठे सतामिष्टे कुमारेण मुनिर्जगौ ॥ 1078 ॥ अस्तीह स्तुतविस्तारा ताराख्या रुचिरा पुरी । यार्कतापेन न क्लिष्टा कीर्णा कोटिध्वजाञ्चलैः । / 1079 / / तत्र शास्त्र पवित्रार्थकृतार्थीकृतचेतनः । 151 तारापीड इति क्ष्मापः स्थापको नयधर्मयोः । / 1080 / / तन्मित्रं संपदां पात्रं पुत्रः श्रीपतिमन्त्रिणः । श्रीषेणसंज्ञः स्वप्रज्ञाज्ञातज्ञातव्यवैभवः । / 1081 ॥ अन्यदा प्रमदालोकलोललोचनलोकितः । वसन्ते रन्तुमुद्यानं स ययौ नवयौवनः । / 1082 ॥ ललन्ती ललना तत्र नेत्रपत्रसुधाञ्जनम् । ददृशे पुण्यलावण्यपण्यापणमिवामुना । / 1083 ॥ एषा श्रीषेणमेणाक्षी वीक्ष्य साक्षान्मनोभवम् । दक्षं कटाक्षविक्षेपलक्षैरुत्क्षिप्य हृद्यधात् । / 1084 ॥ अन्योन्यं दर्शनातृप्तावन्योन्यमनुरागिणौ । स्वस्वावसथमस्वस्थौ जग्मतुस्तौ दिनात्यये । / 1085 ॥ ग्रस्तस्तत्र मृगीनेत्रावियोगेन स मन्त्रिभूः । निशि निद्रादरिद्रो ऽयमित्यमुद्रमचिन्तयत् । / 1086 / / अहो रूपमहो कान्तिरहो नयनविभ्रमः । अहो स्नेहानुबन्धश्च तस्याः शस्यावधेर्मयि । / 1087 | कुलस्यालंकृतिः कस्य किं नाम स्तावयत्यसौ । क मया द्रक्ष्यते केनोपायेन श्वस्तने दिने । / 1088 / / पार्थिवेन वृथा मैत्री व्यर्था मे मन्त्रिपुत्रता । निरर्थकं च जन्मेदं यदि तस्या न संगमः । / 1089 ॥
Page #172
--------------------------------------------------------------------------
________________ .. . 152 श्रीवर्धमानमूरिविरचितं स.1090-1100] ..wwwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmmmmmwww....... इत्याधनल्पसंकल्पसंतापितमनाः स ना। .. प्रतियामं युगोन्मानादक्षिपदुःक्षिपां क्षपाम् ॥ 1090 ॥ - चतुर्भिः कलापकम् ॥ द्वितीये ऽह्नि स मध्याह्न rahasyupavane gtH| कात्यायन्या कयाप्यूचे चिन्ताचुम्बितचेतनः ॥ 1091 / / इहास्ति पुरवास्तव्यः स्तोतव्यगुणभूषणः । तारापीडधराधीशोपाध्यायस्तारकाभिषः ॥ 1092 ॥ पूर्वपत्न्यां प्रमीतायां kulshriishiilshaalinaa| . एतेनोद्वाहिता रूपमहिता रोहिताहया ॥ 1093 / / जराजर्जरगात्रो ऽहमियं तु नवयौवना । चलान्यक्षाणि चेत्येष दत्ते नास्या बहिर्गतिम् ॥ 1094 ॥ गतः शारखापुरे राज्ञादिष्टो ऽसौ ह्यस्तने दिने । मया धान्या समं चेयमुद्यानं कथमप्यगात् । / 1095 ॥ मुभग त्वं तया तत्र दृष्टो दृष्टिप्रियस्तथा । स्मरज्वरभरातो सा रोहिता मोहिता यथा ॥ 1096 ॥ तदति हर्तुमद्यास्मदुहितुर्देहि दर्शनम् । / विधेहि वाचिकं चंदं हारयष्ट्या सहागतम् ॥ 1097 / / स्फुरत्कान्तरुचि कान्तां कृतस्वातिरसप्रियाम् । . धेहि मां हारयष्टिं च हृदये हृदयेश्वर ॥ 1098 ॥ ततो हारलतां कण्ठे न्यस्य सा मे प्रियेत्य्हो। विशेषादेष शिश्लेष कामिनः क विवेकिता ॥ 1099 / / क्षणं श्रान्तिः क्षणं भ्रान्तिः क्षणं चिन्ता क्षणं धृतिः । क्षणं त्रासः क्षणं ह.सस्तमत्रीडं व्यडम्बयत् ॥ 1100 / / इत्यस्मिन्स्मरदोषेण श्रीषेणे विषमीकृते ।
Page #173
--------------------------------------------------------------------------
________________ [ स. 1101-1112] वासुपूज्यचरितम् दुष्टचेष्टाघटापोषः प्रदोषः समभूत्ततः । / 1101 ॥ एहि तद्भवनं तस्या यौवनं कुरु पावनम् । एवमुक्तस्तया नार्या सो ऽनार्याशो मुदाचलत् ॥ 1102 ॥ असन्मार्गोज्ज्वलत्कामस्त मच्छन्नो ऽपरिच्छदः । स तया दुर्धिया सार्धं तां प्रापात्मेव दुर्गतिम् ॥ 1103 ॥ दुर्दैवद्रोहितां यावद्रोहितां वार्तयत्यसौ । तावद्धावत्परीवारस्तारको द्वारमागमत् । / 1104 ॥ कात्यायन्या स भीत्यार्तः प्रक्षिप्तः क्षालकूपके । अस्थात्प्रस्थानके गन्तुमिवायं निरयं हहा । / 1105 / / दुर्गन्धबहुले कीटसंकुले पङ्किले जले । गलने घनं मग्नः स तटीघर्षणत्रणः । / 1106 ॥ तत्र शूकाकृतोत्कारवान्ताहाररयाहतैः । उत्थितैः कुथितैः क्षालजलैर्विशद्भिरानने । / 1107 ॥ लालाभिर्वान्तलालाभिः पिच्छलाभिर्वृतोऽभितः । सशृङ्गारोऽपि बीभत्सरसो ऽङ्गीव बभूव सः । / 1108 ॥ 153 युग्मम् ॥ वदने मशकैर्दशैः कृमिभिस्तिमिभिस्तनौ । त सौ कर्परैः कीलैस्तदात्यर्थ कदर्थितः । 1109 ॥ विशत्यम्बुनि नासायामनाशो ऽयं स्वजीविते । कूपकण्ठे क्षिपन्हस्तौ तीक्ष्णालेनालिना हतः । / 1110 ॥ इत्थं निशीथकाले ऽसौ नरको नरकाधिकम् । सहमानो महादुःखमश्रौषीत्तुमुलं गृहे ॥ 1111 ॥ तदार्घवृद्धा दक्षासों क्षालतः सज्जरज्जुना । तमाचकर्ष दुःकर्मत्रुटिजींवमिवाशिवात् । / 1112 ॥
Page #174
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचित [सं.1112-1123 आगत्योपवने तत्र ज्ञापयिष्यामि भाविनम् । वृत्तान्तं तु नितान्तं स्वां व्रज द्वारे ऽस्ति को ऽपिन्॥1113॥ एवमुक्तस्तया क्षालजलाविलतनुस्ततः । प्रणनाश स कीनाशपाशच्युत इव द्रुतम् ॥ 1.14 ॥ नरैसरक्षकै कोलाहलं श्रुत्वा त्व्राग्तैः। नश्यन्दृष्टः सकोदण्डदण्डैहत्वा न्यबध्यत ॥ 1115 ॥ गर्ताशूकरवत्को ऽयं दिग्धो दुर्गन्धकदमैः । इति दीपकरैरेभिरीक्षितः सोपलक्षितः ॥ 1116 ॥ युक्तो मोक्तुममोक्तुं वा मित्रं क्स्सितिप्तेर्सौ। इत्यालोचपराः सर्वे नरा मूढत्वमागमन् ॥ 1117 ॥ तदावदातधीवरिचर्यया sNcrnRpH। Ayayau तुमुलाकृष्टो दृष्टवान्पथि तं तथा ॥ 1118 ॥ ज्ञात्वा तं कृतिनां सीमा श्रीमान्भूमानचिन्तयत् । मन्ये ऽसौ मदुपाध्यायालये तुमुलकारणम् ॥ 1119 ॥ संसारे स्खलितं कस्य न स्यान्मतिमतो ऽपि वा । किं तु मे मित्रमा बाल्यात्तन्न युक्तमुपेक्षितुम् ॥ 1120 ॥ दृष्ट्वा मां त्वस्य लज्जा स्याद्राधाकृद्धन्धनादपि । इति निश्चित्य कृत्यार्थ प्रकृत्या निभृतोपकृत् ॥ 1121 ॥ आरक्षकाणामात्मानं ज्ञापयित्वैष सत्वरम् । श्रीपेण मोचयांचक्रे तारापीडः स्वपीडया ॥ 1122 ॥ - चतुर्भिः कलापकम् ॥ वपुःप्रमाणात्पच्छन्नोपकृतिप्रकृतित्वतः । / खस्य द्वाग्बन्धमोक्षाच नृपस्तेनोपलक्षितः ॥ 1123 ॥ ततो दर्शयितुं स्वास्यमशक्तः सैष लजया ।
Page #175
--------------------------------------------------------------------------
________________ [स.1124-1135] वामपूज्यचरितम् 155 राज्ञादिष्टैभेटैर्दूरादातः स्वगृहे ऽगमत् ॥ 1124 ॥ धौताङ्गः स प्रगे तत्रोपवने ऽस्थाल्लतागृहे । आरामपालकेभ्यश्च वाचं शुश्राव दुःश्रवाम् ॥ 1125 ॥ अद्य सहितया रात्रौ पत्युर्निद्राजुषः श्रमात् । गलं छेत्तुं समुक्षिप्तः क्षुरिकादुर्धरः करः ॥ 1126 ॥ तदाभूत्क्षुरिकास्तम्भस्तारकः सहसोस्थितः । रोहिता हृद्भरे बद्धा बन्धन रज्जुवर्जितैः ॥ 1127 / / अदृष्टैः सा हता घातैरारराट तथा कटु । / यथास्य पत्तयो ऽन्ये च द्धावुस्तुमुलाकुलाः॥ 1128 / / कुतो ऽप्यगाद्धराधीशः स्वोपाध्यायममत्वतः । स क्षणाद्रपमुक्षिप्य नम्रस्तामित्यभाषत ॥ 1120 ॥ महामभावे कासि त्वं तत्त्वं देहि ममादिश । स्त्रीमात्रे ऽत्र कृपापात्रे किममर्पः प्रकर्षितः ॥ 1130 ॥ एताभिर्भक्तिभाषाभिस्त्य वास्तोकतरां रुषम् । नमःप्रभावया का बभाषे देवता तृपम् ॥ 1131 ॥ सम्यग्दृष्टिरहं देवी भक्ता सर्वज्ञशासने । धर्मकर्मप्रवृत्तानां सतां विनानि कारये ॥ 1132 ॥ तामहं सम्यकं परदारपराङ्मुखम् । स्वपति निघ्नती क्रूरा मया बद्धेयमस्ति तत् ॥ 1133 / / किमसौ स्वपति हन्तीत्युक्ता राज्ञाह देवता । तमेव रमणं कर्तु यो बद्रो-मोचितस्त्वया ॥ 1134 ॥ ...... . . युग्मम् । / सर्वज्ञाझास्ति ते ऽमुष्य-भाषसे यदि दूषणम् । प्रकाशयसिनामापि राजा देवीति कारिता ॥ 1135 ॥
Page #176
--------------------------------------------------------------------------
________________ 156 श्रीवर्धमानमूर्गिविरचितं [स.1136-1147 कि तूक्ता तारकेणासौ सकृपेण नृपेण च । देव्युहन्नाति नाद्यापि रोहितां रमणाहिताम् ॥ 1136 ॥ एवमाकण्य कर्णेषु तप्तत्रपुसमं वचः । श्रीषेणश्चिन्तयांचके बलाद्वैराग्यसंगमः ॥ 1137 / / मन्ये ऽस्मिन्नेव संजाते तुपुले मलसंकुलः । क्षालतः क्षणतः क्षिप्तस्तया बहिरहं तदा । / 1138 ॥ दुराचारद्रुमारामवनीरेता नितम्बिनीः । दुर्मेधाः किं व्यधाद्वेषाश्चिन्ता वासौ वृथा मम ॥ 1130 ॥ नार्यः कुकार्यकर्तृत्वानिन्द्याश्चेत्तत्पुमानपि । महानिन्यो ऽस्मि दुःकर्ममूलदुःशीलभाग्यतः ॥ 1140 ॥ मम धिग्मानुषं जन्म कुलं येन कलडिन्तम् । सावद्या सापि विद्याभूत्पापे मय्यपि या स्थिता ॥ 1141 / / क्षितौ जितेन्द्रियत्वं हि मूलं गुन्न्ल्तात्तेः। .... कुशीलत्वकुशीयातैमेयोक्षिप्तं तदद्य हा । / 1142 ॥ मामकृत्यमति मत्वा जस्ता सापि त्रपा तदा । ' तिष्ठेदविरलं किं वा वारला पङ्किले जले ॥ 1143 ॥ स्तुत्यः स सत्यमित्रत्वपात्रं क्षत्रशिरोमणिः । तारापीडो ऽखिलां पीडां जहे यो होकरी मम ॥ 1144 ॥ अश्रोतव्यचरित्रो ऽहमपावित्र्यधनो ऽधुना। खमुखं दर्शयिष्यामि कयं तस्योपकारिणः ॥ 1145 ॥ धन्यास्ते ये मिताम्लानमानमाल्यवरा न्राः। . वकीर्तिमुक्ताभरणैर्विभूष्य भुवनान्यगुः ॥ 1946 / / इत्थं चिन्तयतो ऽत्यर्थ तस्य संविप्रचेतसः । ... तारकौकामदेशे ऽभूजयकोलाहलो बरे । / 1147 / /
Page #177
--------------------------------------------------------------------------
________________ [स.1148-1158] वासुपूज्यचरितम् . 157 तमाकर्ण्य स ऊर्खास्यो यावत्तिष्ठति विस्मितः । तावदाभाष्यतागत्य कात्यायन्या विरक्तया ॥ 1148 / / मया वत्स स्ववत्साया वात्सल्यान्मूढचेतसा । ह्यस्तने ऽहनि सद्धद्धिधिकृतं दुःकृतं कृतम् । / 1149 / / तत्त्वदीयमहाकष्टैः स्वपुच्या दुष्टचेष्टितैः । अनुभूतमिदं दुःखं सद्यो ऽवद्यफलं मया ॥ 1150 / / त्वत्कृते यत्तया पत्युरहितं विहितं निशि । तल्लोकज्ञातमप्यत्र मम वक्तुं न युज्यते ॥ 1151 / / तन्निःशेषं श्रुतं मातः प्रातरुद्यानपालतः । कस्त्वयं तद्गहोद्देशगगने मङ्गलध्वनिः ॥ 1152 / / इति श्रीषेणपृष्टेयमाचष्टे स्म स्विस्म्या। इदं वत्स स्वधर्मस्य स्वल्पस्यापि फलं शृणु ॥ 1153 / / . .... युग्मम् ॥ सकृषेण नृपेणापि प्रोक्ता शासनदेवता । / बद्धक्रोधा विधत्ते न मत्पुच्या बन्धमोक्षणम् ॥ 1104 / / पृथ्व नाथो ऽप्यथ व्याभ्यर्थनः सव्यथो हदि । ययावस्तोकलोकन स्वमोकः शोकसंकुलः ॥ 1155 ॥ संप्रत्यकस्मादस्माकं सुकृतेः प्रेरित गृहे । साध्वीयुगलमध्वेक्षादक्षं भिक्षाकृते ऽविशत् ॥ 1156 ॥ दृष्ट्वा तदुच्चरोमाञ्चकञ्चका साश्रुलोचना । .. बधनाभावतो ऽकुण्ठा भूमिपीठे लुठत्यसौ । / 1157 ॥ शरणं मे त्वदीयौ स्तंश्चरणाविति वादिनी। अनमञ्च सुता साध्वीमभवचाम्बरे वचः । / 1158 / / युग्मम् । /
Page #178
--------------------------------------------------------------------------
________________ श्री वर्धमानसूरिविरचितं [स. 1159-1169 ] शुद्धा श्रद्धा त्वया दधे साध्वीं नन्तुं मुदा यदा । तदैव दैवता बन्धाः संहृता रोहिते मया । 1159 ॥ यत्त्वया सुव्रताख्येयमजिह्मब्रह्मचारिणी । साध्वी नता पवित्रासि तत्त्वं साधर्मिका मम । / 1160 / इत्युदीर्य चिरं वर्यतूर्यध्वानेन मिश्रितम् । जयकोलाहलं कृत्वा तिरोधत्ते स्म देवता ॥ / 1161 ॥ त्रिभिर्विशेषकम् ॥ 158 अथात्मचरितोद्विग्नं व्रते तस्थौ मनो मम । वह्निना व्यथितः पाथस्यमृतः पारदो यथा । / 1162 / / पापतापच्छिदे देहि देहिनो मे व्रतामृतम् । इत्थमभ्यर्थितात्यर्थ सुत्रता मामवीवदत् । 1163 ॥ भाग्यवत्यसि भद्रे त्वं तत्त्वज्ञश्वेतनस्तव । कर्मद्रुमभिदे वज्रं ययांचे यत्त्वया व्रतम् । / 1164 ॥ किं तु मे गुरवः सन्ति श्रीशीलमभुसूरयः । लीलोद्यानतटे ऽभ्येत्य तदभ्यर्णे व्रतं भज ॥ / 1165 / / इत्युक्ता तथा हन्त तवान्तिकमिहागमम् । ममापराधः सोढव्यो ऽनुमन्यस्व व्रताय माम् ॥ / 1166 / / एवं निशम्य रम्यार्थं वचः सचिवसंभवः । दध्यावृत्तुङ्गवैराग्यतरङ्गच्छन्नमानसः । / 1167 ॥ अहह प्रहतज्ञानही यशोभययामिकैः । विषयैर्मुषितं मे ऽद्य तस्करैः सुकृतं धनम् ॥ 1168 / / तानेव पुरुषान्मन्ये न येषां विषमेषुणा । स्त्रीविभ्रमेषुभिर्भित्त्वा चित्तं धृतिरगृह्यत । / 1169 / / सुव्रताया व्रतस्याहो माहात्म्यमभवत्कियत् ।
Page #179
--------------------------------------------------------------------------
________________ [ स. 1170 - 1181] वासुपूज्यचरितम् 159 देवं मुदिता देवी वितनोति प्रभावनाम् । / 1170 ॥ ततः स्वस्य प्रतिन्याञ्चाब्रह्मणो ब्रह्मणो ऽन्तरम् । विज्ञाय स्यान्ममादातुं साम्प्रतं साम्प्रतं व्रतम् ॥ 1171 ॥ किं चैतत्कुर्वतः स्यान्मे मुखच्छविरिहोज्ज्वला । अमुत्र च भवे भद्रं भूरिभाग्यभवं भवेत् । / 1172 / / एवं चित्ते स निश्चित्य कृत्यं कात्यायनीं जगौ । स्वाभिप्रायं वदन्त्याम्ब त्वयाहं साधु बोधितः ॥ 1173 ॥ ममाकृत्य कृतः कर्मोन्मूलने मूढचेतसः । उपायं ज्ञापयांचक्रे भवती भवतीरदम् । / 1174 ॥ आत्मा प्रमादपर्यङ्के शयानो मोहनिद्रया । कथं जागर्ति चेन्न स्यादुपदेशपरः पुरः । / 1175 / / ततः श्राद्धे त्वया सा श्रद्धया गुरुसंनिधौ । ध्वंसाय स्वापराधस्य ग्रहीष्ये मार्हतम् । / 1176 ॥ इति प्रतिज्ञां कृत्वा सो ऽग्रतस्तस्या व्रतस्पृहः । आपृच्छयातुच्छ विच्छेद कातरौ पितरौ बलात् । / 1177 ॥ वन्यमानन्द्य तत्त्वज्ञं क्षत्रं मित्रमकुत्रिमम् । संबोध्य बान्धवान्कृत्वा कृतार्थानर्थिनो जनान् ॥ 1178 / / परिवारपरित्यागं कृत्वा कात्यायनीयुतः । श्रीशी प्रभसूरीणां संनिधौ व्रतमाददे । / 1179 ॥ त्रिभिर्विशेकम् ॥ विहरन्गुरुभिः सार्धं श्रीषेणः कर्मशोषणः । तपांसि तन्वसिद्धान्तं शुद्धान्तःकरणो ऽपठत् ॥ 1180 ॥ काले कियत्यपि कान्ते गुर्वादेशमवाप्य सः । स्त स्थण्डिले तस्थौ शुद्धध्यानरतिर्यतिः । / 1181 ॥
Page #180
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं [स. 1982-1993] दृष्टब्रह्मानुभावापि रोहिता तुच्छमोहिता / . श्रीषेणे नात्यजत्कामं स्नेहबन्धो हि दुस्त्यजः / / 1182 // पत्युरावर्जनायासौ तन्वती गृहिणां व्रतम् / अक्षीणरागा क्षीणाङ्गी मृत्वा भूद्व्यन्तरी वरा / / 1183 / / अवधिज्ञानतो ज्ञात्वा तं मुनिं स्थानके ऽत्र सा / आगमत्याग्भवप्रेमपूरपूरितमानसा / / 1184 / / हावैः प्रीतिईगिरां भावैर्व्यन्तर्योपहृतो ऽपि सः / नाचलद्ध्यानतो दन्तिदन्तघातैरिवाचलः / / 1185 / / किं त्वस्य क्षपकश्रेण्यामारूढस्य मुनीशितुः / केवलज्ञानमुत्पेदे विच्छेदे घातिकर्मणाम् / / 1186 // तन्मत्वा व्यन्तरी मुक्तमोहा भक्तिमिमां व्यधात् / सुगन्धानिलहेमाब्जरत्नसिंहासनादिकम् / / 1187 // जाते च निर्विषे नागे व्योम्नि वाग्निर्ममे ऽनया / भवेत्मभावनायां हि सम्यग्दृष्टेरभीष्टता / / 1188 / / सोऽहं श्रीषेणनामास्मि यतिर्नृपतिनन्दनः / विनीता व्यन्तरी चेयं तव दक्षिणतः स्थिता / / 1189 / / पच्छे यत्त्वया सौम्य द्वितीयं व्रतकारणम् / तदेतदिति वैराग्यं ज्ञेयं विषयदोषजम् / / 1190 // इत्थं कथायास्तत्त्वार्थमवबुध्य धियां निधिः / स्न्त्कुमार्। संसारकान्तारातिक्रमोद्यमः / / 1191 / / उन्मीलितमुखाम्भोजः केवलज्ञानभास्करम् / गुरु विज्ञपयामास नत्वा सवाधिकाधिपः / / 1192 / / युग्मम् / / सच्चारित्र चरित्रं ते पवित्रं यन्मया श्रुतम् / तस्योचितं ततः स्याच्चेद्व्रतमा सेव्यते परम् / / 1193 // 160
Page #181
--------------------------------------------------------------------------
________________ [स.1194-1205] वासुपूज्यचरितम् .... तत्कर्तुं नास्म्यलं वोढुमिव वत्सतरो रथम् । किं तु स्वदारसंतोषं कुर्वे ऽनर्थनिवारणम् ॥ 1194 ॥ तनो dntaaNshusNmuucymaanaadeshvidhuudyH| . . अवोचदौचितीकल्पलतारोहावनिर्मुनिः ॥ 1195 ॥ स्वबुद्धयाभिग्रहश्चक्रे यस्त्वया ज्ञाततत्त्वया । शममेष्यति तेनैव कृतिन्भवदवस्तव ॥ 1196 ॥ परदास्परीहारस्तन्यते येन गेहिना|.. तेन सिद्धयङ्गनालीलं शीलं शीलितमुज्ज्वलम् ॥ 1197 ॥ यस्तु स्वदारसंतोषी विषयेषु विरागवान् । गृहस्थो ऽपि स्वशीलेन यतिकल्पः स कल्पते ॥ 1198 / / विश्वप्रीतिपदास्वेकं शीलं भूषासु शस्यते । जायते येन जीवो ऽयं भूषितो निर्दृतेः प्रियः ॥ 1199 / / तत्कुमार त्वया सारतरं व्रतमगृह्यत । विशेषादप्रमत्तेन भव्य भाव्यमिहान्वहम् ॥ .1200 ॥ इत्युक्तो गुरुणावादीददीनमिति भूपभूः । नियमस्त्वत्प्रसादान्मे प्रभो प्रामाण्यमेष्यति ॥ 1201 / / अत्रान्तरे पवित्रान्तःकरणा करुणार्णवम् । गुरुं प्रणम्य शृङ्गारसुन्दरीति व्यजिज्ञपत् ॥ 1202 ॥ मनोवचनकायेन शुद्धं श्रद्धानबन्धुरा । परपुंसः परित्यागं विधास्ये जीवितावधि ॥ 1203 ॥ गुरुरित्याह वत्से त्वं सत्यं शृङ्गारसुन्दरी । शीलं स्त्रीणां हि गृङ्गारः क्षान्तिदर्शनिनामिव ॥ 1204 ॥ इत्थं कृत्वा स्थिरीकारमग्राहयदभिग्रहम् । सनत्कुमारशृङ्गारसुन्दोविधिना मुनिः ॥ 1205 ॥
Page #182
--------------------------------------------------------------------------
________________ 162 श्रीवर्धमानमूरिविरचितं [स.1206 - 1216] भवतां दर्शनं भूयात्पुनमें सुलभं प्रभो । इति नत्वा गुरुं स्तूयमानः सभ्यैर्नृपाङ्गभूः ॥ 1206 ॥ सभार्यो ऽथ सभागर्भादात्तपुण्यो ऽगमन्मुदा । स्वस्थानं व्यवसायीवार्जितवित्तो ऽन्यदेशतः । / 1207 / / युग्मम् ॥ तंत्र निर्मितनिःशेषकृत्यः सत्कृत्य धार्मिकान् । आनन्दप्रमुखांश्च स प्रस्तावे प्रयाणकम् । / 1208 ॥ स मङ्गल्यान्यतुल्यानि प्रतीच्छन्प्रतिपत्तनम् । अखण्डगमनैश्चण्डदोर्दण्डः स्वपुरीमगात् । / 1209 ॥ तत्र चित्रादृशोभायां क्षोभाकुलितयोषिति । श्रीकान्तायां सान्तो ऽसौ प्रविवेश महोत्सवैः ॥ 1210 ॥ शृङ्गारसुन्दरीं नार्यो नराधिपम्रुतं नराः । तो धन्य मेनिरे पाणिपीडनक्रीडया मिथः ॥ 1211 ॥ चन्द्रिका मित्र चन्द्रस्य पश्यन्पुत्रस्य तां प्रियाम् । समुद्र इव भूमीन्द्रः परमुल्लासमासदत् । / 1212 ॥ अनङ्गमङ्गलोत्फुलमालया सह बालया । केन के विलासेन विललास रसी न सः । / 1213 / / स्वरस्य सरतेः सख्युर्भ्रमेणेव प्रियान्वितम् । तदा कुमारनाडुमुत्तीर्णः क्ष्मां मधुर्मुदा । / 1214 / / पीत पुष्पमयन्भृङ्गारावैरितस्ततः । चचार शतकर्मत्तफलया मलयानिलः । / 1215 ॥ गृहीतवस्त्रः शिशिरेण विरोधिना । श्रीरस्य विमासाद्य सश्रीकस्तपनो ऽजनि ॥ 1216 ॥ ग्रहीतुमिव पुष्पाणि द्रुमेषु किसलच्छलात् ।
Page #183
--------------------------------------------------------------------------
________________ (स.1217-1228] वासुपूज्यचरितम् काममङ्गुलयः काममवीरेण प्रपञ्चिताः ॥ 1217 ॥ वनीरङ्गावनीरङ्गाः कुहूक्न्न्त्थीकुहूर्वाः। ... कन्दर्पकेलिनाव्यस्य नान्दीनादा इवाभवन् ॥ 1218. ॥ गायति स्मरभूकीर्ति भृङ्गशृङ्गारिणी जने । / रतिर्ननत सिञ्जानमञ्जीरहंसकूजितः ॥ 1219 ॥ दहन्विरहिणीविश्वव्यापी पुस्स्प्क्लाप्त्ः। .. परागः पुष्पचापस्य प्रताप इव निर्ययौ । / 1220 ॥ जगज्जययशांसीव कुसुमानि मनोभुवः । जितानां दुर्यशोजालैरिवालिंग्यन्त. षट्पदैः ॥ 1221 ॥ पुष्पजातैर्जगत्लाणान्मुरभिः सुरभीन्सजन् । कस्यै कस्यैष नानन्दसंदर्भाय व्यजायत ॥ 1222 ॥ तदा हृद्यां वसन्तेन वासन्तीश मुतायुतः । स विनोदवनीमापदवनीपतिनन्दनः ॥ 1223 ॥ युजलस्थलदेवीभिर्मुहुः सस्पृहमीक्षितः । अयं सफलयामास विलासान्त्रियया सह ॥ 1224 ॥ असावितस्ततः खेलन्वसन्तेन विलोकित्ः। . कलिताङ्ग इवानङ्गः सुहृत्कुसुमहासिना ॥ 1225 ॥ लीलाद्रिरत्न शृङ्गेषु लीलावापिजलेषु च । कष्टं कुमारः सस्मार तां मायामात्मविम्बना ॥ 1226 ॥ विलासस्य परां भूमिमथ गन्तुमित्रोत्सुकः । कुमारो ऽयं समारोहद्दोलां कामविमानवत् ॥ 1227 ॥ शृङ्गारसुन्दरीहस्तलोलया दोलया तया । सुकृती यां मुदा पाप वेत्ति तन्नन एव ताम् ॥ 1228 ॥ हारस्त्रजः कुमारस्य दोलाकेलिघुताश्चयुताः ।
Page #184
--------------------------------------------------------------------------
________________ श्री वर्धमानमूरिविरचितं [स.1229- 1240] तत्पादमहतस्योडुनिवहा नु विहायसः । / 1229 ॥ अहो प्रेम्णैकचित्तत्वं बाला दोलामियेष च । अमूं रमयितुं तत्र कुमारः प्रोत्ततार च । / 1230 ॥ इमां दोर्भ्यामुदस्यैषपुलकी पुलकाश्चिताम् । स्वमिवानन्दचूलायां दोला यामध्यरोपयत् । / 1231 ॥ कुमारो दोलया बालां दिवि दूरं व्यलासयत् । यन्त्रेणेव स्मरः शक्तिमन्तः क्षामां मरुज्जये । / 1232 / / दोला गतागतैस्तस्याः कान्तिरेखाकरं वपुः । हेमेव कपपापाणनिभे नभसि दिद्युते । / 1233 ॥ यां मुहुर्दोलया गत्वा हत्वा गर्व योषिताम् । उत्तरन्ती कुमारेण कुतुकेन व्यलोकि सा । / 1234 ॥ दोलाहला भर त्रुट्यत्तन्मुक्तावलिविस्तृतौ । दृष्टं सनत्कुमारेण दिवा तारकितं नभः । / 1235 / / तादृग्विलाससंरम्भजृम्भमाणस्मरोदयः । आलिङ्गितुं प्रियाङ्गानि रङ्गगाढमनोरथः । / 1236 / / दिवो दोलावतारस्य निमेषार्धमपि क्षणम् । उत्सुको गणयन्नद्वशतादप्यधिकं तदा । / 1237 / / दोलामस्थिरयद्यावत्तावन्नास्त्येव तत्र सा । वदन् हा हेति हत्वा हृत्कुमारेन्दुमुमूर्च्छ सः । / 1238 ॥ - त्रिभिर्विशेषकम् ॥ 164 किं किमेतदिति व्यग्रगिरा परिजनेन सः । प्रसृनरससेकेन मूर्छन्मूर्छः कृतस्ततः । / 1239 / / हा त्रिये क गतासीति गद्गदां गिरमुद्गिरन् । आस्फाल्य भुवि मूर्धानमगच्छन्म ईनं पुनः । / 1240 / /
Page #185
--------------------------------------------------------------------------
________________ [स.1241-1251] वासूपुज्यविरचितम् समाश्वसिहि वीरेन्द्र समाश्वसिहि धीनिधे । ... इत्युक्तयो ऽस्य सचिवाः शीतकर्म व्यधुः पुनः ॥ 1241 ॥ मूर्छामयं तमो हित्वा श्रितः शोकमयं त्म्ः॥ कुमारो विललापाथ तरूनपि विलापयन् ॥ 1242 ॥ अथागत्य पुरो लीनान्दीनान्साश्रुदृशो भृशम् । लीलाखगमृगानूचे गिरा रोदनदीर्घया ॥ 1243 ॥ रे हंस कंसजित्कान्ताकमले ऽपि कथं तव । तत्कराग्रवियुक्तस्य वराक भविता रतिः ॥ 1244 ॥ स्मतव्येष्वधुना स्नाततत्केशस्यन्दबिन्दुषु । .. कथं दीनो ऽम्बुदादभ्बु रे वप्पीह समीहसे ॥ 1245 ॥ क नृत्ये तादृशीः केकिन् शृणोषि करतालिकाः । यत्केकिरथमातापि जाता शूलभृताधिता ॥ 1246 ॥ भजवायुतुरङ्गत्वं सारङ्ग त्वं हि सर्वगः । .... लालयिष्यति सा धन्यं स्वां कुत्रापि वयं हताः । / 1247 / / [रे कोकिल कलध्वानं किं तनोषिः न मर्चितः । दूरीभूतो ऽद्य यत्तस्याः सर्वगवेहरः स्वरः ॥ ] इत्यात विलपन्तं तं धीराणां योगिनामपि । पश्यतां धैर्यमुत्सार्य पूत्कारा निर्ययुर्मुखात् ॥ 1248 ॥ अथ प्रियावियोगार्ति स दृढां सोदुमक्षमः । ..... प्रेवन्त्या वयात्मानं क्षिप्त्वा खे मृत्युमैहत ॥ 1249 ॥ इहान्तरे परिज्ञाततत्पत्तिः प्र्त्व्र्ः। कुमारमाश्वासयितुं वनमाप क्षमापतिः ॥ 1250 ॥ . पितुः प्रणामव्याजेन लज्जया नमयशिरः । ..... कुमारः संववार स्वमथ गृढदव्यर्थः ॥ 1251 ॥
Page #186
--------------------------------------------------------------------------
________________ www. ammmmmmmmmmmmm. श्रीवर्धमानसूरिविरचितं स.1252-1263]. कोडे कुमारमारभ्य prishlissynmuhurmuhuH| ययौ नरविमानेन नरेन्दुर्मन्दिरं ततः ॥ 1252 ॥ धिग्धिग्मे शूरतामस्य प्रिया यन्मे अतो ह्ता। एवं हियैव निस्तेजा ययौ द्वीपान्तरं रविः ॥ 1253 / / ततः संध्यारुणं रेजे लोहगोलनिभं नमः । / कुमारविरहज्वालामालाभिरिव तापितम् । / 1254 ॥ उद्धान्त इव शोकाब्धिः कुमारस्य हृदस्तदा । तमास्तोममिषायोमकुक्षिम्भरिरलक्ष्यत ॥ 1255 ॥ कुमारस्फारनिःश्वासज्वालावलिवशादभूत् । ताराकुलच्छलायोम्नः स्फुट पिटकपटकम् । / 1256 ॥ मनस्तस्य रतेर्गेहं दहतो विरहानलात् । स्फुलिङ्गा इव निष्पेतुः प्रदीपाः प्रतिमन्दिरम् । / 1257 ॥ दूरात्तारापथे तारापतिः पतितवानथ । क्षिप्तः कुमारे मारेण यन्त्रोपल इवोज्ज्वलः ॥ 1258 / / यथा यथा रुचिश्चान्द्री सान्द्रीभूता भुवस्तले । तथा तथाभवत्तस्य म्लानमाननपङ्कजम् ॥ 1259 / / सुधारश्मेः मुधाधाराकारा अपि करोत्कराः । कुमारस्यादहन्देहं प्रियास्नेहगृहं मुहुः ॥ 1260 ॥ अथारतिकरं दूरे परित्यज्य परिच्छदम् । भीतः शीतरुचेः कामं चित्रधाम जगाम सः ॥ 1261 ॥ स दुःखी यावदेकान्ते कान्ताचिन्तामयो ऽभवत् । तावत्पुरः सुरस्त्रीव काप्यभूदृक्पथे सुदृक् ॥ 1262 ॥ / साक्षात्काक्षविक्षेपदक्षां प्रेक्षाम्बुधिः स ताम् । आह ttshsaakssiptmn| मानपराङ्मुखीम् ॥ 1263 ॥
Page #187
--------------------------------------------------------------------------
________________ [स.1264-1272] वासुपज्यचरितम् कासि कल्याणि केन त्वं कार्येणेहागता कुत्ः। इति पृष्टामुना हृष्टा स्पष्टमाचष्ट सा रसात् ॥ 1264 ॥ शृणु सौभाग्यभाग्यैकसिन्धो नेत्रविधूदय । रथनूपुरचक्राख्यं वैताव्ये ऽस्ति गिरौ पुरम् ॥ 1265 / / तत्रास्ति धैर्यनिःसीमो भीमो भीमोहिताहितः । विश्वविद्यानिधिविद्याधरचक्री बलोद्धरः । / 1266 ॥ तत्पमहिषी भानुमतीसंज्ञा कृतीश्वर । स्वद्गणायत्तचित्ताहमिहायाता विहायसा ॥ 1267 ॥ एकदा विशदानन्दः सविमानी समं मया । खेलन्खे तत्र वासन्तीपुर्या धुर्यो नृणां ययौ । / 1268 ॥ अन्तरिक्षे स्थितो ऽद्रक्षीदेष शृङ्गारमुन्दरीम् । अलंकर्तुम्भवत्कण्ठं सोत्कण्ठां वरमालया ॥ 1269 ॥ चिद्रूपः स भवद्रूपमायां निर्माय कौतुकात् । त्वदर्धासनमासीनस्तस्थावास्थानमोहकृत् । / 1270 ॥ स्वकण्ठन्यस्तमालायां बालायां स विलक्षधीः । अलब्धपिण्डः काकोल इवोत्तत्य वियत्यगात् । / 1271 / / मया सह सहर्षो ऽयमद्य खेल्निहाग्त्ः। ददर्श दर्शनीयाङ्गी दोलालोलां तव प्रियाम् । / 1272 ॥ किमेतदिति स्ण्मोह्म्रोह्द्रोहित्स्व्रा। हृता धृतानुरागेण ततस्तेनाना तव ॥ 1273 / / तत्र तब्यसनव्यग्रे तव रागग्रहादहम् । त्वत्सेवावसरं यावददृश्यैव दिवि स्थिता ॥ 1274 / / स्वानुरागः स्वतन्त्रेण मुदूरं तेन पूरितः । पुनर्मे परतन्त्रायास्त्वमीशो रागजागरे । 1275 / /
Page #188
--------------------------------------------------------------------------
________________ 168 श्रीवर्धमानसूरिविरचितं [स.1276-1287] . तन्नाथ मान्मथैर्वाणैर्मथ्यमानहदो मम । कारुण्यहरिणारण्य शरण्य शरणीभव ॥ 1276 ॥ त्वदसंगानलज्वालावलीढाया दृहं मम । चित्तेश चारुतारुण्य शरण्य शरणीभव ॥ 1277 / / अतुच्छवाञ्छापाथोधिमध्यमग्नस्य मे हृदः । कन्दर्पकेलिनैपुण्य शरण्य शरणीभव ॥ 1278 ॥ ममान्यासक्तचित्तेन पत्या संतप्तचेतसः । अगण्यपुण्यलावण्य शरण्य शरणीभव ॥ 1279 ॥ इत्याकर्ण्य सुवर्णश्रीः सकर्णामृतवर्णिकाम् । तत्त्वज्ञः सत्त्ववानूचे वाचं वाचंयमोचिताम् । / 1280 ॥ मुग्धे धर्मस्य सर्वस्वं न वेत्सीति vdsydH। तत्त्वज्ञैरिन्दुलीलस्य रक्षा शीलस्य शस्यते ॥ 1281 ॥ परस्त्रीसंगनामानमुल्लसत्पङसंकुलम् । तत्कथं सुपथां पान्यैस्त्यक्तं पन्थानमाश्रये ॥ 1282 / / वाञ्छन्ति पररम्भोरूपरिरम्भेण ये मुखम् । उदारैः खदिराङ्गारैः शृङ्गारं स्पृहयन्ति ते ॥ 1283 / / यदि सत्येन चित्ते ऽहं तव प्रिय इति स्थित्ः। . तत्किमर्थयसे दुःखसंमुखाय मुखाय माम् ॥ 1284 ॥ अहो paranarAsaktiya'ktaM युक्ता तवापि न । कुलीनापि विलीनासि किमस्मिन्कश्मले मले ॥ 1285 / / तदिदं धर्महत्कर्म विद्याधरि परित्यज । भज शीलं यतः कीर्तिरत्रामुत्र च नितिः॥ 1286 ॥ सद्धर्ममूलं या शीलं सेवते देवतेव सा। ' महनीया महेच्छानामप्यत्रापि भवे भवेत् ॥ 1287 ॥
Page #189
--------------------------------------------------------------------------
________________ [स.2. 1288-1298] वासुपूज्यचरितम् 169 सौख्यं भर्तृभयानात्र नामुत्र वृजिनवजात् । तत्त्वं वद हृदस्तत्त्वं किं वरं परपूरुषे ॥ 1288 ॥ एवं वचःसुधासारैः कुमारेन्दोरुदित्वरैः । तस्या मनसि विध्यातो वह्निर्मारविकारजः ॥ 1289 ॥ चिन्तयामास साप्येवमहो मे भाग्यसंचयः । पापारम्भो ऽप्ययं पुण्यव्रजाय यदजायत ॥ 1290 ॥ अयं धर्मगुरुर्मे ऽभूत्तदस्मै गुरुदक्षिणाम् दास्ये विद्यावली विद्याधरैश्वर्यपदमदाम् ॥ 1291 ॥ स्वभावबलिना विद्यावलोग्रेणाधुनामुना । पियाहतिविरोधेन सक्रोधेन धुतो युधि ॥ 1292 / / सर्वथा वितथारम्भो म्त्प्तिनिर्ह्ण्कृतिः|... यदि श्रयति सन्मार्गमहो सो ऽपि महो मम ॥ 1293 ॥ युग्मम् ॥ इति निश्चित्य चित्ते साभ्यर्थ्य समयोक्तिभिः कुमारायानवधाय ददौ विद्या य्थाविधिः॥ 1294 / / सा तस्माद्धर्ममासाद्य सद्योविद्यास्ततश्च स्ः। . अहम्पूर्विकयान्योन्यं गुरुत्वान्नेमतुर्मुदा ॥ 1295 ॥ अथापृच्छय कुमारं सा रंहसा स्वपुरीमगात् । दधौ च तद्वचः स्मृत्वा वपुः सपुलकं मुहुः ॥ 1296 / / सिद्धां विद्येश्वरी प्राज्ञः प्रज्ञप्तिं स्मरणागताम् । स पवच्छ प्रियालापैः प्रियाहत्तान्तमुन्मनाः ॥ 1297 / / कुमारकर्णपीयूषसारणीसारया गिरा। अवोचदुचितं वाच्यमथ विद्याधिदेवता ॥ 1298 ॥ नीत्वा निजपुरारामे भीमेन भवतः प्रिया ।
Page #190
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 2. 1299 - 1310] इत्यूचे खेचरेन्द्रेण पटुभिश्वदुभाषितैः । / 1299 / / मुग्धे मुधा सुधारश्मिसमानं कथमाननम् । कलङ्कयित्वा कुरुषे दृग्जलैः सज्जकज्जलैः ॥ 1300 ॥ म दासे विश्वासान्निश्वासानलकेलिभिः । किं वाले ज्वालयस्य शिरीषसुमकोमलम् । / 1301 ॥ किमा देशकरं देवि मामिन्दीवरलोचने । 170 नालोकयस्यमूल्लोकान्कुर्वतीन्दीवराकरान् । / 1302 ॥ नाविष्करोषि किं तोषाद्वदने सुदति स्मितम् । मद नदाहार्ते सुधासेचनसन्निभम् । / 1303 / / धात्रीशमात्र पुत्रस्य विरहे ऽप्यारासि किम् । इदं विद्याधरैश्वर्य भुजिष्येण मया भज । / 1304 ॥ 'ईत्यालापी तथा पापी मौनेनैव न्यवेधि सः । वार्यो ऽवगुण्ठनेनैव सरजस्को हि मारुतः । / 1305 / / विद्याछेदभयात्तस्याः सत्याः शापभयाच्च सः । शीललीलाविलोपाय बलात्कारं चकार न । / 1306 ॥ श्रुत्वेति भीमरोषेण प्रियाशीलमदेन च । ; द्वौ संकीर्णौ रसौ भेजे स प्रगल्भो यथा नटः । / 1307 ॥ अथायं विद्यया सद्यो विद्याधरगिरिं गतः । रथनूपुरचक्राख्यपुरोद्यानं समासदत् । / 1308 ॥ तत्र चित्रगिरः श्रुत्वा निष्ठुराः करुणाश्च सः । पश्यन्नदृश्यभूयाग्रे भीमं भार्या च दृष्टवान् । / 1309 / / काले ऽस्मिन्करवालेन भीमो भीमो ऽभ्यधादिनाम् । न मन्यसे मां हन्यासि तदिष्टां देवतां स्मर । / 1310 / / अथाभाषन नाभाकतनया नयनायिका । 17
Page #191
--------------------------------------------------------------------------
________________ [स.2. 1311-1322] वायुपूज्यचरितम् 171 शरणं सिंहसूनुर्मे स्त्रियो हि पतिदेवताः । / 1311 / / सइंहिनामग्रहादेष विशेषकुपितस्ततः । निस्त्रिंशः कृष्टनिस्त्रिंशस्तद्वधा योद्धत स्फुरत् ॥ 1312 ॥ AH पाप कुरुषे किं रे म्रियसे श्रियसे ऽधुना । इत्युच्चैरुच्चरन् राजसूनुराविरभूत्तदा । / 1313 ॥ आकस्मिकभयाद्भष्टः खड्गो भीमस्य हस्ततः । परदाररिरंसूनामूना हि बलसंपदः । / 1314 / कृपाणं पाणिना वीर गृहाण विगृहाण माम् । एवमप्रहरन्नेव क्षत्रपुत्रो रिपुं जगौ । / 1315 ॥ ततः प्रततलज्जेन रणासज्जेन चेतसा । Post अचिन्तयदयं विद्याधरनाथस्तथा स्थितः ॥ खुरलीमध्यमध्यास्य सकलो सकलोत्करः । आजन्म यो मयाभ्यस्तः प्रस्तावे त्रस्त एव सः ॥ 1317 / / अकृत्यं तावदेकं मे परखी यदियं हृता । द्वितीयं तु त्रपाकारि भ्रष्टं युधि यदायुधम् । / 1318 / / तदहं निरहंकारः कथमाननमात्मनः । दर्शयिष्यामि वश्यामु निजं स्वान्तः पुरीष्वपि ॥ 1319 ॥ तदीदृशीं दशां नीतो यैरहं हन्त कर्मभिः । तान्येव रिपुरूपाणि जेतुमुद्यममाश्रये । / 1320 / / इति ध्यात्वा कुमारं तं क्षमधित्वा मियायुतम् । पुण्ये विद्याधरारण्ये व्रतं तापसमाप सः । / 1321 / / निशम्य भीमवृत्तान्तं क्षणादारामरक्षकात् । भ्रान्ता भानुमती यावत्तदुद्यानं समासदत् ॥ 1322 ॥ पुरतः पुरतस्तावद्धावमानजनोत्थितः ।
Page #192
--------------------------------------------------------------------------
________________ 172 श्रीवर्धमानसूरिविरचितं सि.2.1323-1334) तुमुलः समभूभीष्मो ग्रीष्मे ऽम्भोधिरिवाधिकः ॥ 1323 ॥ युग्मम् ॥ इतः सनत्कुमारो ऽपि प्रियालापशतैः प्रियाम् । शुद्धशीलां समाश्वास्य स्वपुराभिमुखो ऽभवत् ॥ 1324 ॥ तं तथा प्रस्थितं प्रेक्ष्य भीता भीमप्रियावदत् । विपक्षेभ्यः कृपादक्ष रक्ष रक्ष पुरीमिति ॥ 1325 ॥ इमं मद्भर्तृवृत्तान्तं जानन्तः khecreshvraaH। भीमारयो रयोत्तुङ्गाः पुरभङ्गार्थमागमन् ॥ 1326 ॥ इत्युक्तः स तया सद्यो दयाहृयो दयाशयः । पुरीरक्षामुरीकृत्य ववले प्र्व्लायुध्ः॥ 1327 ॥ म्रियध्वं मा म्रियध्वं मारे रे पत्तनभञ्जकाः । तमित्युग्रगिरं चन्द्ररत्नचूडौ प्रणेमतुः ॥ 1328 ॥ . एतयोः पृच्छतोः प्रीत्या शेखरीकृतहस्तयोः । स्ववृत्तान्तं निवृत्तान्तस्तापः क्षमापजनिर्जगो ॥ 1629 / / कुमारमथ तौ हर्षपथतूर्यत्विषा गिरा। .. तमूचतुश्चतुर्वर्गसंवर्गणगुणोदयम् ॥ 1330 ॥ अन्वहं नन्वहंकारभृता खेच्र्च्क्रिन्ना। वैरिणा कारणाभावादावामेतेन ताडितौ ॥ 1331 ॥ तदीदृशदशस्यास्य द्रङ्गभङ्गार्थमागतौ । ऋणस्येव न वैरस्य यतो जायेत जीर्णता ॥ 1332 ॥ त्वं चेत्पुनः पुरस्यास्य नायकः क्षत्रनायकः तत्त्राता भव दासेरभावयोरावयोरपि ॥ 1333 ॥ इत्युक्त्वा तो मुदाभोगमासुरौ भूपजन्मनः । तस्य खेचरचक्रित्वाभिषेकं तत्र चक्रतुः ॥ 1334 ॥
Page #193
--------------------------------------------------------------------------
________________ [स.2. 1335-1346] वासुपूज्यचरितम् ज्यचारतम् 173 पनत्कुमारसाम्राज्यप्रेक्षापाज्यप्रमोदभाक् । पथिका पथिकान्तस्य जाता भानुमती ततः ॥ 1335 / / स्वल्पैरपि दिनैस्तस्य चक्रिणः खेचरेश्वराः । / निग्रहानुग्रहारम्भैरवश्यं वश्यतां गताः ॥ 1336 ॥ पितृपादवियोगार्तिः खेचरालीतो ऽथ सः । समं शृङ्गारसुन्दर्या प्रतस्थे स्वपुरं प्रति ॥ 1337 ॥ पुर्याः पर्यन्तमायाति स यावचावदैवत । धूमस्तोमं ससंरम्भो नभस्याम्भोदविभ्रमम् ॥ 1338 / / किमेतदिति चिन्तातः सो ऽवनौ नयनं नयन् । पुरीसरित्तटे ऽपश्यदसंख्यं दुःखिनं जनम् ॥ 1339 / / तन्मध्ये चानलज्वालामालाभिर्निचितां चिताम् । लोकयन्नाकुलस्वान्तो विमानादुत्ततार स्ः॥ 1340 ॥ सोत्कर्षतुमुलैः सैष प्रेक्ष्यमाणः प्रजाकुलैः । चितोपान्तजुषो मातुः पादयोरातुरो ऽपतत् । / 1341 ॥ इयन्तं समयं वत्स क स्थितो ऽसीति वत्सला । सूनोः कण्ठे लगित्वासौ रुदत्परिजनारुदत् ॥ 1342 / / मातः श्रीतातपादेभ्यः क्षेम इत्यस्य पृच्छतः । ज्ञातपुत्रागतिस्तत्राययौ भूपः पुरः पुरात् ॥ 1343 ॥ पतन्तमेव पादाग्रे तमुत्सुकतमों नृप्ः॥ आलिलिङ्ग मुहुर्दोभ्यो मुहुर्मूर्ध्नि चुचुम्ब च ॥ 1344 / / कथं चितेति पुत्रस्य शङ्कातस्य पृच्छतः । जगाद जगतीजानिर्वत्स किं वेत्सि दूरगः ॥ 1345 ॥ तदा त्वयोज्झिता पुत्र चित्रशाला शुचे ऽभवत् । विमुक्ता जीवितव्येन स्वजनस्य तनूरिव ॥ 1346 ॥ V
Page #194
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2. 1347 - 1358] पुरं पुरन्दरावाससदृशं सुदृशां पदम् / यमवेश्मेव भूतानामास्पदं तदभूत्तदा / / 1347 // अमन्दाक्रन्दसंदर्भे दूरं पौरजने तदा / शुचैव प्रतिशब्देन चक्रन्दे मन्दिरैरपि / / 1348 / / कृत्याकृत्याद्यजानन्तो वत्स त्वत्संगमं विना / हा जीवन्तो ऽप्यजीवन्त इव जाता वयं तदा / / 1349 / / 174 रम्परामारमारामधामकामकलादयः / अकृतार्थाः पदार्थास्ते तदासन्विषसोदराः / / 1350 // नदियोगाग्निकीला धर्तु जीवितमक्षमा / अजनिष्ट परित्यक्तभोजना जननी तव / / 1351 // कुलालंकारभूतस्य तवादर्शनदुः स्थिता / कुलाधिदेवतामेव सेवमानाग्रतः स्थिता / / 1352 / / तपसः साष्टमस्यान्ते नितान्तं भक्तिनिर्भरा / आदिश्यत स्वयं स्वप्ने कुलदेवतया तया / / 1353 / / लब्धविद्याधरैश्वर्यः शीलवर्यः प्रियायुतः / स ते सति सुतः सत्यं मासस्यान्ते मिलिष्यति / / 1354 // तत्त्वादृशसुतासङ्गसमुत्सुकतमानिमान् / प्राणान्धारयितुं वत्से विधत्से किं न भोजनम् / / 1355 / / इयं स्वनामिति प्रातर्निवेदितवती मया / कयंचिदुपरोधेन प्रतिबोधेन भोजिता / / 1356 / / मासस्यान्तदिनं प्रातरद्य प्राप्य महाग्रहा / मयात्पर्य निषिद्धापि मर्तुमेषा चितां व्यधात् // 1357 // गाः सत्यापयितुं देव्याः स्पृहां पूरयितुं मम / अस्याश्च रक्षितुं प्राणाञ्जातस्तात तवागमः / / 1358 //
Page #195
--------------------------------------------------------------------------
________________ सि.2. 1359-1369] वासुपूज्यचरितम्. 175 अधुना विधुना तुल्यं वदनं सदनं श्रियः । पौरचक्षुश्चकोराणां स्वं दर्शय महाशय ॥ 1359 / / अथ पुत्राहतोत्सङ्गः pttttmaatnggsNgtH| पट्टदेव्या सस्नुषया वशावाहनयान्वितः ॥ 1360 ॥ caarupaarthdvyshcndrrtncuuddaadikhecraiH| .... अमन्दैबन्दिनां वृन्दैवर्ण्यपुण्यमहोदयः ॥ 1361 ॥ प्राविशत्परमानन्दसुधापूरपरिप्लुतम् । भूजानिः स्वजनैः साकमुस्पताकमसौ पुरम् ॥ 1362 / / त्रिभिर्विशेषकम् ॥ अस्मिन्नेव क्षणे मापः क्षणदायिनि दक्षिणः । अभिषिच्याङ्गजं राज्ये सभार्यो ऽगात्तपोवनम् ॥ 1363 ॥ अवाप्य पैत्रिकं राज्यं मुदितो मित्रयोरयम् । विद्याधरपुरश्रेणिद्वयं खेचरयोर्ददौ ॥ 1364 ॥ ततो विद्यावशेनारा वशीकृतमहीतलः । , यशोभिः शोभयामास भासुरैर्भुवनत्रयम् ॥ 1365 ॥ सलीलशीलमाधुर्ये धर्मधुर्ये ऽत्र भूभुजि । ... जज्ञे धर्ममयं शश्वद्विश्वं विश्वम्भरातलम् ॥ 1366 ॥ गृङ्गारसुन्दरीजानि शीलादुन्मीलितोदयम् । भूचरैः खेचरैः सेव्यं पश्यन्को ऽभून शीलभाक् ॥ 1367 ॥ इत्थं पृथ्वीश्रियं भुक्त्वा जन्मान्ते ऽनशनोत्तमः । सभार्यः स ययौ राजा विमाने नुत्तरे अजिते ॥ 1368 ॥ शीलमूले गुणस्तम्बे राज्यपत्रे यशःसुमे । धर्मकल्पमे सैष लब्ध्वा शिवफलं क्रमात् ॥ 1365 ॥ सनत्कुमारशृङ्गारमुदरीचरितश्रुतेः ।
Page #196
--------------------------------------------------------------------------
________________ 176 श्रीवर्धमानमूरिविरचितं [स.2.1370-1381] नव्याद्भुतश्रिये भव्याः सेव्यतां शीलमुज्ज्वलम् ॥ 1370 / / ॥ इति शीलधर्मे सनत्कुमारशृगारसुन्दरीकथा ॥ सत्कर्माभ्युदये हेतुं शीलं सेव्यमिदं सताम् । दुःकर्मदारि सत्कर्मकारि सेव्यतमं तपः ॥ 1371 ॥ अनादिसिद्धदुःकर्मद्वेषिसंघातघातकम् । इदमाद्रियते धीरैः खड्गधारोपमं तपः ॥ 1372 ॥ ज्ञानचक्षुषि नैर्मल्यं तत्त्वातत्त्वावलोकनम् । तपस्तपनवद्दत्ते तमाशमनतः सताम् ॥ 1373 ॥ कमैधांसि दहन्पुष्टस्तपोवह्निरयं नवः । / हरते देहिनां दाहं यः संसारसमुद्भवम् ॥ 1374 ॥ तत्तपः सेव्यतां दक्षा दुःकर्मक्षालनोदकम् । यत्सेवया रयादेव सेव्यो ऽभूद्भुवि संवरः ॥ 1375 ॥ - तथाहि हृदयग्राहिगुणसागरनागरा । जम्बूद्वीपे ऽस्त्ययोध्यापूर्वरतक्षेत्रभूषणम् ॥ 1376 ॥ . इंहाजनि महीजानिमहासेन इति श्रुतः । चिन्तामणिषु यद्दानश्रियो बिम्बमिवैश्यत ॥ 1377 ॥ अभूद्भपस्य मान्यो ऽस्य सार्थेशो धनदाभिधः । मूर्ता वृषा इव वृषा रेजुर्यस्य धनार्जने ॥ 1378 ॥ धनश्रीरिति तस्यासीत्प्रेयसी श्रेयसी गुणैः । बभौ प्रथमसख्यस्य या तीर्थ ruupshiilyoH॥ 1379 / / दुर्गतेर्निर्गतः को ऽपि जीवः पीव्र्दुःकृत्ः। कैश्चिद्भाग्यैरभाग्यानां तस्या गर्भमवातरत् ॥ 1380 ॥ शये पांशुजुषि क्ष्मायां मुण्डिता खण्डितांशुका । इत्यस्या गर्भनिर्भाग्यैर्दुःखदो दोहदो ऽजनि ॥ 1381 ॥
Page #197
--------------------------------------------------------------------------
________________ [स.2. 1382-1392] वासुपूज्यचरितम् 177 नाविष्करिष्ये निःशेषद्रोहदं दोहदं कचित् । अपत्यमेनमुत्पन्नमेव त्यक्ष्यामि च क्षणात् ॥ 1382 ॥ इति ध्यानवती यावदिनानि गमयत्यसौ । तावद्विधिनियोगेन धनदो निधनं ययौ ॥ 1383 ॥ युग्मम् ॥ धनं यद्यस्य हस्ते ऽभूत्तत्तेन जगृहे ऽखिलम् । दोहदो ऽस्याः स्वभावेन पूर्णस्तूर्णतरस्ततः ॥ 1384 ॥ पूर्णैर्दुर्दिवसैस्तस्या जातः पातकवान् सुतः । पिङ्गाक्षिकेशः कृष्णाङ्गः कुब्जो न्युब्जः ख्र्स्व्र्ः॥1385॥ सदुःखा सूतिरोगार्ता मुक्ता परिजनेन सा । इदृग्गाने सुते जातमात्रे तत्र मृता त्त्ः॥ 1386 ॥ तस्या दत्तः शिखी तुल्यजातिभिः प्रातिवेश्मकैः । पयांसि कृपया सो ऽपि पायितः प्राणितश्च तैः॥1387॥ उत्पन्नामुना सर्व श्रीकुटुम्बादि संवृतम् । / ततः संवर इत्यस्य जनैर्नाम विनिर्ममे ॥ 1388 ॥ . अज्ञानजनदुर्वाक्यताडनैववृधे ऽधिकम् । / ग्रीष्मवातरजःपातैर्यवासक इवासकौ ॥ 1389 ॥ वैरूप्यमेव तस्याभूत्पत्तने वर्तनं shishoH। विटानां विटविद्यैव जीवनं जायते यतः ॥ 1390 ॥ तारुण्येनापि वैरूप्यं हतं नास्य मनागपि । ... लेष्टुं वैकटिको यस्मादुत्तेजयितुमक्षमः ॥ 1391 ॥ उलूक इव काकोलैर्लोलैः कोलाहलोल्बणैः । पुरि भ्राम्यबसौ डिम्भैः संभूय स्माभिभूयते ॥ 1392 ॥ दुर्बलानां बलं राजकुलमित्येष चिन्तयन् ।
Page #198
--------------------------------------------------------------------------
________________ 178 श्रीवर्धमानसूरिविरचितं [स 2.1393 - 1403] तत्र चेद्याति तद्राजपुत्रकैः पीडयते ऽभितः । / 1393 / / खेदात्यक्तपुरो ताडि पथिकैः पथिकैर्न सः । ग्राम्यैर्ग्रामे विशलेष्टुयष्टिमुष्टिभिरप्यथ । / 1394 / / त्यस सर्वतः सर्वैरप्यत्यर्थं कदर्शितः । निचितं चिन्तयामास निश्वासोच्छ्रासिताननः । / 1395 ॥ धन्या वन्या मृगासो ऽपि पक्षिः स्ते ऽपि दक्षिणाः । विशन्त्यपि न ये कर्मदानवे मानवे जने । / 1396 ॥ अहमप्यहते स्थाने मानवैर्यामि सर्वथा । इति ध्यायन्नयं कापि कान्तारे सत्वरं ययौ । / 1397 ॥ त्यक्तजातिविरोधेन जातबाधेन साश्रुणा । मृगवर्गेण संवर्ण्यमाणपर्यन्त भूतलः । / 1398 / / अमुना शमिनां मध्ये सिद्धसेनो मुनीश्वरः । स्वाध्यायध्वनिमाधुर्यषश्यविश्व व्यलोक्यत । / 1399 ॥ युग्मम् ॥ आगच्छागच्छ वत्स त्वमिति तं यतिनां पतिः । वर्णैः कपीयूषगण्डूषैः स्वयमाह्वयत् । / 1400 / / अहो उक्तिरपूर्वास्य ध्यात्वेति पदयोर्यतेः स निपत्य पराभूतः सुतः पितुरिवारुदत् । / 1401 ॥ संभाष्य मुनिना पृष्टः संनिकृष्टफलोदयः । अथाचष्ट निजं कष्टचरितं परितो ऽपि सः ॥ 1402 ॥ अथादिशदसौं साधुस्तमुद्दिश्य दयाशयः । प्रीणयन्सर्वसत्त्वानि तथ्यैककवचं वचः । / 1403 ॥ कियन्मात्रमिदं दुःखमत्र ते ऽस्ति नृजन्मनि ।
Page #199
--------------------------------------------------------------------------
________________ [स.2.1404-1415] वासुपूज्यचरितम् 179 सहन्ते ऽमी यथात्मानो ऽनन्तं दुःखं तथा घृणु ॥ 1404 / / कषायविषयासक्तः सक्तः माणिवधादिषु । तदर्जयति दुःकर्म येन जन्तुर्भवान्तरे ॥ 1405 ॥ भेदनच्छेदनोत्तसत्रपुपानासिपत्रजैः । .. क्षेत्रजैश्च महादुःखैः पीडयते नरकेष्वसौ ॥ 1406 ॥ . . . . -युग्मम् ॥ लब्धतिर्यम्भवो ऽप्येष जलस्थलनभोमतिः । व्याते ऽत्यर्थमात्मायमौष्पशीसमनिलानलैः ॥ 1407 ॥ मर्त्यवे ऽपि महारोगनैःस्त्यदास्यवियोमनैः । दुःखैर्दन्दह्यते जन्तु रकमतिहस्तकः ॥ 1408 ॥ किल्बिषकिंकराल्पर्षिभावात्क्रुद्वेन्द्रव न्त्ः। .. युद्धाच्यवनाजीवो देवत्वे ऽपि न सौख्यभाक् ॥ 1409 / / एवं कर्मविपाको ऽस्मिन्भवे जीवान्कदर्थयेत् । लक्ष्यन्ते ऽस्य फलान्येव न स्वरूपं जनैर्यतः ॥ 1410 / / माहात्म्यं ध्यानयोगानां सामर्थ्य परमात्मनाम् । . विपाक कर्मगां वेचि न सर्वज्ञ विनापरः ॥ 1411 ॥ अमुं कर्मविपाकं तु शुभीकर्तुमिहोद्यतः । एक एवास्ति सद्धर्मः शिवशर्मनिबन्धनम् । / 1412 ॥ विनामुना तु धर्मेग जन्तुः कर्माख्यवैरिभिः । पात्यते तेषु दुःखेषु येषां त्वदुःखमश्चलः ॥ 1413 / / परं नैवाचरन्त्येते मूढास्तकिचन कचित् । येन क्षिपन्ति दुःकर्मी तदुःखभूरुहाम् ॥ 1414 ॥ अथ प्रभूतदुःकर्माभिभूतः संवरो गुरून् । करौ किरीटतां नीत्वा पत्रच्छातुच्छवाछनः ॥ 1415 ॥
Page #200
--------------------------------------------------------------------------
________________ .. .. 180 श्रीवर्धमानसूरिविरचितं [स.2.1416-1426] प्रभो प्रभवति मायः को ऽप्युपायः स किं कचित् । येन स्याविषतामन्तो हन्त दुःकर्मणामपि ॥ 1416 ॥ अथाभ्यधात्सुधापूरसोदरी स गुरुर्गिरम् । तप एवास्ति दुःकर्मममनिमयनिष्ठुरम् ॥ 1417 ॥ धत्ते तदपि तीव्रत्वमङ्गनिःसङ्गताभृताम् । निःसाता तु दीक्षाया दाक्षिण्येन यदि स्थिरा ॥ 1418 ॥ चेतसो निश्चलत्वेन प्राप्यते सा महाशयः । कर्मदावानलज्वालाविध्यापनघनाघनः ॥ 1419 ॥ इति श्रुत्वाथ तत्त्वार्थ सत्त्वभाक्संनिधौ गुरोः । साग्रहः सो अहीदीक्षां संमदी क्षान्तितत्परः ॥ 1420 ॥ सिद्धान्ताध्ययनोद्रेकाद्विवेकाश्चितचेतनः । तपः कपटनिर्मुक्तमारेभे संवरो मुनिः ॥ 1421 ॥ असौ सद्धर्मचातुर्यस्तुर्यषष्टाष्टमैर्व्यधात् । तपोभारैः शरासारैर्जर्जरं कर्मपञ्जरम् ॥ 1422 / / पुरिमार्धमेकभक्तं नैविकृत्यं च कृत्यवित् । आचालमुपवासं च सेक्मानः प्रतीन्द्रियम् ॥ 1423 / / दिवसः पञ्चविंशत्या जितेन्द्रियशिरोमणिः । स इद्रियजयं नाम तपश्चके यथाविधि ॥ 1424 ॥ . युग्मम् ॥ एकभक्तं नैर्विकृत्यमाचाम्लं भक्तवर्जनम् । एवं षोडशाभिर्घस्त्रैः स कषायजयं व्यधात् ॥ 1425 ॥ निर्विकृतिकमाचाम्लमभक्तं विदधन्मुनिः । योगानां शुद्धये योगशुद्धिं नवदिनैर्व्यधात् ॥ 1426 ॥ अभक्तमेकाशनकमेकसिक्यकमप्यथ ।
Page #201
--------------------------------------------------------------------------
________________ [स.2. 1427-1437] वासुपूज्यचरितम् एकस्थानमेकदत्तिं विकृत्या रहितं ततः ॥ 1427 ॥ आचाम्लमष्टकवलमित्येकैकस्य क्र्म्न्न्ः। हृते तपो व्यधादष्टकर्मसूदनमेव च ॥ 1428 / / ॥युग्म्म् ॥ ज्ञानस्य दर्शनस्यापि चारित्रस्य च सेवनम् । चक्रे निरन्तरं साधुरुप्वास्स्त्रिभित्रिभिः॥ 1429 ॥ शुक्लास्वेकादशीष्वकादशसंख्यासु सो करोत् । मौनोपवासकरणः श्रुतदेवीतपः शुभम् ॥ 1430 ॥ शुक्लपक्षे ऽस्स्त्त्भिरुप्वासैराचाम्ल्पार्न्नैः। दिनैः षोडशभिः सो ऽधात्तपः सर्वाङ्गसुन्दरम् ॥ 1431 / / इत्येतत्कृष्णपक्षे तु ग्लानपालनलालसः .... सो ऽकाद्विषयद्वेषी नीरुक् सिंहाभिधं तपः ॥ 1432 ॥ मुनिभत्रिंशदाचाम्लैरकान्तरितपारणैः । . . विदधे शुद्धबोधो ऽयं तपः परमभूषणम् ॥ 1433 ॥ अङ्गान्येकादशाप्येष पूर्वाणि च चतुर्दश । द्विधा चन्द्रायणं न्यूनोदरतादितपो. व्यधात् । / 1434 ॥ अथैका प्रतिपद् द्वे च द्वितीये तिथयो ऽखिलाः। यावत्पश्चदश ज्ञेयाः पूर्णमास्यो निरन्तरम् ॥ 1435 / / उपवासर्विशुद्धाः स्युर्यत्र तत्तप. उज्ज्वलम् । व्यातेने मुनिना सर्वसौख्यसंपत्तिनामतः ॥ 1436 ॥ ॥ युग्मम् ॥ जिनानां नष पनानि प्रतिपद्म निर्न्त्रैः। उपवासैस्तु सोऽष्टामिश्चक्रे पद्मोत्तरं तपः ॥ 1437 ॥ पञ्चसप्तत्युपवासैः पञ्चविंशति. पारणैः ।
Page #202
--------------------------------------------------------------------------
________________ 182 श्रीवर्धमानसूरिविरचितं [स.2. 1438-1449] भद्रनाम तपश्चक्रे सचक्रे रतचेतसा ॥ 1438 ॥ षण्णवत्या शतेनोपवासैः सद्धर्मवासनः । स महाभद्रमेकोनपञ्चाशत्पारणैर्व्यधात् । / 1439 ॥ उपवासैरसौ पश्चसप्तत्या च शतेन च । पारणैः पञ्चविंशत्याभजद्भद्रोत्तरं तपः ॥ 1440 ॥ द्विनवत्यधिकेनोपवासानां त्रिशतेन सः । सर्वतोभद्रमेकोनपश्चाशत्पारणैर्व्ययात् । / 1441 / / षष्ठेनादौ ततः षष्ट्या झुपवासैरनारतम् । एकान्तरैर्मुनिर्धर्मचक्रवालं तमोऽतनोत् ॥ 1442 / / आचाम्लेयवालान्तरेकायकवर्धितः ॥ शतसंख्यैः स आचाम्लार्यमान व्याधात्तपः ॥ 1443 / / तचतुर्दश वर्षाणि त्रिमासी दिनविंशतिम् । / नाः तन्धन सौ चके कृशमङ्गं च कर्म च ॥ 1444 ॥ एकदासौ नमस्कृत्य शुभकृत्यमकाशकम् । द्वादशभिरतिपावने पृष्टवान्गुरुम् ॥ 1445 ॥ दशपूर्वधरो धीरः सारसंहननः शमी । तसौ योग्य एवास्य दुःकरस्थापि कर्मणः ॥ 1446 ॥ इति ध्यात्वा चिरं सिद्वसेनाचार्यस्तमादिशत् । वसायपुचिसो ऽर्थहते तद्विधेहि समीहितम् ॥ 1447 ॥ तदा मुदा गुरूत्वानुज्ञाप्य च गणं क्षणात् । गच्छानिष्क्रय तेनाथ पारेभे प्रतिमादिमा ॥ 1448 ॥ एकैकां भोजने पाने दत्तिं गृहात्यसौ मुनिः । यावन्मासं ततः पूर्णे मासे गच्छे ऽविशत्पुनः ॥ 1449 / / एवं सदत्तेपासस्य वृद्धिमेकैक शो ऽकरोत् ।
Page #203
--------------------------------------------------------------------------
________________ [स.2.1450-1461] वासुपूज्यचरितम् तावद्यावदियं सप्त मासैरजनि सप्तः ॥ 1450 ॥ एकान्तरोपवासैश्च विहिताचाम्ल्पार्न्न्ः। . पानाहारोज्झितैआमाद्वहिरुत्तानशायिना ॥ 1451 ॥ निःप्रकम्पेन srvopsrgvrgshissnnunaa| . अष्टमी प्रतिमा सप्ताहोरात्रैर्विदधे ऽमुना ॥ 1452 / / युग्मम् ॥ इत्यं निष्ठागरिष्ठेन प्रतिमा सप्तभिर्दिनः । उत्कटिकासनस्थेन तेन तेने नवम्यपि ॥ 1453 ॥ एवं सप्तदिनैरेव दशमी प्र्तिमामुना। चक्रे वीरासनस्थेन सद्ध यानस्थिरचेतसा ॥ 145:4 / / कृत्वा षष्ठमहोरात्रं स्थित्वा वीरासने ध्रुवे। . प्रतिमैकादशी चक्रे तेन लम्बितपाणिना ॥ 1455 ॥ कृताष्टमः स संकोच्य पादौ लरबकरः स्थिर्ः। चक्रे मुक्तिशिलादृष्टिआदशीमेकरात्रिकीम् ॥ 1456 ॥ इत्थं यथोक्तविधिना तप्यमानो ऽद्भुतं tpH। .. विजहार महीपीठे सो ऽनरूपे कल्पकल्पनैः ॥ 1457 ॥ __अथैकदा पदाम्भोजद्वयं सूरेर यं मुनिः। प्रणम्य शिरसि न्यस्य पाणी वाणीमिमां जगौ ॥ 1458 ॥ अनन्यदेयसद्धर्मबोधदायक नायक । जिनकल्पकृते ऽनुज्ञां यच्छ योग्यो ऽस्मि यद्यहम् ॥ 1459 ॥ श्रुतज्ञानाम्बुधिनीनन्नाराधकममुं गुरुः । . आदिशजिनकल्पाय मुक्तिश्रीकल्पभूर हे ॥ 1460 ॥ अथैष नवतत्त्वज्ञः सत्त्वभाजां शिरोमणिः । लब्धत्रिजगती राज्यीमवारमानममन्यत ॥ 1461 ॥
Page #204
--------------------------------------------------------------------------
________________ 184 श्रीवर्धमानमूरिविरचितं[स.2. 1462-1472] अथ निर्मलचारित्रो वस्त्रपात्रादिकं मुदा । गुरोः पुरो ऽखिलं मुक्का परिपृच्छय परिच्छदम् ॥ 1462 / / निःससार महासारः सैष मुरेः स्मीप्त्ः। हन्तुं कर्मततीः कुम्भिपङ्क्तीरिव हरिगिरेः ॥ 1463 ॥ ॥ युग्मम् ॥ चरन्मार्गे ऽपवर्गस्य ब्लाद्विस्स्य्त्स्क्रे। तपोधनो ऽयमस्ते ऽर्के न पदात्पदमप्यदात् । / 1464 ॥ कृतावैरः क्रूरेण सह मोहमहीभुजा । तस्थौ नैकत्र कुत्रापि सो ऽयमुद्यच्छवौ रवौ ॥ 1465 ॥ स जाग्रत्कर्मसंग्रामव्यग्रीभूतमना इव । उद्दधे पदयोर्भनानोत्कटानपि कण्टकान् ॥ 1466 / / उदासीन इव स्थाने कृतरागापराधयोः । चकर्ष चक्षुषोरेष न तृणं न रजाकणम् ॥ 1467 / / आसन्नविलसन्मुक्तिवधूलीनमना इव । चरन्मार्ग न तत्याज तीव्रकर्करमप्यसौ ॥ 1468 ॥ स्वदेहे ऽपि निरीहो ऽयमिति शुद्धमतियतिः । पुरः स्फुरति सिंहे ऽपि सहजा नात्यजद्गतिम् ॥ 1469 / / कदाचिक्त्वचिदौचित्यचतुरैटौंकितं नरैः ॥ स धीरस्तुषसौवीरतकाचं त्याज्यमग्रहीत् ॥ 1470 ॥ एवमप्रतिबद्धन स्वविहारक्रमेण स्ः। . प्रतिकर्मविमुक्ताङ्गो निन्ये धात्री पवित्रताम् ॥ 1471 ॥ एवं विहरतस्तस्य गते काले कियत्यपि । अभूल्लाभान्तरायस्योदयः कश्चन कर्मणः ॥ 1472 ॥ कचिन्न लभते भिक्षामकल्प्यां कापि नेच्छति ।
Page #205
--------------------------------------------------------------------------
________________ [स.2. 1473-1484] वासुपूज्यचरितम् 185 कल्प्यमानामपि कापि नादत्ते ऽन्यैरपेक्षिताम् ॥ / 1473 ॥ इत्थं यथा यथा क्लिष्टो हृष्टः सो ऽभूत्तथा तथा । क्षयो हि कर्मणां मञ्जु मुनीनामुत्सवो महान् ॥ / 1474 ॥ अस्योद्यतविहारस्य निराहारस्य सर्वथा । सत्तामात्रशरीरस्य षण्मासा व्यतिचक्रमुः । / 1475 / / कदापि कापि कान्तारे दिनान्ते शान्तचेतनः । तस्थौ धर्मद्विपालानस्तम्भातितनुर्मुनिः । / 1476 ॥ संसारतापनिर्वापसज्जपीयूषमज्जनम् । अथ मापदयं कायोत्सर्गध्यानलयं मुनिः ॥ 1477 ॥ ततो नखंपचीभूत भूतलक्षोदमण्डलः । तं को ऽप्यतापयत्तापो निशीथसमये महान् ॥ / 1478 ॥ किमेतदित्ययं यावद्विभावयति फुल्लदृक् । * ललाटंतपतेजस्कं तपनं तावदैक्षत । / 1479 ॥ पुरस्तुङ्गतरुस्तोमच्छायालीनामलोकत । भुञ्जानजनसंतानामसौ शकटमण्डलीम् । / 1480 ॥ विहातुमुद्धतं दग्धमन्नं तन्मध्यगो नरः । तदैवात्युत्सुको निर्यन्नरेणान्येन भाषितः । / 1481 ॥ अस्मिन्महामुनौ मुक्तविकल्पे जिनकल्पिनि । कल्प्यमन्नमिदं देहि भिक्षाकालो हि संगति । / 1482 / / दग्धेनानेन दत्तेन क्रीणासि सुकृतं न किम् । कृष्णाङ्गारेण किं लभ्यमानो नादीयते मणिः । / 1483 ॥ इत्यस्य वाक्यमाकर्ण्य महृष्यन्पुलकाञ्चितः । इदं प्रभो गृहाणेति सो नहस्तो ऽभ्यधान्मुनिम् । / 1484 / / अथ साधुः सुधीर्दध्यौ किमियं मे प्रमत्तता ।
Page #206
--------------------------------------------------------------------------
________________ 186 श्रीवर्धमानमरिविरचितं [स.2.1485-1495) न ज्ञाता यामिनी यान्ती न व्योमान्तर्वजन्रविः ॥ 1485/ स्वप्नो ऽयमिन्द्रनालं वा किं वा को ऽपि मतिभ्रमः । चक्रे देवेन केनापि माया मायाविनाथवा ॥ 1486 ॥ किमनल्पैर्विकल्पैर्वा ममैभिर्निर्ममात्मनः । संदेहे सति देहाथ न गृहे ऽन्नमिदं ध्रुवम् । / 1487 ॥ इति निश्चित्य शुद्धात्मा स पटुः प्राह तो प्रति । शमामृतसमुद्रोमिच्छटाभिर्वर्णराजिभिः ॥ 1488 ॥ मया ध्यानं निशारम्भे समारेभे ऽधुनैव च । अधुनैव च तिग्मांशुश्वरत्यम्बरशेखरः ॥ 1489 ॥ तत्सत्यो ऽयमसत्यो वाभ्युदयः क्र्म्साक्स्सिन्न्ः। इति संदेहदोलार्तमना नैवानमाददे ॥ 1490 ॥ युग्मम् ॥ गिरेरधिकमाहारं पयोधेरधिकं प्य्ः। जीवो' ग्रहीदहोरात्रमज्ञातेषु भवेष्वपि ॥ 1491 ॥ तत्तैर्यदि न तृप्तो' स्मि तदन्नेनामुनाद्य किम् । यास्यामि तृप्तिमात्तेन दिवसस्यापि संशये ॥ 1492 ॥ इत्युदीर्य तपोवीर्यवयों धैर्यधुरन्धरः । स यावल्लीयते ध्याने शुद्धश्रद्धानमानसः ॥ 1493 / / न तावदनसां राजी न च राजीवबान्धवः । किंतु व्यलोकि मुनिना यथावस्था निशीथिनी ॥ 1494 / / युग्मम् ॥ नदेव दैवते मार्गे दूरं दुन्दुभयो ऽनदन् । शुद्धगन्धोदकैमिश्राः प्रसनुः पुष्पवृष्टयः ॥ 1495 ॥ लीलाचलज्झलकारतारमाणिक्यकुण्डलः ।
Page #207
--------------------------------------------------------------------------
________________ - www-or-~~~~~~-- ww w . v ~ ~ ------- - [sa.2. 1496-1507] वासुपूज्यचरितम् 187 आस्येन्दुस्यन्दिपीयूषविन्दुसुन्दरहारभृत् । / 1496 ॥ मौलिन्यस्तकरद्वन्द्वगुणीकृतशेखरः । .... एनमेनश्छिदं कश्चिदमरो मुनिमानमत् ॥ 1497 ॥ युग्मम् । / प्रभो जय जय प्रौढज्ञानशुद्ध तपोनिधे । / यस्त्वं मयापि दुष्टेन सत्वं न त्यामितः कचित् । / 149.8 / / सुधर्मायां सुधर्मात्मा निविष्टो हष्टमानसः । कदाप्यकस्मात्पुलकी न्यधान्मूर्ध्नि हरिः करौ ॥ 1499 ॥ तव कौतस्कुतः स्वामिनय हर्षो ऽयमीहशः । इति पृष्टो ऽम्बराख्येन सुरेण धुपतिर्जगी ॥ 1500 / / किं को ऽप्यस्ति तपःपात्रं धरित्रोपीठपावनः । इत्यद्य भरतक्षेत्रे हृन्नेत्रेण गतं मया ॥ 1501 ॥ मुनीन्दुः संवरो नाम तत्र भूखण्डंभूषणम् । अदर्शि तपसां राशिस्तिम्मांशुरिव तेजसाम् ॥ 1502 ॥ तस्य विश्चैकवन्यस्य दाय तपसि दुस्स्क्रे। .. पश्यतो में सुदावेशः सर्वक्लेशहरो ऽभवत् । / 1503 ॥ केनापि चाल्यते नायं सत्त्वात्तत्त्वविदां वरः । इत्युत्कर्षेण हर्षस्य मयास्य प्रणतिः कृता ॥ 1504 / / सो ऽथ क्रुधाभ्यधादिन्द्रमिन्द्रसामानिकः सुरः । मयों न चाल्यते सत्त्वादेषा भाषा मृषा त्व्.॥1505॥ खेच्छया स्वाम्यतः स्वामी बदन्नेह वार्यते । तं षण्मासान्तरे सत्त्वभ्रष्टं स्पष्टं करोम्यहम् । / 1506 / / असाविति प्रतिज्ञाय सत्त्वभङ्गाय ते ऽचलत् । मुहुर्मुहुर्महेन्द्रेण वार्यमाणो ऽपि मूढधीः ॥ 1507 / /
Page #208
--------------------------------------------------------------------------
________________ 188 श्रीवर्धमानमूरिविरचितं (स.2.1508-1519] स्वपुण्यनिवहस्येव स भिक्षाग्रहणेषु ते । प्रत्यूहव्यूहमत्युग्रं धिक् षण्मासावधिं व्यधात् ॥ 1508 / / निशि पापेन तेनेह तेने मायामयो रविः । सभोज्यजनसंघट्टा शकटानां घटा पुनः ॥ 1509 ॥ महाकपटनाट्येन नानेनाप्यसि चालितः । यद्वा संसारनाब्येनाचालितः केन चाल्यते ॥ 1510 ॥ तन्मुने पापिना येन विरुद्धमिति ते कृतम् । स एवास्मि प्रभो विश्वमपराधं क्षमस्व मे ॥ 1511 ॥ इत्युक्त्वा दुःखहर्षाश्रुमिश्रदृष्टिरयं मुरः । बहुस्तुतिमहानादः पादयोरपतन्मुनेः ॥ 1512 ॥ अथात्तधर्मलाभोक्तिर्यतिर्नतिपरं मुरम् । तमुवाच विचाराधिचश्चच्चन्द्रिकया गिरा ॥ 1513 ॥ नापराधं त्वया किं तु कृतिनुपकृतिः कृता । तव साहाय्यमाहात्म्याघदुःकर्म क्षितं मया ॥ 1514 / / अपराधस्त्वया हन्त क्षन्तव्यः किं तु मामकः । यत्तवैवं बभूवाहं दुःकर्मार्जनकारणम् ॥ 1515 ॥ एवं निश्छद्मनोधर्मसंलापं त्न्व्तोस्त्योः। उदयाचलचूलायां चण्डरोचिररोचत ॥ 1516 ॥ एनं मुनि विनम्याथ विबुधो ऽयं तिरोदधे । ईर्यासमितिसंचारचारुर्मुनिरथाचलत् ॥ 1517 ॥ स्वापराधानुतापेन तं मुनीन्द्रमनिन्द्रधीः । असेवत धृतान्तर्धिः स्वर्धामा शुद्धभावनः ॥ 1518 ॥ स मुनिर्भुवि शुद्धायां यत्र यत्र ददौ पदम् । तां तां स चक्रे प्रागेव देवो ऽकण्टककर्कराम् ॥ 1519 / /
Page #209
--------------------------------------------------------------------------
________________ [स.2. 1520-1529] वासुपूज्यचरितम् .. 189 अमायिनः समायान्तं मुनिमुख्यस्य संमुखम् । हिंस्रं प्राणभृतां वारं स दूरेण न्यवारयत् । / 1520 ॥ घर्मे समीरणीभूय छत्रीभूयोष्णदीधितौ । शिशिरीभूय तप्तोव्या सांनिध्यं स व्यधान्मुनेः ॥ 1521 ॥ एवं स विरहनाप ग्रामं रामपुराभिधम् । यावत्तावदलंच नभोगर्भ नभोमणिः ॥ 1522 ॥ कुटुम्बिनो धनाख्यस्य धन्या नाम कुटुम्बिनी । / त्याज्येनानेन दग्धेन तं मुनि प्रत्यलाभयत् ॥ 1523 ॥ अहो दानमहो दानमिति जल्पनसौ तदा । चकार सुमनोवृष्टीरम्बरादम्बरः सुरः ॥ 1424 ॥ एवं पदे पदे तन्यमानधर्मप्रभावनः । तपो ऽस्रधारया कर्म प्रहरन्व्यहरन्मुनिः ॥ 1525 ॥ अथायमायुषः शेषे विहितानशनः कृती॥ सशुचा तेन देवेन सेव्यमानपदाम्बुजः ॥ 1526 ॥ स्मृत्वा पञ्चनमस्कारान्पादपोपगमस्थितिः । शुद्धध्यानरसोल्लासलयसंलीनमानसः ॥ 1527 ॥ आसन्नमुक्तिसौख्यौघनिष्यन्दैरिव पूरितम् । सर्वार्थसिद्धनामानं विमानं मुनिरासदत् ॥ 1528 ॥ ॥ त्रिभिर्विशेषकम् ॥ तथ्यां तदित्थमाकर्ण्य संवरस्य मुनेः कथाम् । कर्ममर्मभिदे ऽमुष्मै यतध्वं तपसे जनाः । / 1529 ॥ ॥ तपश्चरणे संवरपुनीश्वरकथा ।
Page #210
--------------------------------------------------------------------------
________________ rwwwvvwwwwwwwwwwwwwwwwwwwwwww. श्रीवर्धमानसूरिविरचितं [स.2.1530-1540] प्रभावनाद्यलंकाराकृष्टविष्टपचेतसः । दानशीलतपो ऽङ्गस्य जीवो धर्मस्य भावना ॥ 1530 ॥ अज्ञानध्वान्तसंधाने ध्याने सिद्धिपुराध्वनि । अध्वगस्यात्मनो भाति भावना रत्नदीपिका ॥ 1531 ॥ सदानशीलतपसां भवयुद्धाय धावताम् । अग्रेसरी भवत्येका भावनैव महाभट्टी ॥ 1532 ॥ सतां दमक्षमामुख्यधर्ममुक्तावली हृदि । .. अन्तर्भावनया धत्ते कान्ति नायककान्तया ॥ 1533 ॥ दानशीलतपोभाजामप्याश्चर्यकर फलम् । . दत्ते चन्द्रोदरस्येव विधर्मस्यापि भावना ॥ 1534 ॥ तथाहि संपदुद्वाहिकरैः स्फीता वरैर्नरैः । / चतुर्धर्मचतुर्वेदिरस्ति इस्तिपुरी पुरी ॥ 1535 ॥ तत्रामित्रकलत्राश्रुधारातसयशोलतः ॥ श्रीरामो नाम सद्वत्तकृतार्थः पार्थिवो ऽभवत् ॥ 1536 / / सतीशतशिरोरत्नं स्त्रीरत्नं तस्य वल्लभा । धाम्ना कलितनाकश्रीजयाजनि जयावली ॥ 1537 ॥ जितस्वर्ण तनूवर्ण निन्दितेन्द्रपदं पदम् । सकलं सफलं मेने तयैव प्रियया नृपः ॥ 1538 / प्रियेण प्रीतिभिर्लाल्यमाना लोकेषु विश्रुतम् । देहार्धदाननिर्भोगं शिवयोः प्रेम साहसत् ॥ 1539 ॥ अद्वितीयेन तौ प्रेमगुणेन विनिय्न्त्रितौ। मिथो विघटितुं दूरे नैव शेकटुरेवतः ॥ 1540 ॥
Page #211
--------------------------------------------------------------------------
________________ [सं.2.1541-1551] वासुपूज्यचरितम् - सा भूभुजि समामाजि म्राजिताल्प्प्रिच्छ्दा। .. कदाचिभन्तुमुद्यानसदनं मदनं ययौ । 1541 ॥ पूजया श्रीतनूजस्य धन्यंमन्या व्यलोकत । सा रामरमणी. काममारामरमणीयताम् ॥ 1542 ॥ दर्शयन्ती वयस्याभ्यो वयस्याभिश्च दर्भिवम् । सा हृद्यं हृद्यमासाद्य मुमुदे ससुदेशमा ॥ 15 ॥ 3 ॥ पश्यन्ती प्रीतिमाहेन मुहुर्वलिक्या ishaa। हेलया खेलवन्ती स्वान्पृष्ठतः पार्श्वयोः शिशुम् ॥ 1544 / / धरणी चरणाग्रेण विलिख्योल्लासितैर्मुहुः। आनन्दकुष्कुनादेन भोजयन्ती च तान्कणैः ॥ 1545 ॥ संचरन्ती वने ऽदर्शि कापि भूकान्तकान्तया । पुत्रिणीष्वात्तचूडेव ताम्रचूडस्य वर्णिनी ॥ 1546 ॥ .. त्रिभिर्विशेषकम् । / तां विलोक्य वो लीलाशालिनी मुखमालिनीम् । अदृष्टनन्दनास्येन्दुर्दध्यौ सेन्दुमुखी शुचा । / 1547 ॥ धिग्जन्म जीवितं भोगान्सुप्रियप्रापणं च मे । न यन्नयनसत्तायाः फलमालोकये सुतम् ॥ 1548 / / किं धनैः सैव धन्या स्त्री डिम्भस्यात्मभुवो मुखम् । या चुम्बति चिरं धूलिधूम्रमङ्गणरङ्गणैः ॥ 1549 / / अपि रप्रियामशयानतनयां स्तुवे । / हारभारभृदुत्सङ्गां न पुनर्भूभृदङ्गानाम् ॥ 1550 / / उत्पतन्निपतरिवान्हसल्लीलावलीवमन् । कस्याश्चिदेव धन्यायाः क्रोडमायाति नन्दनः ॥ 1551 ॥ 2फारभूषणभारापि न भाति स्त्री मुतं विना। :
Page #212
--------------------------------------------------------------------------
________________ ran.--- - - - - 192 श्रीवर्धमानसूरिविरचितं सि.2.1552-1563] उदारतरतारापि निशेव शशिवर्जिता ॥ 1552 ॥ तद्धातस्तात किं भूरिभूषापाषाणवाहिकाम् । मां व्यधाः सुतरत्नेन नैकेनापि व्यभूषयः ॥ 1553 ॥ तिर्यग्नार्यो ऽपि पर्यन्तलीलालोलसुता वरम् । उत्सङ्गसंगतसुता वरं ग्रावस्त्रियो ऽपि ताः॥ 1554 ॥ धिग्ममोत्सङ्गमतीणि पाणी कण्ठं च यैर्मुदा । नाध्यासितो न हट नाश्लिष्टो नालम्बितः सुतः ॥ 1555 / / किं करोमि क गच्छामि निर्भाग्याहं हहा मम । सर्वेषामपि सौख्यानां स्थाने नैको ऽप्यभूत्सुतः ॥ 1556 ॥ ' इति दुःखौघसंघट्टस्फुटद्वक्षास्थलेव सा । तले रसालसालस्य भुवि न्यविशतालसा ॥ 1557 ॥ शोषयन्तीव निःश्वासैर्वासो बाष्पपरिप्लुतम् । स्थगयन्तीव निःश्वासोद्भूतं बाष्पैर्महीरजः ॥ 1558 ॥ करयुग्मेन जानुस्थकूपरेण धृतं shirH। हृत्पद्मदुःखशल्येयं घूर्णन्तीव व्यकम्पयत् ॥ 1559 ॥ युग्मम् ॥ दुःखं प्रष्टुमशक्ताभिर्बद्धपालिभिरालिभिः । साश्रुद्दग्भिः सनिःश्वासमुखीभवीक्षितैव सा ॥ 1560 / / तदा विसृज्य भूजानिर्विरहव्यथितः सभाम् । . ययावन्तःपुरं कान्तापरिरम्भोत्सवात्सुकः ॥ 1561 ॥ जयावलीमनालोक्य तत्र तस्थौ न पार्थिवः । निशावियुक्तो राकेन्दुः कियद्वियति दीव्यति ॥ 1562 ॥ एत्य लीलावनोत्सङ्गमुत्सुको निःपरिच्छदः । पुरः स्थितोऽपि भूपालो नालोकि कान्तया तया ॥ 156 ॥
Page #213
--------------------------------------------------------------------------
________________ [स.2. 1564-1575] वासुपूज्यचरितम् तादृग्रूपां निरूप्यालं भूपालो ऽप्यश्लथव्यथः । उपसृत्य शनैरे नामूचे दुःखार्द्रया गिरा । / 1564 ॥ किं देवि हृदि ते दुःखमिति वाक् श्रवणादियम् । सुप्तोत्थितेव वीक्ष्याग्रे भूपं संभ्रमभागभूत् । / 1665 ॥ आगते जीवितेशे ऽपि नोचितं रचितं मया । इति दुःखे ऽतिदुःखं सा दग्धे पिटकवद्दधौ ॥ / 1566 ॥ अथ चाटुचमत्कारचाटूक्तिः पृथिवीपतिः । ऊचे तां जनचेतांसि कर्णातिथ्ये नयन्नयम् । / 1567 ॥ मदागमन संरम्भमम्भोरुहमुखि त्यज । d भज वाचं दिवाचन्द्रसख्यं त्वन्मुखमाप किम् ॥ 1568 ॥ नापराद्धं मया किंचित्को ऽन्यस्त्वय्यपराध्यति । जानामि चरचारेण कुशलं त्वत्पितुः कुले ॥ 1569 ॥ कौतस्कुतेन सद्भन्ना विलासतरवस्तव । . साञ्जनाश्रमदौघेन माता दुःखदन्तिना । / 1570 ॥ इत्थं यथा यथापृच्छत्पृथ्वीनाथस्तथा तथा । उद्वाष्पविन्दुरेवाभूदियं नोवाच किंचन । / 1571 ॥ सा भूस्तदा तदालिभिः पञ्चालीभिरिवाभितः । धारालैर्हग्जलैर्दुःखकेलिधारागृहं कृता । / 1572 ॥ मुञ्चद्वाष्पाणि पाणिभ्यां प्रमृज्य नयनद्वयम् । अत्याग्रही महीकान्तस्तामपृच्छन्मुहुर्मुहुः । / 1573 / / अथो कथंचिंदालम्ब्य सा धैर्यमिदमभ्यधात् । हा निःपुत्राहमित्युक्तमात्रे तारं रुरोद सा । / 1574 / / इत्युक्तिश्रवणादेव नृदेवस्यापि चक्षुषी । पूरयामासतुः प्रावृण्मासाविव जलैरिलाम् । / 1575 / /
Page #214
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 2. 1576 - 1587] चिरादथ धरानाथो धैर्य संधाय कष्टतः । दुःखमनां प्रियामाह गलितार्गाला शुक् । / 1576 ॥ आहिताग्निरहं देवि नित्यं दुःखाग्निनामुना । त्वया सद्धर्मचारिण्या सयुक्तं प्रकटीकृतः । / 1577 ॥ तद्भाग्यं कास्ति ये येन त्वयि पुत्रं लभे शुभे । को जीवः पुण्यवांस्तादृगस्ति यस्ते सुती भवेत् ॥ 1578 ॥ तत्खेदमरविन्दाक्षि मन्दीकुरु करिष्यते । 294 ! सत्किंचन तपो येन भविष्यति सुतस्तव । / 1579 ॥ तद्वाक्यस्यानुसारेण भविष्यति सुतस्तव । -इत्याददे गिरं कीरो स्प्य म्रद्रुमशिरश्वरः । / 1580 ॥ मुदानुमोदमानौ तौ तद्वचः सदुपश्रुतिम् । दम्पती यावदुत्पश्यौ जातौ तावदपश्यताम् । / 1581 ॥ पूरिते जलभृज्जालैर्जम्वालैरिव वर्त्मनि । भीतमप्कायसंघट्टाच्चरन्तं गगनाङ्गणे । / 1582 ॥ स्वच्छन्दं गच्छतामिच्छाविच्छेदो भूदमीषु मा । इति दूरात्पुरो मार्ग मुञ्चन्तं दिवि पत्रिणाम् । / 1583 ॥ विकाशयन्तं लोकानां लोचनानि सरोजवत् । विगर्भादिवोत्कीर्ण कीर्ण कान्तिकदम्बकैः । / 1584 ॥ खेलतीनां चिरं पञ्चमहाव्रतमय श्रियाम् । विल्। ससद्मपद्मायमानक्रमकराननम् । / 1585 / / रङ्गदङ्गनखज्योतिर्लीईं लया लज्जितैरिव । अचित्तैरपि तैः स्वर्णरत्नभारैरभूषितम् । / 1586 ॥ सहामुनैव यास्यामि मोक्षे ऽपीति मनोरथात् । लाघवार्थमिव क्षामीभवताङ्गेन भासुरम् । / 1587 ॥
Page #215
--------------------------------------------------------------------------
________________ [स.2. 1588 - 1598] वासुपूज्यचरितम् 195: क्रियमाणतपस्तारं मूर्तीभूतैश्च सेवितम् । कृतैः करिष्यमाणैव तपोभिरिव साधुभिः ॥ 1588 ॥ विनयं धरनामानं विद्याधर मुनीश्वरम् । उत्तरन्तं पुरोभागे स्त्रस्य भाग्यमिवाद्भुतम् । / 1589 ॥ नवभिः कुलकम् ॥ पदं ददौ च स क्ष्मायां ननाम च जनाधिपः । तं त्रिः प्रदक्षिणीकृत्य सानन्दः सपरिच्छदः ॥ 1590 ॥ अथाधाय करौ मूर्ध्नि पृथिवीपालपुङ्गवः । मुनिं व्यजिज्ञपद्दत्ताशिषं कृत्ता शुभद्विषम् । / 1591 ॥ प्रभो नभोङ्गणस्यास्य किमभाग्यं विजृम्भितम् । किं भाग्यं मद्भुवो वा यत्तन्मुक्त्वा त्वमिमां shritH॥ 1592 अद्य नाथ कृतार्थो shamadya मे सफलं जनुः । अद्य मे जीवित श्लाघ्यमद्य राज्यं च मे ऽनघम् ॥ 1593 तव स्तवामृते वाचि दर्शने श्वास सौरभे । पदस्पर्शे मिथोहत्या ममाक्षैः क्रियते कलिः । / 1694 ॥ तद्ध्वानिनीं सितां शीतां सुरभिं मधुरां गिरम् । यच्छ देशप्रसादेन पञ्चाक्षमीतये प्रभो । / 1595 ॥ युग्मम् ॥ अथ तीर्थेशसिद्धान्तकल्पद्रु कुलुमै पुनिः । वचोभिः शोभयामास वसुधावासवश्रवः । / 1596 / / चिराद चौघसंघट्टविपाटनपटीयसीम् । नमः पथेन मे तीर्थयात्रामुवश कुर्वतः । / 1597 ॥ इदमचैव देवाधिदेवमन्दिरमण्डलैः । भद्र धर्मद्विपालास्तम्भैरिव विभूषितम् । / 1598 ॥ जिनेश धूपधूमोर्मिनाशितैर्म शकैरिव ।
Page #216
--------------------------------------------------------------------------
________________ 156 श्रीवर्धमानसूरिविरचितं [स.2.1599-1610] त्वचरित्रकृशैः पापव्रजैरव्यथितप्रजम् ॥ 1599 ॥ पौषधग्राहिणां भित्तिलम्बितै र्त्न्भूस्स्न्नैः। अपि पौषधशालामु निशि ध्वस्ततमस्तति ॥ 1600 ॥ बभूव भुवनोहामरोचिर्लोचनगोचरम् । व्यक्तमुक्तावलीपुष्पमकरं नगरं तव ॥ 1601 ॥ पञ्चभिः कुलकम् ॥ तदेतदवनीनेतर्दूरतः पश्यतो मम । प्रीतिप्रतिष्ठचित्तस्य चिन्ताभूदिति चेतसि ॥ 1602 ॥ दूरतो. दुरितं जेता नेतास्य नगरस्य यः । आरामिकेण नारामो रामः स्यादधमात्मना ॥ 1603 ॥ तत्तमत्र महात्मानं पश्यामीत्याशया मया । निक्षिप्तचक्षुषादर्शि भवानीक्षदुःखभूः ॥ 1604 ॥ तत्तज्ज्ञातुमिहायातो महीधव जवादहम् । को न स्याद्धर्मधीराणां सतां दुःखेन दुःखितः ॥ 1605 ॥ तज्जल्प भुवनाकल्प दुखं किं धर्मिणो ऽपि ते । स्यादिन्दुधामधौतस्य काप्यर्तिः कुमुदस्य किम् ॥ 1606 ॥ अथाभ्यधत्त भूभा प्रभो दुःखतमो मम । / सुतेन नयनाम्भोजसहस्रच्छविना विना ॥ 1607 ॥ इदनी तत्परित्रस्तं तदभ्युदयसूचकः । यदेष वीक्षितो युष्मचरणावरुणोदयः ॥ 1608 ॥ अथ पृथ्वीपतेः स्पष्टमिष्टार्थफलवल्लिकाम् । गिरमुल्लासयामास स मुनिः स्मितपुष्पिताम् ॥ 1609 ॥ भविष्यति शुभं भूप सर्वमेव तव ध्रुवम् । यदस्मिन्पथि पान्थानां फलमिष्टं पदे पदे ॥ 1610 ॥
Page #217
--------------------------------------------------------------------------
________________ [स.2.1611 - 1622] वासुपूज्यचरितम् 197 तेर् इहार्थे मृणु दृष्टान्तमस्ति विस्तीर्णवैभवम् । भूर्भुवः स्वत्रयीख्यातं दूरपाराभिधं पुरम् । / 1611 ॥ यस्य भूमिहाण्याहुरोलोकं विचक्षणाः । उच्चैः शिरोगृहाण्यूर्ध्वलोकमालोकशालिनः । / 1612 ॥ महारम्भवशीभूतसुरासुरनरोरगः । उग्रशासन इत्येतत्पुरं पाति जनाधिपः । / 1613 ॥ दत्तमुचैः पदं येन तुष्टेनेव सुपर्वणाम् । अर्पितं कुपितेनेव द्विजिह्वानामधः पदम् । / 1614 ॥ बभूव सचिवः शुद्धबुद्धिरित्यस्य विश्रुतः । अशेषतत्पुरोदार सर्वव्यापारपारगः । / 1615 / प्रभोरादेशो नित्यं पुरे ऽस्मिंश्चरतश्चिरात् । पुरुषाश्रय इत्यस्य मिलितः सुहृदन्यदा । / 1616 ॥ स को स्पि परमस्थेमा प्रेमास्मिन्नस्य विद्यते । बभूव भोजने येन भाजनस्यापि नान्तरम् ॥ 1617 / / प्रीतिं बभार तेनैव स्नानालंकृतेन सः । न कदापि स्वयं स्नातो नालंकारं चकार वा । / 1618 / / स्वयं कुसुमकर्पूरकस्तूरीचन्दनादिभिः । अमुं स वासयामास न चक्रे वासमात्मनः । / 1619 / / दुःखितो दुःखितस्यास्य स्पृहां पूरयितुं सदा । सो भ्रमद्भुवने वाढं मूढः स्वार्थनिरुद्यमः । / 1620 ॥ वयस्यो ऽपि समं शेते समं जागर्ति तेन सः । समं याति समं तिष्ठत्याधिक्यं प्रेम्णि दर्शयन् । / 1621 / / इति तस्य महोद्दामप्रेम सरपेशलम् । नित्यासक्ततया नित्यमित्रमित्यमुमभ्यधुः । / 1622 ॥ C
Page #218
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 2. 1623 - 1634] किं चैष पितृपूज्यो ऽयमिति दाक्षिण्यतः श्रुतिम् । दत्ते विश्वहिताख्यस्य पुंसो वाचि कदाचन । / 1623 / / -अयमुल्लासमत्तो मां मन्यते ऽथ न मन्यते । 198 इति द्विधामना विश्वहितः प्राह कदापि तम् । / 1624 / / उदारस्फाररूपश्रीर्महाकुलसमुद्भवः । सुहृत्तवैष नो कस्य प्रयाति स्पृहणीयताम् । / 1625 / / किं तु त्वमनुरक्तो ऽसि यथास्मिन्न तथा त्वयि । अयमन्तः कुशुद्धत्वाद्वारयत्यनुरागिताम् । / 1326 / / * यतः स्नानेन भोज्येनालंक्रियेत यदैव न । - कदाप्यसत्कृत इव स्याद्विरूपस्तदैव सः । / 1627 ॥ तद्यावदैवतो न स्याद्वैचित्यममुना सह । दुःखे ऽप्याश्वासकस्तावत्कर्तुं को ऽप्युचितः सुहृत् । / 1628 ॥ यदा विघसे दैवात्सहानेन तदा तव । नान्यो भावी सुहृल्लोकैर्दूरस्यैस्तु हसिष्यसे । / 1629 ॥ एकं नेत्रमनेत्रेषु सूनुमेकमसूनुषु । एकं मित्रममित्रेषु जगुर्मित्राणि तत्कुरु । / 1630 ॥ इति विश्वहितोत्त्यासौ किंचिदश्चितचेतनः । चक्रे मित्रं कृतज्ञाख्यमपरं शिथिलादरः । / 1631 / / तमन्नवस्त्रालंकारगन्धताम्बूलमण्डलैः । सो s प्रीणयत्कृतज्ञाख्यं मित्रं पर्वणि पर्वणि । / 1632 ॥ पूज्यमानं समालोक्य तेन सर्वेषु पर्वसु । समाचचक्षिरे पर्ववयस्य इति तं जनाः ॥ 1633 ॥ ईदृग्विधसुहृद्वन्द्व निविडद्वन्द्वपातिनम् । स विश्वमहितो विश्वहितो ऽमुं पुनरभ्यधात् ॥ / 1634 ॥
Page #219
--------------------------------------------------------------------------
________________ [स.2. 1635 - 1645] वासुपूज्यचरितम् त्वद्दुःखे दुःखितो भावी सैष पर्वसुहृत्क्षणम् । भव्यो ऽयमपि किं त्वीदृग्मित्रार्थ न दिशाम्यहम् । / 1635 / / यः स्यादल्पेन संतुष्टो नत्या वा स्तवनेन वा । दुःखेभ्यः क्षम उद्धर्तु स को ऽपि क्रियतां सुहृत् । / 1636॥ विहस्य शिरसि न्यस्य शुद्धबुद्धिः करौ ततः । केहग्मया सुलभ्यो ऽपृच्छद्विश्वहितादिति । / 1637 / / अथैष श्रवणानन्दप्रवणामन्दवाग्भरः । शुद्धबुद्धेः पुरो विश्वहितं विश्वहितो जगौ । / 1638 / / विभावरीविभुविभासंनिभामलकुन्तलम् । रङ्गगङ्गातरङ्गायमानश्रीवरचीवरम् ॥ 1639 ॥ 199 मुक्ता चन्दन कर्पूरपूरगौरतरद्युतिम् । तारकोटीरताडङ्कहारकेयूरकङ्कणम् । / 1640 / / आनाभिकूर्चमुत्तुङ्गविस्तीर्णाङ्गं सदा स्मितम् । दृशा प्रसन्नया पुंसः पश्यन्तं नमतो ऽयतः ॥ 1641 ॥ मध्येपुरं परिभ्राम्यन्शुद्धबुद्धे कदाचन । पुमांसं मांसल श्री कमीदृशं कापि पश्यसि । / 1642 ॥ चतुर्भिः कलापकम् ॥ अथ सो ऽभिदधे तात कदापि जिनसद्मनि । कदापि मुनिशालायां कदापि सदने सताम् । / 1643 / / कदापि राजमार्गान्तः संचरन्तं नरोत्तमम् । संचरन्पार्थ पश्यामि सेव्यमानं वरैर्नरैः ॥ 1644 ॥ युग्मम् । / इत्याकर्ण्य जगौ विश्वहितस्तत्तं सुहृत्कुरु । अङ्ग तत्संगमाधाने दुखं न स्यात्कुतो ऽपि ते । / 1645 / / स हि सिद्धः पुमाल्लोकनाथाख्यः सर्वगो महान् ।
Page #220
--------------------------------------------------------------------------
________________ 200 श्रीवर्धमानसूरिविरचितं [स.2. 1646-1657] आश्रितं पाति भूपाग्निकूप सर्पायपायतः । / 1646 ॥ इत्यस्य शिक्षया सख्यं तेन साकं चिकीर्षति । प्रमादाद्विस्मरत्येव शुद्धबुद्धिर्दिने दिने । / 1647 ॥ अभियोगे ततो विश्वहितेन विहिते मुहुः । तं ननामैकदा लोकनार्थं यानस्थ एव सः । / 1648 ॥ कदापि कार्यतो गच्छन्दूरे दृष्टस्य वर्त्मनि । तस्य प्रणामसंदेशं प्रेषयामास पार्श्वगैः ॥ / 1649 ॥ फलपुष्पादिकं चारु केनचिड्ढौकनीकृतम् । यस्य कस्यापि हस्तेन तस्मै प्रेषीत्कदापि सः ॥ 1650 ॥ दूरस्थोपि स्वयं गत्वा युग्यादुत्तीर्य नम्यते । स महात्मा स्वयं चास्मै ढोक्यं पुष्पफलादिकम् । / 1651 ॥ इत्थमाराध्यमानो ऽयमतिदाक्षिण्यपूरितः । दक्ष रक्षिष्यति स्पष्टं भवत्कष्टं कुतो ऽपि ते । / 1652 ॥ एवं पुनरसौ विश्वहितेनाभिहतो मुदा । यानादुत्तीर्य तं पुष्पफलैरर्चति वन्दते । / 1653 ॥ त्रिभिर्विशेषकम् ॥ अयमालोकितं मार्गे नियमेन नमत्यमुम् । इति प्रणामसुहृदं जगदुस्तस्य तं जनाः । / 1654 / / इति मित्रत्रयीमेनामेष संतोषयन्सदा । उग्रशासनभूपस्य शासने सुचिरं स्थितः ॥ 1655 ॥ एकदा नित्यमित्रेण सहैकशयने स्थितः । सुखं स एष सुष्वाव भूरिभोगविभूषणः । / 1656 ॥ यावभिद्रां मुमोचायं तावत्पार्श्वेष्वलोकत । श्यामाञ्शोणदृशः क्रूरान्नरानुगर्वमुद्गरान् । / 1657 ॥
Page #221
--------------------------------------------------------------------------
________________ [स.2. 1658-1668] वासुपूज्यचरितम् क्रुद्धस्य भर्तुरादेशकृतो यूयं किमाग्ताः। मयि केनापराधेन कारितं प्रभुणास्ति किम् ॥ 1658 ॥ एवमेतेन ते पृष्टाः प्राहुर्भव दोषवित् । त्वं तु स्वाम्यादतः कृष्ट्वा क्षेपितो ऽस्यय कूपके ॥ 1659 ॥ युग्मम् ॥ इति तद्वाक्यमाकय सो ऽयं भयभराकुलः । नित्यमित्रं प्रति प्रोचे गिरा मन्दत्वगुप्तया ॥ 1660 ॥ सखे सखे समुत्तिष्ठ कथंचिदपि रक्ष मम् । उग्रशासनधात्रीशः क्रुद्धवानधुना मयि ॥ 1661 ॥ कति संपदि मित्राणि न स्युर्लुब्धानि देहिनाम् । दृश्यते ऽपि विपत्तौ यः क्षितिस्तेनैव रत्नसूः ॥ 1662 ॥ पितृमातृप्रियाभ्रातपुत्रादिभ्यो ऽपि वत्सलः । मुहन्ममासि सन्मित्रं दुःखोद्धाराय धार्यते । / 1663 ॥ तदिदानीं ममानेन क्लिश्यमानस्य भूभुजा । अपारदुःखकूपारतारणाय तरीभव ॥ 1664 ॥ अथो म्लानाननो नित्यसुहृदित्याह किं नु भोः। नृपं दिशसि मे क्रुद्धं संबन्धः क इवावयोः ॥ 1665 ॥ किं नोपलक्षते ऽसौ मामिति भ्रान्त्येव शुद्धधीः । कस्ते चित्तभ्रमः किं मां न जानासीति तं जगौ ॥ 1666 ॥ अथायमूचे ज्ञातो ऽसि राजद्विष्टं किमप्यधाः । तत्त्वां न्यग्राहयन्न्यायाभिग्रहो ऽप्युग्रशासनः ॥ 1667 ॥ तन्मे राजविरुद्धेन न कार्य किमपि त्वया । स्वकृतस्य प्रमाणेन सहस्बैको ऽपि निग्रहम् ॥ 1668 ॥ ऊचे सो ऽथ सखे नित्यमकृत्यं त्वक्तृते कृतम् ।
Page #222
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.1669-1680] सर्व कृतं तुभ्यमुक्तान्युपकृतानि हा । / 1669 ॥ अथातिविधुरो नित्यसुहृदभ्यधित क्रुधा । किमुद्धुष्यसि निर्लज्ज मत्कृते किं कृतं त्वया ॥ 1670 ॥ यथा यथाहं त्वद्दत्तमाहरामि तथा तथा । प्रीतिस्ते ऽभूततः स्वस्मै त्वया सर्व कृतं न मे ॥ 1671 ॥ मिथ्यावादिन मे कार्य राजद्विष्टकृता त्वया । 202 तन्मे पार्श्व विमुञ्चेति धिक्स तेन गले धृतः ॥ 1672 ॥ इहान्तरे गृहान्तद्रवपार्वणः सुहृदाययौ । उग्रशासन संरुद्धं शुद्धबुद्धिं निशम्य सः । / 1673 ॥ नित्यमित्रे विमुक्ताशो दीनं चक्षुर्जलाविलम् । किंकर्तव्यत्वमूढो ऽसौ पर्बमित्रं प्रति न्यधात् । / 1674 ॥ जातं मित्र किमेतत्ते कथंचिच्छुट संप्रति । दत्त्वा मदीयं सर्वस्वं दुःखे ऽस्मिन्मां नियुज्य वा । / 1675 ॥ एवं गलज्जलभरं कलयन्नयनद्वयम् । पर्वमित्रस्य गां श्रुत्वा दध्यौ शुद्धमतिस्तदा । 1676 ॥ पोषितः प्लोषितस्वेन धिग्मया पुरुषाश्रयः । हहा कृतं कृतज्ञस्य न कदाचन किंचन । / 1677 ॥ इत्ययं चिन्तयन्नेव नित्यमित्रेण शुद्धधीः । गले वाढतरं धृत्वा द्रुतं दूरीकृतः स्वतः । / 1678 ॥ मैनं नयध्वं स्थाने ऽस्य मां नयध्वं स्यादिति । पर्वमित्रे कृताक्रन्दे सो ऽग्राहि नृपकिंकरैः । / 1679 ॥ तैस्तस्मिन्बलतः कृष्टे कष्टं पर्वमुह्यभूत् । चिरात्पुत्रीं विवाह्येवाशेत नित्यसुहृत्पुनः । / 1680 ॥ द्वादशार्कप्रभाचक्र कर्कशेन कृशानुना ।
Page #223
--------------------------------------------------------------------------
________________ [स. 2,1681 - 1692] वासुपूज्यचरितम् 203 दीप्तोस्स्य कूपस्य पार्श्वे ऽसौ तैरनीयत । / 1681 ॥ हहामुष्मिन्नहं क्षेप्यो मीभिः क्रूरतराशयैः । तत्कथं नु भविष्यामीत्युत्कम्पो ऽयमचिन्तयत् । / 1682 ॥ मयि विश्वहितेनोक्तं यदा दुःखे पतिष्यसि । त्वां सिद्धः सर्वगो लोकनाथः पास्यत्यसइअउ तदा । / 1683॥ स मे संप्रति कालो ऽयं करालो ऽतिभयंकरः । तदसौ भवतु श्रीमाञ्शरणं करुणार्णवः । / 1684 ॥ इत्यस्मिन्ध्यायति स्कायमानमञ्जुलतेजसः । हीरचीरपरीधानदृढबन्धकृशोदराः । / 1685 ॥ शुभ्रवज्र शिलागर्भमयदण्डोग्रपाणयः । अत्युदारहृदस्तारदृष्टयः स्कारमूर्तयः । / 1686 / / मुक्तादामदृढग्रन्थिग्रहावलितवेणयः । उत्तरस्या दिशः केचिदीयुः सारत्वरा नराः । / 1687 / / ॥ त्रिभिर्विशेषकम् ॥ अमुं मुञ्चतरे योद्धुं मत्ता धत्तायुधानि वा । इति तेषां गिरा भूपर्किकरैः समरे स्थितम् । / 1688 / / ततस्तेषां च तेषां च दूरोद्भूतरजस्तमाः । प्रकम्पितजगच्चित्तः समरः समभून्महान् । / 1689 ॥ तैर्महापुरुषै राजपुरुषाः परुषायुधाः । उच्चैः स्थितस्य लोकस्य पश्यतो जघ्निरेतराम् । / 1690 ॥ त्रासिताः पातिताः क्षुण्णा हारिता मारिताश्च ते । तैः सिद्धपुरुषैः पञ्चाच्चक्रे विजयनर्तनम् । / 1691 ॥ त्वत्मणाममुहृल्लोकनाथस्त्वामाह्वयेदिति । तं शुद्धबुद्धिं कूपान्तात्करेणादाय ते ऽचलन् । / 1692 / /
Page #224
--------------------------------------------------------------------------
________________ 204 श्रीवर्धमानसूरिविरचितं [स.2.1693-1703] स तैः समं ब्रजन्नग्रे शिखरोल्लिखिताम्बरम् । अतुल्योल्लासिकल्याणमयसर्वाङ्गमुन्दरम् ॥ 1693 ॥ अवचूलमिलन्मुक्तावलीवलयमञ्जुलम् । खविस्तारगुणैर्भूरिपूरिताशासमुच्चयम् ॥ 1694 ॥ अङ्गीकृतमहारतुरकरयकुआरम् । आल्यं प्रीतिमानकं सविवेकं व्यलोक्यत् ॥ 1695 ॥ विभिर्विशेषकम् ॥ अथ कचित्कुरङ्गाक्षीशङ्गारैर्नयनोत्सबे । कचिद्दीतसुधासिन्धुतारणोत्तरलश्रुतौ ॥ 1696 ॥ कचिद्धृहधारामसौरभ्योल्लासिनासिके । कचित्स्वायशतालोकप्रचलद्रसनाचले ॥ 1697 ॥ कचिद्विलाससरसीमरुत्पुलकिताङ्गके । तस्मिन्सनि निश्छ्यप्रमोदः प्रविवेश सः ॥ 1698 ॥ त्रिमिर्विशेषकम् ॥ अथारात्रिकसंकाशभ्रममार्तण्डमण्डलम् । दाराजितरौप्यार्घपात्राभमृगलाञ्छनम् ॥ 1699 ॥ मङ्गलाक्षतसंभारनिभव्याकीर्णतारकम् । प्रणम्यमानं हृष्यद्भिः सुरासुरनराधिपः । / 1700 ॥ स्तूयमानं स्वधीशक्त्या सर्वदर्शनमूरिभिः । प्रसादविशदां दृष्टिं ददतं सेवकान्मति ॥ 1701 ॥ युते चतुर्मिश्चरणैर्भाग्येनापि सुदुर्ल्भैः। निविष्टं विष्टरे लोकस्पृहणीये महीयसि । / 1702 ॥ तस्य विश्वहितस्यार्3e कृतावष्टम्भसुस्थिरम् । प्रणाममित्रं दीप्ताङ्गं लोकनाथमलोकयत् ॥ 1703 ॥ पञ्चभिः कुलकम् ॥
Page #225
--------------------------------------------------------------------------
________________ [स.2.1704-1714] वासुपूज्यचरितम् तद्वीक्ष्य विस्मितो ऽथायमध्यायद्धिग्ममौचितीम् ॥ सर्वस्वं नित्यमित्राय दत्तं नो सत्कृतो ऽप्ययम् ॥ 1704 ॥ अभविष्यद्गतिः का मे कामेन चरतः क्षितौ । नतिमप्यकरिष्यं चेनास्य विश्वहिताक्तिभिः ॥ 1705 ॥ इति चिन्तार्तचित्तो ऽयं लोकनाथं ननाम च । तेनालिङ्गय धृतश्चाङ्के सप्रमोदवशंवरः ॥ 1706 ॥ किं मित्र विधुरो ऽसीति पृष्टस्तैन महात्मना । शुद्धधीरभ्यधादात्मन्युयशासनतो भयम् ॥ 1707 ॥ अथामुं स महात्माह किं भयं ते श्रितस्य माम् । , क उग्रशासनस्तस्य दुःखं मूर्वि मुखे रजः ॥ 1708 ॥ न सच्चक्रे मया किंचिदयमित्यपि मा शुचः । सत्कृतिभ्यः समस्ताभ्यो महती सत्कृतिनतिः ॥ 1709 / / सेवकानां ददल्लक्ष्मी शौर्यादेः स्यानृपो ऽनृणः । , ननु तेषां प्रणामस्य कथमप्यनृणो भवेत् ॥ 1710 ॥ ततः कृतप्रणामस्य न भवामि तवानृणः । पदं त्रैलोक्यसाम्राज्यादप्युत्तरमनर्पयन् । / 1711 ॥ कृतिकिचिटणस्यास्य ददें याव्त्क्लान्त्र्में। .' तावत्तिष्ठैव मत्पार्च मा कुतो ऽपि भयं कृथाः ॥ 1712 ॥ इत्युक्त्वा स गृहस्याग्रभूमौ तेनाधिरोपितः । तस्थौ मुखस्पृह्मतुल्यकालपूर्णमनोरथः । / 1713 ॥ कैरप्यथ दिनैरेनं लोकनाथो ऽभ्यधादिति । . ज्ञातो ऽसीह चिराविधनुशासनकिंकरैः ॥ 1714 ॥ वश्वयित्वैव मे सम्यग्दृष्टिं तुष्टैकचेष्टिताः । ..
Page #226
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.1715-1726] कदाचिच्छलयित्वामी त्वां ग्रहीष्यन्ति शत्रवः । / 1715 / / तन्पुचे मित्र कुत्रापि भवन्तं यत्र तत्र ते । मुखलोने ष्पर्न समर्थाः कथंचन । / 1716 / / किं तु कष्टतरः पन्थाः सुदूरं तत्र गच्छताम् । क्षुत्तृष्णादिमहादुःखं सहमानैर्विलङ्घयते । / 1717 ॥ द्विधेहि दृढं क्लेश सहने गहने मनः । 206 * मामन्वेहि कृतिन्देहि कण्ठपीठे पदं द्विषाम् ॥ 1718 / / मनोहारिभिराहार्यैर्लोभयित्वा पदे पदे । पथि त्वामाह्वयिष्यन्ति स्नेहमारभ्य वैरिणः । / 1719 ॥ अङ्गेन वाचा चित्तेन संभावयसि तान्यदि । तच्छलाद्गृह्यमाणं तैस्त्वां रक्षिष्याम्यहं न हि । / 1720 ॥ इत्यतुं शिक्षयित्वैप लोकेशः प्रस्थितः पथि । तद्वद्धनिश्वयः शुद्धबुद्धिरन्वचलन्मुदा । / 1721 ॥ तृषितो यत्र यत्रैष विषमे ऽजनि वर्त्मनि । तत्र तत्र पयः शीतं पिधागच्छेति भाषिणीः । / 1722 ॥ स्फारहाराय लंकाराः शृङ्गारस्येव देवताः । आलोकत पयः शालापालिका वरबालिकाः । / 1723 / / ॥ युग्मम् ॥ पान्थ संघातपादाग्रपातरुग्णे रजोजुषि । तृणे च तत्र स्त्रैणे च सदृशस्तद्दृशो ऽपतन् । / 1724 ॥ क्षुत्झामकुक्षिर्यत्राभूत्तत्रा लोकत सो ऽग्रतः । सज्जाः षड्रसनिर्मज्जद्भोजना भाजनावलीः । / 1725 / / अध्वन्यमण्डली खेदप्रस्वेदजलपिच्छले । रजोभारे ऽप्यसौ तत्र हारे ऽपि समदर्श्यभूत् । / 1726 / /
Page #227
--------------------------------------------------------------------------
________________ [स.2.1727-1737] वासुपूज्यचरितम् 207 रविच्छविप्रतापेन जातो यत्रायमाकुलः । तत्र च्छायातरून्पुष्पगायद्भुङ्गानवैक्षत ॥ 1727 ॥ दावाग्नौ च ज्वलज्ज्वाले विशाले च द्रुमोच्चये । तस्मिन्विस्मेरयामास दृशं समरसामसौ ॥ 1728 ॥ आकरयत्सु तद्रक्षामनुष्येषु मृदूक्तिभिः । नासौ प्रपञ्चयामास हेलयापि विलोचनम् ॥ 1729 ॥ इति शुद्धमतिः सिद्धप्रतिज्ञः सत्वरं व्रजन् । अनन्यसदृशाकारं केवलैः स्फटिकैः कृतम् ॥ 1730 ॥ अदृष्टपूर्व निर्भाग्यैः सभाग्यैश्च महगृहम् । पुरो निरूपयामास लोकनाथेन दर्शितम् ॥ 1731 ॥ युग्मम् ॥ तदालोकनसंजातपरमानन्दमनहत् । स तृणं गणयामास चक्रिशक्रादिसंपदः ॥ 1732 ॥ प्रविशाशु महासौधं तदेतत्ते ऽकुतोभयम् । तमित्युक्त्वाचलल्लोकनाथो लोकेष्टसिद्धये ॥ 1733 ॥ इति सर्वेष्टदं सर्वकष्टपिष्टकरं प्रभुम् । त्वमप्येनं महीनाथ लोकनाथं सुहत्कुरु ॥ 1734 ॥ मुश्च दुःखं न दुःखेन भवन्तीष्टानि कुत्रचित् । आराध्वहि रयाल्लोकनाथमिष्टार्थसिद्धये ॥ 1735 ॥ अथापृच्छत्मियः पृथ्व्या लोकनाथः स कः प्रभो । कथं चाराध्यते ऽसौ तमारानोमि मियासखः ॥ 1736 ॥ इत्थमुक्ते नृपेणायं मुनिराचष्ट खेचरः । अन्तरङ्गधिया राजन्विचारय कथामिमाम् ॥ 1737 ॥ संसार एव दुःपारो दूरपाराभिधं पुरम् ।
Page #228
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.1738-1749] उग्रः कर्मपरीणामो राजास्मिन्नुप्रशासनः । / 1738 / / शुद्धात्मा जीव एवैतन्मन्त्री शुद्धमतिर्मतः । नित्यमित्रं पुनस्तस्य यथोदितगुणं वपुः । / 1739 ॥ जनो जनितसौजन्यस्तस्य पर्वसुहृन्मतः । गुरूपदेश एवास्य पूज्यो विश्वहिताभिः । / 1740 ॥ तच्छिक्षयामुना राजन् यः प्रणामसुहृत्कृतः । तं विद्धि लोकनाथाख्यं धर्ममेवाद्भुतं प्रभुम् । / 1741 ॥ दृष्टाः सुप्तोत्थितेनाये तेन ये निष्ठुरा नराः । ते दुःकर्मगणा व्याधिमृत्युदुर्गतिहेतवः । / 1742 / / तैरुद्धो निःक्रियं वीक्ष्य जीवः शुद्धमतिर्वपुः । तस्मिन्नुपकृतं मेने भस्मनि क्षिप्तवत्तदा । / 1743 ॥ कदाचित्किचिदप्येष यद्ददौ स्वजने जने । तदा धावति दुःखार्ते तदमन्यत साध्विव ॥ 1744 / / कृष्टो ऽङ्गेन गले धृत्वा क्रन्दति स्वजने शुचा । नीतो यत्रैष कूपो ऽसौ नरको दुःखसाग्निकः ॥ 1745 ॥ शरणं लोकनाथो ऽस्तु ममेति गदिते ऽमुना । ये पुरुषाः कर्मगणास्ते धर्मसाक्षिकाः । / 1746 ॥ जितदुः कर्मभिर्निन्ये यत्र सत्कर्मभिस्त्वसौ । लीलावासः स धर्मस्य विवेकाख्यो ऽतिनिर्मलः ॥ 1747॥ दानशीलतपोभावसत्पादोपशमासनम् । गुरूपदेशावष्टम्भं तत्रासौ धर्ममैक्षत । / 1748 / / श्रीधर्मेण स्वसौधाभूमौ कालं कमप्ययम् । देवेषु सम्यग्दृष्टिवपदे सौख्येन लालितः । / 1749 ॥ ततः शिक्षास्थिरं मार्गे विषयैरत्रलोभितम् । 208
Page #229
--------------------------------------------------------------------------
________________ [स.2.1750-1761] वासुपूज्यचरितम् 209 धर्मस्तं मन्दिरे मुक्ती मुक्तवानकुतोभये ॥ 1750 ॥ येन प्रणाममात्रेण प्रसन्नेनेति निर्मितम् । स धर्मो विधिनाराद्धो राजनिक किं न य्च्छ्ति॥1751॥ अथाभ्यधाद्धरित्रीन्द्रस्तत्क्रियोनिद्रमानसः । धर्मस्याराधने देवीसखं शिक्षयताशु माम् ॥ 1752 / / shmaamRtsmudromishiikrprkraisttH| अक्षरः शिक्षयामास साधुर्धर्मविधौ नृपम् ॥ 1753 ॥ धर्मस्य तस्याईत्सिद्धाचार्योपाध्यायसाधवः । यथा पश्चेन्द्रियाणीव तुष्यन्ति नृप tatkuru ॥ 1754 // mukhsaadhymsNbhaavyprtyuuhknnmpyho| पृथिवीप्रिय तत्वीतेरुपायं विपुलं शृणु ॥ 1755 ॥ जयत्यम्भःशिखिविषस्तम्भनः प्रियलम्भनः । महामन्त्रो नमस्कारः पञ्चानां परमेष्ठिनाम् ॥ 1756 ॥ मामासुरश्रेणीकर्षणे ऽस्य फिमद्भुतम् । यत्करोति नमस्कारः संमुखी मुक्तिमप्यसौ ॥ 1757 / / राजन्सैष शुचीभूय त्रिकालं जप्यते यदि । तदयं प्रीयते धर्मः प्रसन्नसकलेन्द्रियः ॥ 1758 ॥ इत्युदीर्य मुनीन्द्रो ऽयं सरहस्यं रहस्यदात् । राज्ञे पश्चनमस्कारमन्त्रं पावित्र्यशालिने ॥ 175.9 / / मन्त्रमाप्य धरित्रीन्दुः प्रीतश्च प्रियया सह । गतश्च गगनं देहातियोतितदिग्मुनिः ॥ 1760 ॥ मुनीन्द्रदर्शनानन्दरसास्वादविचेतनः । चिरं स्थित्वैव तत्रैव भवनं भूविभुर्ययौ ॥ 1761 / / अथो यथाविधि धराधिपतिः प्रतिवासरम् ।
Page #230
--------------------------------------------------------------------------
________________ श्री वर्धमानसूरिविरचितं [स. 2.1762 - 1773] चक्रे पञ्चनमस्कारमन्त्रध्यानं वधूसखः / / 1762 / / यथाकालपतनीरो नीरोगो निरुपद्रवः / सरसान्नसमुदेशो देशो ऽमुष्य तदाभवत् / / 1763 // दुग्धैः क्षरद्भिर्धेनूनां धारालैरूधसः पथि / यशोभिरिव भूपस्य तदा तस्य व्यभूषि भूः / / 1764 / / आविर्बभूवुः सर्वेषु शैलेषु मणिखानयः / आसन्सर्वेष्वरण्येषु तदा तद्भुवि दन्तिनः / / 1765 // इत्थं महर्द्धिवर्धिष्णुनिः शेषविषयव्रजः / कदाचिदपि निद्रान्ते निशान्ते ऽचिन्तयन्नृपः / / 1766 / / अहो महत्त्वं मन्त्रस्य यत्प्रसादवशादभूत् / राज्यं मम मनोहारि स्पृहणीयं हरेरपि / / 1767 // नयनानन्दसंदोह मन्दिरं नन्दनस्तु माम् / नाधुनापि धनोतीन्दुरिव दुग्धपयोनिधिम् / / 1768 // इति ध्यानभृतं धात्रीभृतं सद्यो विनिद्रदृक् / राज्ञी विज्ञपयामास संमदोल्लास संपदा / / 1769 / / पीयमान सुधापूरं जनिताञ्जलिभिर्जनैः / वर्षन्कर्षन्करैर्बिम्बान्मलिनं लक्ष्म निर्मलैः / / 1770 // योगीन्द्रैरपि साक्षेपं लक्ष्यमाणो ऽधुना मया / स्वप्ने दर्शि प्रविश्येन्दुर्वदनेनोदरं स्थितः / / 1771 // // युग्मम् // इत्याकर्ण्याद्भुतस्वमसोमां रोमाञ्चितः कथाम् / राजा वदनराजीवमरन्दमसृजरिम् / / 1772 / / अकलङ्ककलाशाली धर्मात्मा मधुराकृतिः / जगतामुपजीव्यस्ते भविता देवि नन्दनः / / 1773 / / 210
Page #231
--------------------------------------------------------------------------
________________ ~ ~ ~ ~ ~ ~ [स.2.1774-1785] वामुपूज्यचरितम् 211 एवमस्त्विति बनत्यामेतस्यां ग्रन्थिमंगुके । बहिर्बभूव कम्बूनां प्रातस्त्यो मङ्गलध्वनिः ॥ 1774 ॥ अथोद्यत्प्रमदामोदः सत्रियो मेदिनीपतिः । क्षणं स्थितो नमस्कारमन्त्रध्यानस्थमानसः ॥ 1775 ॥ एतौ विशेषतस्तत्र मन्त्रे प्रसृमरादरौ । शमयामासतुर्दुःखं गमयामासतुर्दिनान् ॥ 1776 ॥ दिनेषु परिपूर्णेषु पूर्णेन्दुवदनस्ततः । सूनुर्जज्ञे जयावल्या शुभे ऽह्नि शुभलक्षणः ॥ 1777 ॥ पुत्रजन्मोत्सवं यो यः कथयामास भूभुजे । स ददावुद्यदानन्दस्तस्य तस्याधिकाधिकम् ॥ 1778 ॥ तत्कालं नृपतेर्मुक्तबन्धबन्धुरचेतसाम् । तत्र पुत्रे तदोत्पने द्विषामप्युत्सवो ऽभवत् । / 1779 ॥ अस्मिन्गर्भस्थिते चन्द्र उदरे ददृशे ऽम्बया । इति स्वमाद्ददौ भूपस्तस्य चन्द्रोदराभिधाम् ॥ 1780 ॥ समं राज्यश्रिया बालः सो ऽवर्धत दिने दिने । परा परिणतिः पञ्चपरमेष्ठिनमस्कृतेः ॥ 1781 ॥ स पञ्चवर्षदेशीयः सहर्षमवनीभुजा । कलागुरुभ्यो निःशेषकलाशिक्षार्थमर्पितः ॥ 1782 / / काममभ्यस्यतस्तस्य प्रज्ञातिशयमीक्षितुम् । कलाः कौतूहलेनेव तदुपान्तमुपागताः ॥ 1783 ॥ बालो ऽयं लालयन्तीभिः प्र्हृस्स्त्ताभिर्मुहुर्मुहुः। कलाभिः कुतुकात्काममङ्कादमनीयत ॥ 1784 / / तथा कथंचिद्दक्षाभिः कलाभिलालितः shishuH। यथा ताभिविना नायं वचित्क्षणमपि स्थितः ॥ 1785 ॥
Page #232
--------------------------------------------------------------------------
________________ 212 श्रीवर्धमानसूरिविरचितं [स.2.1786 - 1797] ऋमात्कलाकलापेषु निर्भराभ्यासभामुरः / जज्ञे बोधविशेषेण गुरूणामप्ययं गुरुः / / 1786 // खिन्नं लक्षणमार्गे तीव्रतर्कातुरं मुहुः / साहित्यामृतवापीषु पान्यवत्तन्मनो ऽविशत् / / 1787 // दानहृद्यं सुविद्यं च तं देशान्तरकोविदाः / जङ्गमं श्रीसरस्वत्योः संगमं तीर्थमागमन् / / 1788 / / अभ्यासाद्भमयन्नस्त्रीमङ्गस्य परितो ऽपि सः / लोहपञ्जरमध्यस्थ इवालोकि विलोककैः / / 1789 // अभ्यास कुतुकेनापि को ऽप्यस्य न पुरः स्थितः / स दक्षो लक्षमाधाय स्तम्भमेव व्यजृम्भत / / 1790 // निर्विशेषपदन्यासः पुष्पाद्धम्मिल्लपातिनः / वरावेशादविज्ञातपूर्वपश्चात्पदक्रमः / / 1791 // खेलन्खुरलिकाधानि वामदक्षिणमण्डलैः / स नाङ्गसादं न खेदं न च श्वासमदर्शयत् / / 1792 // नीरसं नखमश्वस्य शतं च महिषत्वचाम् / सगुडेभभिदाभ्यासे शरैर्योधो विवेध सः / / 1793 // शरैरलक्षितादानसंघानाकर्षमोक्षणैः / वेध्यानि विद्धवान्दूर चलसूक्ष्मदृढान्ययम् / / 1794 // सर्वेषु सैप चित्रेषु दुःकरेषु च दुर्धरः / arted धराधी शैर्धनुर्धरधुरंधरः / / 1795 / मेचके ज्याकिणश्रेणी भुजयोस्तस्य रेजतुः / हृद्धशौर्यदन्तीन्द्रमदलेखाद्वयोपमे / / 1796 / / भौ स भूपतेः सूनुः प्रचलेषु परिस्फुरन् / तुरङ्गेषु तरङ्गेषु प्रतिबिम्बं raveriva / / 1797 //
Page #233
--------------------------------------------------------------------------
________________ [स.2.1798-1809] वासुपूज्यचरितम् इतस्ततस्तरलितैर्वालितैर्मक्षु चालितैः । द्विपैः सो ऽरमत स्वैरं समीर इव नीरदैः । / 1798 / / ऊरुसंदेश कापीड्यमानग्रीवो यदृच्छया । अचाल्यत प्रमत्तो ऽपि नागो नाग इवामुना ॥ 1799 ॥ इत्यशेषकला श्लेषविशेषशुभगाकृतिः । पूर्णचन्द्रोपमां चन्द्रोदरः स्म भजते युवा । / 1800 ॥ सद्धर्मगतिसारस्य मतिसारस्य मन्त्रिणः । राज्ञा नीतिलयज्ञस्य शिक्षार्थमयमर्पितः । / 1801 ॥ अतीव सान्द्रयन्कूर्चकुन्तलान्दन्तकान्तिभिः । मन्त्री पुरः कुमारस्य नर्तयामास भारतीम् । / 1802 ॥ वत्स यच्छिक्षयामि त्वामर्कमुज्ज्वालयामि तत् । आज्ञा राज्ञो न लङ्कयेति किंचिद्वच्मि तथाप्यहम् ॥ 1803 ॥ सुस्थूलंकरणः काममिह लोकश्रियां नयः । परलोकयां धर्म इव तीर्थेशदेशितः । / 1804 ॥ पूर्यः सेवाकृतां राज्ञा धर्मेणेव मनोरथः । 213 न देयः पातकेनेव प्रत्युत व्यसनोदयः । / 1805 ॥ कल्पद्रुः प्रार्थितं वेगाद्धर्मस्त्वप्रार्थितं चिरात् । द्रुतं च प्रार्थितं चैको दत्ते सेवाभृतां नृपः । / 1806 ॥ श्रीषु स्त्रीषु च नो रक्तिर्न विश्वासश्च रच्यते । जीवतां व्यसनायोच्चैर्मृतानां नरकाय या । / 1807 ॥ कीर्तये धर्ममूलायै रक्षणीयः सदोग्रमः । स्थलमूर्ध्नि तृणालीव कीर्तिरन्याशु नश्यति । / 1808 ॥ नृणां रूपं न रूपं स्यादानं रूपं जगन्मुदे । वर्षनदो वरं कृष्णो ऽप्यवर्षन्विशदो ऽपि न ॥ / 1809 / /
Page #234
--------------------------------------------------------------------------
________________ waminwwwmmmmmm... 214 श्रीवर्धमानसूरिविरचितं [स.2.1810-1821] रक्षणीयः सदा दक्षैः पुरे ऽपि व्यसनी वसन् । पापानां व्यसनं मूलं पापं दुःखततेरिव ॥ 1810 ॥ धर्मस्याव्यसनं मूलं धर्मः सर्वसुखश्रियाम् । व्यसने सुखमिच्छन्ति मूढाः शैत्यमिवानले ॥ 1811 ॥ सर्वव्यसनमुक्तेषु युक्तेषु मुकृतोत्सवैः । पुरुषेषु त्वया तात रचनीया रतिस्ततः ॥ 1812 ॥ इत्यसौ सचिवाचार्यवाचा प्रीतो नृपात्मजः । मेने मुधा सुमनसः मुधयाप्युन्मुदः सुरान् ॥ 1813 ॥ कदाचन सभागर्भ भूपो भास्वरसेवकम् । अलंचकार सत्तारमिव ताराविभुनभः ॥ 1814 ॥ नृपाननदिनाधीशस्मितस्य sciveshituH। . अङ्के पङ्केरुहस्येव हंसो भूपालभूरभूत् ॥ 1815 ॥ वितन्वानं कलावद्भिः कलालापमिलापतिः । सुतं पश्यन्वतं स्वस्मै तस्मै राज्यर्द्धिमैहत ॥ 1816 ॥ तद्विवाहं स्वदीक्षायामन्तरायं धरापतिः । अमन्यतोवनम्रेण विज्ञप्तश्चाशु वेत्रिणा ॥ 1817 ॥ स्वामिन्नामितसर्वारेः काम्पील्यनगरोशितुः । राज्ञः श्रीरत्नसेनस्य दूतो ऽस्ति द्वारि वारितः ॥ 1818 ॥ चक्षुस्त्वन्मुखचन्द्रे ऽस्य प्रमोदयितुमिच्छतः । प्रभो पूरय संकल्पयवनीकल्पपादप ॥ 1819 ॥ इत्याकर्ण्य नियुक्तो ऽयं राज्ञा भूवाल्लिसंज्ञया । तं द्रुतं वेत्रभृतं सभादेशमवेशयत् ॥ 1820 ॥ आविर्भूतमदो दूतस्तदोत्तंसस्फुरत्करः । नत्वा नृपमथादिष्टे निविष्टो विष्टरे पुर्ः॥ 1821 ॥
Page #235
--------------------------------------------------------------------------
________________ [स.2.1822-1833] वासुपूज्यचरितम् श्रीरत्नसेनः कुशली वयस्यः परमो मम / किमर्थं पार्थिवोत्तंसः स त्वां मयि नियुक्तवान् / / 1822 / / इत्थं पृथ्वीभुजङ्गेन स पृष्टो हृष्टचेतसा / वाभिभूतजीमूतो दूतो वचनमाददे / / 1823 / / युग्मम् // कस्तस्य कुशलप्रश्नो यस्ते हस्ते ऽर्पितोदयः / स्वामिन्संकुचति कापि किं रचेः केलिवारिजम् / / 1824 / / न स्वस्य किंचिदप्यल्पं स भूधव भवद्वशः / विधोरन्तःपुर क्रीडाचकोर इव मन्यते / / 1825 // मर्त्यलोकार्य यत्कार्यमस्ति तस्यास्मदीशितुः / - तत्समाकर्णय क्षोणिवर्णिनी कर्णकुण्डल ॥ 1826 // अस्ति श्रीरत्नसेनस्य कलत्रं रत्नमञ्जरी / या विराजति तत्पुण्यपादपस्येव मञ्जरी / / 1827 // कलावती तु तत्कुक्षिकमलैकमरालिका / अस्ति तस्य महीनेतुस्तनया नयनोत्सवः / / 1828 / / अदृष्टपूर्व शीलस्य रूपमा संसृतेरपि / तत्तदस्यां तदालोकधृतोत्कण्ठमिवागतम् / / 1829 // तस्या धियं समालोक्य स्वतो ऽप्युपरिवर्तिनीम् / हियेव हृदये लीना छन्नं तस्थौ कलावलिः / / 1830 / / राजत्यसौ जिनग्रन्थ जिनाज्ञाजिनभक्तिभिः / व्याप्तकर्णशिरोहद्भिर्गौणाखिलविभूषणा / / 1831 // दिद्युते नन्दनैर्नायं तथा भूपो यथा तथा / नावश्यायैस्तथा भाति गिरीन्द्रो गङ्गया यथा / / 1832 / / नरेन्दुना सभादानदेवावसरभूमिषु / सहैव संचरत्येषा नित्यं कान्तिरिवात्मजा / / 1833 // P 215
Page #236
--------------------------------------------------------------------------
________________ 216 श्रीवर्धमानसूरिविरचितं [स.2.1834-1845] उत्सङ्गसङ्गिनीमेनां कदापि क्ल्य्न्नृप्ः। भूषितां भूरिभिभूपैः सभाभुवमभासयत् ॥ 1834 ॥ अस्या रूपकलाशीलैः समः को ऽस्ति क्षितौ व्र्ः। इत्यपृच्छन्नृपो दूतान्प्रभूतावनिचारिणः ॥ 1835 ॥ यावद्वदन्त्यमी किंचित्तावन्नृपतिनन्दनी । नाहं विवाहं वाञ्छामीत्याह सा hrssshaalinii॥ 1836 // अथैनाम्भ्य्धाद्भूमिविभुल्क्स्स्य्ल्क्स्स्न्न्ः। पाणिग्रहस्य विमुखी वत्से त्वच्छेमुषी कथम् ॥ 1837 ॥ न रतिः स्फुरति स्वान्ते येन केन विना तव । स त्वया श्वशुरावासे कायच्छायवदेष्यति ॥ 1838 ॥ चेन्म्लायसि वियोगे मे तडागस्येव पद्मिनी । आनेष्यामि तदत्रैव मरालमिव ते वरम् ॥ 1839 ॥ काम्यं यत्किचिदन्यद्वा दूरं तत्पूरयामि ते । वत्से विवाहमात्सर्यमुत्सास्य मदिच्छया ॥ 1840 ॥ इत्याग्रहमहीयस्या महीपस्यापि भाषया । सेयं विवाहवार्तामप्यमन्यत न कन्यका ॥ 1841 ॥ ततः कन्येयमेकान्ते पृथिवीकान्तकान्तया । विवाहाय मुहुः पार्थ्यमानादत्त गिरं चिरात् ॥ 1842 ॥ राधावेधं विधाता यो याता नार्यन्तरं न यः । माता तेन केनापि कृतिना परिणायय ॥ 1843 ॥ इति तद्वचनं देवीमुखादाकर्ण्य पार्थिव्ः। राधावेधकृते वीरानाह्वातुं औषयचरान् ॥ 1844 ॥ अहं तु गन्तुमनसा सौहृदस्य परां धराम् । इहास्मि प्रहितो राज्ञा विज्ञापितमिदं वचः ॥ 1845 ॥
Page #237
--------------------------------------------------------------------------
________________ सि.2. 1846-1856] वासुपूज्यचरितम् यद्देव कन्यया राधावेधे करपणीकृते । ' चन्द्रोदरस्य योधत्वसिद्ध्यास्मि स्मितमानसः ॥ 1846 / / चन्द्रोदरं विना को ऽपि राधावेधाय न क्षमः । इत्यस्यैव यशो व्यक्तुमाहूता दो तः परे ॥ 1847 ॥ तदादिश विशामिन्द्र चन्द्रोदरमिहोद्यमे । अधिकं दधतां स्नेहग्रन्धिर्दा_मिहावयोः ॥ 1848 ॥ झत श्रीरत्नसेनस्य vaacikenaashcittsmyH| हर्षोपचितरोमाञ्चकञ्चकः क्षितिकामुकः ॥ 1849 ॥ राधावेधोत्सुकं लज्जमानं पान्निग्र्होक्तिभिः। अस्मिन्महोत्सो चन्द्रोदरं सादरमादिशत् ॥ 1850 ॥ युग्मम् ॥ प्रसाददानादानन्दस्यूते दूते गते च सः । चतुरङ्गचमूवारः कुमारः प्राचलन्मुदा ॥ 1851 ॥ महत्त्वनिर्जितेनौचैरब्धिनेव करीकृतम् । .. व्यञ्जयन्त्या ध्वनि विश्वे वृतः पृतनयाभितः ॥ 1852 / / पश्यनलंकृतान् रत्ननिर्गलन्मदनिर्झरान् । जयश्रीजङ्गमक्रीडाभूधरान्गन्धसिन्धुरान् ॥ 1853 ॥ त्वराभराभिरामाणि मुहुर्ज्ञ्म्नाण्स्य्पि। आकर्षन्तीषु वेगेन दत्तदृग्वाजिराजिषु ॥ 1854 ॥ गङ्गालहरिभिधुर्यहरिभ्यः शिक्षितुं त्वराम् । ध्वजव्याजादुपेताभिः कान्तानालोकयन् रथान् ॥ 1855 / / गणयद्भिस्तृणं प्राणांत्रिलोकी च स्वधैर्यतः । अभिन्नात्मपरैर्वीरै तो यतिवरैरिव ॥ 1856 ॥ . द्रष्टुं श्वभ्रदिवोः कन्याः shruttaahkptivraaH|
Page #238
--------------------------------------------------------------------------
________________ 218 श्रीवर्धमानसरिविरचितं सि.2.1857-1868] खनन्हरिखुरैः क्षोणी कुर्वन्पद्यां रजोभरैः ॥ 1857 ॥ ग्रामरामाभिराकृष्टहष्टिभिः स्मितहष्टिभिः । असंस्कृतमनोज्ञाभिरनाकृतं निरीक्षितः ॥ 1858 ॥ दधिसारदधिक्षीरैः स्वैर्मनोभिरिवोज्ज्वलैः । प्रथितोपायनान्ग्रामद्धान्संमानयन्पथि ॥ 1859 ॥ सिञ्चन्दिरदसन्दानां दानाम्भोभिर्वनद्रुमान् । दुस्तराः सुतराः कुर्वन्नुर्वीधूलीभरैथुनीः ॥ 1860 ॥ गिरिमध्याध्ववैषम्यं भिन्दन्स्यन्दननेमिभिः । क्षोभयनटवीसिंहानिसहनादैर्भुजाभृताम् ॥ 1861 ॥ अज्ञातपथसंचारो विदग्धानां कथारसैः । क्रमात्कुमारः काम्पील्यपत्तनाभ्यासमासदत् ॥ 1862 ॥ ॥ एकादशभिः कुलकम् ॥ सन्मान्य रसेनेन कुपारः स्थापितस्ततः । सुधाकरकरध्वंसोदामघामनि धामनि ॥ 1863 ॥ धनुर्धरैकधौरेयंमन्यैरन्यैरपि द्रुतम् । अपूरि पूरियं वीरै राधावेधाय धावितैः ॥ 1864 ॥ ततो ऽलंकृतमालोलध्वजच्छायाहिरक्षितैः । कलशैर्मन्मथस्पष्टनिधानकलशैरिव ॥ 1865 ॥ विलासमण्डपं भूमिमण्डलाखण्डलस्ततः । अकारयन्मणिश्रेणिश्रीहसन्मञ्चसंचयम् ॥ 1866 ॥युग्म्म्॥ सत्राहय न्यवेश्यन्त भुजभाजो म्हीभुजाः। बभौ तेषु त्विषा चन्द्रोदरश्चन्द्र इवोडुषु ॥ 1867 ॥ क्लप्सयोर्कोन्नि यन्त्राग्रे ssoddshdvaadshaaryoH| सृष्टिसंहाररूपेण भ्राम्यतोरधऊर्ध्वयोः ॥ 1868 ॥
Page #239
--------------------------------------------------------------------------
________________ [स.2. 1869-1879] वासुपूज्यचरितम् 219 चक्रयोरुपरि न्यस्य भ्रमन्ती काष्ठकच्छपीम् । अधस्त भूतले पात्रं हैममच्छै तं घृतैः॥1869 ॥ युम्मम् । ऊर्वीकृत्य करं भूपः पश्यतां सर्वदोष्मताम् । सनीरनीरभृद्धीरगम्भीरध्वनिरभ्यधात् ॥ 1870 ॥ वेगाभोगभ्रमच्चक्रद्वयारान्तः ख्व्र्त्म्ना। ... क्षिप्त्वेषु दत्तहग्लश्ये घृतान्तःप्रतिबिम्बिते ॥ 1871 ॥ प्रभ्रमत्कच्छपीवामविलोचनकनीनिकाम् । यो भेत्स्यति स एवास्मत्तनयां परिणेष्यति ॥ 1872 ॥ ॥ युर्म्म्ः॥ हत्याकर्ण्य गिरं को ऽपि मापश्चापमुदञ्चयन् । राधायन्त्रतलं माप योधविद्यैकदुर्मदः ॥ 1873 / / तन्मुक्तः खं ययौ बाणश्चक्रमुन्मुच्य वामतः । द्रुतभ्राम्यदरोहादङ्गभङ्गभयादिव ॥ 1874 ॥ वेध्याध्वानं मुहर सैप रुणदीतील कोमसः । बाणः कस्यापि भूभर्तुररं चक्रस्य विद्धवान् ॥ 1875 / / अस्माभिः सह वेगेन स्पर्धते ऽसाविति क्रुधाः । रैर्भमद्भिश्चक्रस्य कस्यापीयुर्विखण्डितः ॥ 1876 ॥ . कच्छपीडग्भिदे मुक्तश्चक्रारैः स्खलितः पतन् । कस्याप्यूर्ध्वमुखस्येषुदृशं तस्यैव विद्धवान् ॥ 1877 / / कश्चिद्विगुष्यतो वीक्ष्य हस्यमानाञ्जनेपाल । प्रासो द्रष्टमेवेति मचानादपि नोत्थितः । / 1444 ॥ स्वीकृते किं न लज्जे ऽहमभ्यस्ता drshynklaam। इत्युत्तरकरो.राधा-कोऽपवज्ञातवान्सन् ॥ 1479 ॥ उत्तरेष्वपि रुदेषु राधावेध्निस्सेधिभिः॥ ..
Page #240
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 2. 1880 - 1891] ययावकथयन्नेव कचिदुत्थाय मञ्चतः । / 1880 ॥ इत्थं विसंस्थुले राजकुले काम्पील्यपार्थिवः । एत्य चन्द्रोदरस्याग्रे जाग्रदुर्जगीर्जगी ॥ 1881 ॥ उत्तिष्ठोत्तिष्ठ कोदण्डकलाधुर्य दधुर्यतः । 220 वीरा मुखेष्वयोधत्वदुः कीर्तिमिव कालिकाम् ॥ 1882 ॥ सन्ति वीरास्त्वमेवासि राधावेधविधौ बुधः । सन्ति तेजस्विनो भास्वानेव राचिक्षये नमः ॥ 1883 ॥ मानवेन न केनापि वेध्या राधेति निश्वयम् । मिथो लज्जापहं राज्ञां हर साम्यश्रिया सह । / 1884 ॥ इत्यस्य वाग्भिरुत्थाय वहलीलायितं गतो । जगाम रामसू राधां इसद्भिवक्षितो नृपैः ॥ 1885 ॥ षोडशे धन्वनि स्वैरमात्तवन्दितसज्जिते । संदधौ तत्र सूच्यग्रशिखं स विशिखं कृती । / 1886 / / घृते प्रतिमितं लक्ष्यं भ्रमदालोकयन्नयम् । इदं मुहुरिहायातीत्यारचय्य स्थिरां दृशम् । / 1887 ॥ दृग्लक्ष्यसंमुखीं धृत्वा विशिखस्य शिखामसौ । चिरमाकृष्टकोदण्डश्चित्रन्यस्त इव स्थितः ॥ 1888 ॥ युग्मम् ॥ तद्वाणाग्रे च लक्ष्ये च हृदयस्पर्धया रयात् । राज्ञां विधत्ते हरयुग्ममेहि रे याहि रां मुहुः ॥ 1889 ॥ न स मुञ्चञ्शरं मैक्षि न च खे संचरञ्शरः । वेध्यमेव तदा विद्धं विस्मितैवक्षितं नृपैः ॥ 1890 ॥ नृपेष्वथ महाश्चर्य लीलाधामसु रामसूः । अपायि श्रमभेदाय कैर्न श्लाघा सुधारसम् ॥ 1891 ॥ औचित्याघानसन्मानसहानीतान्यभूभुजा ।
Page #241
--------------------------------------------------------------------------
________________ [स.2. 1892-1903] वामृपूज्यचरितम् 221 पूःप्रवेशं नरेशेन कुमारः कारितस्ततः । / 1892 ॥ राजलोके तनः पाणिग्रहमाङ्गलिकोत्सुके । आनन्दसुन्दरे त सा कन्या म्लानमाननम् ॥ 1893 ॥ तादृशोदय दानन्दमन्थमन्थरया गिरा । अथैनामभ्यधादुःखपञ्जरी रत्नमञ्जरी । / 1894 ॥ वत्से कृत्स्नपरीवारमुखवारिरुहक्षपाम् । कालिकां कलयस्येवमद्यापि वदने कथम् । / 1895 ॥ रूपे निरुपमः काम्यकलावलिविलासभूः । अपूरयत्तव श्रद्धां शुद्धान्वयनृपात्मजः । / 1896 ॥ धीरोदात्ताकृतिर्लक्ष्यदाक्ष्यदाक्षिण्यभूषणः । नायं सपत्नीदुखं ते कदाचिदर्शयिष्यति । / 1897 ॥ वत्से तन्मुञ्च वैमुख्यं स्मितं भातु भवन्मुखम् । क्षणे ऽत्र स्वजनानन्दक्षीरनीरनिधेर्विधुः । / 1898 ॥ इत्याकर्ण्य गिरं मातुः सा तुवारकरानना । ऊचे भ्रूचेष्टितैरन्तः सूचयन्ती शुचं पराम् । / 1899 ॥ मातः कातरता नास्ति सपत्नीभ्यः कदापि मे । मत्तत्कर्मबन्धं ताः कुर्युरीर्ष्यासु तद्भयम् । / 1900 / / यथैता भविष्यन्ति तदतिप्रीतिरीतिभिः । चिन्तयिष्यामि ता भर्तृसुन्दरीः सोदरीरिव । 1901 ॥ तदेतच्चेतसि न मे मातर्मालिन्य कारणम् । धत्ते ऽब्जिन्यस्ता मिस्रारिः किं संकोचनिमित्तताम् ॥ 1902 ॥ किं तु प्रतिज्ञा मे यूरि राधावेधेन नामुना । अन्यः स राधावेधो ऽस्ति येन में हन्महोत्सवः ॥ / 1903 / / अरैः सत्कर्मदुः कर्म चक्रयोर्वेदनामयैः । --
Page #242
--------------------------------------------------------------------------
________________ 222 श्रीवर्धमानमूरिविरचितं [स.2. 1904-1915] भ्रमद्भिः सृष्टिसंहारक्रमेणान्तरितं द्रुतैः ॥ 1904 ॥ भ्रान्तं संदेहयन्त्रेण विचारविशिखेन य्ः|... सूक्ष्म भिन्यात्परं तत्त्वं राधावेधी स मे प्रियः ॥ 1905 ॥ . ॥ युग्मम् । / इत्यस्यां विकसद्वाचि श्लोको ऽयमुदभूर्भुवः । लीलावातायनतलासहसा राजमार्गतः ॥ 1906 ॥ ईदृक्षराधावेधेन कलावत्या मनःप्रियः । 'एकश्चन्द्रोदरो विश्वमौलिवर्ती जयत्ययम् ॥ 1907 ॥ इत्युपश्रुतिमेवानुमोदमाना प्रमोदिनी । ददौ जालान्तरे नेत्रं पुत्र्या सह नृपप्रिया ॥ 1908 ॥ असौ पुरःपठन्दिनिवहं वाहवाहनम् । पथि चन्द्रोदरं वीरं संचरन्तमलोकत ॥ 1909 ॥ चन्द्रोदरस्य पुत्र्याश्च वीक्षमाणा मुखं मुहुः। अनुषहाच्छिरःकम्पमन्वभूद्रनमञ्जरी ॥ 1910 ॥ कायं कृतीन्दुर्यातीति पृष्टा दिक्करिका तया । कापि गत्वाशु विज्ञाय समागत्य व्यजिज्ञपत् ॥ 1911 ॥ अद्यापं देवि मन्त्रीन्दुमतिसारागिराचलत् । पुरान्तस्तीर्थकच्चैत्यपरिपाटीविधित्सया ॥ 1912 ॥ वार्तया च तया चन्द्रोदरश्रीदर्शनेन च । प्रीता कलावती किंचिद्भेजे पाणिग्रहस्पृहाम् ॥ 1913 / / अथाकारयदावाधिमिलितस्वजनवजम् । चन्द्रोदरकलावत्योर्नृपः पाणिग्रहोत्सवम् ॥ 1914 ॥ विदुषो ऽपि पठन्मूर्ख तिष्ठेत्याक्षिप्य संभ्रमात् । आचारं कारयन्तीषु गोत्रद्धासु हर्षतः ॥ 1915 ॥
Page #243
--------------------------------------------------------------------------
________________ [स.2. 1916-1926] वासुपूज्यचरितम् । .223 ताम्बूलपूरणस्थूलकपोलासु पुरन्धिषु । लसत्कुङ्कुमकौमुम्भशोभासूद्यदुलूलुषु ॥ 1916 ॥ पठत्यन्वयमुत्ताले वैतालिककुले ऽभितः । वाद्यमानेषु वाघेषु सान्द्रमन्द्रतरस्वरम् ॥ 1917 ॥ हिया न्यग्मुखयोः स्वैः स्वैरुन्मुखीक्रियमाणयोः । वधूटीवरयोर्जायमाने तारेक्षणे मुहुः ॥ 1918 ॥ आपूर्णगगनो anbhuvnshrvnnendriyH| . . उदभूत्तुमुलः को ऽपि दिग्भित्तिभ्रंशभूरिव ॥ 1919 / / - पञ्चभिः कुलकम् ॥ ततः किमिदमित्युच्चभूलते ततचक्षुषि । / .. उत्कन्धरे धराधीश चन्द्रे चन्द्रोदरे ऽपि च ॥ 1920 ॥ को ऽपि राजपुमानेत्य वैधुर्यग्लपितस्वरम् । / ऊचे वाचा त्वराचारकण्ठशोषेण रूक्षया ॥ 1921 ॥ समासो गगनस्येव व्यासो विन्ध्यगिरेरिव । .. स्वामिन्क्रूरत्वदीक्षादिगुरुः पितृपतेरिव ॥ 1922 / / शुण्डावलितदन्तायो ग्र्जित्र्जित्दिग्ग्ज्ः। दृग्गोचरस्य नामापि नाशयन्गात्रघट्टनैः ॥ 1923 ॥ पुराट्टश्रेणिकायुग्मकूलङ्कषमहारयः । हिंसामहापगापूर इव दूरसमुन्नतः ॥ 1924 ॥ वन्यः कश्चिदुपायातः कुतो ऽपि नगरान्तरम् । भृडैईतयशा लुब्धैर्दानवारिणि वारणः ॥ 1925 ॥ चतुर्भिः कलापकम् ॥ तद्भिया स्तम्भमुन्मूल्य गजा ग्र्व्मिवात्म्न्ः। ' पलायांचक्रिरे न्यस्य कर्णेभ्योंहिषु चापलम् ॥ 1926 ॥
Page #244
--------------------------------------------------------------------------
________________ 224 श्रीवर्धमानसूरिविरचितं [स.2.1927-1938] पलायमाना हस्यो र्योफ्त्मारुताः। ललविरे मिथो मार्गरोधक्रोधसमुद्धराः ॥ 1927 ॥ क्षणकरोत्यपि जगन्न येषां पतितं dRshi। . वीरैस्तैरप्यहो हस्तस्रस्तशस्त्रैः पलायितम् ॥ 1928 ॥ किं वा बहु वदाम्येष प्राप्त एक्ष्यतां स्वयम् । नदनकालकल्पान्तकालमेघ इव द्विपः । / 1929 ॥ इत्युक्त्या सपरीवरौ तौ कुमारधरापती । रभसाभ्युत्थितौ नागमैक्षेतां कथिताधिकम् । / 1930 / / यावत्पश्यति भूजानिस्तावद्वातात्तृणैरिव । द्विपात्रस्तैर्जनैः शून्यं कृतं भूतलमग्रतः ॥ 1931 ॥ dvipe 'smindlyty?जालाहाल्क्मालिकाः। पुरस्य कृपया कम्पमानो भूपतिरभ्यधात् ॥ 1932 / / को ऽप्यस्ति क्षत्रियापुत्रः कुत्रचिन्मच्चमूचये । दोर्बलेन पुरं पाति पात्यमानं द्विपेन यः ॥ 1933 / / इत्युक्त्वा पार्थिवः चक्षुर्यस्य यस्य मुखे ददौ । वीरः सद्यो नवोढेव स स न्यग्मुखतां दधौ ॥ 1934 ॥ ततः कृतमहाक्रन्दे तस्मिन्नत्यातुरे पुरे । बद्धं वधूत्तरीयेणोत्तरीयं प्रोज्झ्य रंहसा ॥ 1935 ॥ पर्युप्लुत्योच्चरोमाञ्चकञ्चको रामनन्दनः । रे रे मा मेति मातङ्गं कण्ठीरवरवो ऽगदत् ॥ 1936 ॥ तन्नादभयसंभ्रान्तः स्थित्वा स्तब्ध इव क्षणम् । . स्वं चेतः पर्यवस्थाप्य क्रुधा तं प्रत्यधावत ॥ 1937 ॥ न कुम्भी वामभागेन शक्नोति वलितुं जवात् । इत्यस्याश्रित्य तत्पार्थ कुमारः पेचकं gtH॥1938 / /
Page #245
--------------------------------------------------------------------------
________________ [स.2. 1939-1950] वासुपूज्यचरितम्. तमन्वचलत क्रोधादलेन प्रबलो गजः । पुच्छमूलस्थ एवामुं व्यथयनभ्रमद्भटः ॥ 1939 ॥ इत्यभ्रामि चिरं कौतूहलाद्वीरेण वार्न्न्ः। क्रोधद्वेषादिदोषाढ्यः क्षेत्रज्ञ इव कर्मणा ॥ 1940 / / उद्दामवामपार्थातिभ्रान्तिश्रान्तिस्फुटद्धपुः । क्रुद्ध एव तदा तस्थौ स कृत्रिम इव द्विपः ॥ 1941 ॥ खेदाच्छुष्यन्मदं प्रोधनिःश्वासं मीलदीक्षणम् । . उपेत्याग्रे कुमारस्तं करेणाताडयत्करे ॥ 1942 ॥ क्रोधतापाद्गलद्रक्ते इव रक्ते ddhdRshau। चिक्षेपास्मिन्करं कुम्भी दुष्टः फणमिवोरगः ॥ 1943 ॥ नश्यस्तिष्ठन्पतन्नुद्यनृपजन्मा तमग्रहः । गजमाकुलयदुष्ट ऋणिको धनिकं यथा ॥ 1944 ॥ वेगाददृष्टोत्पतनः स्थिरं किल शिलामयम् । कुमारो ऽथ तमारोहल्लोकाग्रमिव योगवित् ॥ 1945 ॥ तद्वीक्षाकौतुकोत्ताले जाते जाले गिनां ततः । पक्षीवोदपतत्पृथ्वीभागानागाग्रणीदिवि ॥ 1946 ॥ तैरदर्शि दिचि श्यामधामश्रीः सामजो लसन् । कुमारद्युतिभिस्तारतडित्वानिव तोयदः ॥ 1947 ॥ एष यात्येष यातीति जने जाग्रदनस्वने । करी कुमारमाणिक्यतस्करो ऽयं तिरोऽभवत् ॥ 1948 / / किमेतदिति चिन्तार्तिनिश्चलैश्चित्रगैरिव । जनैरजनि दुःखस्य चित्रशालेव सा पुरी ॥ 1949 ॥ नयनकप्रिये तत्र कुमारे करिणा हृते । स्वसर्वस्वमिवामोचि जनानां नयनैः पयः ॥ 1950 ॥
Page #246
--------------------------------------------------------------------------
________________ 226 श्रीवर्धमानमूरिविरचितं [स.2.1951-1962 तदन्तिगमनाद्वेष्यं न्यग्मुखो niHshvsnyjnH। आकाशसावकाशत्वं हन्तुं धूलिमुदक्षिपत् ॥ 1951 ॥ आयूरुद्धदशद्वारे देहे गेहे ऽभितो ऽभ्रमि । प्रियं कुमारमन्वेतुमाकुलैरसुभिर्नृणाम् ॥ 1952 ॥ तदा तेन कुमारेण सममेव गते हृदि । मूछोमगच्छदुचितं नन्दिनी मेदिनीपतेः ॥ 1953 ॥ विलोक्य पिटकोद्भेदं दग्धस्योपरि तं नृप्ः। . मजन्दुःखभराम्भोधौ किंकर्तव्यजडो ऽजनि ॥ 1954 ॥ पुनश्चैतन्यमापन्ना तदन्तिपथदत्तदृक् । . हा जीवेश क यातो ऽसीत्युक्तिगर्भ रुरोद सा ॥ 1955 ॥ तदा वदामः किं दुःखं महोदप्रमहो जने । तस्यां रुदत्यां जज्ञे ऽतिर्यद्रुमेषूपलेष्वाप ॥ 1956 ॥ मुक्त हा तात हा मातहा~ दैवेत्यादि shbditH। चक्रन्द, विस्मृताक्रन्दकारणो ऽपि जनोऽथ सः ॥ 1957 ॥ शुचा रसीभवन्त्याथ समं विलसतः सतः । तज्जनस्य जगामाहस्त्रुटिमाहात्म्यभृत्तदा ॥ 1958 ॥ चक्राहनादैः क्रन्दन्ती ताराभिर्वाष्पषिन्दुभृत् । / तमोभिर्मुक्तकेशा च दु:खिनीक निशाप्यभूतः ॥ 1959 ॥ चन्द्रे ऽप्युदयमाने ऽथ कुमारमुखशङ्कया । जनस्य हृष्यतो विघ्नं लक्ष्मलेश्वैव निर्ममे ॥ 1960 ॥ चक्षुष्याकलयन्कण्ठविलना रोदनक्रियाम् । मोहसुप्तो जनो यान्तीमजानीत निशां न स्ः॥1831 ॥ ततो गतसिताभीशुजीवितेशवियोगिनीः । रविच्छविचिता चक्रे पतन्तीक्ष्यि तारकाः ॥ 1962 ॥
Page #247
--------------------------------------------------------------------------
________________ [स.2. 1963-1974] वासुपूज्यचरितम् चित्तप्रियवियोगार्ता सापि भूपालकन्यका / दुःखौषधं ममास्त्वग्निरित्युच्चैराददे वचः ॥ 1963 // युग्मम् // आभूपरङ्क-पर्यन्तं जनानां मरणार्थिनाम् / तदा तदेव वचनं समं वक्त्रेष्वजायत / / 1564 // इत्येकमतमाश्रित्य प्रत्यक्ष कर्मसाक्षिणि / जनो ययौ चितातीर्थ नदीतीरमहीतलम् // / 1965 / / व्यभज्यत जनैर्दूरादिह स्वस्य चिताकृते / खण्डं खण्डं भुवः खङ्गाकर्षणैर्मितमङ्गलैः / / 1966 / 227 कल्याणतुल्यमूल्यात्तैः काष्ठखण्डकदम्बकैः / अहम्पूर्विकया तत्र व्यरच्यन्त जनैश्चिंताः ॥ 1967 / / तच्चिताजालमालोक्य भविष्यत्तापशङ्कया / समकम्पन्त तत्सम जलस्थलदेवताः / / 1968 / / विन्यस्य तृणपूलेषु वह्नि तस्मिञ्जनस्ततः / जीवितस्येव नासीरं समीरं मुखतो ऽक्षिपत् / / 1969 // मुखमारुतवीचीभिः प्रेरिताभिर्मुहुर्मुहुः / विलक्षो ऽजनि लोको ऽयं नाज्वलज्ज्वलनः पुनः / / 1970 // जनितज्वालनोपायव्रजेनापि जनेन सः / नाग्निर्ज्वलयितुं शेके कुतुकीवानिलैर्हसन् / / 1971 // विलक्षा दिक्षु विक्षिप्तचक्षुः क्ष्मापसुता ततः / ददर्श दूरतः कायोत्सर्गसंवर्गितं यतिम् / / 1972 / / दध्यौ च युक्तं कारुण्यसुधाब्धेरस्य संनिधौ / एतावज्जनतामृत्युहेतुर्ज्वलति नानलः / / 1973 // तद्वन्दे ऽहमसंदेहं स्वार्थसिद्ध्यै जवादमुम् / भान्तीच्छाकल्पतरवो खुस्खो - भृशमीदृशाः / / 1974 //
Page #248
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.1975-1986 ] इत्यगच्छदियं स्वच्छमतिर्यतिनतिस्पृहा / साधुदर्शनसानन्दैर्जनैरनुगताखिलैः / / 1975 / / तं त्वाथ मुनेर्व्यक्तभक्तिभासुरमानसा / जगाद जगतीनाथसुता दुःखोचितं वचः / / 1976 // किं कृपाब्धे त्वयारोधि तपःशक्त्या ज्वलशिखी / शिविजित्वरतापात न किं जानास्यमुं जनम् ॥ 1977 // ईहक्कापातुरं तर्हि संयमामृतसागरे / इमं निमज्जय जनं भगवञ्जगतां हित / / 1978 / / पारयित्वाथ संसारपारदृश्वा मुनीश्वरः / जगौ साक्षादवज्ञातद्राक्षावलीफलं वचः / / 1979 // दानशीलतपोभाव जित्वरी पुण्यसंपदा / गार्हस्थ्ये भाविनी त्वत्तः शासनस्य प्रभावना // / 1980 // तत्कल्याणिनि मा कार्षीरिदानीं संयोद्यमम् / भूरिभोगफलं कर्म त्वयि किंचिच्च चञ्चति / / 1981 / / उद्यमो ऽयं यदर्थं स चतुर्थे ऽह्नि समेष्यति / राजपुत्रः स तु यथा विद्यते श्रूयतां तथा / / 1982 / / अस्ति पूः स्वस्तिपूर्णश्रीर्वैताढ्या चलमण्डनम् / विदिता मल्लिका नाम्ना पुरचक्रमतल्लिका // / 1983 / / नयी रत्नाङ्गदो नाम महोद्दामपराक्रमः / विद्याधरवरस्तारविद्याशक्तिर्भुनक्ति ताम् / / 1984 // तस्य लीलावतीकुक्षिनलिनैकमरालिका । सुतास्ति रुक्मिणी नाम रूपश्रीरिव रूपिणी // / 1985 / / तां कोडे क्रीडयन्स भ्यानुवाच ह्यस्तने ऽह्नि सः / वरो स्स्ति कश्चिदप्येतदनुरूपः क्षिताविति // / 1986 / / 228
Page #249
--------------------------------------------------------------------------
________________ .... . [स.2.1987-1997] वासुपूज्यचरितम् 229 ततः खेचरवक्त्रेभ्यः श्रुत्वा तदधिकश्रियम् । त्वत्मियं खेचराधीशः स कुमारमहारयत् ॥ 1987 ॥ तेन कन्याविवाहार्थ कुमारो ऽभ्यर्थितस्ततः । नयधर्मसदाचारसत्यधीरभ्यधादिदम् ॥ 1988 ॥ अद्यैव दैवमर्यादोल्लड्वि-रूपमयश्रियम् । दृग्लीलाख्यातशीलादिगुणां पर्यणयं वधम् । / 1989 / / सती रूपवतीं चैकामकीकृत्य मृगीदृशम् । कस्मै सुखाय सुमुखी द्वितीया परिणीयते ॥ 1990 / / वरं कारागृहक्षिप्तो वरं देशान्तरभ्रमी । वरं नरकसंचारी न द्विभार्यः पुनः पुमान् ॥ 1991 / / अभूषितो गृहायाति नामोत्यम्बुच्छटामपि । अक्षालितपदः शेते भार्याद्वयवरो नरः ॥ 1992 ॥ दुर्भगापि विरूपापि सपत्नी सुभुवामपि । गात्रमात्रं सदाप्यन्तस्तताय शल्यमूलसेत् ॥ 1993 / / तत्ताहक्प्रेयसीप्रेमरसव्यसनिना मया । पुत्रीसंबन्धबन्धस्ते रुचितो ऽप्युचितो ऽपि न ॥ 1994 / / इत्युक्त्वा विरते धनिरते नृपजन्मनि । विद्याधराधिपो जिहादोलयान्दोलयन्दिरम् । / 1995 / / मत्पुत्री परिणीयासौ द्रष्टव्यापि कदापि न । किं तद्वह महाभाग भाग्यमेताक्वापि मे ॥ 1996 / / इत्यादिभिर्मिर भारैल्परोध्य विवाहितः । कृत्वा मण्डपरावि स सकलत्रः समेष्यति ॥ 1997 / / त्रिभिर्विशेषकम् । / इति तत्कृपयादिश्य सोश्रमस्वम्भ कथां च वाम् ।
Page #250
--------------------------------------------------------------------------
________________ 230 श्रीवर्धमानमूरिविरचितं [स.2.1998-2008] चचार चारणमुनिर्मनुष्याप्रहते पथि ॥ 1998 ॥ इहैव हि स्थितैः पाल्यः कुमारागमनोत्सवः । इत्यालोच्य जनैस्तस्थे तटिनीतट एव तैः ॥ 1999 ॥ एष्यत्यय कुमारेन्दु न्यथा मुनिवागिति । चतुर्थाहर्निशीथे ऽपि स जनो जागरी स्थितः ॥ 2000 ॥ रे रे मया हृतां कन्यां व्यूह्य नीत्वा क यास्यसि । अयं न भवसि क्षिप्रमस्त्रमस्त्रज्ञ सज्जय ॥ 2001 ॥ रे रे वधू मया व्यूढामेतामाच्छेत्तुमिच्छसि । एभिरेव पदैरोहि पातयामि शिरस्तव ॥ 2002 ॥ एवं वधूविरोधेन क्रोधेन व्याम्नि धावतोः । कयोश्चन जनेनोचैरुक्तिमत्युक्तयः श्रुताः ॥ 2003 ॥ त्रिभिर्विशेषकम् । / किमेतदिति संभ्रान्तः स जनो दिवि दत्तहक् । खड्गमहारखाट्कारान्सहुंकारानकर्णयत् ॥ 2004 ॥ मा भूदिह कुमारेन्दुः स्याञ्चेत्तज्जयतादसौ । इत्यासन्नुक्तयो ऽन्योन्यं जनस्याकुलचेतसः ॥ 2005 ॥ एतस्मिन्नन्तरे खड्गक्षतक्षतजष्टिकृत् । पपात पुरुषः को ऽपि दिवो दीप्तवपुर्व्यसुः ॥ 2006 ॥ हा नाथ मां द्विषानेन हियमाणां न पासि किम् । रणाग्रमरणो ध्यानसिद्धसिद्धिः सुरो ऽसि यत् । / 2007 ॥ एवं रुदत्याः कस्याश्चिदूर दूरं mRgiidRshH। .. शुश्रुवे हियमाणाया इव व्योमाध्वनि ध्वनिः ॥ 2008 ॥ ... .. . . . युग्मम् ॥ पुमांसं पतितं यावदापनक्षत भूप्तिः। .
Page #251
--------------------------------------------------------------------------
________________ [स.2.2009-2020] वासुपूज्यचरितम् .. 231 उपालक्षत तावत्तं कुमारं पूच्चकार च ॥ 2009 ॥ निन्दन्तस्तामहर्षेण महर्षेरपि भारतीम् । कुमारमरणं वीक्ष्य प्रापुः पौराः परां शुचम् ॥ 2010 ॥ रराज राजपुत्री तु बहिःस्था shokhrssyoH। रचयन्ती चिंतामेवोपचितामिन्धनैर्घनैः । / 2011 / / मृत्युव्यवसितिव्यग्रां क्षमापमुख्या निरीक्ष्य ताम् । सर्वे तत्कर्मनिर्माणसरसास्तरसाभवन् ॥ 2012 ॥ चितां कुमारमारोप्य प्रज्वाल्य ज्वलनं ततः । स्नात्वा नृपतिभूस्त्यक्तकम्पा झम्पाकृते स्थिता ॥ 2013 ॥ सत्त्वेन केचिदौचित्याचरणेनापरे ऽपरे । लज्जया सज्जयामामुश्चितामाशु निजां निजाम् ॥ 2014 ॥ क्षणे सत्त्वस्य निकषे तत्र सत्रासचेतसः । सिन्धुस्नानविधानादिच्छलात्के ऽपि प्लायिताः॥2015॥ त्रपाभयद्वयीकूलंकषया चिन्त्याकुलाः। मन्दं मन्दं परे चक्रुश्चिताचक्रमपञ्चनम् ॥ 2016 ॥ दधुः सत्त्वभृतः के ऽपि कपोलपुलकोत्तरम् । ...... द्विगुणं राजपुत्रीतः प्रीतचित्ताश्चितारसम् ॥ 2017 ॥ धूमं क्रौर्यजिताद्दण्डमिवाच्छिद्य कृतान्ततः । भ्रमयन्तः शिरस्युच्चैलन्ति स्म चिताग्नयः ॥ 2018 ॥ तापयन्तस्तलैरुवी ज्वालाजालैनभस्तलम् । स्फुलिङ्गैर्दिवमप्यासन्नामी कस्य भिये ऽग्नयः ॥ 2019 ॥ ttshcittsphurtpshcprmesstthinmskRtiH| . ...: रोमाश्चिताङ्गी तत्रानौ यावज्झम्पति भूपभूः ॥ 2020 / / तावदायात एवाहं हव्यवाहं भजख मा । ... .........
Page #252
--------------------------------------------------------------------------
________________ 232 श्रीवर्धमानमूरिविरचितं [स.2.2021-2030] . प्रिये त्वमेव मे प्राणाश्चित्तं चेत्युदभूद्वचः ॥2021॥युग्म्म्॥ ततः खे दत्तनयना नयनानन्दकं प्रियम् । समायान्तं विमानेन सापश्यत्प्रेयसीयुतम् । / 2022 ॥ प्रियासौ मत्मियस्यापि तन्ममातिप्रिया ध्रुवम् । इति सा पीतिसरसां सपल्यामप्यदादृशम् ॥ 2023 / / किं जीवितं किमानन्दः किमुल्लासः किमुत्सवः । आयात्यसाविति स्मेरदृशा केनैष नैक्ष्यत । / 2024 ॥ - पादन्यासैः कुमारो ऽयमथ भूमिमभूषयत् । स्मेरयञ्जनवक्त्राणि कमलानीव भास्करः ॥ 2025 ॥ प्रणमन्व्योमयुद्धादि पृष्टो राज्ञा जगाद स्ः। अभूत्कस्याप्यसौ मायामपश्चो वञ्चनाय वः ॥ 2026 ॥ ततः क्षितिपतिः क्लसकुमाराममनोत्सवः । दानैरानन्दवधिमकरान्माविशारीम् ॥ 2227 / चिरं विरचितोशामतमानामागौरवः । ततः कृती. कृतार्थ स पार्थिवः स्वममन्यत । 2028 ॥ मुहुरापृच्छयमानो ऽथ पृथ्वीन स भूपभूः । बद्धबाष्पेण सत्कृत्य प्रेषितः प्रेयसीयुतः । / 2029 / / यान्ती पत्या समं पादौ प्रणिपत्य पितुस्ततः । विनयेन विराजन्ती राजपुत्रीदमब्रवीत् । / 2030 ॥ यो धर्मरुचिनामा को धर्मामात्यो ऽस्ति धर्मवित् । सप्रेष्यतां धर्मकथासंवादाय मया समम् ॥ 2031 ॥ निवेद्याथ कुमाराय कुमार्ब्र्ह्म्चार्यौं|' गैषि धर्मशुचिधर्मरुचिः पुच्या सहामुना । / 2032 / / संत्यक्तान्दुःखयन्देशानादृत्तानेष हर्षयन् ।
Page #253
--------------------------------------------------------------------------
________________ [स.2.2033 - 2044] बाजुपूज्यचरितम् 233 ततः कलत्रद्वयवानवाप स्वां पुरीं वरः ॥ 2033 ॥ समायातं तमालोक्य पुत्रं प्रीतो ऽयं पार्थिवः । - राज्ये बलेन योग्यत्वादभिषिच्यादित व्रतम् ॥ / 2034 ॥ मन्त्रिन्यस्तमहीभारो महीपालसुतावशः । विद्याधराधिपसुतां स नाचष्टे न चेक्षते । 2035 / / महीपातुः सुता सा तु शीलशीलनशालिनी । दध्यौ सद्धर्मकर्मैकविचारविशदा तदा । / 2036 ॥ पत्युर्भवन्ति यावत्यो युवत्यः पाणिपीडिताः । पतिर्वारमात्तासां सो ऽह्नि तावद्दिनान्तरे । / 2037 / / विलुप्य वारमन्यस्या रागाद्रागामुकः स्वयम् । स्पृश्यो ऽपि शीलवत्या न स्त्रियोपपतिवत्पतिः ॥ 2038 ॥ ततो विद्याधराधीश सुतावारनिवारणः । माम कामयन्नुविपतिः पापाय जायते । / 2039 / / हारमुपायेन न्यायेन च बलेन च । तद्वारे वार्य आगच्छन्नागतो नेक्ष्यते ऽपि सः ॥ / 2040 / / इति चेतसि निश्चित्य शीललीलावती नृपम् । सावदद्विनयानम्रवदना सदनागतम् ॥ 2041 ॥ कुलीना निष्कलङ्का च कनिष्ठा सा मम स्वसा । निरूप्यते ऽपि नो भूपरत्न किं रूपवत्यपि । / 2042 ॥ धर्मो ऽप्यसौ न धर्मज्ञ नयज्ञ न नयो ऽप्ययम् । गोत्राचारज्ञ नो गोत्राचारो ऽप्येष करोषि यम् । / 2043 / / प्रभो पाणिगृहीतां तां युक्तया युक्तिज्ञ पालय । शुद्धधर्मनयाचारविचारिषु यशः स्पृश । / 2044 / / इति प्रभृतिभिर्भाषाभङ्गीभिर्भाषितो ऽभितः ।
Page #254
--------------------------------------------------------------------------
________________ 234 श्रीवर्धमानसूरिविरचितं [स.2.2045 - 2056 ] wwwww नाङ्गीचकार तत्कर्म तद्गुणोर्मिवशो नृपः । / 2045 ॥ अनन्यहृदया सेयममेयमहिमोज्ज्वला । दिनेनैकान्तरेणाथ महीनाथमसेवत । / 2046 ॥ रुक्मिणीवारयोग्ये तु वासरे सा. नरेश्वरम् । आयातमपि नो ऽपश्यद्धर्मवश्येन चेतसा ॥ / 2047 ॥ ताधर्मकथालापकला पकलयैव सा । तां क्षिपां क्षिपयत्येष प्रत्याख्यान विधायिनी ॥ / 2048 ॥ सपल्यामपि वात्सल्यं सतीत्वमपि तादृशम् । तां प्रति क्ष्मापतिर्थ्यायन्मुहुः पुलकितो ऽभवत् । / 2049 / / प्रभावभाजनं भान्ति स्त्रियश्चारित्रदेवताः । वैमनस्यमो तासां यः करोति स पातकी ॥ / 2050 ॥ चयं मुदे तदेतस्याः कुर्मः कर्मेति भूपतिः । रुक्मिण्या अध्यदाद्वारमेकान्तरमनन्तरम् । / 2051 ॥ ततः सतीनां मुख्येयं पुण्यलब्धानमन्यत । प्रदत्तधर्माव सरान् रुक्मिणीवार वासरान् । 2052 / / धन्यंमन्या पुनर्मेने पतिप्रीत्या पतिव्रता । घटित पुण्यसारेण स्ववार दिवसानसौ । / 2053 ॥ निजवारे ऽपि राजेन्दो राजकार्यक्षणेषु सा । आत्मानं सफलीचके सुकृतस्यैव केलिभिः । / 2054 ॥ - सा धर्मरुचिना तेन पूर्णोपकरणत्रजा । * त्रिकालं जनयामास पूजनानि जिनेशितुः ॥ / 2055 ॥ . जिनाधिनाथशेषाभिरेव द्रव्यैः सुगन्धिभिः । त्सा कॢप्तसुकृताभोगानङ्गभोगानपि व्यधात् ॥ / 2056 ॥ यद्वस्तु कल्प्यमाहायै यतीन्द्रेषु वितीर्य तत् ।
Page #255
--------------------------------------------------------------------------
________________ [स.2.2057-2068] वासुपूज्यचरितम् 235 आजहे च विजह च पथा दृक्शुचिनैव सा. ॥ 2057 ॥ स्प्त्क्स्सेत्रीम्हादान्वितान्विघ्सैर्सौ। ....... .... धन्यैरन्यानि कार्याणि चकार न चकार वा । / 2058 / / इति शीले च दाने च भवन्ती सा निदर्शनम् । दूरतो ऽपि वयस्येव मुक्त्यालिङ्गितुमैच्छयत । / 2059 / / तपोभिः शोषितः स्वात्मा तुर्यषष्ठाष्टमादिभिः । / तेषु धर्मेषु बन्धुत्वं तस्या धर्मरचिर्दधौं । 2060 ॥ तया पितेव भ्रातेव स मेने मनसा शुचिः । : .. सदामन्यत तेनापि मातेव भगिनीव सा ॥ 2061 ॥ स तस्यास्तस्य सा धर्मक्रियां पातुं प्र्माद्त्ः। . दूरीबभवतु व चिरकालं कदाचन । / 2062 ॥ इयं धर्म धियं शुद्धामतीव दधती स्ती। स्ववारलुप्तये प्रेम रुक्मिणयां पत्युरैहत ॥ 2063 ॥ रुक्मिणी तु सदा दध्यौ कदा वध्या स्प्त्न्य्सौ। दोषं दत्वानृतमपि च्छलादपि वलादपि ॥ 2064 ॥ सा नित्यमित्यसयाना दासीरासीनमत्सरा । तत्कलकुल ठुलं कर्तुमूचे धिगसतां धियम् ॥ 2065 ॥ रुक्मिणीपार्श्वगो ऽन्येचुर्भूपालो jAlanama'nA । दृष्ट्वा धर्मरुचिं चैत्यपरिपाटीविहारिणम् ॥ 2066 ॥ उवाच व्यक्तरोमाञ्चो धर्माधाने ऽस्ति को ऽपि न । अस्य पट्टमहादेवीधर्मबन्धोः समः पुमान् ॥ 2067 ॥ ... .. // युग्मम् ॥ इत्युक्तिभाजि नियाज राजनि व्याजनिश्चला । मुखं सखीनां वीक्ष्याधोमुखास्मयत रुक्मिगी ॥ 2068 ॥
Page #256
--------------------------------------------------------------------------
________________ श्रीवर्धमानसारविरचितं [स.2.2069-2080] तासां मुखे विकारं स वीक्ष्य व्याचष्ट विस्मितः । किं व्यलोक कचिद्धर्मलोपो धर्मरुचेरपि ॥ / 2069 ॥ ततः सस्मितमैक्षन्त तद्वयस्याः परस्परम् । किंचिद्विवक्षव इव क्षणकम्मोत्तराधराः । / 2070 ॥ एका तासु जगौ ज्ञाता धर्मे धर्मरुचे रुचिः । यत्ते पट्टमहादेवीं ख्यात्येष भगिनीं जने ॥ / 2071 ॥ विजने त्विति जल्पन्ती रुक्मिण्या भगरभ्रुवा । भ्रमयन्त्या दृशौ मौलिमकम्पेन न्यषेधि सा । / 2072 / / अर्धो चैतदभिप्रायं जानन्राजा तु संजगौ । क्ति दोषमथनं धिगर्के लक्ष्मभाषणम् । / 2073 / / सतां गुणो ऽपि दोषत्वं प्रयात्यसहने जने । सुधारुचेरपि रुचिश्वका दहनायते । / 2074 / अथाह रुक्मिणी कोपकपिशोद्धान्तलोचना । सत्या यो यत्र लीनः स क्षीणस्तत्रेति लोकवाक् ॥ 2875 / / असतां हन्त दोषो ऽपि गुणः स्यात्तत्त्रिये जने । अन्धकारो ऽपि के हि वहत्या लोककारिताम् । 2076 ॥ यदुक्तमनया तच्चेत्यत्यक्षं दर्शयामि ते । प्रत्येषि न तथापीष्टराग लुप्तविवेकदृक् । / 3077 ॥ युक्त्या यत्र घटामेति तत्र प्रत्येति कः सुधीः । खे वीक्ष्य पुष्पितां वल्लीमिन्द्रजालं न वक्ति कः । / 2078 / / तथापि तत्र प्रत्यक्षीकुरुषे यदि दूषणम् । तद्विचार्य किमयुचे रचयिष्यामि तौ प्रति । / 2079 ॥ एवमुक्तवति क्षोणिसुश्रोणिहृदयाधिपे । सायं तच्चरितं ते ऽय दर्शयामीति सावदत् ॥ 2080 ॥ ॥ त्रिभिर्विशेषकम् ॥ 236
Page #257
--------------------------------------------------------------------------
________________ सि.2.2081-2091] वासुपूज्यचरितम् - 237 इतश्च पश्चिमामौलिमणीभूते विभाविभौ । भेजे पट्टमहादेवी जिनपूजनसज्जताम् । / 2081 ॥ सा धर्मरुचिसंक्लप्तसर्वोपकरणक्रमाम् । . . पूजां तृतीयकाला मर्हति व्यतनोत्ततः ॥ 2082 ॥ पूजां समाप्य tiirtheshshessaakumummaalyaa| धम्मिल्लं धर्मरुचिना साथ मूर्धन्यवन्धयत् । / 2083 / / देवीमूर्धनि धम्मिलवैचित्र्यं रचयत्रयम् । सायं नृपाय रुक्मिण्या जालद्वारेण दर्शितः ॥ 2884 ॥ चण्डे ऽथ कोपंचण्डाले विवेकषखण्डिनि । ' रक्तच्छटाभिरिव दृग्युगलं पाटलं दधत् । / 2085 ॥ नृपः कृपाणीमाकृष्य प्रविश्यान्तनिकेतनम् । धम्मिल्लमच्छिन(व्यास्तौ च धर्मरुचेः करौ ॥ 2086 ॥ . ॥ युग्मम् ॥ रे रे सतीत्वधर्मित्वच्छमना मम समनि । . घिगकारि विकारो ऽयमिति जल्पंश्च निर्ययौ ॥ 2087 ॥ कोपानि चाटुपीयूष रुक्मिणी शमयन्त्यथ । निनाय नायकं तं स्वे सानि च्छद्मनिर्थता ॥ 2088 ॥ ततः कलावती दध्यौ दुःखनीरौघदीर्घिका । धिग्धिक्पुरा कृतं कर्म कथं परिणतिं गतम् ॥ 2089 ॥ तन्मे मुदे शिर केशा यच्छिन्ना दुरितद्युतः । व्रतस्य मुक्तिद्वारस्य पिधानहतितो गताः ॥ 2090 ॥ जिनांहिनखविद्योतविमलं मलिनीकृतम् । कुलं मृषाकलड्रेन यदुःखाय tadeva me ॥ 2091 // hA hA ghigdhigjiniidhiishpddvndvaarcnaucito|
Page #258
--------------------------------------------------------------------------
________________ 238 श्री वर्धमानसूरिविरचितं [स.2.2092 - 2103] धर्मामृतसरोम्भोजरुचौ धर्मरुचेः करौ ॥ / 2092 ॥ तस्य शासनदेवीनां पश्यन्तीनामपि क्षणात । उद्दामसामर्थ्यभृता दुःकर्मकरिणा हृतौ ॥ 2093 ॥ युग्मम् ॥ नेन्द्रो ऽपकर्मसु बलीत्यशोचत्करविच्युतिम् । चञ्चत्पञ्चनमस्कारध्यानो धर्मरुचिस्त्वभूत् । / 2094 ॥ गृहगर्भे ऽतिपुष्टानि दुःखश्यामैर्मुखांशुभिः । तमीतमांसि पुष्णन्ती सा तु तापवती सती ॥ / 2095 ॥ किं करोमीति चिन्तार्ता पुरो कस्मात्परिस्फुरत् । मार्तण्डमण्डलमिव द्युतिमण्डलमैक्षत । / 2096 ॥ युग्मम् । / किमेतदिति संभ्रान्तां नृपकान्तामथावदत् । प्रभागर्भगता कापि स्त्री दिव्याकारधारिणी । / 2097 / / नाम्ना पद्मवतीं तीर्थेशितुः शासनदेवताम् । तद्भक्तभक्तां जानीहि मां हिमांशुसमानने । / 2098 / / ये जिनैकरसास्तेषां पुण्यश्रीरिव संनिधिम् । न मुचे दुरितानीव व्यसनानि निरासितुम् ॥ / 2099 / / मयि सत्यां तवेदृक्स्यान्निविडं न विडम्बनम् । मया तु सोडुमिच्छन्त्या शासनस्य प्रभावनाम् । / 2100 / / धर्मप्रभावनाम्भोभिः कलङ्कः पङ्कवत्तव । इदानीं क्षालनीयो ऽयमप्रक्षालित निर्मले ॥ 2101 ॥ युग्मम् ॥ तस्या हत्तापमित्युक्तया हत्वा देवी तिरोऽभवत् । भूमेग्रीष्मजमूष्माणं दृष्ट्येव जलदावलिः ॥ 2102 ॥ प्रतिरोमभ्रमत्तप्ततर्कुस्तोमविजित्वरी । . अर्तिराकस्मिकी काचिदेइतश्चाभूदिलाविभोः । / 2103 ॥ पराक्रमैकशो ऽयं वाढं संक्रन्दनीभवन् ।
Page #259
--------------------------------------------------------------------------
________________ [स.2.2104 - 2115] वासुपूज्यचरितम् 239 स्वं जीवितं तयाप्यर्त्या मेने दुश्यवनं नृपः । / 2104 ॥ तस्यार्तो ऽन्तर्विशन्तीभिर्व्यथ्यमान इवार्तिभिः । शब्दधः कण्ठकूलानि कवन्वक्त्रेण निर्ययौं । / 2105 ॥ स्वयं मुखेन प्रहितो राज्ञः शब्दः स दूतवत् । दू कसो ऽपि सचिवानाह्वयत्मथितव्यथः । / 2106 ॥ विदधुवैद्यकं वैद्या मन्त्रवादं च मन्त्रिकाः । यथा यथास्य पृथ्वीन्दोर्व्यथापुष्यत्तथा तथा । / 2107 ॥ अद्वैतव दिवादैक जयालम्बनभूतया । आकुल्यभूथ क्ष्मापव्यथया व्यथितो जनः ॥ 2108 ॥ शय्यायां न च क्ष्मायां न हिमैर हिमैर्न च । स न मृष्टान्न चामृष्टान्निर्वृतिं नृपतिर्ययौ । / 2109 ॥ जनैरसाध्ये रोगे ऽस्मिन्दैवात्किंचन दैवतम् । ख्याति यथइअउषधं किंचित्तज्जीवति महीपतिः । / 2110 / / इत्यादिव्यायिनं पूर्वमपूर्वध्वनिना जनम् । सावधानं विधायाभूदेषाम्बरसरस्वती । / 2111 ॥ युग्मम् कस्याश्चन जिनस्वामिभक्तिकेतनचेतसः । सतीशतनमस्यायाः केशस्त्रपनवारिभिः ॥ 2112 ॥ जिनाचकस्य कस्यापि कुमारब्रह्मचारिणः । हस्तात्तैः स्त्रपयित्वास्त रुजं कुरुत भूभुजम् ॥ 2113 ॥ ॥ युग्मम् ॥ श्रुत्वेति सचिवैः प्रीतैरानीतः पुरविश्रुतः । अर्हद्भक्तः सतीवर्गो गणय ब्रह्मचारिणाम् । / 2114 ॥ तस्मिन्कर्मणि राज्ञो ऽथ कार्यमाणे क्रमेण तैः । प्रत्येकं नरकत्रीडाकरी पीडा व्यवर्धत । / 2115 / /
Page #260
--------------------------------------------------------------------------
________________ 24. श्रीवर्षमानसूसिविरचितं [स.2.2116-2127] अथाह भूपः पीडाया मूर्तेरवयवैरिव । दीनमन्दातुरैर्वणः पीडयद्भिः परिच्छदम् ॥ 2116 ॥ उपचारचयैरेभिः शमाय prathitaiya'thA / वर्धते प्रत्युतैवासौ लोभो लाभवतामिव ॥ 2117 / / तदेवमेव स्थातव्यं यद्भविष्यतयाधुना । असावहमियं पीडा क्रीडावः किं भवेदिति ॥ 2118 / / उदासे जिनदासेन वागथो वृद्ध्म्न्त्रिन्ना। खजल्पः कापि नासत्यः सत्यस्तु वि दुर्लभाः ॥ 2119 / / पुनस्ताचिन्तयामीति क्षणं स्तब्धीकृताकृतिः । अभिनीय स्मृतिं चैष सचिव मोचिवाबृपम् ॥ 2120 ॥ महासती महादेवी जिनधर्मधुरंधरा । कुमारब्रह्मचारी च स धर्मरुचिरुचकैः । / 2121 ॥ तयोहजुषोर्यनस्तद्गुणालोकनं बहिः । सा भिक्षा सागतयोः कामधुकल्पक्षयोः ॥ 21.22 ॥ अथ व्यथावशो ऽप्यूचे हा सहासमुखो नृपः । / तयोर्मन्त्रिन्कृथा मैवं मियो विप्लुतयोः कथाम् ॥ 2123 ॥ इति श्रुत्वा बहिर्गेहाद्गत्वा वीक्ष्य सुधाकरम् । एत्यान्तः पाणिना दीपं स्पृष्ट्वा च सचिवो ऽब्र्वीत्॥2124॥ विधुः सुधामयो ऽयापि दहत्यचापि पावकः । तत्कथं भाषसे गोप शुद्धयोर्विप्लवं तयोः ॥ 2125 / / दर्शयाम्यधुनैवाहं क्योतमविप्लुतम् । उक्तेन नीरयोगेन नीरोगं त्वां सृजञ्जवात् । / 2126 ॥ राजाप्युवाच किं रच्यं यन्मया दोषाङ्कन्या । देव्याः केशोच्चयः कृतः कृचौ धर्मरुवे क्रौ॥2127॥
Page #261
--------------------------------------------------------------------------
________________ 241 [स.2. 2128-2138] वासुपूज्यचरितम् उवाच सचिवो ऽप्युच्चैहीं महाराज किं कृतम् । तयोर्मुधासि शापेन पापे ऽस्मिन्पतितो ध्रुवम् ॥ 2128 ॥ तत्तस्याः स्नानपानीयमुपानीय तथाप्यहम् । त्वां धर्मरुचिपाणिभ्यां छिन्नाभ्यामपि सेचये ॥ 2129 / / इत्युक्त्वा त्वरितं गत्वा दीर्घदुःखोमिकल्मषाम् । स पट्टराज्ञीमाचष्ट मन्त्री मधुरया गिरा ॥ 2130 ॥ त्वद्विडम्बनपापेन दवि तापे ऽप्त्न्नृप्ः। . अस्तु त्वदीयस्नानाम्बुस्पर्शपुण्येन niya'thaH ॥ 2131 // इति kssitiptikleshshrutipussttmhaashucH| पुत्र्याः पितेव स्नानाय देव्या मन्त्री शिरोवलम् ॥ 2132 ॥ यावच्चकर्ष स प्राग्वत्तावद्धम्मिल्लमैक्षत । पूर्वच्युतं च धम्मिल्लं रत्नोयो तस्य बिम्बवत् ॥ 2133 ॥ ॥ युग्मम् ॥ अहो शीलमहो शीलमिदं देवि तवाद्भुतम् । कृत्तो ऽपि केशपाशः स्राग्येनाजनि पुनर्जनिः ॥ 2134 ॥ इति स्तुतिं सृजन्देव्याः केशान्प्रक्षाल्य तज्जलम् । स्वर्णकुम्भस्थमादाय सो ऽगाद्धर्मरुचेः पुरः ॥ 2135 / / अक्षतावेव तस्यापि मन्त्री हस्तौ व्यलोकयत् । निर्जितारुणपद्माभौ प्रारहस्तौ च तयोरधः ॥ 2136 ॥ अहो ते ब्रह्मचारित्वमहो ते निर्मलं tpH। यत्पुण्यामृतसेकेन सद्यः कन्दलितौ करौ ॥ 2137 / / स्नपयाशु स्वपाणिभ्यां देवीस्त्रानजलैर्नृपम् । त्वत्कलङ्कप्रदानोत्थव्ययं निर्व्यथय द्रुतम् ॥ 2138 ॥ इत्युक्ते सो ऽचलद्यावज्जलकुम्भं सुधीर्दधत् ।
Page #262
--------------------------------------------------------------------------
________________ श्रीमानविरचितं [स.2.2139-2150 ] देवतातिशयात्तावदभिकुम्भजलं तदा । / 2139 / / अभच्छत्रं निराधारं चारुचामरवीजनम् । पुष्पवृष्टिर्जयासो गगने दुन्दुभिध्वनिः ॥ 2140 ॥ युग्मम् । / इत्यं महोत्सवैर्गत्वा तैर्धर्मरुचिरम्बुभिः । असिञ्चद्रूपतिं चन्द्रः किरणैरिव कैरवम् । / 2141 ॥ तमाम्नाय भूषादभूत इव रुग्भरः । सयः पवनदीप्ताभिज्वालय वाले वात्तमः ॥ 2142 ॥ तच्चरित्रवनत्कारवीचीनिचयलीलया । चिरं लोलमुखाम्भोजः सो ऽजनिष्ट जनेश्वरः । / 2143 ॥ क्षमा क्षमा श्रीमान्त्रर्मरुचिं ततः । तां च क्षयितुं देवीं स रुक्मिण्या समं ययौ ॥ 2144 ॥ सर्व मम मति पाणिलग्ने महीभुज । * देव्या पश्ये लग्ना रुक्मिणी बाष्पहरजगौ । / 2145 / / यदेवि पाणिग्रहमै हारितस्त्वत्पर्मिया । त्वन्मृत्युकाङ्क्षन्यादर्शि व्योमयुद्धशवं च यत् । / 2146 ॥ अतुच्छमपि वात्सल्यं बिभ्रत्या मयि सर्वदा । सुधा कलङ्कमुत्पाद्य यत्ते ऽकारि विडम्बनम् ॥ 2147 ॥ विमयं यच ते ध्यातं नित्यं दुचिन्तया मया । तन्मम क्षम्यतां सर्व क्षमावति महासति । / 2148 / / ॥ त्रिभिर्विशेषकम् ॥ 242 तत्पृष्ठदत्तहस्ताह देवी किं मे त्वया कृतम् । सर्वः पूर्वकृतानां हि कर्मणां लभते फलम् । / 2149 ॥ अथ बाहुष्टतां देवीं सानुतापो नृपो ऽवदत् । अहं ते मूर्तिमत्कर्म येनेदं दर्शितं फलम् । / 2150 ॥
Page #263
--------------------------------------------------------------------------
________________ [स.2. 2151-2162] वासुपूज्यचरितम् सपनीमत्सराच्चक्रे वक्रतां रुक्मिणी वरम् । प्रिया प्रियेण मयका यद्दग्धासि इतो ऽस्मि तत् । / 2151 / / निः कृत्रिमप्रेमवती सती हृदयवल्लभा । कथं मया विराद्धासि धिग्मां धर्मबहिर्मुखम् । / 2152 ॥ तस्य प्रेमानुबन्धस्य कीदृगाचरितं मया । अश्रोतव्यचरित्रो ऽहमद्रष्टव्यमुखोऽस्मि तत् ॥ 2153 ॥ एवं जल्पत्यपि क्ष्मापे सा नैवोर्ध्वं शिरो ऽकरोत् । प्रियापमानप्राग्भारभारितेव कलावती । / 2154 ॥ ततश्चन्द्रोदरच चित्ते चिन्तामचञ्चले । 243 यः स्यादस्या मयि क्रोधः सो ऽल्पः कारणमानतः ॥ 2155 ॥ तत्प्रसतिं प्रिया केनोपायेनासौ विधास्यति । यद्वा का मम चिन्तास्याः स्वं तावच्चिन्तयामि न । / 2156 ॥ ममाप्रसत्तेरेषाभूदप्रसन्नाधुना ध्रुवम् । स्वयं दाहस्वरूपोऽग्निर्दहतीन्धनमन्तिके । / 2157 ॥ तत्किमात्मन्प्रसन्नत्वं न त्वं धत्से सदा हृदि । यतः प्रसन्ने त्वय्येव प्रसन्नमखिलं जगत् । / 2158 ॥ नं चित्रयसि चिद्रूप यदि त्वं हितमात्मनः । ततस्ते को स्स्ति यः पीडां धृत्वा तत्कथयिष्यति । / 2159 ॥ त्वमेकः कर्मणां कर्ता भोक्तैकस्तत्फलस्य च । अन्ये संयोगजाः सर्वे भावाः कर्मविनिर्मिताः ॥ 2160 ॥ मातृ पुत्रपितृभ्रातृकलत्र स्वजनादयः । सर्वे स्वार्थाय ताम्यन्ति त्वदर्थाय न कथन । / 2169 / / सर्वभूतहिता या तु सद्गुरोर्धर्मदेशना । संसार व्यवहाराधिवाधे त्वयि न स स्थिता । / 2162 ॥
Page #264
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.2.2163 - 2171] तदावेदय वेर्ज्ञ भवान्तं लप्स्यसे कथम् । त्वमद्यापि कियत्कर्मा किंस्वरूपः किमुद्यमः ॥ 2163 ॥ इति चिन्तयतस्तस्य प्रशस्तोज्जवलभावनाम् । चिक्रीड चेतने चित्तं चिरं वैराग्यरङ्गतः ॥ 2164 ॥ यथा यथा स्थितं चित्तं ज्योतीरूपे ऽस्य चेतने । तथा तथागाद्वियमातपे करको यथा । / 2165 ॥ विलीने मनसि क्षीणेष्वभितो घातिकर्मसु । दग्धरज्जुसमानेषु भवोपग्राहिकर्मसु । / 2166 ॥ सद्ध्यानामृतसिक्ताया भाषनात्रततेः फलम् । चन्द्रोदरो सनीपालः केवलज्ञानमासदत् । / 2167 ॥ ॥ युग्मम् ॥ 244 ततः कृते महोत्साहे पुष्पवृष्टि पुरःसरे । पद्मावत्या वितीर्णे च मुनिवेषे यथाविधि । / 2168 ॥ कलावत्या धर्मरुचेर्जिनदासस्य मन्त्रिणः । दत्त्वा दीक्षां विहृत्योर्व्यां कृत्वा तत्त्वप्रकाशनम् । / 2169 / / विधायानशनं मासपर्यन्ते पुण्यभूतले । देहं त्यक्ता ययौ मुक्तिं चन्द्रोदरमहामुनिः । / 2170 / / त्रिभिर्विशेषकम् ॥ दानशीलतपोधर्मरहितो ऽपि शिवं पुमान् । चन्द्रोदर इवानोति भावनायाः प्रभावतः ॥ 2171 ॥ इति भावनायां चन्द्रोदरनपतिकथा ॥
Page #265
--------------------------------------------------------------------------
________________ V व्व्व्व्व्व्व्व्... [स.2.1450-1461] वासुपूज्यचरितम् 245 तं चिद्रूपश्चतूरूपं धर्म सम्यग्निशम्य सः । अथ पद्मोत्तरो राजा व्याजहार मुनीश्वरम् ॥ 2172 ॥ धर्मेश धन्य एवास्मि यस्य भाग्योदयैर्भवान् । धर्ममीशमाचख्यौ मोक्षश्रीसौख्यकारणम् ॥ 2173 ॥ मचेतसि चमत्कारं विचारस्त्वत्कृतो ऽकृत । खामिकस्तु संदेहः प्ररोहं कुरुते हदि ॥ 2174 ॥ व्रतं हि गृह्यते सद्भिर्भेत्तुं दुःकर्मणां मणम् । ध्यानतः केवलज्ञाने संपने किं फलं व्रतात् ॥ 2175 ॥ आलोकाय गृहे लोका दोपयन्ति हि दीपकम् । स चेचण्डांशुतो जातः किं काय तेन तद्दिने ॥ 2176 ॥ ततः प्रत्युत्तरं प्राह पृथ्वीनाथार्थितो मुनिः । उतं युक्तं त्वया राजकि तु तत्कारणं शृणु ॥ 2177 ॥ गोत्रबैनरैनैव सद्गणो ऽपि प्रणम्यते । अलंकृतनृपश्रीस्तु वन्यते नम्रमौलिभिः ॥ 2178 ॥ एवं न केवलज्ञानी गृहस्थो नभ्यते जनः । गृहीतचारुचारित्रः शक्रैरपि स पूज्यते ॥ 2179 ॥ अतो दिशन्ति चारित्रं केवलज्ञानतो ऽधिकम् । tasmilla~bdhe ऽपि तल्लब्धुं तेन धावन्ति धीधनाः ॥ 2180 ॥ एवं निशम्य सम्यक्त्वतत्त्वगौरी गुरोर्गिरम् । अप्रमत्ते चिरं चित्ते धत्ते स्मेति नृपस्तदा ॥ 2181 ॥ आचख्यौ चतुरो धर्माच्श्रीमान्यानेषु मे गुरुः । संपूर्णमेकमप्येषु न कर्तुमहमीश्वरः ॥ 2182 ॥ पात्रे क्षेत्रे ऽनुकंप्ये च देयं दानमिति स्थितिः । महाव्रतधरा राज्ञो मम दानं न गृह्णते ॥ 2183 ॥ pt।
Page #266
--------------------------------------------------------------------------
________________ 246 श्रीवर्धमानसूरिविरचितं [स.2.2184-2194] विषयायत्तचित्तस्य प्रियायामवनीपतेः । क मे सर्वोत्तमं शीलमनिमब्रह्मजीवितम् ॥ 2184 ॥ उपवासकृतावासमङ्गभङ्गकरं तपः । धरोद्धरणधुर्यस्य धवलस्येव मे कुतः ॥ 2185 ॥ निरन्तरचरचिन्ताचान्तस्वान्तस्य srvtH। mama संयमलीनाया भावनायाः कथा कुतः ॥ 2186 ॥ यदि राज्यं परित्यज्य द्रुतं गृढे महाव्रतम् । शुद्धं चतुर्विधं धर्म कतु स्यां तदहं क्षमः ॥ 2187 ॥ एवमुद्वेलसंवेगः संप्रचार्य बुधार्यमा । स व्यजिज्ञपदिष्टार्थदायकं मुनिनायकम् ॥ 2188 ॥ प्रभो ज्ञानसभाधीश धर्मोद्धरणकारणम् । अतुल्यं मातृवात्सल्यमिवादिष्टं तबाखिलम् ॥ 2189 / / आनृण्यं पुण्यवाल्लोके भजेत्प्रत्युपकारतः । भवभ्रमभिदस्तत्त्वोपदेशस्य न ते धुनः ॥ 2190 आतयोत्तापितस्येव मुधाचाराभिषेचनम् । दारिद्योपद्रुतस्येव चिन्तारनोपलम्भनम् ॥ 2191 ॥ मान्धकारविवरण विष्टस्येव दीपिका । पयोधिमध्यनिक्षिप्तस्येव प्रवहणं वरम् ॥ 2192 ॥ विकटाटविकागर्भभ्रष्टस्यवेष्टसार्थपः । अस्ताघकूपपतितस्येवोद्धरणयश्चिका । / 2193 ॥ अनन्तसंसृतिभ्रान्तिश्रान्तदान्तस्य थे ऽधुना । बभूव मुक्तिसंप्राप्त्यै वाहनं तव दर्शनम् ॥ 2194 ॥ चतुर्भिः कलापकम् ॥ ततो विस्तारितोपन श्रीसर्वज्ञमणीतया ।
Page #267
--------------------------------------------------------------------------
________________ [स.2:2195-2206] वासुपूज्यचरितम् 247 मम निर्ममनाथ त्वं दीक्षयानुग्रहं कुरु ॥ 2195 ॥ पुत्रं निवेश्य राज्ये ऽस्मिन्यावदायाम्यहं पुनः । सप्रसादैः प्रभो पादैः स्थेयं तावदिहैव हि ॥ 2196 ॥ सद्गुरूनिति विज्ञप्य प्रविश्य नगरं नृपः । राज्ये धनोत्तरं नाम पुत्रमस्थापयभिजे ॥ 2197 ॥ मान्विमोच्य काराभ्यो निखिलान्भनालान् । क्रीडामृगांश्च पाशेभ्यः पञ्जरेभ्यः पतत्रिणा ॥ 2198 ॥ बन्धुवर्ग व्यवस्थाप्य कृत्स्नान्विलेप्न्ः। बन्दिभिर्वर्ण्यमानोऽयं गीयमानगुणो जनैः ॥ 2199 ॥ तूर्यताररवैर्भरीभाङ्कारैः पूर्य्म्म्ः। चैत्येष्वभ्यर्चयन्देवान्ददानो दानमद्भुतम् ॥ 2200 ॥ भर्तृमार्गानुसारिण्यो धन्या एताः क्षिताविति । श्लाघ्याभिः स्वजनैरन्तःपुरीभिः शोभितो ऽभित्ः॥2201॥ व्रतार्थिभितो भूषैरन्वितो न्स्स्भूभुजा। चचालोदारशृङ्गारः सारकुञ्जरवाहनः ॥ 2202 ॥ अस्मान्मुक्त्वा ह हा स्वामी व्रतायैवं ब्रजेदिति । दुःखार्तेर्वीक्षितः पोरैः क्षमापः पाप वनान्तिकम् । / 2203 / / पद्भिः कुलकम् ॥ मुक्त्वा हस्तिपरिस्यन्दं त्यक्त्वा छत्रं सचामरम् । अनुयातां क्षरद्वाष्पां क्षमयित्वा प्रजा निजाम् ॥ 2204 / / * इंदं ते ऽहं कथं वत्स व्रतकष्टं सहिष्यते । इति जल्पदतुच्छाचमापृच्छयान्तःपुरं पितुः ॥ 2205 ॥ अहो सत्त्वमहो सत्त्वमिति साधुगणेः स्तुतः । प्रविश्याधानमाकल्पममुश्चनिर्ममी नृपः ॥ 2206 ॥ .. त्रिभिर्विशेषकम् ॥
Page #268
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं [स. 2. 2207-2217] राज्यबन्धं परित्यज्य दक्षः पक्षीव पञ्जरम् । आत्मारामाभिरामां स दीक्षाशां शिश्रिये मुदा ॥2207 ॥ कृतकेशोद्धृतिर्नत्वा वज्रनाभगुरुं तदा । छत्रीभूते गुरोः पाणौ पपाठेति क्षमापतिः । / 2208 ॥ करोमि भगवन्नेवं सामायिकमिह व्रतम् । सर्वे सावद्यकं योगं प्रत्याख्यामि ध्रुवं त्रिधा । / 2202 ॥ तदा केवलिनं राजमुनिं चानम्य भक्तितः । साश्रुनेत्रः समं राज्ञा सर्वो लोकः पुरे ऽगमत् । / 2210 / लब्धसंयमसाम्राज्यो यथाकल्पमनल्पधीः । विनयी विजहारैष राजर्षिर्गुरुभिः समम् । / 2211 ॥ आचाराङ्गं तथा सूत्र कृच्च स्थानाङ्गमप्यथ । समवायाङ्गं विवाहमज्ञप्तिर्भगवत्यसौ । / 2212 ॥ ज्ञाताधर्मकथा तस्मादुपासकदशा तथा । अथान्तकृद्दशा चानुतरोपपातिका दशा । / 2213 ॥ प्रश्नव्याकरणं चात्र विपाकश्रुतमेव च । सूत्रादर्थादपीत्येकादशाङ्गान्यथ सो ऽपठत् । / 2214 ॥ त्रिभिर्विशेषकम् ॥ 248 ww उपवासोनोदरते वृत्त्यल्पत्वं रसोज्झनम् । संलीनता वपुः क्लेश इति बाह्यं तपश्चरन् ॥ 2215 ॥ प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयस्तथा । कायोत्सर्गश्व सद्ध्यानं तन्वन्नित्यान्तरं तपः ॥ 2316 ॥ स सद्वीर्यः स्फुरद्धैयैः सुश्लिष्टान्यपि हेलया । कर्माणि जर्जरीचक्रे काननानीव कुञ्जरः । / 2217 ॥ त्रिभिर्विशेषकम् ॥
Page #269
--------------------------------------------------------------------------
________________ [स. 2. 2218-2228] वासुपूज्यचरितम् शुद्धश्रद्धानिधिः साधुर्विंशतिस्थानकान्यथ / संस्पृशन्नर्जयामास तीर्थकुन्नामकर्म सः / / 2298 // तथाहि / 249 सर्वज्ञे सर्वजन्तूनां वन्धौ श्रेयोध्वदर्शिनि / नमनं स्तवनं पूजा नुमोदनमसौ व्यधात् / / 2219 // क्षीणकर्मसु लोकाग्रस्थितेषु स्थिरमानसः / अयं ध्यानविधानेन सिद्धेष्वाराधनां दधौ // / 2220 // श्रीसङ्घरूपे सिद्धान्तरूपे प्रवचने मुनिः / आज्ञानतिक्रमेणैष स्वशक्त्या भक्तिमानभूत् / / 2221 // अयं महाव्रताधारे शुद्धधर्मोपदेशिनि / आदेशवश्यचित्तत्वादच व्यचरयगुरौ / / 2222 / समवायाङ्गविज्ञेषु वयोव्रतमहत्स्वपि / स्थविरेषु स्थिरामेष भक्ति भेजे भवच्छिदे / / 2223 // श्रेयान्सुत्रधरादर्यधरः सूत्रार्थभृत्ततः / इति क्रमाद्व्यधाद्भक्ति कृती श्रुतधरेष्वसौ / / 2224 // तपस्तीव्रं वितन्वत्सु तपस्विषु तपोनिधिः / शुश्रूषामेष निःशेषां शुद्धश्रद्धाघरो ऽकरोत् / / 2225 / / पठने गुणने ऽर्थे च सिद्धान्तस्य मुहुर्मुहुः / चिरं तदेकचित्तत्वादुपयोगमयं दधौ / / 2226 // सर्वज्ञधर्मसर्वस्वे सिद्धिसंधिविधायिनि / अयं विरचयामास सम्यक्ते निश्चलं मनः / / 2227 / / ज्ञानस्य. ज्ञानपात्रस्य विनये गुणचक्रिणि / नातिचारं चकारायमन्तरायं शिवश्रियः / / 2228 // भवकूपारपारेषु व्यपारेषु व्रतश्रियाम् /
Page #270
--------------------------------------------------------------------------
________________ 250 www.mirmmmmmmmmmmmmmmm - ~ श्रीवर्धमानसूरिविरचितं [स.2.2930-2240] आवश्यकेषु लो ऽवश्यं नातिचारपरो ऽजनि ॥ 2229 / / शीले पुण्यलतामूले मूलोत्तरगुणेष्वपि । अयं दधार धर्मेकरतिनिरतिचारताम् ॥ 2230 ॥ अयं काले क्षणलवप्रमाणे ऽप्यप्रमत्तधीः । ध्यानासेवनसंवेगभावनादीनि नामुचत् ॥ 2031 ॥ निक्षिप्तमङ्गमूषायां ज्वलितेन लफोमिना । असौ सुवर्णमात्मानमहर्निश्रमशोधयत् ॥ 2132 ॥ वस्त्रपुस्तकपात्रान्नमुख्यं स मुनिशेखरः । / आनीयानीय साधुभ्यः शुद्धं श्रद्धाश्रयो ददौ ॥ 2133 ॥ एष ग्लानेषु बालेषु मुरुषु स्फुरिताद्र्ः। नित्यं सर्वजनस्तुत्यं वैयावृत्त्यं व्यवत्त सः ॥ 2234 ॥ केनापि करणेनोचैरसमाधिगतं मनः । सर्वेषां प्रापयामास समाधिमयमाधिभित् ॥ 2235 ॥ . नित्यं नवनवं ज्ञानं ज्ञानावरणकर्महत् । श्रवणाध्ययनव्याख्यानुग्रहैरयमग्रहीत् ॥ 2236 ॥ आनन्दमग्नो रोमाश्चस्तोमाश्चिततनुश्चिरम् । श्रुले भक्या ददौ चित्तं लोलमौलिमुहुहुः ॥ 2237 ॥ धर्मव्याख्यान्यवादीन्द्रप्रत्याख्याकवितादिभिः । गुणैर्जज्ञे स सर्वज्ञशासनस्य प्रभावकः ॥ 2238 ॥ इत्युपार्जिततीर्थेशनामक समाहितः । / वतिघ्रातहतो विश्वं बोधयन्त्रिजहार सः ॥ 2239 ॥ दक्षाः साक्षात्पुरो लक्षास्तस्यामृतकिरं गिरम् । . पातुमीयुः खगोत्तंसा हंसा इक नदी दिवः ॥ 2240 / / तपोलब्धिभिराकृष्टाः मुससुरमरोरगाः ।
Page #271
--------------------------------------------------------------------------
________________ [से.1.2241-2252] वासुपूज्यचरितम् 251 तमसेवन्त विनयं विषणादिगुणा इव // 2241 / / एवं धात्रीं चरित्रेम पवित्रीकृत्य स बसी / भवाभोगमहारोगभङ्गायानज्ञनाभूत् / / 2242 // विज्ञाय केवलज्ञानी वज्रनाभः प्रमुस्ततः / तत्पुण्यैस्तत्तदा स्थानं प्राप पापहले गुरुः / / 2243 // तस्यानशनचित्तस्य मुदे गुरुदर्शनम् / यथा चन्दन सिक्तस्य malayAnilasa~gamaH / / 2244 / / अथ हर्षोल्लसद्रोमहर्षो राजर्षिशेखरः / गुरुपादाब्जयो टेङ्गमङ्गीमङ्गीचकार सः / / 2245 / / असावन में साधुरावाय गुरुसंनिधौ / चक्रे ललाटघटिताञ्जलिरालोचनामिति / / 2246 / / चिरमव्यवहाराख्यराशौ निवसता मया / अमम्जम्बुसन्तानं यमं क्षमयामि तत् // 2247 // व्यवहारापरावी व पृथ्वीका ममृता मया / लोह लोटोपलीभूय ये हृताः क्षमयामि ताम् / / 2248 // नदीनदीकूपेषु जलरूपेण ये मया / जन्तवः संश्रिताः के स्पि संहृताः कपयामि तान् // 2249 // प्रदीपनतडिद्दा दीपप्रभृत्तिमूर्तिना / ये मया जघ्निरे तेजस्कायेम क्षमयामि तान् / / 2250 / / महावृष्टिहिमग्रीष्मधूलिदुर्गन्धबन्धुना / ये मया वायुकायेन व्यथिताः क्षमयामि ताम् / / 2251 / / पीडिता दण्डकोदण्डकाण्डस्यन्दनताभृता / ये वनस्पतिनात्मानो मयात्र क्षमयामि ताम् / / 2252 / / अथ कर्मवशादाप्यत्रसतामसवा मया /
Page #272
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 2.2253 - 2264 ] रागद्वेषमदान्धेन ये ऽर्दिताः क्षमयामि तान् 2253 / / अपराधं क्षमन्तां मे ते ऽपि सर्वत्र जन्तवः । सर्वभूतेषु मे मैत्र्यमास्तां वैरं न कुत्रचित् । / 2254 ॥ महाव्रतेषु यः कश्चिदतीचारः कृतो मया । 252 मिथ्या मे दुष्कृतं तत्र भवताद्गुरुसाक्षिकम् ॥ 2255 / / राशावव्यवहाराख्ये ऽनन्तजन्तुप्रघट्टनात् । यया मे कर्म कृत्तं तां पीडामप्यनुमोदये । / 2256 / / जिनानां प्रतिमा चैत्यभृङ्गारमुकुटादिषु । यो मे पृथ्वीमयः कायो जज्ञे तमनुमोदये ॥ 2257 ॥ जिनस्नानेषु पात्रेषु दैवादुपकृतो भवेत् । यो मे जलमयः कायः प्रायस्तमनुमोदये । / 2258 ॥ धूपाङ्गारे च दीपे च जिनानां पुर एवं यः । मम तेजोमयः कायो जातस्तमनुमोदये । / 2259 ॥ धूपोत्क्षेपे ऽर्हतां सङ्घ श्रान्ते वा तीर्थवर्त्मसु । यो मे वायुमयः कायो ववौ तमनुमोदये ॥ 2260 ॥ मुनीनां पात्रदण्डेषु जनार्चाकुसुमेषु च । मम द्रुममयः कायो यो भूत्तमनुमोदये । / 2261 ॥ कापि सत्कर्मयोगेन जिनधर्मोपकारकः । आसीत्रसमयः कायो यो मे तमनुमोदये । / 2262 ॥ इत्यनन्तभवोपात्तं दुष्कृतौघमगईत । कदाचिद्रचितं किंचित्सुकृतं चान्वमोदत । / 2263 ॥ शरणं तीर्थकृत्सिद्धसाधुधर्मा भवन्तु मे । इत्यालापमथः सो ऽथ चतुःशरणमाश्रितः । / 2264 ॥ * परित्यक्तनिदानो ऽसौ मृत्युजीवितनिःस्पृहः ।
Page #273
--------------------------------------------------------------------------
________________ [स.2.2265-2276] वासुपूज्यचरितम् 253 भवमोक्षनिराकाङ्कः समाधि साधुरासदत् ॥ 2265 ॥ वारं वारं नमस्कारानुचरन्परमेष्ठिनाम् । गतप्रमोदों निस्तापः पाप सोधुरयं लयम् । / 2266 ॥ एवं समाधिलब्धस्य मृत्योर्बाधामसंविदन् । .. पूर्णमासोपवासो ऽयं प्रपेदे प्राणतं दिवम् ॥ 2267 ॥ सुरश्चचन्द्रप्रभासाख्ये विमाने ऽतिम्ह्र्दिक्ः। / अन्तर्मुहूर्तात्पर्याप्तसर्वपर्याप्तिवैभवः ॥ 2268 ॥ तल्पाच्छादनं प्रातः संध्याकालमिवार्यमा । उत्सार्याविरभूदेष प्रभावारभारभासुरः ॥ 2269 / / ॥ युग्मम् । / कैः पुण्यैरियमुत्पन्ना ममर्दिरिति वित्मितः । अवधिज्ञानविज्ञानं प्राग्भवं सो ऽवमोदत ॥ 2270 / / तद्विमानपरीवारः सुरवारस्तदोत्सवान् । चकार तत्पुरः स्फारस्फुरजयजयारवः ॥ 2271 ॥ नाथ नस्त्वमनाथानां नाथः पुण्यैः प्र्क्ल्पित्ः। चिरं जय चिरं जीव चिरं पाह्यनुजीविनः । / 2272 / / इत्यादिवादी देवानां देवीनां च समुच्चयः । तं ननाम प्रतेने च पञ्चशब्दोदयं मुदा ॥ 2273 ॥ रङ्गदुत्तुङ्गमङ्गल्यः plyngkaadutthitsttH| . कृतवैक्रियरूपद्धिः क्रीडावापीमवाप सः ॥ 2274 / / सस्नौ स तत्र विक्षोभोल्लोलकल्लोलपाथसि । तन्मुखालोकनत्रीडामग्नहेमपयोरुहि । / 2275 ॥ दृष्ट्वा सुरविधेयानां निधानं सो ऽथ पुस्तकम् । भक्त्या विमानचैत्यस्यं नित्याहंन्तमपूजयत् ॥ 2276 / /
Page #274
--------------------------------------------------------------------------
________________ - - - -- - - - -- - - - 254 श्रीवर्धमानसरिविरचितं [स.2. 2277-2282 सिंहासनं घिमानश्रीकिरीटमभिभूष्य स्ः॥ अथानन्दोमिमग्माक्षी दिव्यं प्रेक्षणमैक्षतः । / 2277 / / कदापि केलिवापीषुः कदाचिन्नन्दने वने । विललास स कान्ताभिर्विलास इध मूर्तिमान ॥ 2278 ॥ कदाचिन्जिनयात्रासु विजहार shaamraiH। कदाचिन्निर्ममे धर्मक्षेत्रे सत्पुरुषस्तुतीः ॥ 2279 / / भविष्यजिनभावोत्यैः वपुरंशुभिरद्भुतैः । जयनिन्द्रानपि ययौ जिनकल्याणिकेषु सः ॥ 2280 ॥ इत्थं प्रतिक्षणविनिर्मितदेवकृत्यो नित्योत्सवैः प्रविलसन्भृशमप्रमत्तः । आलोलमौलि मुरमण्डलकर्णदोलाकेलीसुखः स्फुरितचारुचरित्रकीर्तिः । / 2281 / / अभ्यर्णतीर्थविभुताविभवेषु लुभ्याभ्यापतस्यवनकाल चाय चान्त्। आहादनविर्षि महामहिमा विमान तस्मिन्नसौ रसमय समयं निनाय । / 2282 / / इति दण्डाधिपतिश्रीमदाह्नदनसमभ्यर्थितनीविजयसिंहसूरिशिष्यश्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित आह्वादनाङ्के महाकाव्ये तीर्थंकरकारणलब्धिवर्णनो नाम द्वितीयः सर्गः ॥ 16.
Page #275
--------------------------------------------------------------------------
________________ // अथ तृतीयः सर्गः ॥ इतश्च संख्यातीताधिद्वीपमण्डलवेष्टितः द्वीपो ऽस्ति जम्बूद्वीपाख्यो स्वजम्बुदुमाङ्गितः ॥ 1 ॥ स्फुरन्तौ परितो विभ्रो स्वी द्वौ सिच्छवी । स्वर्णभूभृभौय चतुर्मानिकवानिव ॥ 2 ॥ अन्तर्मेरुमणिस्तम्बां धर्मरक्षाविधौ बुधः । यः सदा विजयश्रेणि वीरः फलकवद्दघौ ॥ 3 ॥ कुप्राहो यः स्फुटक्षारो जलमूर्तिदीमहः । रारटीति लुठन्भूमौ सिन्धुर्येन बहिः कृतः ॥ 4 ॥ तत्रास्ति भारतं क्षेत्रं षड्भूखण्डानि यदधौ । षण्मन्त्रमण्डलानीव रक्षितुं विधात्मनः ॥ 5 ॥ अवनीवनिता भालस्थली विस्पृष्टि । यंत्र श्रीखण्डरेखेव राजते राजतो गिरिः ॥ 6 ॥ इहास्ति हास्तिकस्तोममदाद भूत भूतला । संपत्संपादितस्वर्गकम्पा चम्पाभिधा पुरी ॥ 7 ॥ कृतपापविषयासाः प्रासादाः काममर्हताम् । यस्यां पताकाजिहायैर्लिहन्तीव सुधाकरम् ॥ 8 ॥ यस्यामनुपमानो ऽपि सोपमानो भवज्जनः । * मणिमन्दिरभूमीषु स्वैरेव प्रतिविम्बितैः ॥ 9 ॥ निर्निमेषा मिथो रूपदर्शनादम्पतित्रजाः । धर्मक्षेत्रे बभ्रुर्यत्र स्वर्गयौरा इवागताः । / 10 / / रत्नकुम्भा धृताः प्रोचैर्यत्र चैत्यैः सतां पुरः ।
Page #276
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 3. 11-22] मोहध्वान्तद्रुहो दीपा इव मोक्षाध्वदर्शने // / 11 // इक्ष्वाकुकुलराजीवलक्ष्मीसंजीवनौषधम् / तत्र प्रतापोष्णवास्रुर्वसुपूज्यो ऽभवनृपः / / 12 / / शोषिता यत्प्रतापेन द्विषतां शौर्यवल्लयः / पत्रैरिवासिभिर्भ्रष्टै रणारण्यमपूरयन् / / 13 / / कामधुग्दुग्धनिधते चिन्तामणिशिलातले / कल्पद्रुकुसुमाकीर्णे यद्दान श्रीर्नटत्यहो / / 14 / / नित्यं यदीयधर्मस्य वर्धमानस्य सर्वतः / चैत्यश्रियः स्म तन्वन्ति न्युञ्छनानि ध्वजाञ्चलैः // 15 // निःसृतां रणरेशुभ्यः स्नातामर्थिमुदश्रुभिः / चैत्यधूपनधूमैर्यः प्रियां कीर्तिमधूपयत् / / 16 / / तस्याग्रमहिषी जज्ञे स्वर्गस्त्रीजायिनी जया / जितं भासेव वक्रेन्दोर्नासीद्यस्याः स्मितं बहिः / / 17 / / त्रैलोक्यस्त्रीजयप्राप्तपताकात्रितयोपमम् / 256 मि कम्बुकण्ठ्या ध्रुवं कण्ठस्तस्या रेखात्रयं दधौ // 18 // अङ्गुलीपल्लवोल्लासि नखांशुकुमुमाश्चितम् / असेवि भूपदृग्भृङ्गैर्यस्या बाहुलतायुगम् / / 19 / / काञ्चीपट्ट नितम्बे स्स्ति मदधःस्थे ऽपि नो मयि / इतीव दुःखितस्तस्या मध्यदेशः कृशो ऽभवत् / / 20 / / अब्जे एव क्रमौ यस्या न हंसो यदसेवत / गतिनिर्जयलज्जैव जानीमस्तत्र कारणम् / / 21 // सत्यप्यन्तः पुरे तस्यां रेमे क्ष्मापतिमानसम् / लक्ष्ये नक्षत्रलक्षे ऽपि चक्षुश्चन्द्रतनौ व्रजेत् / / 22 // तस्य विश्वम्भराभर्तुः प्रतापमिव सेवितुम् /
Page #277
--------------------------------------------------------------------------
________________ ~ ~ ~ [स.3. 23-34] वासुपूज्यचरितम् 257 एकदागच्छदुग्रोष्मा ग्रीष्मो ऽत्युग्रत्वलब्धये ॥ 23 ॥ हेलया कवलीकृत्य सकलामपि यामिनीम् । / स्वाद्वैतमिव निर्मातुमवर्धत दिनोचयः ॥ 24 ॥ प्रतापाधिक्यमालोक्य द्विषतो divseshituH। दुःखादिव कृशीभावमभजन्त भृशं निशाः ॥ 25 ॥ सरोवरसरिद्वारिशोषे तोषेण कूप्गाः। विश्वोपकारसाम्राज्यालापुराफ्स्तुषारताम् ॥ 26 ॥ आकर्षन्ति ध्रुवं वारि करा भानोधरातलात् । जलैः क्लिनानि यत्सङ्गादङ्गान्यङ्गभृतां यतः ॥ 27 ॥ तप्ता तपनतापेन च्छायापि हि महीरुहाम् । ययौ मध्यंदिने मूलमालवालाम्खुशीतलम् ॥ 28 ॥ यस्तः शान्तये सेव्यः सा 'पि ततो मरुद्ववौ । इति भूपो हिमश्वासप्रियासत्तिं न सो ऽमुचत् । / 29 / / तदा च पूरयित्वायुः सागरोपमविंशतिम् । , ज्येष्ठे नवम्यां शुक्लायां चन्द्रे शतभिषग्गते ॥ 30 ॥ स प्राणताजयाकुक्षि प्राप पद्मोत्तरामरः । शुक्तिं मुक्तोद्भवमयः पयःकण इवाम्बुदात् ॥ 31 ॥ ॥युग्म्म् ॥ त्दात्य्द्भुत्स्ण्भूत्भ्र्म्भित्तिम्नोर्मे। नालाश्मस्तम्भावष्टम्भरत्नपाश्चालिकाश्चिते ॥ 32 ॥ वर्तुलामलमुक्तावचूलितोल्लोचमञ्जुले । अस्तोकालोकमाणिक्यदीपध्वस्ततमस्तमे ॥ 33 ॥ उत्फुल्लमल्लिकापुष्पपकरामोदसंपदि । दह्यमानायकस्तूरीकर्पूरागुरुधूपने ॥ 34 ॥ आ .
Page #278
--------------------------------------------------------------------------
________________ 258 --- श्रीवर्षमानसूरिविरचितं सि.3.35-15] शोभाभिभूतजम्माविमाने वासवेश्मनि । दुकूलास्तीर्णसत्तूलातुल्यपल्यडूसंश्रया ॥ 35 ॥ सर्वसौख्यमयस्वल्पनिद्रामुद्रितलोचना । / अतिव्यक्ताञ्जयादेवी स्वमानेतानवैक्षत ॥ 36 ॥ पश्चभि कुलकम् । / मत्स्वामिसेव्यस्त्वत्स्नुस्य देवि भविष्यति । इतीवाख्यासुमायातं सैरावतमवलोकत । / 37 ॥ समाभारवहो मद्वद्भावी ते देवि नन्दनः । इतीवाग्रे स्थितं साक्षादद्राक्षाद्वषभं जया ॥ 38 ॥ त्वत्सूनुदेऽषमत्तेभं हन्तायं मददित्यथ । विज्ञापकमिवैशिष्ट मुमुखी नखरायुधम् ॥ 39 / / / लत्सूनुमाश्रिताया मे देवि चापलदूषणम् । यास्यतीतीव विज्ञस्य प्राप्तां लक्ष्मी ददर्श सा । / 40 ॥ देवि त्वनन्दनो महद्भावी सत्कीर्तिसौरभः । इति व्याख्यायिनीमग्रे सापश्यत्कुसुमस्रजम् ॥ 41 ॥ त्वत्पुत्रवदनौपम्यं बुधैर्दायिष्यते मम । इत्याख्यातुमिकाभ्येत मियं पूर्णेन्दुमैक्षत ॥ 42 ॥ . . हन्ता मोहमयीं रात्रिं त्वरयमहं यथा । इति ज्ञापयितुं मन्ये स्थितमैक्षत सा रविम् ॥ 43 ॥ अमुं वंशे ध्वज देवि स्वं पुत्रं विद्धि मामिवा । इतीव वस्तुमग्रस्यं ध्वजमेषा न्यभालयत् ॥ 44 ॥ स्थानं ज्ञानादिरताना मदत्ते भविता सुतः । इतीव गदितुं पास निधिकुम्भं ददर्श सा॥ 45 ॥ मददेष जगतृष्णी छेचा स्वतनुभूरिति । 11 .
Page #279
--------------------------------------------------------------------------
________________ सि.2. 46-57]. वासुपूज्यचरितम् zar3e कथयितुं पासरः साग्रस्थमैसत ॥ 46 / / गम्भीरो ऽहमिव वर्भावीति गदितुं किल । / रनाकरमुपेतं सा पश्यति स्म नृपप्रिया ॥ 47 / / निर्भाग्यैर्दुर्लभस्त्वद्भर्मद्वदेष भविष्यति । इतीव शंसितुं प्राप्तं विमानं सा व्यलोकयत् ॥ 48 ॥ त्वद्भूर्भावी जगभूषा महदेष इति ध्रुवम् । आख्यातुमामतं रत्नस्थालयालोकते स्म सा ॥ 49 ॥ कर्मेन्धनानि त्वत्सूनोर्2यानं धक्ष्यत्यहं यथा । इतीच वक्तुमग्रस्थं सानिं निघूममैक्षत ॥ 50 ॥ . समालोकत त्त्काल्मुन्मेस्सान्त्रितेस्स्व्सौ। मुखे विशन्ति वस्तूनि स्वप्जेष्वेवं चतुर्दश ॥ 51 / / अथाशु निद्रापर्यन्ते पर्यङ्कादियमुत्थिता । पत्युश्चकार चतुरा चादुवाचां प्रपञ्चनम् ॥ 52 ॥ सोच पृथ्वीभुजि शीतित्रुषि स्ण्जात्माग्रे। .. स्वप्नांश्चतुर्दश स्पटनदृष्टानचीकयत् । / 53 / / अमन्दानन्दसंदर्भगर्भ भूपतिरभ्यधात् । स्वप्नैरेभिः सुत्तो देवि दिव्यस्तव भविष्यति ॥ 54 ॥ इहान्तरे वितस्तार तारस्तूर्यशुभध्वनिः । इमं च रुचिरं श्लोकं पेठुर्मङ्गलपाठकाः ॥ 55 ॥ पूर्वाद्रिचूडागर्भस्थो जगत्रितयपावनः । भास्वामेष भुवो भर्ता भक्तात्तव नन्दनः ॥ 56 ॥ इमामुपश्रुति श्रुत्वा दधती द्विगुणां सुदम् । बबन्ध शकुममन्धि पृथ्वीवल्लभवल्लभा ॥ 57 ॥ सद्गर्भमूषिते देखि धन्ये सौघं विभूषय ।
Page #280
--------------------------------------------------------------------------
________________ श्री वर्धमानसूरिविरचितं [स. 3. 58-69 ] इति राज्ञाभ्यनुज्ञाता ययावन्तः पुरं जया ॥ 58 ॥ तस्मिन्नेव क्षणे जातासनप्रचलनेरिताः । परिज्ञायावधिज्ञानादाद्यं कल्याणिकं प्रभोः ॥ 59 ॥ आवासे वसुपूज्यस्य द्वात्रिंशत्रिदशेश्वराः । आगत्य स्तवनं चक्रुर्गर्भस्थस्य जिनेशितुः ॥ 60 ॥ युग्म्म्॥ जय त्रिभुवनाधीश ज्ञानत्रयनिकेतन । गर्भस्थो ऽपि सतां तुष्ट्यै घनान्तर इवांशुमान् ॥ 61 ॥ भवाम्भोधेः परं पारमिवान्त्यं गर्भमाश्रितः । 260 कस्य नाश्रयणीयो ऽसि जगत्रितयतारक ॥ 62 ॥ ! जये देवि नमस्यासि यस्याः कुक्षी जगत्पतिः । कल्पद्रुर्यत्र जायेत सा स्तुत्या वनभूरपि । / 63 / / स्त्रीषु त्वमेव धन्यासि जननी या जिनेशितुः । पूर्वैव श्लाघ्य दिक्षु यस्यामुदयते रविः ॥ 64 ॥ जिनं तज्जननीं चेति स्तुत्वा नत्वा च भक्तितः । पुष्पबन्धुरगन्धाम्बुवृष्टिविस्तारचारवः ॥ 65 ॥ नन्दीश्वरवरे कृत्वा स्पष्टमष्टाहिकोत्सवम् । धन्यंमन्या दिवं जग्मुः सर्वे गीर्वाणपुङ्गवाः । / 66 ॥ ॥ युग्मम् ॥ स्वमेष्विन्द्रेषु चागत्याप्यतृप्त इव भानुमान् । प्रभोः कल्याणिके प्राप्तः पुनरप्युदयच्छलात् ॥ 67 ॥ तदावतीर्णमालोक्यान्तरध्वान्तभिदं विभुम् । तमो बाह्यमपि त्रस्तं निःशङ्कनः कश्मलाः क नु ॥ 68 ॥ विज्ञायेव प्रभोराचं कल्याणिकमहोत्सवम् । राजीविन्यो जगुर्भुङ्गनिनादैर्ननृतुः ॥ 69 ॥
Page #281
--------------------------------------------------------------------------
________________ 261 [स.3. 70-81] वासुपूज्यचरितम् गुणिन्यो ऽपि वयं दोषाकरेच्छा इति-ल्ज्ज्या। . . संन्यमीलन्कुमुद्वत्यो ऽवतीर्णे ज्ञानिनि प्रभौ ॥ 70 ॥ नाथे ऽवतीर्णे निर्वान्न्द्वारोद्धात्त्न्सूच्काः। . . कपाटा उद्धटन्ते स्म धर्मस्थानेषु सर्वतः ॥ 71 ॥ त्रैलोक्यैकपदीपे ऽस्मिन्नवतीर्णे सति प्र्भौ। लज्जयेव भवन्ति स्म विच्छाया गृहदीपकाः ॥ 72 ॥ भविष्यति प्रभोधर्मव्याख्या पीयूस्स्व्र्स्स्न्नी। क्षीणः प्रागेव चक्राणां विप्रयोगहुताशनः ॥ 73 ॥ भूपः श्रीवसुपूज्यो ऽथ कृतपाभातिकक्रियः । नभोभागं यथा भानुः सभामागं व्यभूषयत् ॥ 74 ॥ जाननपि जिनेन्द्रस्यावतारं वासवोत्सवैः । परं मुहुः कृता वार्ता प्रियाप्रीत्यै भवेदिति ॥ 75 ॥ तूणेमानीय सन्मान्य स्थापितैः स्व्म्कोविदैः|.. व्याख्यापयनृपः स्पष्टदृष्टान्स्वाश्चतुर्दश ॥ 76 ॥ युग्मम् ॥ अथैते प्रथितान्स्वमग्रन्थानालोक्य धीध्नाः। विचार्य चिरमन्योन्यमुच्चै रोमाञ्चिता जगुः ॥ 77 ॥ स्वामिन्नेकैकमप्येषु स्वमेषु स्वममीक्षले । या कापि स्त्री प्रसूते सा तनयं सनयं नृपम् ॥ 78 / / एतेषु वीसते क्ष्माप या तु स्वमचतुष्टयम् । . . सीरिणं वैरिणां शल्यमतुल्यं जनयत्यसौ ॥ 79 ॥ या पुनः पश्यति स्वमान्सौतेषु नृशेखर । भरतार्धस्य भोक्तारं सा सारं जनयेत्सुतम् ॥ 80 / / चतुर्दशाप्यमून्खमान्या पश्यत्किचिदस्फुटान् । सा प्रभो प्रमदा मृते नन्दनं चक्रवर्तिनम् ॥ 81 ॥
Page #282
--------------------------------------------------------------------------
________________ श्रीवर्धमानसिविरचितं [स..R-RN इयं पुनर्जयादेवी स्फुटानेताललोक्त । तलाय त्रिनयनाथं स जिनं जनयिष्यति ॥ 82 ॥ यद्देव्या ददृशे दन्ती चतुर्दन्ती शुभाननः । तच्चतु:शुद्धधर्मोपदेष्टास्या भक्तिआ सुतः ॥ 83 ॥ गमिष्यति सुतो देव्या वृषभस्य निराक्षणात् । क्षेत्रे सिमन्भारले बोधिवीजवानिमित्तताम् ॥ 84 ॥ मृगेन्द्रमार्गणादेना नन्दन पालयिष्यति । दुःकर्मकरिनिर्भज्यमानान्भन्यवनस्पतीन् ॥ 85 ॥ एतस्याः साभिषेकश्रीदर्शनानन्दनः पुनः । सांवत्सरं ददान श्रियं पुण्या करिष्यति ॥ 86 / / अमुष्या भविता सूनुः प्रसूनसखिलोकनात् । मुरासुरनराधीशैपौलौ धृतपदः सदा ॥ 87 ॥ पूर्णेन्दुदर्शनाच्या चन्दनो नेववन्दक वास्यते वीतरागात्मा मित्वं कुकलाके मुदम् ॥ 18 ॥ मार्तण्डमण्डलालोकात्मनुस्या भविष्यति । . मार्त्न्न्द्द्म्न्न्द्द्लारुन्न्द्द्भाम्न्न्ल्विभूस्स्न्न्ः॥ 89 ॥ ध्वजस्य दर्शनाद्देव्यास्तनुजन्मा त्निस्स्य्ते। स्वं प्रभुत्वं पुरःस्फूर्जदिव्यधर्मध्वजश्रिया ॥ 10 ॥ कलशालोकनारपुनः मुहत्तो ऽस्याः करिष्यति । / उत्तुङ्गोज्ज्वलसद्धर्ममासादशिखरस्थितिम् ॥ 91 / / विहरिष्यति पुत्रो ऽस्याः कमलाकरदनात् । सुरसंचारितस्वर्णसरोजस्थापितक्रमः ॥ 92 ॥ गम्भीरस्तनयो देव्या रत्नाकरनिरूपणात् । .. केवलालोकरत्नस्य स्थानमईन्भविष्यति ॥ 93 ॥
Page #283
--------------------------------------------------------------------------
________________ [स. 3.94 - 105] वासुपूज्यचरितम् विमानवीक्षणात्पुत्रो जयादेव्या भविष्यति । वैमानिकनिकायानां स्वर्गादुत्तारकारणम् ॥ 94 ॥ भविष्यति कुमारो ऽया रत्नजालनिभालनात् । उदाररत्नभाकारमध्य सद्धर्मदेशनः ॥ 95 ॥ सुतो सेर्र् भविता भावद्वैश्वानरनिरीक्षणात् । भव्यलोकात्मकल्याण शुद्धिनिर्माणकारणम् । / 96 / / दृष्टा चतुर्दशस्त्रमा यदेव्या तत्तदङ्गजः । सं चतुर्दशरज्ज्वात्मलोकाग्र्यं पदमाप्स्यति ॥ 97 ॥ एवं निशम्य रम्यं तन्नृपः कर्णामृतं वचः । ददौ दुकूलताम्बूलापारं पारितोषिकम् । / 98 / / सभालोकं विसृज्याथ पृथ्वीनाथो यथोचितम् । सनाथं श्रीजयादेव्या जगामान्तःपुरं मुदा ॥ 99 ॥ अथोत्थाय स्वयं देव्या सज्जितं विष्टरं नृपः । अलंचक्रे ततः सापि प्रियादेशादुपाविशत् ॥ 100 ॥ रोमाञ्चिततनोर्देव्याः पुरः स्फुरितसमदः । नैमित्तिकोपदिष्टानि जगौ स्वफलानि सः ॥ 101 ॥ इदं ते कथितं नाथ भूयादवितथं वचः । इत्युका शेखरीचक्रे करौ सा कमलेक्षणा । / 102 ॥ इत्थं पुत्राश्रितैः प्रीतिभाषितैर्भर्तृभार्ययोः । दिनाः कालकलामाना जग्मुः सौख्यमया रयात् ॥ 102 ॥ गर्भस्याद्भुतमाहात्म्यदाविव्याविभपव्यथाः । 263 तस्या अङ्गे तथा द्रङ्गे न बबूनुस्तदा कचित् ॥ 104 ॥ प्रभोः प्रभावतस्तस्याः सौवस्थाजिरमादरात् । मार्जयांचक्रिरे वायुकुमार्यो वर्षभक्तयः । / 105 ॥
Page #284
--------------------------------------------------------------------------
________________ 264 श्रीवर्धमानसूरिविरचितं [स.3.106-116] अभ्यषिश्चस्तदम्भोदकुमार्यो गन्धवारिभिः । / ऋतुदेव्यो मुदा पुष्पप्रकरानकिरनिह ॥ 106 ॥ व्यन्तर्यस्तनुशुश्रूषां किंकर्य इव चक्रिरे । ज्योतिष्कयोपितो रत्नमयादर्शमदर्शयन् ॥ 107 ॥ कारयांचक्रिरे क्रीडां हृयां विद्याधरस्त्रियः । कामं किन्नरकामिन्यो गीतिरीतिं वितेनिरे ॥ 108 ॥ चतुर्मिः कलापकम् ॥ क्लिश्यतामहतो माता मा तापैर्मद्भवैरिति । तदा कादम्बिनीटन्दान्तरस्तरणिरस्फुरत् । / 109 ॥ जिनाधिपजनिस्नानादासना मे पवित्रता । इति हर्षादिवानृत्य दुचैरम्बु तदाम्बुधेः ॥ 110 ॥ उदेष्यति जिनाधीशे दिनाधीशे ऽरुणोदयः । पुष्पितैः पाटलारामैर्बभूव भुवने तदा ॥ 111 ॥ जिनेन्द्रजननीपादस्पर्शात्पावनमानिनी । वात्यावर्तरजोव्याजादुद्भुजैव ननत भूः॥ 112 ॥ गायन्तं मल्लिकाङ्गैः क्षिप्त्वा ग्रीष्मं तपात्ययः । स्वामिमातुर्मुदे मेघमर्दलौघमघोषयत् ॥ 113 ॥ तेजस्त्रिभृदसौ यादृक्तादृग्नाहमिति ध्रुवम् । . जयादेव्यास्तडिद्भिधौरारात्रिकमिवाकरोत् ॥ 114 ॥ दृष्टिसिक्ता ध्रुवं धूपधूमं वाष्पैः सुग्न्धिभिः। . देव्या नृरत्नगर्भाया रत्नगर्भाप्युदक्षिपत् 115 ॥ निवार्य वार्षिवीचीनामुच्चैः कोलाहलं दिशः । जयादेवीं स्तुवन्ति स्म केकिकेकारवैरिव । / 116 ॥ आनीतमब्दैहत्वाब्धेळघुव्येव न्दीर्यैः।
Page #285
--------------------------------------------------------------------------
________________ धरार्पयत्ययः स्वामिप्रत्यासत्त्येव धर्मवित् ॥ 1.17 ॥ सुमनोभिः कृतो जातिकदम्बनवकेतकैः । एष्यात त्रिजगन्नाथे भृङ्गीगीतस्त्रियोत्सवः ॥ 118 / / तापशान्तिप्रसन्नायास्तदा ताइक्सुतोचिताः । आसन्देव्या मुदा बद्ध सौहृदा दोहदा हृदि ॥ 119 ॥ एत्य त्रिभुवनस्यापि स्वामिनः प्रणमन्तु माम् । दौःस्थ्यच्छेदनिदानं च ददे दानं जगन्मुदे ॥ 120 ॥ कुर्वे वात्सल्यतः शर्म धर्मनिर्मलत्तिषु । जगत्रयभयाभोगभङ्गमङ्गीकरोमि च ॥ 121 ॥ इत्येषु पूर्यमाणेषु दोहदेषु बलिद्विषा । प्रमोदेन समं देव्याः स गर्भो वधे क्रमात् ॥ 122 ॥ त्रिभिर्विशेषकम् । / यथार्भकगृहं क्रोडपरिक्रीडिनि दीप्क्। स्त्रियः स्वच्छांशुकं मध्यस्थिते चूडामणौ यथा ॥ 123 ॥ अभिप्राये स्फुरत्यन्तः मुकवीनां यथा vcH। तथा गर्भस्थिते देवे तदङ्ग दिद्युते ऽधिकम् ॥ 124 ॥ युग्मम् ॥ संतोषैकस्वभावस्य संसर्गेण प्रभोरिव । अत्यासक्तिं वितेने ऽसौ मधुरे ऽपि न भोजने ॥ 125 ॥ आनन्दस्मितकान्त्येव निर्यान्त्या रोमकूपकैः । कलयामासतुस्तस्याः कपोलौ धवलां कलाम् ॥ 126 ॥ देव्याः प्राप्तो ऽपि. पुत्रत्वं स्वाङ्गष्टामृतपानकृत् । विश्वस्वामी न नौ पातत्यस्याः श्यामाननौ स्तनौ ॥ 127 ॥ विश्वैश्वर्ये ऽप्यनौद्धत्यभाजः मूनोर्गुणादिव ।
Page #286
--------------------------------------------------------------------------
________________ ~ ~ ~ ~ ~ ~ ~ ~ 266 श्रीवर्धमानसूरिविरचितं [स.3.128-119] तस्या निगूढगर्भाया नौद्धत्यमुदरं दधौ ॥ 128 ॥ सदयो मे सुतस्तन्मा क्षितेः खेदो भवत्विति । मन्दं मन्दं चचालासौ देवी गर्भभरालसा ॥ 129 ॥ प्रत्ते ऽथ जयादेव्याः सीमन्तोन्नयनोत्सवे । सिञ्जानसमजीरा नृयन्तीव ययो शरत् ॥ 130 ॥ अम्भांसि निर्मलीभूयात्मानमब्रवासयन् । भाविन्य जनिस्नाने गृह्णन्त्वस्मान्तुरा इति ॥ 131 ॥ कीराणां पङ्कयो व्योन्नि विल त्रिदशैरिव । / जिनेन्द्रजन्मने सज्जोकृता वन्दनमालिकाः ॥ 132 ॥ शान्ततापं जगत्कृत्वा जिनमातुर्मुरे ऽम्बुदाः । श्यामताममुच नुवइल्दश्चत्सुकृता इव । / 133 ॥ ईतियुक्तमभिव्याप्तं सहस्रगुणितः फलैः । सस्यमन्तनगदभूलभूत्यत्त्यनुभावतः ॥ 134 ॥ आदाय गोपीरूपाणि गोपीवर्ग मुरस्त्रियः । शालिक्षेत्रे तीर्थेशगुणगीतान्यशिक्षयन् ॥ 135 ॥ गर्भस्थितदिनाधीशा मेवलेखव shaardii। पाण्डुप्रभाप्यद्भुतश्रीः प्रभुगर्भा बभौ जया ॥ 136 ॥ आसीदहदास्य श्रीदास भावो ऽथुना मा । इतीव कलयामास नैर्मल्यातिशयं शशी ॥ 137 ॥ त्रैलोक्यभूषणेनास्मि नन्दनेनैव भूषिता । / तत्किमेभिरितीवाल्पीचक्रे ऽङ्गे भूषगानि सा ॥ 138 ॥ विभौ गर्भावतीर्णे ऽस्मिञ्शकादेशाद्धनेश्वरः । पूरयामास सदासःस्वर्णरत्नैपालयम् ॥ 139 ॥ अथ मन्ये जयादेव्या गुरुगर्भीष्मशान्तये ।
Page #287
--------------------------------------------------------------------------
________________ 267 [ स. 3.140 - 151] वासुपूज्यचरितम् ढौकयञ्शतपत्राणि हेमन्तः समुपागमत् । / 140 / / एष्यतीह ममारातिरर्हन्निति भियाङ्गिनाम् । हृद्भयो बाहिरभूद्रागः कुङ्कुमालेपनच्छलात् । / 141 ॥ समजायन्त यामिन्यो महामहिमभाजनम् । युक्तं महत्त्वं स्त्रीजातेर्जयागर्भगते ऽर्हति ॥ 142 ॥ मत्वा जिनार्को लोके भाविनो दिवसान्गुरून् । लज्जयेव लघूचक्रे वासरान्वासरेश्वरः । / 143 / / जन्मस्नात्रे ऽर्हतः प्राप्ते धिग्धिनिनतरं सुराः । मां ग्रहीष्यन्ति नेत्याप तापं कूपोदरे पयः । / 144 ॥ मव्युत्पत्तिर्जगद्भर्तुर्भवितेति मदोद्धतः । शिशिरो ऽथ ऋतून्सर्वान्दृश्य कुन्दरदो हसत् ॥ 145 ॥ प्रभुप्रभाब्धिरधुनाभ्येष्यतीतीव भक्तितः । विनीतैरुडुचन्द्राकैः प्रभाल्पत्वमन्यत । / 146 ॥ अवतीर्णेषु तीर्थे । पादेषु पृथिवीतले । का श्रीरस्माकमित्यब्जैः पूर्वमेव व्यलीयत । / 147 ॥ तदा मे का गतिर्लोकः पाताद्वाकां यदा । इति ध्यारादिव स्तम्भमम्भः प्राप हिमोद्गमे ॥ 148 ॥ जिनजन्मोत्सवे स्वर्गद्वदलैस्तोरणस्रजम् । चापाति तरुच्छदैः । / 149 ॥ सुराः कर्तार इत्यु क्रियमाणासु रक्षासु देव्या वृद्धाङ्गनाजनैः । नव मासा व्यतिक्रान्ताः सार्धाष्टमदिनास्तदा । / 150 ॥ अथ कृष्णचतुर्दश्यां निशीथे मासि फाल्गुने । चन्द्रे शतभिषग्वर्तिन्यूरुस्थमहिषध्वजम् ॥ 151 ॥ असूत नूतनाभ्भोजप्रभं भुवनभूषणम् ।
Page #288
--------------------------------------------------------------------------
________________ 268 श्रीवर्धमानसूरिविरचितं [स.3.152-1631 रत्नं रोहणभूमीव जयादेवी जिनाधिपम् ॥ 152 ॥ ॥ युग्मम् ॥ तदा को ऽपि प्रकाशो ऽभूदपि दुर्गतिभूमिषु । निखिलानां सुखं जज्ञे नारकाणामपि क्षणम् । / 153 ॥ अस्माकमयमीशो ऽभूदशेषगुणसागरः । / इत्यानन्दवशेनेव दिशः प्रापुः प्रसन्नताम् ॥ 154 ॥ ववुः प्रदक्षिणावर्ताः कुसुमश्रीविमिश्रिताः । तन्वन्त इव सद्भक्तिं जगत्प्राणा जगत्पभोः ॥ 155 ॥ आख्यातुमिव विश्वेषु प्रभोर्जन्ममहोत्सवम् । घनगम्भीरनिर्घोषा नेदुर्दुन्दुभयो ऽम्बरे ॥ 156 ॥ प्रभुपादाम्बुजस्पर्शपवित्रं पृथिवीतलम् । पूजयद्भिरिवामत्यैश्चक्रिरे पुष्पवृष्टयः ॥ 157 ॥ मत्वासनप्रकम्पेनावधिज्ञानात्प्रभो निम् । अष्टाजग्मुरधोलोकवासिन्यो दिक्कुमारिकाः ॥ 158 / / भोगंकरा भोगवती सुभोगा भोगमालिनी । तोयधारा विचित्रा च पुष्पमाला त्वनिन्दिता ॥ 159 ॥ नत्वा स्तुत्वा न भेतव्यमित्युदीर्य च ता इमाः। जिनजन्मोत्सवं देव्यै स्वागतो हेतुमभ्यः ॥ 160 ॥ ॥ युग्मम् ॥ सहस्रस्तम्भमातेनुरैशान्यां प्राङ्मुखं दिशि । ताः सूतिसदनं वातपूतयोजनभूतलम् ॥ 161 ॥ देवि त्वमेव धन्यासि यस्याः सूनुर्जगद्गुरुः । इत्यादिगीतगायिन्यस्ताः प्रभोः परितः स्थिताः ॥ 162 ॥ पीठकम्पात्पभोर्जन्म मत्वा मेरुनिकेतनाः ।
Page #289
--------------------------------------------------------------------------
________________ [स.3.163-173] वामपूज्यच्चशिवम 269 मुदिता दिकुमार्यो ऽष्टावू लोकादिहाययुः ॥ 163 ॥ मेघंकरा मेघवती सुमेघा मेघ्मालिनी। सुवत्सा वत्समित्रा च वारिणा बलाहका ॥ 164 ॥ इमा जिनं च देवीं च नत्वा योजनसंमिताम् । धरां गन्धोदकैः सिक्ता पुष्पवृष्टिं वितेनिरे ॥ 165 / / ईयुरासनकम्पेन ज्ञात्वा जन्म जिनस्य तत् । पौरस्त्यरुचकादष्टौ दिकुमार्यः सदर्पणाः ॥ 166 ॥ ताश्च नन्दोत्तरानन्दे आनन्दानन्दवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता ॥ 167 ॥ एताः प्राच्यां दिशि स्थित्वा नत्वा मातृयुतं जिनम् । जगुर्जगन्मनोज्ञानि गीतानि प्रीतचेतसः ॥ 168 ॥ अपाच्यरुचकात्पीठप्रकम्पनाययुस्ततः । दिक्कन्या अष्टभृङ्गारशृङ्गारितकराम्बुजाः ॥ 169 ॥ समाहारा सुमदत्ता सुप्रबद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुंधरा ॥ 170 ॥ ॥ युग्मम् ॥ एताः प्रणम्य तीर्थेशं तीर्थेशजननीमपि । स्फीतागीतकलादक्षा दक्षिणस्यां दिशि स्थिताः ॥ 17 ॥ प्रतीच्यरुचकादष्टौ दिक्कन्याः पीठकस्पतः । आययुर्व्यञ्जनाभोगभ्राजिष्णुकरपुडुजाः ॥ 172 ॥ इलादेवी सुरादेवी प्रथिवी प्रावत्यापि । एकनासा नवमिका भदा शीतति नामतः ॥ 113 / / जननीसहितं ना त्रैलोक्यमदिवं जिनम् ।
Page #290
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं [स.3.174-18 पश्चिमायां दिशि प्रीता गीतामृतमुचः स्थिताः॥17॥ उदीच्यरुचकादष्ट विष्टरस्य प्रकम्पतः । दिकुमार्यः समाजग्मुश्वश्चचामरचारवः ॥ 175 ॥ अलम्बुसा सुकेशी च पुण्डरीका च वारुणी । हासा सर्वसभा चैव श्रीहरित्यभिधानतः ॥ 176 ॥ नत्वा मात्रा समं मात्राधिकभक्तिभराः प्रभुम् । तास्तधुरुत्तराशायामुतरोदारगीतयः ॥ 177 ॥ ईयुश्चतस्रो दिक्कन्या विदिग्भ्यः पीठकम्पतः । सुतारा नित्रकनका चित्रा सौत्रामणी तथा ॥ 178 ॥ दीपदीपकरा नत्वा स्वाभिनं स्वामिनीमपि । गीतामृतभृतस्तस्पुरैशान्य दिपिदिक्षु ताः ॥ 179 ॥ दिकन्या मध्यरुचकाञ्चतत्रः पीठ कम्पतः । रूपा रूपासिका चेयुः मुरूपा रूपवत्यपि ॥ 180 / / नालं बालस्य ताछित्त्वा चतुरङ्गलवर्जितम् । रत्नयुक्तं निखन्योयाऽमत्र दूर्वामरोषयन् ॥ 181 / / त्रीन्मूलसौधतः पूर्वदक्षिणोत्तरदिक्षु ताः। रम्भागृहाश्चतुःशालसिंहासनजुषो व्यधुः ॥ 182 ॥ ता दक्षिणचतुःशालपीठे देव्या जिनस्य च । अभ्यङ्गोद्वर्तनैर्दिव्यैस्तैले द्वननकैयधुः ॥ 183 ॥ उभौ संस्नप्य संमार्य प्राक्चतुःशालविष्टरे । ता दिव्यचन्दनैलिप्वाभूषयंश्चलभूषणैः ॥ 184 ॥ "एत्योत्तरचतुःशाल मथितारणिवहिना । हृतैः क्षुद्राहिमाद्रेस्ता द्रुतोशीर्षचन्दनैः ॥ 185 ॥ तयोः शान्तिकमाधाय भ्द्र्पीत्थ्प्र्तिस्स्त्थ्योः। ..
Page #291
--------------------------------------------------------------------------
________________ [स.3.186-196] वासुपूज्यचरितम् 271 व्यकभक्तिविधौ दक्षा रक्षापोट्टलिका व्यधुः ॥ 186 ॥ ॥ युग्मम् ॥ पर्वतायुभवेत्युक्त्वा कर्णाभ्यणे प्रभोः स्थिताः । / आस्फालयांबभूवुस्ता हस्ताभ्यां ग्रावगोलकौ ॥ 187 ॥ सूतिधान्नि लिनेन्द्रं च जिनेन्द्रजननी च ताः । आनीयाधाय शय्यायां गायन्त्यः परितः स्थिताः॥188॥ समं ग्रुषु तदा नित्यघण्टानामजनि ध्वनिः । विश्वप्रबोधनाम्यै क्नान्दीतूर्य्र्वोप्म्ः॥ 189 ॥ आसनान्यचलनदिनिबिडानि बिडौजसाम् । व्याख्यान्तीव शिर कम्पनिनजन्माद्भुतां भुवम् ॥ 19 ॥ अथैवं दर्शयत्योजः को मयीति क्रुधोत्कटम् । आत्तवत्रं सुधर्मेशं नत्वा सेनापतिर्जगौ ॥ 191 ॥ वत्रं विश्राम्यतु स्वामिन्वद कं हन्मि ते द्विपम् । इत्यस्य वाग्भिरुद्भूतसमाधिरवधीक्षणात् । / 192 ॥ परिज्ञाय प्रभोर्जन्म विलीनक्रोधबन्धनः । द्राग्मिथ्यादुःकृतं कृत्वामुश्चत्सिंहासनं हरिः ॥ 193 / / ॥ युग्मम् ॥ दत्त्वा पदानि सप्ताष्टौ प्रभुजन्मदिशं प्रति । नत्वा स्तुत्वा जिनं शक्रो ऽलंचके विष्टरं पुनः ॥ 194 ॥ अथाहूय स सेनान्यं नैगमेषिणमादिशत् । जिनजन्मोत्सवं कर्तुमाकारय मुरानिति ॥ 195 ॥ योजनप्रमितां घण्टा सुघोषेत्यभिधानतः । अवाददयं प्रोच्चैरास्त्रीन्विपुलस्वरम् ॥ 196 ॥ एतद्ध्वानादथैकोनद्वात्रिंशलक्षसंख्यया ।
Page #292
--------------------------------------------------------------------------
________________ 272 श्रीवर्धमानसूरिविरचितं [स.3.195-208], विमानेषु प्रतिध्वाना घण्टानां सर्वतो ऽभवन् ॥ 197 ॥ क्रीअसतास्ततः सर्वे सावधानाः सुराः स्थिताः । घण्टानादे च विश्रान्ते सेनानीरिति घुष्टवान् ॥ 198 / / अमरा भारते क्षेत्रे जिनजन्मोत्सवे हरिः । गन्ता ततः प्रियायुक्ता एत त्वरितमेत भोः ॥ 199 ॥ अथ ते प्रथितानन्दा वृन्दार्क्स्मुच्च्याः। देवीभिः सममाजग्मुर्जिनजन्मोत्सवेच्छया ॥ 200 ॥ पञ्चयोजनशत्युच्चं विमानं लक्षयोजमम् । चक्रे संक्रन्दनादेशात्पालकः पालकाभिधम् ॥ 201 ॥ स्तम्भैरङ्करितं कूजत्किङ्किणीभिः सकोकिलम् । मुक्तावचूलैः सत्पुष्पं पताकाभिः सपल्लवम् ॥ 202 ॥ कलशैः फलितं रत्नप्रभाभिः सारसारणि । देवीभिः केलिशैलाध्यं जालजालैनिकुञ्जभृत् ॥ 273 ॥ तारतोरणमालाभिलौलदोलालिमालितम् । किंचिद्गम्भीरपीठानामन्तरैर्दीर्घदीर्घिकम् ॥ 204 ॥ सुवर्णकेतनश्रीभिधूतपुष्परजोभरम् । तज्जङ्गमं महेन्द्रस्य लीलोद्यानमिवावभौ ॥ 205 ॥ ॥ चतुर्भिः कलापकम् । / तत्र तिस्रो व्यराजन्त र्त्न्सोपान्राज्य्ः। सहारोदुमिवेन्द्रस्य मनोवाकायसंपदाम् ॥ 206 ॥ आरोहतस्त्रिसोपान्यां सुरांस्तत्तोरणइखिभिः । इत्थं करम्बितकरैर्नम्यः स्वामीत्यशिक्षयत् ॥ 207 ॥ वर्तुलो मध्यभूभागस्तत्र चित्रप्रभो बभौ । जम्बूद्वीप इव स्वःश्रीशेखरो जिनजन्मना ॥ 208 ॥
Page #293
--------------------------------------------------------------------------
________________ [स.3.209-220] वासुपूज्यचरितम् 273 स्वतृत्तदर्शने देवीः स्थिता मूर्त्यन्तरिव । पाञ्चालीर्दधदस्यान्तर्जज्ञे प्रेक्षणमण्डपः । / 209 ॥ च्तुर्योज्ञ्पिन्न्द्दास्स्त्त्योज्ञायाम्विस्तृतिः। शोभायाः केलिशैलाभा तत्राभूद्रनपीठिका ॥ 210 / / चलश्रीनिश्चलीकारबन्धरज्जुसहोदरैः । रत्नसिंहासनं रेजे तदुपर्येकमंशुभिः ॥ 211 ॥ अर्धमौक्तिकदामालितमौक्तिकदामभाक् । दिव्यश्चन्द्रोदयो वज्राङ्कुशभृत्तदुपर्यभूत् ॥ 212 ॥ अन्तःपीठान्मरुद्याव्यक्षकाष्ठामु दिद्युते । चतुरशीतिसहस्रेन्द्रसमद्युसदासनैः ॥ 213 ॥ प्राच्यां दिश्यग्र्यदेवीनामासनान्यष्ट रेजिरे । सहस्राद्वादशाग्नेय्यां चान्तःसभ्यदिवौकसाम् ॥ 214 ॥ चतुर्दश सहस्राणि दक्षिणाशाविभूषणम् । आसनान्यभवनाकसदां मध्यसभासदाम् ॥ 215 ॥ बहिःसभासदां स्वर्गवासिनामासनावलिः । षोडशानां सहस्राणां नैऋत्यामभवद्दिशि ॥ 216 / / सप्तसंख्यानि सप्तान सेनापतिदिवौकसाम् । आशायां पाशहस्तस्य रेजिरे सिंहविष्टराः ॥ 217 / / चतुर्भिरधिकाशीतिः सहस्राण्यङ्गरक्षिणाम् । औचित्येनासनान्यासन्परितो वासवासनम् ॥ 218 ॥ विमानं विरचय्यैवं त्रिदशैराभियोगिकैः । शको विज्ञपयांचक्रे तदा तदधिरोहणे ॥ 219 ॥ अन्यैर्नानाविमानालिलासिभिः स्वर्गवासिभिः । वृतं स्फुरद्भिरम्भोज सहै: पत्रस्पइस्वि ॥ 220 ॥
Page #294
--------------------------------------------------------------------------
________________ 274 श्रीवर्धमानसूरिविरचितं [स.3.221-232] विकृत्याद्भुतरूपउद्ध स्वर्भूपः सपरिच्छदः । ताद्विमानं समारोहद्रोहन्माङ्गलिकवनिः ॥ 221 ॥ युग्मम् । / पुरुहूतः पुरोभूतदर्पणाद्यष्टमङ्गलः । महासिंहासनासीनस्तद्विमानमदीदिपत् ॥ 222 ॥ तिर्यग्मार्गेण सौधर्मादुत्तरेण तदुत्तरत् । द्वीपं नन्दीश्वरं प्रापासंख्यद्वीपाब्धिलङ्घन्नात् ॥ 223 ॥ तत्राग्नेय्यां दिशि प्राप्य गिरि रतिकरं हरिः । संचिक्षेप विमानं तन्मानं साधुजनो यथा ॥ 224 ॥ द्वीपानब्धीनतिक्रामन्क्रमतस्तच्च संक्षिपन् । एत्य चम्पेशसौधस्य ददौ तिस्रः प्रदक्षिणाः ॥ 225 ॥ मुक्त्वा विमानमैशान्यां दिशि सूतिगृहं ततः । स त्रिः प्रदक्षिणीकृत्यानमन्मातृयुतं जिनम् ॥ 226 ॥ जन्मोत्सवं भवत्सूनोर्वर्य कर्तुमिहागताः । न्यवेदयदिदं देव्यै शङ्काशङ्कहते ह्रिः॥ 227 / / दत्त्वासौ.स्वाविनी देव्या मुक्त्तात्र प्रतिमां प्रभोः । हृद्यमान्तीं मुदं धर्तुमिवाधाद्रूपपञ्चकम् ॥ 228 ॥ गोशीर्षद्रव्यसौरभ्यभासुरे ऽसौ सुरेश्वरः । तीर्थकरं करद्वन्द्वे मूल्धारयदेकया ॥ 229 ॥ छत्रं मूत्र्यैकया द्वाभ्यां चामरे चामरेश्वरः । एकया तु पुरः क्षिप्रप्रतीष्टं कुलिशं दधौ ॥ 230 ॥ नानारूप्ध्रैर्नानाकुतूह्ल्म्नोह्रैः। जगामाथ मरुन्नाथः सुरशैलं सुरैर्वृतः ॥ 231 ॥ तचूला दक्षिणेनायं वने पाण्डकनामनि । अतिपाण्डुकम्बलायां शिलायाममलद्युतौ ॥ 232 ॥
Page #295
--------------------------------------------------------------------------
________________ स.3.233-242] वासुपूज्यचरितम् . 275 अपूर्वसंमदः पूर्वदिक्पतिः पूर्व्दिग्मुख्ः। स्नानसिंहासनं भेजे शकः क्रोडीकृतप्रभुः ॥ 233 ॥ ॥ युग्मम् ॥ इहान्तरे महाघोषाघण्टाघोषावबोधिनाम् । वृतो विमानिनां लक्षैरष्टाविंशतिसंमितैः ॥ 234 ॥ ईशानाविपतिः शूलशाली वृषभवाहनः । कृते पुष्पकदेवेन विमाने पुष्पके स्थितः ॥ 235 / / ॥ युग्मम् ॥ ईशानक त्यादुत्तीर्य तिर्य्ग्द्क्स्सिन्न्व्र्त्म्ना। एत्य नन्दीश्वरं विश्वैश.न्यां रति करे गिरौ ॥ 236 ॥ क्रमाद्विमानं संक्षिप्य सौधर्माधिपतियथा । / काश्चनाचलचूलायां भक्त्या जिनमाययौ ॥ 237 ॥ ॥ युग्मम् ॥ आगाबादशभिलतो वैमानिकैः मुरैः॥ सनत्कुमारः सुमनोविमानस्थः प्रभोः पुरः ॥ 238 / / माहेन्द्रो ऽष्टविमानेशलयुको महर्द्धिभिः । श्रीवत्लाख्यविमानेन प्रभोरभ्यर्गमागमत् ॥ 239 ॥ वैमानिकैश्चतुर्लक्षैः सुरैर्ब्रह्मपतिर्दृतः । / नन्यावतीवमानस्थः समागाजिनसन्निधौ ॥ 240 ॥ पञ्चाशता विमानेशसहस्त्रैः प्रिवारिताः॥ लान्तकेन्द्रः कामगधविमानस्थस्तथा ययौ ॥ 241 ॥ आगादैमानिकामयंचत्वारिंशत्सहस्रयुक् । शुक्रशक्रः प्रीतिगमविमानेन जिनान्तिकम् ॥ 242 ॥ मनोरमविमानस्थः shsraarmureshvrH|
Page #296
--------------------------------------------------------------------------
________________ 276 श्रीवर्धमानमूरिविरचितं [स.3.243-253] षड्विमानसहस्रशैतों देवैरिहागमत् ॥ 243 ॥ आनतप्राणतस्वामी विमलाख्यविमानभाक् । आजगामामरैर्युको विमानेशैश्चतुःशतैः ॥ 244 ॥ त्रिविमानशते रार्न्नाच्युत्वास्व्ः। इहागात्सर्वतोभद्रविमानस्थः सुराचले ॥ 245 ॥ पृथ्व्यां रनमभानाम्न्यां बाहुल्यामध्यवासिनाम् । भवनव्यन्तरेन्द्राणामकम्पन्तासनान्यथ ॥ 246 ॥ पुर्या चमरचञ्चायां चमरो सुरवासवः । सुधर्माख्पसभामध्ये निषण्णश्चमरासने ॥ 247 ॥ ज्ञात्वावधेर्जनिं जैन जनज्ञप्त्यै त्ववादयत् । 5 स्ववादयत् । - घण्टां मोघस्वरां पत्त्यनीकपेन द्रुमेण सः ॥ 248 ॥ ॥युग्म्म् । / sNsdbhistimRbhiryuktshcturbhirlokpaalkaiH| पञ्चभिः पट्टदेवीभिर्महानीकैश्च सप्तभिः ॥ 249 ॥ सप्तभिः pRtnaadhiishairnyairpysurairghnaiH| चतुःषष्टिसहस्त्रैश्च सामानिकमहासुरैः ॥ 250 ॥ प्रतिकाष्ठं चतुःषष्टिसहस्रैरङ्गरक्षिणाम् । त्रायस्त्रिंशस्त्रयस्त्रिंशत्संमितैः परमर्द्धिकः ॥ 251 ॥ पञ्चयोजनशत्युच्चं चारुध्वजविराजितम् । . पञ्चाशतं सहस्राणि योजनान्यभिविस्तृतम् । / 252 / / विमानमभियोगेन सद्यो देवेन निर्मितम् । आरुह्याभ्यचलद्भक्त्या कर्तुं जन्मोत्सवं विभोः ॥ 253 / / ... // पञ्चभिः कुलकम् ॥ मार्गे संक्षिप्य संक्षिप्य विमानमसुरेश्वरः ।
Page #297
--------------------------------------------------------------------------
________________ [स. 3.254 - 264] वासुपून्यचरितम् 24 ङे सौधर्मेन्द्र इवाभ्यागान्मेरु विश्वविभूषितम् / / 254 / / असुरेन्द्रो बलिर्नामें बलिचञ्चापुरीपतिः / महौघस्वरघण्टायाः कारयित्वाथ वादनम् // 255 / / महाद्रुमाख्यसेनान्याहूतैः पष्टिसहस्रकैः / सामानिकसुरैस्तेभ्यश्चाङ्गरक्षैश्चतुर्गुणैः / / 256 / त्रायस्त्रिशादिकैरन्यैरसुरैः परितो घृतः / आगादुत्तमयानेन मेरुशृङ्गे महोत्सवान् // 257 // // त्रिभर्विशेषकम् // फणीन्द्रो धरणो मेघस्वराघण्टाभिताडनात् / सेनान्या भद्रसेनेन बोधितैर्जनिमर्हतः / / 258 / / सामानि कोरगैः षड्भिः सहस्रैः परमर्द्धिकः / चतुर्विंशत्यङ्गरक्षसहस्रैर्भूरिभक्तिभिः / / 259 / / षद्भिरुत्तमदेवीभिरन्येनागकुलैर्टतः / सार्धद्वियोजनशतमध्वजमण्डलम् // 260 // सहस्रपञ्चविंशत्या योजनैजीतविस्तृति / विमानरत्नमारुद्य मेरुमूर्ध्नि समागमत् / / 261 / // चतुर्भिः कलापकम् // भूतानन्दाभिवो मेवस्वराण्यभिवादनात् / सेनाधीन दक्षेणाहूतैः सामानिकादिभिः / / 262 / / नागला फैर्टतो नागनाथों निर्भरभक्तिभाक् / आगादिव्यविमानस्थः सनाथं स्वामिना नगम् // 263 // // युग्मम् // हरिस्तथा हरिसही vidyutkumAri'vAsUva / वेणुदारी वेणुदेवः सुपर्णानां पुरन्दरी // 264 //
Page #298
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 3.265-276] अग्निमाणो ऽग्निशिखश्चेन्द्रावग्निकुमारकौ । शौ वायुकुमाराणां बेलम्बो ऽय प्रभञ्जनः । / 265 / / महायोषः सुशेष स्तनितानां सुराधिपौ । तथादवि कुमारेन्द्रौ जलकान्तजलप्रभौ । / 266 ॥ तथा पूर्णो अशिष्ट शक्रौ द्वीपकुमारकौ । वास्व्। दिकुमाराणाममितो ऽमितवाहनः । / 267 / / महाकालञ्च कालञ्च व्यन्तराणां सुरेश्वरौ । सुरूपप्रतिरूपश्च भूतानामधिपौ हरी । / 268 ॥ माणिभद्रः पूर्णभद्रो वासवौ यक्षरक्षकौ । महाभीमश्च भीमश्च राक्षसाखण्डलौ वरौ । / 269 ॥ किन्नराणां किंपुरुषः किन्नरश्च मरुत्पती । किंपुरुपेन्द्रौ महापुरुषसत्पुरुषाभिधौ ॥ 270 ॥ अतिकायमहाकायौ महोरगमहाधिपी । गीतयोगीतरती गन्धर्वत्रिदशेश्वरौ । / 271 ॥ 278 अथानज्ञप्तिपञ्चप्रज्ञप्त्यादीनां समाययुः । व्यन्तराष्ट्रनिकायानां षोडश त्रिदशेश्वराः ॥ 272 ॥ तत्रादेइवेन्द्रौ सन्निहितममानकौ । इन्द्रौ धाता विधाता च पञ्चप्रज्ञप्तिपालकौ ॥ 273 ॥ ऋषिवादितिकाधीशावृषिश्च ऋषिपालकः । भूतवादितिकाशक्रौ तथेश्वरमहेश्वरौ । / 274 ॥ सुवत्सकविशालाख्यौ ऋन्दितानां सुरेश्वरौ । महाक्रन्दितिकाशक्रौ हासो हासरतिस्तथा । / 275 ॥ ख्यातौ श्वेतमहाश्वेतौ कूष्माण्डानां पुरन्दरौ । पावकः पावकगतिः पावकानां विडौजसो ॥ 276 ॥
Page #299
--------------------------------------------------------------------------
________________ [स.3. 277-287] वासुपूज्यचरितम् ज्योतिषां वासवौ संख्यातीतौ रविहिमच्छवी । चतुःषष्टिरितीन्द्राणां मेरुमूर्ध्नि तदा ययौ । / 277 ॥ आदिष्टा अच्युतेन्द्रेणापक्रम्येशानदिश्यथ । वैक्रियेण समुद्घातेनाकृष्योत्तमपुद्गलान् । / 278 ॥ योजनोरुमुखान्मान् राजतान् रत्नजानपि । स्वर्ण रौप्यमणिस्वर्णमणिरौप्यमयानपि ॥ 279 ॥ स्वर्णरौप्यमणी कृप्तान् कलशान्मृन्मयनपि । प्रत्येकं चक्रुरष्टाग्रं सहस्रं सुरकिंकराः ॥ 280 ॥ ॥ त्रिभिर्विशेषकम् ॥ 279 ते पात्री पुष्पचङ्गेरीस्थालभृङ्गारदर्पणान् । तद्वद्नकरण्डांश्च सुप्रतिष्ठान्व्यकुर्वत । / 281 / / क्षीराब्धिपुष्कराब्धिभ्यां तदा पद्महदादपि । भरतैरावतक्षेत्र मुख्यात्तीर्थव्रजादपि । / 282 / / आनिन्यिरे सम्भोजमम्भो मृद्बन्धुरं सुराः । पुष्प सिद्धार्थतुवरौषधीः क्षुद्रहिमाद्रितः ॥ 283 ॥ युग्मम् ॥ ते ऽत्र सौमनसाद्भद्रशालानन्दनकाननात् । पाण्डुकाद्गन्धवस्तूनि नीत्वाम्भसि निचिक्षिपुः ॥ 284 ॥ मल्लिका पाटला जातियूथिकाचम्पकोद्भवैः । मन्दारपारिजातोत्यैः पुष्पैः स्वर्णाम्बुजैरपि ॥ 285 ॥ उत्क्षिप्तागुरुकर्पूरः स्तुतिं तन्वन्प्रभोः पुरः । अच्युतेन्द्रः सुरैः साकममुञ्चत्कुसुमाञ्जलिम् ॥ 286 ॥ ॥ युग्मम् ॥ ततेषु विततेषूच्चै नेषु शुषिरेष्वपि । वाद्यमानेषु वाद्येषु सर्वतो ऽप्याभियोगिकैः । / 287 ॥
Page #300
--------------------------------------------------------------------------
________________ 280 श्रीवर्धमानसूरिविरचितं [स.3.288-298] गीयमानेषु गीतषु तारनादेन किन्नरैः । तन्यमानेषु नृत्येषु यथातालं सुरीजनैः ॥ 288 ॥ पठ्यमाने जिनाधीशे सुरमङ्गलपाठकैः । सितेषूद्धयमानेषु चामरषु सुरासुरैः ॥ 289 ॥ जय द्वादशतीर्थेश श्रीमनिर्जितसंमृते । / इत्यादिस्तुतिवाक्येषु चारणश्रमणेषु च ॥ 290 / / धूपितार्चितभृङ्गारन्यस्तैः सर्वोषधीयुतैः । नीरैर्युसूणकर्पूरश्रीखण्डागुरुसुन्दरैः ॥ 291 ॥ स्नात्रं श्रेयःश्रियां पात्रममात्रप्रमदैः प्रभोः । त्रिषष्टया विदधे शऊरच्युतेन्द्रपुरःसरैः ॥ 292 ॥ ॥स्स्द्भिः कुलकम् । / माजित गन्धकाषाय्या कर्पूरागुरुधूपितम् । व्यलिम्पन्पात्रिकान्यस्तैः प्रभु गोशीर्षचन्दनैः ॥ 293 ॥ भविष्यत्यधुना भर्तुरङ्गसंग इति स्मितैः । भृङ्गगीतिपरैर्देवाः प्रभुं पुष्पैरपूजयन् ॥ 294 ॥ सौधर्मेन्द्र इवाधाय पञ्चमूर्तीस्ततः कृती । उत्सङ्गे ऽसौ दधौ मूर्त्या प्रभुमीशान एकया ॥ 295 ॥ पाण्डुरौ चामरौ द्वाभ्यामुज्ज्वलं छत्रमेकया । व्योमकूलङ्कषं शूलं दूरोल्लालितमेकया ॥ 296 ॥ ॥ युग्मम् । / मूर्तान्धर्मानिवोन्मीलदर्ककान्तिमणीमयान् । चतुःसंख्यानसौ दिक्षु वृषांश्चतसृषु व्यधात् ॥ 297 ॥ तच्छृङ्गाग्रोच्छलत्तारक्षीरधाराभिरष्टभिः । सौधर्माधिपतिश्चक्रे स्नात्रं विश्वत्रयीपतैः ॥ 298 ॥
Page #301
--------------------------------------------------------------------------
________________ 281 - - [स.3.299-310], कामपूज्यचरितम् दिव्यैर्दुकूलः shriikhnnddmaalpmaannikymnnddnaiH| भक्तिसौधेन सौधर्मप्रभुणा, भूषितः प्रभुः ॥ 299 ॥ अथाग्रे जिनमातेने पट्टे मणिमये ह्रिः॥ कर्माटकक्षयायाष्टमङ्गली रूप्यतण्डुलैः ॥ 300 ॥ स किंचिदपमृत्याय ज्वलदीपदलत्तमः । ऊधीभूतः पुरो भर्तुरारादारांत्रिकं दधौ ॥ 301 ॥ तजिनेन्दोः पुरः स्कारलुठत्तारमिवाथ स्ः। क्षिप्तपुष्पं घुसद्वारैत्रिवारमुदतारयत् ॥ 302 ॥ इलातलमिलन्मौलिः स पौलोमीप्तिस्त्त्ः। . विनम्य विष्टपाधीशं प्रहृष्ट इति तुष्टवे ॥ 303 ॥ . जय त्रिभुवनाश्चर्य जय त्रिभुवनाभय । जय त्रिभुवनानन्द जय त्रिभुवनोदय ॥ 304 ॥ सद्यो मयाबरखाद्य प्रपेदे भाग्यभरिषु । यत्त्वं त्रिविष्टपीतत्त्वं ददृशे द्वादशो जिनः । / 305 ॥ अणुमानं मनस्तद्भर्बुद्धिस्तत्संभवं vcH। ka tena त्वद्गुणा नाथ स्तुत्या विश्वविलड्डिन्नः ॥ 306 ॥ त्वां प्राप्य दृश्यसीमानं स्वामिन्सुकृतप्तीमया । दृशः प्रीता न्यवर्तन्त रूपान्तरनिरूपणात् ॥ 307 ॥ कदावसर्पिणीकालव्यालकर्मविषाकुलम् । उल्लासयासे विश्वेश विश्वं वागमृतद्रवैः । / 308 ॥ इति स्तुत्वा गृहोत्वेशमीशानेशाद्वतः सुरै। सौधर्माधिपतिः सूतिगृहे ऽगात्पनरूपभाक् ॥ 309 ॥ निवर्त्य प्रतिमां न्यस्य जिनेश मातुरन्तिके । उच्छीर्षके दिव्य वाससी कुण्डले च सः ॥ 10 ॥ / . . AL
Page #302
--------------------------------------------------------------------------
________________ 282 श्रीवर्धमानमूरिविरचितं [स.3.311-12 सस्वर्णवलय लम्बिनानामणि ह्रिः। जिनेन्दोर्लोचनानन्दमुल्लोचे कन्दुकं न्यधात् ॥ 311 ॥ न जिना जननीक्षीरं रसयन्तीति नीतिषित् । कराङ्गष्ठे विभोर्वत्री नानारससुधां न्यधात् । / 312 ॥ द्वात्रिंशतं रौप्यहेमरत्नकोटीः पृथक्पृथक् । तथा द्वात्रिंशतं नन्दासनभद्रासनान्यथ । / 313 / / अन्यच्च सुखदं वस्तु नेपथ्यादि मनोहरम् । शक्रादेशाद्धनाधीशो जिनाधीशगृहे ऽसृजत् ॥ 314 ॥ ॥ युग्मम् ॥ स्वामिनः स्वामिमातुर्वा यो ऽशुभं चिन्तयिष्यति । सप्तधा भेत्स्यते तस्यार्जकमञ्जरिवच्छिरः ॥ 315 ॥ इत्युक्तिं वासवादेशादाभियोगिकनाकिनः । उच्चैरुज्जुघुपुर्देवनिकायेषु चतुर्ध्वपि ॥ 316 ॥ युग्मम् । / अथ पश्च समादिक्षक्षा अप्सरसः स्वयम् । पुरो विश्वगुरोर्धात्रीकर्मनिर्मितये हरिः ॥ 317 ॥ सुदा तदा तु निर्मातुमष्टाही बहवः सुराः । काञ्चनापलचूलापादेव नन्दीश्वरं ययुः ॥ 318 ॥ वज्री त्वद्गहाद्देवरमणाख्यं ययौ तदा । क्षुद्रमरुपमं नन्दीश्वरं पूर्वाञ्जनाचलम् ॥ 319 ॥ दिव्ये चतुर्मुखे चैत्यद्रुमेन्द्रध्वजलाञ्छिते । चैत्ये ऽष्टाह्रीमिहारेभे नित्यानामईतां ह्रिः॥ 320 ॥ गिरौ तत्र चतुर्दिआ महावापीस्थितेष्वथ । चतुषु स्काटिकाङ्गेषु तदा दधिमुखाद्रिषु ॥ 321 / / चैत्येषु जिनविम्बानां नित्यानां महिमाद्भुतम् ।
Page #303
--------------------------------------------------------------------------
________________ [स.3. 322-333] वासुपूज्यचरितम्. म्म्म्म्म्म्म्म्म्म्म्म्म्.म्म्म् चक्रिरे शक्रदिक्पालाश्चत्वारो ऽष्टाहिकामहम् ॥ 322 ॥ ॥ युग्मम् । / उत्तरे रमणीयाख्ये तत्रैशानो ऽन्य्ज्ञाच्ले। गत्वाष्टाही हरिश्चके शाश्वतानां पुरो ऽर्हताम् ॥ 323 / / ईशानस्यापि दिक्पाला वापीस्थायिषु पूर्ववत् । / महं जिनानां नित्यानां व्यधुर्दधिमुखादिषु ॥ 324 ॥ दक्षिणाशास्थिते नित्योधताख्ये त्व्न्य्ज्ञाच्ले। .... जिनानां तत्र नित्यानां चपरेन्द्रो महं व्यधात् । / 325 ॥ तद्वापीमध्यसंस्थेषु तद्वद्दधिमुखाद्रिषु । . तदिक्पाला मुदा चक्रुरष्टाह्रीं शाश्वताईताम् । / 326 ॥ बलिः स्वयंप्रभाख्ये तु पश्चिमास्थे ऽञ्जनाचले । शाश्वतानां जिनाधीशविम्बानां व्यरितोत्सवम् ॥ 327 ॥ तद्वापीकुहरस्थेषु चक्रुदधिमुखाद्रिषु । नित्यानां जिनबिम्बान तदिक्पाला महोत्सवम् ॥ 328 ॥ इति नन्दीश्वरे द्वीपे ऽष्टाह्रीं कृत्वा सुरोत्त्माः। ययुर्निजं निजं स्थानं यथागतपथावगाः ॥ 329 ॥ प्रबुद्धायास्तु यो देव्या हर्षो ऽभूतुत्रदर्शने । आस्तां स हृदि संकीर्णे न ममौ त्रिजगत्यपि ॥ 330 ॥ तत्क्षणं दासदास्यङ्गरक्षका हर्षसाक्षिकाः । बद्धस्पर्धा द्रुतं वर्धापनिकाक्षं दधाविरे ॥ 331 ॥ वर्धसे सुतरत्रस्य उन्मना देव वर्धसे । इत्युक्तिः कापि भूभतुरुत्तरीये ऽक्षिपत्करम् ॥ 332 ॥ मुवर्णमालिकां दासी कर्णयोर्मे न्यधादियम् । / इतीव भूपस्तद्नेहं सुवर्णैः पर्यपूरयत् । / 333 ॥ .
Page #304
--------------------------------------------------------------------------
________________ ~ ~ ~ ~ 284, श्रीवर्धमानसरिविरचितं [स.3.334-345 पुत्रजन्मोक्तिसारस्य परीवारस्य पार्थिवः । दद्दानं महामानं ययौ सूतिगृहं प्रति ॥ 334 ॥ अपश्यच्छविविच्छायरत्नदीपं महीपतिः । सूनोर्मुखं तुषारांशुमिव निःसारतारकम् ॥ 335 ॥ आलप्य कोमलैः प्रेमपेशलैर्वचनैः प्रियाम् । अकारयत्पुरं भूपः पुत्रजन्मोत्सवाद्भुतम् ॥ 336 ॥ kaashmiirjrjaapuurhaarivaarighttaachttaaH| रेजुः शिशावति स्वामिन्यनुरागा इवावनेः ॥ 337 ॥ प्रत्योकः कौमे par3e रेने स्वस्तिकमौक्तिकैः । उप्तैः प्रभुप्रभावेग पुण्यबी नबनैरिव ॥ 338 ॥ प्रभुचन्द्रोदये पुष्पप्रकरैः परितः पुरि । उद्भान्तानन्दपाथोधिबुद्रुरिव दिद्युते ॥ 339 ॥ पौगङ्गगेषु विश्वशसेवावसरलब्धये । कल्याणकलशैः सहीपरिव स्थितम् ॥ 340 ॥ प्रभुजन्मोत्सवे लोलभुषो वन्दनदामभिः । पताकाहन्तलीलामिन तुर्विपणित्रियः ॥ 341 ॥ दूरतो ऽप्यतिनैर्मल्यादन्तःकर्तुमिव प्रभुम् । उचैस्तोरणचूलासु व्यलासि मणिदर्पणैः ॥ 342 / / उदाररत्नालंकारयुतिनालजलप्लवाः । व्यालोलकरकडोलाश्वश्वत्कुचरथाङ्गकाः ॥ 343 ॥ म्न्य्जुसिन्य्जान्म्न्य्जीर्क्ल्ह्ण्स्क्ल्स्व्राः। स्मेरानननवाम्भोनस्कीतनीतालिनिःस्वनाः । / 344 ॥ हग्भिः प्रतिकुलमाभिः पीयमानाः पुरीजनैः । प्रभुजन्मप्रमोदश्रीविलासरसहेतवः ॥ 345 ॥
Page #305
--------------------------------------------------------------------------
________________ [स. 3. 346-356] वासुपूज्यचरितम् 285 संभूय मण्डलीभूय रासकोल्लासकेलिभिः । पदे पदे व्यराजन्त सरस्य इव सुभ्रुवः । / 346 / / ॥ चतुर्भिः कलाप्रकम् ॥ भविष्यत्यधुना शुद्धिर्ममेतीव स्मितो ऽनदत् । धर्मः सर्वेषु चैत्येषु पूजामेक्षणकच्छलात् । / 347 ॥ अमान्तमिव चित्तान्तः प्रमदं प्रमदाजनः । पूर्णपात्रमिषात्पाणी विद्भूभृहे ऽविशत् । / 348 ॥ प्रभोर्जनन्याः स्त्रीजातिस्तथोत्कर्षमानीयत । यथा दूर्वा नरेशो ऽपि शिरसा तृणमुप्यधात् ॥ 349 ॥ पाठकोलाहलोत्तालाः सबाला बालपाठकाः । पूजयामासिरे राज्ञा वहन्तः सोममातृकाम् ॥ 350 / / करिष्यतः प्रभोः पुंसां भवबन्धाद्विमोक्षणम् । कासविमोचनाच्चक्रे नृपः पुण्याहमङ्गलम् । / 351 ॥ क्रीडान्तरं सुतालोकक्रीडया भविता क मे । इतीव बन्धनात्क्रीडातिरथः पार्थिवो ऽमुचत् । / 352 ॥ भास्वानसावसौ वेति स्वयं पश्यन्निवान्तरम् । तृतीयेऽह्नि प्रभोः प्रातर्भूपो भानुमदर्शयत् । / 353 ॥ प्रभोरदीदृशद्भूपस्तस्यां निशि निशाकरम् । स बभूव सुधाष्टष्टया तद्दृष्टचैव सुधाकरः । / 354 ॥ निर्निमेषदृशः कामं जिनरूपनिरूपणात् । सुखेनैव व्यधुः षष्ठीनिशाजागरमङ्गनाः । / 355 ॥ नृपान्वयजनैः स्वामिजन्मनैवामलैरपि । एकादशे ऽहनि स्नातं वृद्धाचारो हि दुस्त्यजः ॥ 356 ॥ विविधाहारताम्बूल दुकूलाभरणार्चितैः ।
Page #306
--------------------------------------------------------------------------
________________ 286 श्रीवर्धमानसरिविरचितं [स.3.357-368, दूरतः पूरित धाम्नि सर्वतः स्वजनवजैः ॥ 357 ॥ वसूनां पूज्य एवायमिति त्रिजगतीपतेः । श्रीवासुपूज्य इत्याख्यां द्वादशे ऽह्नि ददौ नृपः ॥ 358 / / ॥ युग्मम् । / इत्युत्सवैर्नवनवैर्वर्धमानो दिने दिने । ददे अष्ठसुधापुष्टः प्रभुः पितृशोर्मुदम् ॥ 359 ॥ पाणी पादौ बभुर्लोलाः प्रभोरुत्तानशायिनः । सद्धर्मकल्पवृक्षाणां चतुर्णा पल्लवा इव ॥ 360 ॥ बभौ प्रभोर्मुखे मुग्धो दुग्धकान्तिः स्मितोदयः । उत्सुको लोकबोधाय निर्यन्धर्म इवोरसः ॥ 361 ॥ लक्ष्ये यत्रापि तत्रापि चिरनिश्चललोचनः । किमपि ध्यानमभ्यस्यन्निव प्रभुरभासत ॥ 362 / / दोलातल्योपरिस्थायी प्रमोमौक्तिककन्दुकः । प्रस्तावमैक्षत ज्ञानमिव पिण्डस्थितं पुरः ॥ 363 / / बालाभिः करतालाभिदेरादाकारितः प्रभुः । उच्चैःपदगमाभ्यासकारीवोल्ललति स्म सः ॥ 364 ॥ स्वाङ्गुष्ठामृतसिक्तस्य प्रभोर्दशनकुमलाः । त्रैलोक्यानन्दकन्दस्य प्रारोहन्नथेरा इव । / 365 / / जित एवैष संसारो म्येतीवोल्ल्ल्न्मुदा। प्रभुः प्रायो ऽनभिमायं चक्रे किलकिलास्वम् । / 366 / / लोलत्करक्रमः स्वामी विलसनुरसा भुवि। . बभावपारसंसारपारावारं तरनिव ॥ 367 ॥ .. भवकूपाद्विभुर्विश्वं क्षमो ऽप्युद्धतमोजसा । मातहस्ताङ्गलीलग्नः कुतुकेन पदान्यधात् ॥ 368 ॥ .
Page #307
--------------------------------------------------------------------------
________________ स.3. 369-380] वासुपूज्यचरितम् प्रसुप्तं मोहनिद्रायां जनं जाग्र्य्निव्। . विभुर्व्यधात्पदन्यासे घनं घर्घरकध्वनिम् ॥ 369 ॥ आकार्यमाणः स्वजनैर्जिनो रेजे ऽन्यतो व्रजन् । भवाभोगभिदेतेषां ममत्वं खण्डयनिव ॥ 370 ॥ वयसा सदृशीभूय प्रभोरसदृशा गुणैः । / देवाश्चतुर्विधाः क्रीडां चक्रुः शक्रनिदेशतः ॥ 371 ॥ स्फुरन्ती खामिनो मूनि विमुक्ता शुशुभे शिखा । प्रतिज्ञा तत्परस्येव संसारमथनं प्रति ॥ 372 ॥ येन येन यदा स्वामी रन्तुमैहत कौतुकात् । / तत्तद्रूपं तदाधाय पुरतः स्फुरितं सुरैः ॥ 373 ॥ पूर्व भवेष्वसंख्येषु दृष्टाभ्यस्तश्रुताः कलाः । सस्मारैवावधिज्ञानादधिपः सद्गुणोदधिः ॥ 374 / / इति क्रमादतिक्रान्तः शैशवं शिवदा विभुः। भाग्येन यौवनस्व जगदानन्ददायिनः ॥ 375 ॥ कर्माणि यौवने जेतुं स्वामी संहननं दधौ । स वज्रर्षभनाराचं धनुःसप्ततिमानभृत् ॥ 376 ॥ . स्वामिनों हितलद्वन्द्वं ताम्रत्वाबुबुधे बुधैः । नूनं तस्मिन्भवे पाष्णिद्वयसो रागसागरः ॥ 377 / / विरेजिरे जिनेन्द्रस्य दश पादनखेन्दवः । यतिधर्मश्रियां रत्नकल्पिता इव दर्शणाः ॥ 378 / / निर्यतां पापजम्बालजालाद्दशदिगात्मनाम् । आलम्बयष्टय इव क्रमाङ्गल्यः प्रभोर्बभुः ॥ 379 / / प्र्भोर्भ्व्म्हानीर्निधितीर्कृत्स्थितेः। उन्नतौ रेजतुः पादौ निलीनकमगविध ॥ 38 ॥
Page #308
--------------------------------------------------------------------------
________________ 188 श्रीवर्धमानसरिविरचितं [स. 3.381-192] जगदुत्तसकोटीरघनघर्षभयादिव । स्वामिनः पादयोर्गुल्फा वाढं गूढत्वमासदन् ॥ 381 ॥ द्वेषरागजितोर्जातौ शमनिर्ममभावयोः । सज्जाविव जयस्तम्भौ प्रभुजङ्घायुगच्छलात् । / 382 ॥ मनैष्ठुर्येण मा पीडि मृदुपाणिद्वयं विभोः । इतीव जिननाथस्य जानुनी गूढतां मते । / 383 / / ऊरू क्रमोन्नते भर्तुरधर्मजयदिष्टयोः । तृणवद्विरतेरीर्यासमितेश्व विलेसतुः । / 384 ॥ कटीतटी पृथुर्जज्ञे मध्यदेशः कृशः प्रभोः । सर्वाङ्गं क तु पूर्यन्ते तादृशाः परमाणवः ॥ 385 ॥ लावण्यसरसो भर्तुः सुदृग्दृग्भृङ्गसंगतम् । रोपालिनालं नाभ्यब्जं कदाचिनोज्झितं श्रिया । / 386 / / एष्यते केवलज्ञान सार्वभौमाय सज्जितम् । श्रीवत्सच्छतो भद्रपीठं हत्याङ्गणे प्रभोः ॥ 387 ॥ प्रभोः पाणिद्वयी संध्यातारैस्तारकिता नखैः । पुण्येन्दोरुदयं विश्वे न्यवेदयदिवारुणा ॥ 388 ॥ दोर्दण्डौ तोरणस्तम्भौ विश्वैश्वर्यैकसि प्रभोः । अंसव्याजेन कल्याणकुम्भभाजौ विरेजतुः । / 389 / / त्रैलोक्यजनचित्तानां सदा संचलतां मुदे । वर्त्मत्रयोपमं रेखाश्रयं कण्ठे बभौ प्रभोः ॥ 390 ॥ उल्लासकारी पद्मानां शोषकारी भवाम्बुधेः । प्रभोर्मुखं तुषारांशुरपूर्वः कोऽपि दिद्युते । / 391 ॥ विभोर्वक्तालये वाणी निहादोलाम्रखेलिनी । ओष्ठरत्नगवाक्षान्तर्वर्त्सना लक्षिता न कैः । / 392 ॥
Page #309
--------------------------------------------------------------------------
________________ [स.3. 393-404] वासुपूज्यचरितम् 289 दन्तद्युतिसुधाधारासारैर्धीरतरध्वनिः । न कस्य तापं चिच्छेद प्रभुज्ञानसुधाम्बुदः ॥ 393 ॥ नासा विश्वप्रभोरन्तःश्वाससौरभलिप्सया । दूरोन्नतापि पुरतो नताभून्मुखसंमुखी । / 394 / / हैम पुरःस्फुरौ न्यस्य कपोलच्छलतः प्रभोः । जेतुं धीरौ जगन्मोहं नेत्रवीरौ किल स्थितौ । / 395 / / स्वर्गापवर्गद्वारस्थाः सतां कर्मकपाटिकाः । समुद्घाटयितुं दधे कुञ्चिकाभे भ्रुवौ विभुः । / 396 ॥ त्रिलोककल्पवृक्षस्य कर्णपाशौ जिनेशितुः । ध्यानज्ञानश्रियोर्लोले दोले इव विरेजतुः । / 397 ॥ किं विभोः स्तौमि भालस्य शोभां यत्र निभालिते । निभालितैव धूतार्धविधुः सिद्धिशिलाखिला । / 398 / / प्रभोर्देहप्रभाविद्युन्मज्ञ्जुला कुन्तलावलिः । दुः कर्मधर्मनिर्मन्थे सतामब्दनिभा व्यभात् । / 399 ॥ अश्रान्तपुण्यगन्धाम्बुदीर्घिकादीर्घकेलिभिः । सौरभं विभुर्देहं दधौ स्वेदमलोज्झितम् । / 400 ॥ नाथस्तथ्येन दुःकर्मापथ्यं न यदसेवत । तस्मात्तिरस्कृताशेषभोगै रोगैर्न दूषितः ॥ 401 ॥ प्रभोः प्राच्यतपःशाणैस्तथात्मा जान निर्मलः । यथा तत्मभयेवाभून्मां से रक्ते ऽपि शुभ्रता ॥ 402 ॥ कार्य नौ देहदुर्गन्धः स तु नेह भवेदिति । हियेवाहारनीहारौ विश्वादृश्यौ स्थितौ विभोः ॥ 403 ॥ विभोर्वक्त्रे ऽब्जमित्येत्य षट्पदाः श्वाससौरभैः । तृप्तिं प्रापुर्भ्रमेणापि जिनसेवा न निष्फल्म " 104 ॥
Page #310
--------------------------------------------------------------------------
________________ 290 श्रीवर्धमानसूरिविरचितं [स.3.405-416]mmxmmmwww.x इत्यद्भुतसमुद्भूतरूपातिशयवैभवः / विभुबभूव वामभ्रूविलासरसजीवितम् // 405 // . .कदाचिदाक्तिस्वर्णोत्तानपट्टस्फुटप्रभाम् / ... श्रीकेलिकमलोद्गच्छत्परागच्छुरितामिव // 406 // उन्मीलनीलस्वालिमालिताद्भुतकुम्भिकाम् / हरमृगानन्दकावणस्तम्बगणामिव // 407 // पद्मरागमयस्तम्भप्रभापूरपरिप्लुताम् / सदोद्यन्नृपतेजोर्कसंध्यारागश्रितामिव // 408 / .. स्तम्भावष्टम्भपाञ्चालीविशालीकृतसंपदम् / सौन्दर्यविस्मयस्तब्धखेचरीनिचयामिव // 409 / / स्पुटस्फटिकसंभारभारपट्टघटाद्भुताम् / मुधर्माविजयोदण्डयाकाण्डकुलामिव // 410 // मुक्तावचूलसोविष्णुमेचकोल्लोवसंचयाम् / / भानुत्रस्तसनमत्ररालिराजिश्रितामिव // 411 // अतुल्यमूल्यमाणिक्यकलशावलिशालिनीम् / स्वर्गश्रीकार्मणोसिसजपापुष्पोत्करामिव // 412 / / द्वारस्फुरत्पतीहारहुंकारस्खलितप्रजाम् / आकृष्टासिलतारङ्गदङ्गरक्षकृतातिम् // 413 // प्रचण्डमण्डलाधीशमण्डलाखण्डमण्डनाम् / निरवद्यमहाविद्यविद्वद्वन्दोदितद्युतिम् // 414 // उदारसारशृङ्गारवारस्त्रीवारहारिणीम् / औचित्यरचनस्तुत्यजात्यामात्यशतान्विताम् // 415 // व्यवहारकलाहारिव्यवहारिकुलाकुलाम् / पूर्यमाणमनोरङ्गनूत्रिकविकस्वराम् // 416 //
Page #311
--------------------------------------------------------------------------
________________ [स. 3.417-427] वासुपूज्यचरितम् स्वेच्छया सेव्यमानांहिसपर्या चतुरैः सुरैः । भूषितां वसुपूज्येन प्रविवेश प्रभुः सभाम् ॥ 417 ॥ ॥ द्वादशभिः कुलकम् ॥ सकङ्कणझणत्कारवारनारीकरोच्छ्रितैः । हादिहंसोपमैः सेव्यमुखाम्भोजस्य चामरैः ॥ 418 ॥ चक्रिणां गुणचक्राणां विनयं जनयन्विभुः । विश्ववन्यपदः पादपीठे पितुरुपाविशत् ॥ 291 419 ॥ ॥ युग्मम् ॥ भौ सभासदां दृष्टिईंना सत्यपि पार्थिवे । स्थिते ऽपि पादपे भृङ्गी पुष्प एव निलीयते ॥ 420 ॥ प्रेक्षिताः प्रभुणा सभ्याः शुभ्रश्यामलया दृशा । स्वं स्नातं मेनिरे गङ्गायमुनासंगमाम्भसि ॥ / 421 ॥ गुरुभिर्ग्रन्थसंदोंहरू हैरप्यहताः सताम् । तदाभञ्जत्प्रभुभ्रान्तिर्वार्तालापकलीलया । / 422 ॥ तदा प्रज्ञाततत्वो ऽपि कवीन्द्राणां नवोक्तिभिः । अपूर्वाभिरिव स्वामी सविस्मय इवाभवत् । / 423 / प्रभुः कलानामालापैर्मोहं भिन्दन्सभासदाम् । तथेत्यमन्यत कापि मूढामपि पितुर्गिरम् । / 424 / निवार्य वेणुवीणादिवाद्यं स्वादविदस्तदा । कर्णामृतमुचं वाचमशृण्वन्वदतः प्रभोः ॥ 425 / / विभोर्लावण्यपीयूषपायिभिः सभ्यमानुषैः । निर्निमेषतया चक्रे तदा स्वर्गनिभा सभा ॥ 426 ॥ निरीक्ष्य सुतमीदृक्षमत्र क्षत्रपतिस्तदा । तद्विवाहमहोत्साहचिन्तार्तहृदयो ऽभवत् । / 427 ॥ / /
Page #312
--------------------------------------------------------------------------
________________ .292 श्रीवर्धमानसूरिविरचितं [स.3.428-439] तदा कक्षान्तरे क्षिप्त्वा वेत्रं वेत्रभृतां वरः । प्रणम्य पृथिवीजानि जानुस्थानो व्यजिज्ञपत् ॥ 428 ॥ प्राप्तः संप्रति भूपाल श्रीशालनगरोशितुः दूतो लीलाविलासस्य सुवेगस्त्वां दिक्षते ॥ 429 ॥ भूपल्लवलवोल्लाससंज्ञयाथ महीपतेः । अमूमुचदमुं दूतं संसदन्तः स दण्डभृत् ॥ 430 ॥ चक्षुर्विशत एवास्य सभारत्नप्रभां पिबन् । देहातिझलत्कारैः कोमारैर्दूरतो हृतम् ॥ 431 ॥ किं कान्तिचक्रमोदमित्यन्तर्जातविस्मयः । ' चिरं निरूप्य पुंरूपनिश्चयाध्यायति स्म सः ॥ 432 ॥ किं शेषो ऽयं न न फणारत्नेष्वेव स भास्व्र्ः। किं सर्वाङ्गमभो ऽर्को ऽयं न न स क दृशां प्रियः ॥ 433 ॥ किमिन्दुरेष चक्षुष्यो न न तस्याह्नि भाः कुत्ः। किमिन्द्रो ऽयं सदोद्योती न न सो ऽक्षिगगवणी ॥ 434 ॥ अये ज्ञातं यदुर्वीन्दोः पादाने विनयी स्थितः । तन्मन्ये वासुपूज्यो ऽयं कुमारो ऽत्र यथा श्रुतः ॥ 435 ॥ स एवं चिन्तयन्नेव तद्रूपहृतचेतनः । स्तम्भवत्संभवत्पीतिस्तस्थौ पुलकितो ऽश्रुक् ॥ 436 ॥ अथैष कम्पयशीर्ष हर्षाविष्टो जगाविति । मनोरथो ऽप्ययं यस्य धन्य एव स भूपतिः ॥ 437 ॥ श्रुत्वैवं वसुपज्यस्तं संभ्रमादभ्यधादिति । को ऽसौ क्षितिपतिर्धन्यः को वा तस्य मनोरथः । / 438 ॥ इत्युक्त्वा लब्धचैतन्यो नत्वा दूतः पति भुव्ः। माममस्कारविस्मारसज्जलज्जो व्यजिज्ञपत् ॥ 439 / /
Page #313
--------------------------------------------------------------------------
________________ - ~ ~ ~ ~ [स.3.440-450] वासुपूज्यचरितम् 293 लीलाविलासभूपस्य भवन्मित्रस्य भाव्भो। प्रिया मदनरेखास्ति रेखा मदनसंपदः ॥ 440 ॥ भृङ्गीसंगीतसोरभ्यकीर्ति कमलमालिकाम् । यच्छन्तो स्वच्छपीयूषष्टिकृदृष्टिविभ्रमा ॥ 441 ॥ देवी स्वप्ने ऽन्यदादर्शि निशान्ते शान्तकान्तिभृत् । पमस्था पाणिपद्मावपया. पद्मावती तया ॥ 442 ॥ ॥युग्म्म् ॥ सा विनिद्रा नरेन्द्राय स्वप्नमेनं न्यवेदयत् । सो ऽवदन्नन्दिनी विश्वनन्दिनी भाविनी तव ॥ 443 / / इत्युक्त्वा सा जगौ प्रोत्या सत्यमस्तु तवोदितम् । खामिन्सन्त्येव मे पुत्राः सत्पुत्री स्पृहयाम्यतः ॥ 444 ॥ अत्रान्तरे बहिः प्रातस्तूर्यनादादनन्तरम् । कुण्ठकण्ठीरवरको पठन्मङ्गलपाठकः ॥ 445 ॥ पद्मिनी विकसत्पद्ममुखी सौख्याय जायताम् । त्रैलोक्यलोचनं भानुर्यत्पतित्वाय युज्यते ॥ 446 ॥ पीतो ऽयाह नृपः कान्तामुपश्रुत्यानया ध्रुवम् । त्वत्सुता भाविता देवि दयिता त्रिजगद्गुरोः ॥ 447 / / इत्युक्तिपीतहृदया हृदयाधिपबोधिता । सा निनाय निशाशेषं विशेषसुकृतार्जनैः ॥ 448 ॥ ध्यायन्ती स्वमदृष्टायास्तदेव्या वधुरद्भुतम् । ध्यानानुरूपं पुण्यैकगर्भ गर्भ बमार सा ॥ 449 / / संपूर्णदोहदा पत्युः प्रीतिसंदोहदानतः । सौम्योचग्रहग्लग्ने सा लग्ने सुषुवे सुताम् ॥ 450 / / ततो ऽद्भुतोत्सवव्यूहैः पितृभ्यामहि माभुरे ।
Page #314
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.3.451-462] दत्तं पद्मावतीत्यस्या नाम स्वमानुसारतः ॥ 451 ॥ shriiraavyvsprdhaavrdhmaanklaavliH| सा जाड्यविमुखी जज्ञे सुमुखी यौवनोन्मुखी ॥ 452 / / अभितः शोभते यस्याः श्यामला कुन्त्लाव्लिः। विधुभ्रमेण वक्तूस्य रजनीवानुचारिणी ॥ 453 ॥ यस्या निःसीमसौन्दर्यः सीमन्तः प्रतिभासते । जगजयकृतः कीर्तिस्तम्भो रतिपतेरिव ॥ 454 ॥ यद्भालो भाति सीमन्तदण्डः पुष्पेषुभूपतेः । भूशिरीषस्फुरद्वारो ऽर्धचन्द्र इव चाम्पकः ॥ 455 ॥ दृग्विश्वासमृगश्लिष्टौ धर्तु युवमनोमृगान् । यत्कौ~ मृगयापाशौ कामयौवनयोरिव ॥ 456 ॥ कामकान्ताद्वय क्रीडासरसीसदृशोदृशोः । भातः पालीवनालीव यद्भवौ भनमेचके ॥ 457 ॥ रेजतुर्मञ्जलयोतिराचारेण तदृशौ । प्रणाल्याविव शृङ्गारविलासरसपूरयोः ॥ 458 ॥ कपोलयो रतिप्रीतिक्रीडाकुट्टिमयोरिव । यस्या नासा वहत्यन्तःसीमाभित्तिसमानताम् ॥ 459 / / कपोलयुगलं यस्या राजते राजमजुलम् । विश्वग्वाहवाह्यालिवलयद्वयावभ्रमम् ॥ 460 ॥ वहत्योष्ठयुगं यस्या द्युतिविद्रुतविद्रुमम् । नवीनोद्भिनरागद्रुपल्लवद्वयतुल्यताम् ॥ 461 ॥ भ्रेने ऽनुमीयमानाया vipshciimdhursvraiH| मुक्तावलीव भारत्या यन्मुखे दशनावलिः ॥ 462 ॥ यस्या मनसि संवासं कुरुते कुसुमायुधः ।
Page #315
--------------------------------------------------------------------------
________________ . . . . . . . .... . [स.3,463-474] वासुपूज्यचरितम् इतीवाद्भुतसौरभ्यचारुः श्वसितमारुतः ॥ 463 ॥ वीज्यमानस्य विश्वन लोच्नान्य्च्ल्चाम्रैः। यत्कण्ठो मुखराजस्य वेत्रासनमिवेक्ष्यते ॥ 464 ॥ प्रवर्धमानयोर्यस्याः प्रकामं krnnpaashyoH। स्थानं दातुमिवाभूतामंसौ किंचिनताकृती ॥ 465 ॥ yddhaahultyorloldngguliipllvshriyoH| नखांशुपुष्पयोः कश्चित्पुण्यात्मा लप्स्यते फुलम् ॥ 466 ॥ यदुरःस्थायिनः कामभूपस्योपायनीकृतम् । / यौवनेनेव वक्षोजबीजपूरफलद्वयम् ॥ 467 ॥ अतीव कृशतां बिभ्रच्छुभ्रप्रतिपदिन्दुवत् । यन्मध्यदेशो लोकेन श्रुत एव न वीक्षितः ॥ 468 ॥ रतिप्रीतिस्मरैर्गन्तुं यन्मध्यावनि संकटे । हस्तालम्बनदण्डाभं सज्जीचक्रे वलित्रयम् ॥ 469 ॥ रक्षादक्षफणिप्रख्यलक्ष्यरोमालिशालिनी । यस्या लावण्यपीयूषकुण्डाभा नाभिराबभौ ॥ 470 ॥ मनोभूमत्तमातङ्गवेगप्रसरसैकतम् । राजते जवनं यस्या रोमालीमदरेखया ॥ 471 ॥ यस्याः किं वर्ण्यते तन्व्या नितम्बः स्तम्बडम्बरः । यस्मादाविर्भवत्युच्चैः स्फारः शृङ्गारभूरुहः ॥ 472 / / मकरध्वजसाम्राज्यतुल्यमङ्गल्यकारणम् । राजत्यूरुयुगं यस्या रम्भास्तम्भद्वयोपमम् ॥ 473 ॥ यस्या जड्ड मिथो वीक्ष्य मन्यमाने स्वमद्भुतम् । हर्षेण हसतः कूजन्मुक्तामञ्जीरकान्तिभिः ॥ 474 ॥ किंचित्कूर्मोनतो यस्याश्चरणौ वरलागतेः ।
Page #316
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 3. 475 - 485 ] मुखेन्दुभयतः पद्मे बद्धकोशे इव स्थिते । / 475 ॥ लीलाधः कृतजेतव्य किङ्किलिकिसलघुती । द्योतते यत्क्रमौ वद्धमाणिक्यमुकुटौ नखैः ॥ 476 ॥ यांग्रहीज्जितयोर्यानशोभया कुम्भिहंसयोः । कुचाभ्यां कुम्भ सौभाग्यं नूपुर/भ्यां रवश्रियम् ॥477॥ जितं त्रिभुवनत्रैणमनयेति स्मरो नृपः । जैत्रपत्रं ददौ यस्याः कबरीदण्डदम्भतः ॥ 478 ॥ सा कृतस्फारशृङ्गारा शृङ्गाररसजीवितम् । कदाचित्पितुरुत्सङ्गमङ्गीचक्रे सभाजुषः ॥ 479 ॥ अत्या भविष्यति पतिः को नाम त्रिजगद्गुरुः । इति चिन्ताचया चान्तस्वान्तो यावदभून्नृपः ॥ 480 ॥ पुरा परिचितं किंचिद्विपञ्च/स्थापित स्वरम् । तावदिवः सभागर्भमभ्यगात्किन्नरद्वयम् ॥ 481 ॥ ॥ युग्मम् ॥ 8296 अहो आगम्यता मागम्यतां कुशलिनौ युवाम् । किं चिराभ्यागतौ भूपस्तावित्याह ससंभ्रमम् ॥ 482 ॥ तावूचतुश्चतुः सिन्धुपूत भूतलभूषणः । लोकोत्तरगुणग्रामो विश्वव्यामोहमोहनः ॥ 483 ॥ रूपश्रीसतताहूतपुरहूत पुरन्ध्रिदृक् । भानोः प्रभातशीताभिः प्रभाभिरिव निर्मितः ॥ 484 ॥ गुणागुणविशेषज्ञो ऽनन्यसामान्यदानकृत् । आवाभ्यां सेव्यते भूप चम्पाभूपसुतो ऽधुना ॥ 485 ॥ | त्रिभिर्विशेषकम् ॥ गेयः स एव तस्याय एवंदृनिश्चयश्च नौ ।
Page #317
--------------------------------------------------------------------------
________________ सि.3.486-497] वासुपूज्यचरितम् किं याति वारिजातेषु पारिजातमधुव्रतः ॥ 486 ॥ चिरं परिचयोत्कर्षवशंवदहृदो पुन्ः। .. भवन्तमन्तःकरणपीत्यैव द्रष्टुमागतौ ॥ 487 ॥ अथ भूपो ऽभ्यधाद्नेयं यदि तस्याग्र एव वाम् । क तन्मे कर्णयोर्युष्मद्गीतपीयूषपारणम् ॥ 488 ॥ अवोचतां च तौ भक्त्याभ्यर्थिताप्सरसां वरा । / चित्रलेखा पटे न्यस्य प्रभो रूपमदत्त नौ ॥ 489 ॥ वहावहे सहावां tdvishvstrairvihaarinnii| गायावो यत्र तत्रापि तत्पुरस्कृत्य कौतुकात् ॥ 490 ॥ तत्ते ऽस्मद्गीतशुश्रूषा यदि पीठं विमुश्च तत् । इहारोपय भूपाल रूपचित्रपटं विभोः ॥ 491 / / इत्युक्ते कौतुकी भूपः प्रभुरूपनिरूपणे । भद्रासनपरीहारमेवोत्तरमदत्त सः ॥ 492 ॥ तौ मुदाकृष्य धम्मिल्लादिव्यमाल्यार्चितं ततः । न्यस्य सिंहासने चित्रपटं भर्तुरंगायताम् ॥ 493 ॥ सभासदां प्रभो रूपं पश्यतां शृण्वतां गुणान् । एहिरेयाहिरांचक्रे चित्तं चक्षुःश्रवोन्तरे ॥ 494 ॥ मुक्तापरेन्द्रियग्रामं स्वामिरूपदि क्षया । वेगादक्षिगवाक्षे ऽगात्पद्मावत्या मनः पुनः ॥ 495 ॥ त्रैलोक्यकल्पनाकल्पद्रुमस्त्वमभिगीयसे । तन्मे त्वदंघ्रिदासीत्वसंकल्पं पूरय प्रभो ॥ 496 ॥ इति ध्यानमयाम्भोधिमध्यमज्जितमानसा । प्रभुरूपातिरेकश्रीलीननेत्रैव सा स्थिता ॥ 497 ॥ ॥yugmm //
Page #318
--------------------------------------------------------------------------
________________ श्रीवर्धमानविरचित [स. 3.498-509 कारयन्प्रभूरूपाब्धौ जलकेलिमिवाक्षिणी । लोलयन्मौलिमुविन्दुरिति सभ्यस्तिदाभ्यधात् ॥ 498 / तत्प्राच्यैः फलितं पुण्यैर्दृष्टश्चित्रे ऽपि यत्प्रभुः । फलत्विदानीं तद्वीक्षापुण्यं तन्मूर्तिदर्शनात् । / 499 ॥ इमां पुण्यद्रुमफलं ढौकनीकृत्य कन्यकाम् । श्रीवासुपूज्यं पश्यामो यामचम्पापुरीं द्रुतम् । / 500 / / अथ सभ्यैरनुमतः प्रहृष्टैर्हृष्टरोमभिः । सैन्यारब्ध महीकम्पश्वम्पायै प्राचलन्नृपः ॥ 501 ॥ भवद्भयां चित्रलेखातश्चित्रमीदृग्विधाप्यताम् । अयं मे दीयतां दृष्टिहृत्माणालम्बनं पटः ॥ 502 ॥ इत्यर्थित पितुनं कन्यायै किन्नरों पटम् । प्रदाय चित्रलेखार्थं जग्मतुर्नृपसत्कृतौ । / 503 ॥ युग्मम् ॥ कन्यामुखेन्दुविच्छायमार्ग नद्यम्बुजवजः । त्वन्मित्रं त्वामयं स्वामिन्नृपः सत्वरमेति सः । / 504 / / श्रीचम्पेश भवदेशसीमानं समुपेयुषा । तेनाहं प्रहितस्तुभ्यमिति ज्ञापयितुं पुरः ॥ 505 ॥ अथ श्रीवसुपूज्यो ऽङ्गलग्नं भूषणमद्भुतम् । ददौ मुदा सुवेगाय निःशेषं शेखरं विना ॥ 506 ॥ पश्यन्नुत्पश्यवदनान्प्रसादोर्मिस्पृशा दृशा । अभ्यधाच्च सुबुद्धयादीन्सचिवान्भूशेचीवरः ॥ 507 ॥ अहो श्री वासुपूज्यस्योद्वाहचिन्ता च मे ऽभवत् । कन्यारत्न मिहायातं सुवेगश्च न्यवेदयत् । / 508 ॥ कार्यारम्भे ऽनुकूलार्थ संपत्तिः शकुनं महत् । इत्थं ग्रन्थार्थ एवायमुत्साहयति मामिह । / 509 ॥ 298
Page #319
--------------------------------------------------------------------------
________________ [स.3.510-521] वासुपूज्यनस्तिम् . . wrimmmmmmmmmmmmmm. ..:.. तयुक्तं संमुखं गन्तुमिदानीं तस्य भूपते । युक्तमेवेत्यमात्योक्तः सो ऽचलत्सपरिच्छदा ॥ 510 / / अमन्दानन्दमहिमाविमावमिलतां नृपौ। गुरूपदिष्टतत्त्वार्थश्रोत्श्रद्धारसाविव ॥ 511 ॥ आश्लेषकुशलप्रश्नपीतिवाक्यप्रमोदिनौ । एकस्वर्णरथारूढौ तौ पुरान्तमुपेयतुः ॥ .512 ॥ लीलाविलासमावास्य तावासे महीयसि । यथोचितं च सत्कृत्य वसुपूज्यो ऽविशत्पुरीम् ॥ 513 / / अन्तः संततसंचारैः सचिवैः शुचिवाचकैः । द्रढयांचक्रतुस्तौ च वरकन्याकरग्रहम् ॥ 514 ॥ ददौ कुण्डलयित्वाथ तद्दिनादशमेऽहनि । उभाभ्यां सत्कृतः शुद्धं लग्नं ज्योतिर्विदां वरः ॥ 515 / / पादौ प्रक्षाल्य कल्याणपदौ, कल्याणदानवान् । नृपः श्रीवासुपूज्याय कन्यां स प्रददौ मुदा ॥ 516 ॥ शुभे ऽहनि जयादेव्या तथा मदनरेखया । पस्पृशे कर्म वैवाद्यं गानैदलमङ्गलैः ॥ 517 ॥ संमर्दचकिता विद्यादेवता इव षोडश । स्तम्भाग्राण्यभजनाथमीक्षितुं शालभञ्जिकाः ॥ 518 ॥ समुक्तागुल्ममुक्तास्रनीलचन्द्रोदयच्छलात् । .. शब्दपूत्यै विभूद्वाहे प्राप्तमिन्दुडुभृन्नभः ॥ 519. ॥ . दिग्मुखानीव चत्वारि सोत्कण्ठानीक्षितुं विभुम् । .. चलचन्दनमालाभूभाञ्जि स्तम्भान्तराण्यभुः ॥ 520 / / न्वाग्वेदिकाद्म्भ्निधिकुम्भोप्ल्क्स्सिताः। तत्रेयुः स्वामिसेवायै श्रियश्चतमणां दिशाम ॥ 521 / / .
Page #320
--------------------------------------------------------------------------
________________ श्री वर्धमानसूरिविरचितं [स.3.522-533] अपि श्रीवासुपूज्यस्य विवाहोपकृतौवयम् । इति रोमाश्चिता वेद्यो बभ्रुर्बद्धैर्यवाङ्कुरैः । / 522 ॥ इतश्च तेनुरभ्यङ्गमङ्गनाः कृतमङ्गलाः । स्वर्णासनजुषः पद्मावत्यास्तैलैः सुगन्धिभिः ॥ 523 ॥ उद्वर्तयांबभूवुस्ता हृष्टाः पिष्टातकैरिमाम् । अस्या मन इव स्वामिगुणालीगानमङ्गलैः । / 524 ॥ अङ्गेषु नवसु न्यस्तमङ्गल्यतिलका बभुः । तस्यां नवग्रहीतोषा इव स्वामिकरग्रहे । / 525 ॥ तदङ्गं भाग्यसइअउधं ताः स्वस्तिकारम्भसूत्रवत् । तर्ककौसुम्भसूत्रेणास्पृशन्सव्यापसव्ययोः ॥ 526 ॥ वर्णके निहिता सेयं ताभिः संरुद्धचापला । ध्यायन्ती हृदि विश्वेशं योगिनीव व्यराजत । / 527 ॥ वर्णकस्य विवादव तस्या उद्वर्णकः कृतः । ताभिस्तथाविधानां तद्विधीनामनुवादकृत् ॥ 528 ॥ स्वाम्यंशसममाणिक्यभृङ्गारस्पर्शिभिर्जलैः । हृष्यन्त्यः स्नपयामासुस्तास्तां न्यस्यासनान्तरे । / 529 / / धूपितामद्भुतैर्धूपैरासयन्नासनान्तरे । 'ताचारुचीरनिनीरशरीरचिकुरां च ताम् । / 530 ॥ रागस्तत्पादयोस्ताभिर्लगितो ऽलक्तकच्छलात् । वीतरागे ऽप्यहं योज्यो ऽनयेति विनयीव सः । / 531 / / सा ताभिश्चन्दन श्वेतं चीरमौक्तिकभूषणैः । स्वामिप्राप्तिस्फुटीभूतैरिव भाग्यैरलंकृता । / 532 ॥ ताभिर्निदधिरे तस्याः केशेषु कुसुमस्रजः । प्रभुभीत्या स्मरेणेव गोपयामासिरे शराः । / 533 ॥ 300
Page #321
--------------------------------------------------------------------------
________________ [स. 3.534 - 245] वासुपूज्यचरितम् इत्थं विहितशृङ्गारा ताभिरुत्पाय सा रसात् । अन्तर्मातृगृहं नीत्वा हेमपीठे न्यवेश्यत । / 534 ॥ इन्द्रो वर्ज्ञात्वा प्रभोरुद्वाहमङ्गलम् । आययौ सपरीवारः कालज्ञा हि सुसेवकाः । / 536 / / चमुपूज्यं पुरस्कृत्य तेन वाग्लोपभीरुणा । विवाहमङ्गलकृते कृतिनाभ्यर्थितः प्रभुः ॥ 536 ॥ मोक्षाध्वरोधि भोक्त्तव्यं कर्म भेत्तुं जिनो ऽप्यथ । . कामं जित्वा तदत्रं स्त्रीं पाणौ कर्तुं मनो दधे ॥ 537 ॥ मलस्वेदादिमुत्को ऽपि विधिज्ञेन बिडौजसा । 26 20: अस्नप्यत मुदा रत्नप्रतिमास्थ इव प्रभुः ॥ 538 ॥ सर्वाङ्गीणं विभुर्भोगफलकर्मजयोन्मुखः । दधौ धर्ममयं वर्म चन्दनालेपनच्छलात् । / 539 / / ताद्रूप्यमेव विभ्रद्भिरत्यच्छजलजीवितैः । न मुक्ताभरणैर्भर्तुः पिहिता देहदीधितिः । / 540 ॥ अत्यद्भुतद्युतिः स्वामी धृतस्वच्छसितांशुकः । ज्योत्स्नावलितमाणिक्यशैलशृङ्गनिभो बभौ । / 541 ॥ आरुह्य मधुरारावमैरावणमथ प्रभुः । क्षीराब्धिवीचीं बालार्कप्रतिबिम्ब इवाचलत् ॥ 542 / / करौघं चामरीकृत्य च्छत्रीकृत्य च मण्डलम् । तदेन्दुलाञ्छनं भेत्तुमिव देवमसेवत ॥ 543 ॥ मुहुर्भङ्गल्यकलशः कलितः कुलबालया । प्रभोर्मुखाये बभ्राम शोभाभिक्षुरिवोडुपः । / 544 ॥ परीक्षादक्षयेन्द्राण्या लावण्यैकनिधेर्विभोः । . मुहुरुत्तारणीकृत्य लवणं तत्यजे ऽभितः ॥ 545 ॥
Page #322
--------------------------------------------------------------------------
________________ 302 श्रीवर्धमानमूरिविरचितं [स.3. 546-556] मूढस्य गूढं तीर्थेशवरभावमजानतः । गलगर्भिवस्येव तदा तूर्यस्वनो ऽजनि ॥ 546 ॥ पुरः मुरलियो ऽनृत्यध्वनद्धवलमङ्गलाः । प्रशुस्तासां प्रमोदाय दधौ हृष्टमिवाननम् ॥ 547 / / मुहुर्मुहुः स्वपुत्रास्यं पश्यन्ती नृविमानगा । जगौ वृता सखीवृन्दैया धवलमङ्गलान् । / 548. ॥ व सुपूज्यो नृसंघट्टस्पर्धावर्धिष्णुसंमदः । वृतः शक्रादिभिर्देवैर्दिव्ययानः पुगे ऽचलत् । / 549 ॥ इत्यं कृतार्थयनाथो जनालीण्य मृतप्लवैः । आसदन्मण्डपद्वारं पूर्वाद्वारमिवोडुपः ॥ 550 / / मुक्तयानः स्थितस्तत्र शक्र हस्तावलम्बनः । त्यक्तकृत्यो मुनेरात्मा ध्येयलग्न इस प्रभुः ॥ 551 ॥ तदा मदनरेखा तु त्त्त्त्कृत्योत्क्राकुला। अन्तरन्तरुलूलूनामादिदेशेति योषितः ॥ 552 ॥ हंसि धेहि मणिस्थालं चम्पिके चन्दनं नय । आलि शालिकगान् मुश्च दधि धारय धारिणि ॥ 553 ॥ तरले सरलं वासः कौसुम्भं प्रगुणीकुरु । तिलकं स्थापय स्थाने मदने वदने मम ॥ 554 ॥ मुखरे शेखरं यच्छ स्रजः सजय सज्जने । कर्पूरे देहि कर्पूरं मृगनाभिं मृगि स्मर ॥ 555 ॥ किमेवं मन्दचारिण्यो यूयं किं नात्र पश्यत । नन्वयं वीक्ष्यते द्वारि वरस्त्रिजगतीवरः ॥ 556 ॥ पञ्चभिः कुलकम् । / नभुलावण्यदेहार्चिस्पर्धिनौ द्वारि काप्यथ ।
Page #323
--------------------------------------------------------------------------
________________ [स.3.557-568] वासुपूज्यचरितम् शरावसंपुटे क्षिप्त्वा मुमोचं लवणानलौ ॥ 557 ॥ दूर्वादाधि शुभं स्थालं दधौ कापि प्रभूत्सवे । संक्षिप्तागततीलाब्जफेनभृन्मानसोपमम् ॥ 558 ॥ मन्थानं मुसलं काचित्पाणौ कृत्वा पुरः स्थिता । कर्माणि मथितुं भक्तुं प्रभोः शक्तिरिवाङ्गिनी ॥ 569 ॥ चक्रे ऽथ चान्दनाञ्चश्रूः श्रीविभोस्तिलकाना । अङ्गेषु सोत्तमाङ्गेषु निधिश्रीदर्पण निव ॥ 560 ॥ अर्घ देह्यर्घदे ऽआय वरायेति गुरुस्व्रैः। .. धवले गीयमाने सा प्रभोरघु ददाविति ॥ 561 ॥ जगतां मङ्गलस्यापि दूर्वाद्ध्य्क्स्स्तैर्विभोः। चक्रे सा मङ्गलं यस्माल्लोकस्याचरणं महत् ॥ 562 ॥ अथोत्तरीयकौसुम्भाशुकच्छन्नमुखेन सा । त्रिः पस्पर्श विभोर्भाल मथा च मुंसलेन च ॥ 563 ॥ त्रटनटिति तन्वानं लवणानलपूरितम् । शरावसंपुटं चाग्रे विभोरुत्तार्य सामुचत् ॥ 564 ॥ सपादुकेन वामेन तद्वभञ्जांघ्रिणा प्र्भुः। जगत्माणस्य का लज्जा भवेद्धद्धदभञ्जने ॥ 565 ॥ कौसुम्भवसनं कण्ठे क्षिप्त्वा म्द्न्रेख्या। आकृष्य प्रापितो मातृगृहं स्वामी तया रयात् ॥ 566 / / सितवस्त्रावृताङ्गो ऽत्र मातृणामग्रतः प्र्भुः। निषसादासने हैमे हंसः स्वर्णाम्बुजे यथा ॥ 567 ॥ कन्दर्पराझीकरणमुद्राभमदनान्वितम् । / वरवध्वो बन्धेन्द्रः कङ्कणं दक्षिणे करे ॥ 568 ॥ उत्सृतस्वच्छवस्त्रोर्मिस्फुटीभूतमुखाब्जयोः ।
Page #324
--------------------------------------------------------------------------
________________ 304 श्रीवर्धमानमूरिविरचितं [स.3.569-580] तयोर्दर्शनमन्योन्यं वरवध्वोरभूत्ततः ॥ 569 ॥ एकत्रोद्तयोः पिष्ट्वा शमीपिष्पलयोस्त्वचौ । हस्तालेपं वधूहस्ते विदधुः सधवाःस्त्रियः ॥ 570 ॥ लग्नस्याभ्यर्णभावेन तुमुले विनिवारिते । समयः समयो ऽस्तीति प्रोचैरुचरिते नरैः ॥ 571 ॥ वधूहस्तं स्वहस्तेन शुभलग्ने ऽग्र्हीद्विभुः॥ ऊर्मिकां चात्र सुत्रामा चिक्षेप करसंपुटे ॥ 572॥युग्म्म् ॥ वन्दिवाकुलवृद्धाशीस्तूर्यमङ्गलगीतिभिः । हर्षकोलाहलैर्भूरि तदापूरि जगत्त्रयम् ॥ 573 / / तारामेलो ऽथ तत्स्वान्तगुणर्द्धिपटयोः स्फुटम् । सकलः स्यूततां चक्रे दृग्ज्योत्स्नाहीरतन्तुभिः ॥ 574 / / तया विश्वपतियुक्तो विश्वात्यद्भुतरूपया । प्रकामं कामनीयो ऽभूत्समयेव तपोगुणः ॥ 575 ॥ भक्त्यारोप्य विभुं कट्यां शक्रो वेदिगृहं प्रति । चचालैवं च पौलोमी वधूमुत्पाद्य तत्क्षणम् ॥ 576 ॥ अवियुक्तकरं बद्धाश्चलमेतद्वधूवरम् । मिलितं चलदानन्दि कीर्तिदानोपमं बभौ ॥ 577 / / पूर्वद्वारेण तत्रेशः प्रविश्याथ तथा स्थितः । गीतेषु मङ्गलेषूच्चैर्मुमुचे नमुचिद्विषा ॥ 578 ॥ ज्वलनं मञ्जुलज्वालमाभितः कान्तया सह । खाम्यभ्राम्ययथा मेरुं दिनाधीशो दिनश्रिया ॥ 579 / / लीलाविलासादेशेन mntriishstrijgdvibhoH| सुलक्षणान्परोलक्षानुत्तुङ्गांस्तुरगान्ददौ ॥ 580 ॥ अथैवं वर्तिते मन्त्री द्वितीये मङ्गले विभोः ।
Page #325
--------------------------------------------------------------------------
________________ 305 [स.3.581-592] वासुपूज्यचरितम् परःसहस्रान्करिणः प्रमोदादुन्मदानदात् । / 581 ॥ तृतीये मङ्गले जाते सचिवः स्वामिने ददे । कोटिमल्यानलंकारसमुदायान्परःशतान् ॥ 582 ॥ चतुर्थे मङ्गले पूर्णे प्रभौ मन्त्री वितीर्णवान् । स्वर्णमौक्तिकमाणिक्योत्कराश्रीकेलिपर्वतान् ॥ 583 / / चतुर्थे मङ्गले पुत्री परकीयेति निष्ठुरे । गीते हर्षाश्रु वध्वम्बा तप्तं जाड्यभिदे दधौ ॥ 584 / / कौतुकं मङ्गलोद्गानमथ चक्रे मिथस्तदा । वरवध्वाश्रयैर्योषिजनैनितसंमदैः ॥ 585 ॥ दानैमनोरथातीतैरथिनोऽथ कृतार्थयन् । varavadhvoya'dhAdindraH कराञ्चलविमोचनम् ॥ 586 / / कोटिद्रव्यप्रदं देशं पाणिमोक्षणपर्वणि । दत्तवान्स्वामिनो ऽमात्यः प्रणिपत्य प्रमोदतः ॥ 587 ॥ हावभावभवद्भङ्गीसंगीतप्रभुकीर्तयः । / स्वस्वहपैरथानृत्यन्मुरासुरनरस्त्रियः ॥ 588 ॥ विहितातुल्यमङ्गल्यः पल्या सह म्होत्स्वैः। . आरुराइवणं नाथः स्वस्थानार्थमथाचलत् ॥ 589 / / एति पञ्चमहाशद्वैः सप्रियः प्रभुरित्यथ । औत्सुक्यापूर्णशृङ्गारा दधावुर्नागराङ्गनाः ॥ 590 ॥ उत्तरीयं करे कापि कुर्वती सत्वरागमत् । स्वामिनो न्युञ्छनं कर्तुमिवाद्भुतवपुःश्रियः ॥ 591 / / अताण्डको ऽथ ताडङ्कीरम्यः कर्ण इति प्रभुम् । * सुकर्णी प्रष्टुकामेव काप्यागादेककुण्डला ॥ .592 ॥ कस्तूर्यालिप्य काप्यास्यं रभसा चन्दनैः shirH।
Page #326
--------------------------------------------------------------------------
________________ 306 श्रीवर्धमानसरिविरचितं [स.3.593-604] शृङ्गारो ऽधः शमस्तूच्चैरितीवेष्टं विभोळधात् । / 593 ॥ नार्हतः प्रतिमः कोऽपीत्यर्थे काप्याभिमानिनी । कृष्टसर्पकरेवागाद्वेणीगुम्फनतत्परा ॥ 594 ॥ औत्सुक्यायावकभ्रान्त्या काप्यधादधरे ऽञ्जनम् । ज्ञापयन्तीव शृङ्गाररसपूरावधि विभोः ॥ 595 ॥ कापि कण्ठोचिते माल्ये त्वरावेशात्करस्थिते । आगादाज्ञेव पुष्पेषोरखपाणिः पुरः प्रभोः ॥ 596 / / त्वरा विस्मृतहारापि वैरूप्यं कापि नाप यत् । तच्छ्यिं सुदती स्वामिवीक्षाहर्षस्मितैर्दधौ ॥ 597 ॥ इत्थयानन्दसंदर्भ पुरे बिभ्रदय प्र्भुः। सप्रियः प्राविशत्सौधं योगी शुद्धं लयं यथा ॥ 598 ॥ प्रभुं प्रणम्य रम्यास्यां जयामापृच्छय भ्क्तित्ः। परिस्पन्दकृतोल्लासः शक्रः स्वावासमासदत् ॥ 599 / / सुवर्णवज्रमाणिक्यमौक्तिकालंकृतीः प्राः। पद्मावत्यै ददौ संख्यातीताः प्रभुपिता ततः । / 600 ॥ अशनांशुकताम्बूलालंकारादिप्रदानतः । / विवाहो ऽभूत्तथान्योन्यं नोपमापि यथा जने ॥ 601 / / लीलाविलासभूशलः स्वर्गाश्वेभरथांशुकैः । / सन्मान्य वसुपूज्येन स्वदेशाय व्यसृज्यत ॥ 602 ॥ ततः श्रीवासुपूज्यो ऽसौ ज्ञानत्रितयदृष्टिभिः । दृष्टभूतभवद्भाविभावो ऽप्यभ्रान्तिभागपि ॥ 603 ॥ भवाब्धेर्जनमुद्धर्तुमात्तयनो ऽपि चेतसा । मोक्षलक्ष्मीपरीरम्भारम्भे संरम्भवानपि ॥ 604 / / परं भोगफलं कर्म भोक्तव्यमिति निश्चयात् ।
Page #327
--------------------------------------------------------------------------
________________ [स. 3.605 - 615] वासुपूज्यचरितम् किंचिचकार संसारव्यापारकरणं मनः / / 605 // त्रिभिर्विशेषकम् / / कदाचिदद्भुतारामे कदाचित्सिन्धुरोधसि / कदाचित्केलिशैलेषु कदाचिच्चित्रससु / / 606 // कदाचिह्नितोल्लास हल्लीशकविलोकने / कदाचित्किन्नरीतारगीताकर्णनकौतुके / / 607 // 307 कदाचिन्मघवादिष्टसुरी घटितनाटके / स्वामी निर्ममे कर्मनिर्जरां निर्जरैर्नुतः ॥ 608 // त्रिभिर्विशेषकम् / / जगन्मित्रस्य मित्राणि विश्वसेव्यस्य सेवकाः / विशेषज्ञा विशेषेणाभवन्भूपाः शतानि षट् // 609 // आसने क्रीडने याने ऽवस्थाने शयने ऽशने / पार्श्व एवाहतस्ते स्थुरङ्गानि भविनो यथा / / 610 / / तं निर्मलगुणाः स्वाम्यासत्तेर्जाताः सुदर्शनाः / स्वर्णकेत सांगत्याद्यथामोदोद्भटाः पटाः ॥ 611 // एतानद्भुतत्वां प्रभुस्तत्वानि बोधयन् / सुखेन गमयामास वासरान्प्रीतिभासुरान् / / 612 // अन्यदा संयदायेओ मातापित्रोर्जनस्य च / लीलारामं समित्रो ऽगाइसन्तोत्सवमीक्षितुम् / / 613 // वल्गतिलक किञ्जल्कद्रवोवसेककर्मभिः / सिन्धुवार सुमस्फारमुक्तास्वस्तिकराजिभिः / / 614 // उड्डीनाम्रपरागोर्मिप्रसरन्धमुष्टिभिः / क्रीडाद्रिनिर्झरोद्गारतूर्यतारतरस्वनैः / / 615 / / * मरुत्कम्पितकङ्केल्लिबल्ली पलवनतनैः /
Page #328
--------------------------------------------------------------------------
________________ aamanawwamroor 308 श्रीवर्धमानसूरिविरचितं [स.3.616-627] बकुलामोदमत्तालिश्रेणिवेणुमदुस्वनैः ॥ 616 ॥ कलकण्ठीकुहूकारपञ्चमोच्चारगीतिभिः । कूजत्कीरमहाबन्दिसंदोहजयघोषणैः ॥ 617 ॥ चारुचम्पकविस्मेरपुष्पारात्रिकमङ्गलैः । मलयानिलसंश्लिष्टपाटलाचलवीजनैः ॥ 618 ॥ किंशुकाञ्जनवासन्तीविचित्रन्युञ्छनांशुकैः । विशतो विश्वनाथस्योद्यानश्रीरुत्सवं व्यधात् ॥ 619 ॥ षड्भिः कुलकम् ॥ लीलारामे प्रसर्पन्ती स्वभावतरला विभोः । प्रसादविशदा दृष्टिः मुधादृष्टिरिवाबभौ ॥ 620 ॥ अथासीनः प्रभुः पीठे रक्ताशोकतरोस्तले । स्वकायकान्तिभिस्तन्वन्ना स्तम्बात्तस्य पल्लवान् ॥ 621 ॥ कुमुमाभरणैर्भूरि भूषितो ऽभाद्विभुस्तदा । अदीनशारदीनाभ्रश्रेणिर्मणिगिरियथा ॥ 622 ॥ आन्दोलनजलक्रीडागृङ्गारोद्गारिगीतिभिः । प्रमादिनं जनं वीक्ष्य विभुरेवं व्यचिन्तयत् ॥ 623 ॥ अहो माहः कियानेष निःशेषज्ञानहानिकृत् । यत्प्रमावादसद्भावाः सद्भावा भविनां हृदि ॥ 624 ॥ नारी पश्यन्ति दोलास्थां विमानान्तः मुरीमिव । न धैर्यध्वंसिनीमन्धाः पाशबद्धां शिलामिमाम् ॥ 625 / / स्वं दोला दोलितं वेत्ति न पुनमुग्धधीजनः । किंकर्मायं गतौ नेयः केति धात्रा तुलाधृतम् ॥ 626 / / जानन्त्यम्भो ऽरुणं रागाब्धिवीचोति प्रियेक्षणम् । . न प्रमादानिदग्यस्य ज्वाला पुण्यौकसो जडाः ॥ 627 ॥
Page #329
--------------------------------------------------------------------------
________________ [स.3. 628-638] वासुपूज्यचरितम् क्रीडाजलकणान्मुक्ताः स्वतनौ मनुते जनः । श्रेयोङ्गे विषयैस्तप्ते नैतपिटकपेटकम् ॥ 628 ॥ गीतं कामास्वटङ्कार इत्याख्याति जनो ऽल्पधीः । न त्वेवं दुर्गतिद्वारकपाटोद्घाटनध्वनिः ॥ 629 ॥ गीतगाने शिर कम्पः शंसायां तन्यते जडैः । महाप्रमादो ऽयमिति निषेधे ज्ञायते न किम् ॥ 630 ॥ विश्वत्रयसमृद्ध्यापि नाप्यते जन्म मानुषम् । तदित्यं हार्यते व्यर्थमहो मोहो महानिह ॥ 631 ॥ तदेवं सर्वथा मूढजनप्रौढीकृतो भवः । उचितस्त्यक्तुमेवायं महतामहतात्मनाम् ॥ 632 ॥ तदद्यापि कियद्भोगफलं कमैदमस्ति मे । इति तत्रावधिज्ञानं प्रभुः प्रथितवांस्ततः ॥ 633 / / जन्मतो वर्षलक्षेषु गतेष्वष्टादशस्वथ । कर्मभोगफलं भुक्तमिति मत्वावधेस्तदा ॥ 634 ॥ उच्चैनिःश्रेयसस्थानारोहणैकाधिरोहिणीम् । दीक्षा ग्रहीतुकामो ऽभूज्जितकामो जयाङ्गजः ॥ 635 ॥ ॥ युग्मम् ॥ अस्मिन्नवसरे ब्रह्मलोकात्पश्चमकल्पतः । लोकान्तिकाख्याः सम्यक्त्वपरिणामा महर्द्धिकाः ॥ 636 ॥ स्वस्वासनप्रकम्पेन प्रयुक्तावधयः क्षणात् । ज्ञातद्वादशतीर्थेशव्रतकालाः क्रियाविद्ः॥ 637 ॥ सारस्वता अथादित्या वह्नयो वरुणास्तथा । गर्दतोयाश्च तुषिता अव्याबाधीभधा अपि ॥ 638 ॥ मरुतो ऽरिष्टसंज्ञाश्च नवते निर्जरबजाः ।
Page #330
--------------------------------------------------------------------------
________________ wwwnwwwmmmmmmmmm. श्रीवर्धमानसूरिविरचितं [स.3.639-650] - आगत्य स्वामिनं भक्त्या प्रणिपत्य व्यजिज्ञपन् । / 639 ॥ . चतुर्भिः कलापकम् ॥ जीवान्भवाम्बुधौ भग्नानुद्धर्तुमहतं प्रैः। शुद्धधर्ममयं तीर्थ तीर्थनाथ प्रवर्तय ॥ 640 ॥ अथैवं विज्ञपय्यैते ज्ञातकृत्यमपि प्रभुम् । प्राणपत्य यथास्थानं जग्मुर्मुदितमानसाः ॥ 641 ॥ लीलारामादथ स्वामी कामी दीक्षापरिग्रहे । आगत्य स्वालयं मातापित्रोः पार्श्वे ऽभ्यधादिति ॥ 642 ॥ मातस्तात न मे स्वान्तं लीलारामे धृतिं दधौ । ततो मामनुजानीतमात्मारामाय संप्रति ॥ 643 ॥ तावार्जवोज्ज्वलस्वान्तावूचतुः सर्ववेदिनम् । वत्सात्मीयः क आरामो यत्र ले रमते मनः ॥ 644 ॥ मातस्तात न भाषे ऽहं स्वं कंचिद्भहां चयम् । यद्भवे स्वो न कायो ऽपि का कथा शेषवस्तुबु । / 645 ॥ आत्मारामममुं वच्मि कषायविषयोज्झितम् । इष्टानिष्टे समं शुद्धध्येयबद्धलयं मनः ॥ 646 ॥ तत्रासक्तं मम स्वान्तं प्राप्यते तत्तु दीक्षया । ततो मामनुमन्येथामस्यै यद्यस्मि वल्लभः ॥ 647 ॥ आकर्ण्य कर्णकटुकं पटुकं तद्वचः प्रभोः । जननीजनको जातमूर्खवपततां क्षितौ ॥ 648 ॥ . ततः शीतोपचारेण चिरेणाश्चितचेतनौ । कल्पितानेकसंकल्पावनल्पं तावजल्पताम् ॥ 649 ॥ त्वत्तः सर्वजनीनात्कि दुःसहास्मासु वागभूत् । यद्वा वत्स कदाप्यब्दादपि क्वापि पतेत्तडित् ॥ 650 ॥
Page #331
--------------------------------------------------------------------------
________________ वासुपूज्यचरितम् नवे वयसि दीक्षार्थमित्थं जल्पन्भवानभूत् । प्रातर्वैका लिकं याचन्निव मुग्धास्यहास्यकृत् । / 651 ॥ एकादशभिरद्भिः श्रीनाभेयपुरःसरैः । [स. 3. 651-662] 311 राज्यं विधाय जगृहे व्रतं ते ऽपि शव ययुः । / 652 / / त्वं जिनो द्वादशस्तावद्गमिष्यसि शिवं ध्रुवम् । * दूर्ध्वं तु गतिर्नेति राज्यं प्राज्यसुखं भज । / 653 ॥ अथ दन्तां मुक्तास्रग्भूषिता भारती परा । वितेने श्रीजिनेन्द्रेण मातापित्रोः प्रबोधिनी । / 654 ॥ सत्यं यद्दुःसहा मद्वाक् परं मोहवृतात्मनाम् । यथा व्यथाकरी विश्वनेत्ररुग्नेत्र रोगिणाम् । / 655 / / Maa art yA दीक्षा नैव हास्याय सा सताम् । न हि पीयूषपाने ऽपि प्रस्तावः प्रेक्ष्यते बुधैः ॥ 656 ॥ भोक्तुं भोगफलं कर्म राज्यं चक्रे जिनैः पुरा । तदेवमेव मे छिनं तन राज्ये कृते फलम् । / 657 ॥ राज्ये ऽपि न सुखं यस्मादुःखमैश्वर्यमानतः । रसाधिक्याजुमानेन व्याधयः पीडयन्ति यत् ॥ 658 ॥ तस्मान्मोहं परित्यज्य पूज्यौ सज्जं व्रताय माम् । सर्वथैवानुमन्येथामिहार्थे ऽस्मि कृताञ्जलिः । / 659 ॥ इति श्रुत्वा गलत्सत्त्वा त्रपां त्यक्त्वा जया रयात् । तथारोदीद्यथा लोकांश्चित्रस्थानप्यरोदयत् । / 660 ॥ 'उत्सङ्गसङ्गिनं कृत्वा स्पृशन्ती पाणिना प्रभुम् । बभाषे बाष्पसंरुद्ध कण्ठा कुण्ठगिरा जया ॥ 661 ॥ हा वत्स मयि वात्सल्यं तत्ते के नु गतं क्षणात् । यत्वं मे दारयस्येवं हृदयं व्रतवार्तया । / 662 ॥
Page #332
--------------------------------------------------------------------------
________________ 312 श्रीवर्धमानसरिविरचितं [स.3.663-673] मालतीमुकुले युक्तं किं कुकूलानिमोचनम् । योग्यं वा नलिनीनाले कचित्क्रकचदारणम् ॥ 663 / / वरं क्षौमाम्बरे किं स्यात्कर्करोत्करबन्धनम् । उच्चैर्मरिचचूर्णस्योचितः क्षेपः किमीक्षणे ॥ 664 ॥ काचकुम्भे किमु श्रेष्ठं हठान्मुद्रताडनम् । / किं रम्भास्तम्भगर्भे सिघातपातः सतां मतः ॥ 665 / / अस्मिशिरीषपुष्पाग्रसुकुमारे कुमार किम् । केशोन्मूलनमुख्यानि कष्टानीष्टानि ते ऽङ्गके ॥ 666 ॥ चतुर्भिः कलापकम् ॥ अथाहाहन्मुधासारं विश्वतापहरं वचः । अहृयैः खियसे मातः किमेभिः कुविकल्पनैः ॥ 667 ॥ सौकुमार्य बहिःस्पर्शे सारत्वं चान्तरं स्थिरम् । अर्हतां जायते ऽङ्गेषु वजेष्विव जनोत्तरम् । / 668 ॥ इति श्रुत्वा व्रतार्थित्वे मत्वा नाथस्य निश्चयम् । जगाद भगवत्पूज्यां वसुपूज्यनृपो जयाम् ॥ 669 / / धन्यां मन्यामहे देवि त्वामेव भुवनत्रये । surAsuranarendrAya'H सूनुर्यस्या जिनो ऽजनि । / 670 ॥ ततः स्वकीयपुण्यैकमासादस्याधुनाद्भुतम् । अर्हद्दीक्षानुमत्या त्वं कलशारोपणं कुरु ॥ 671 ॥ एवमुक्तावदन्मुक्ताकान्तिकान्तान्वया जया । मत्पुत्रस्य भवत्विष्टं हृष्टास्म्येतावताप्यहम् ॥ 672 ॥ ततः कृताञ्जलिः स्वामी तावापृच्छय प्रमोदतः । सांवत्सरिकमारेभे दानं सर्वाहतां मतम् ॥ 673 ॥ आसमुद्रममुद्रं तद्दानं दातुमिलातले ।
Page #333
--------------------------------------------------------------------------
________________ [स.3. 674-685] - वासुपूज्यचरितम् जिनो जङ्गमकल्पटुंश्चकार क न किंकरान् ॥ 674 ॥ यस्मै यद्रोचते तेन तद्राह्यमिति ग्र्जिन्ः। जातरूपाम्बुदाः स्वामिमन्त्रिणो वषुर्भुवि । / 675 ॥ क्षीणस्वामीनि नष्टान प्रभ्रष्टानि चिरादपि ! क्षेत्रश्मशानवेश्मादिक्षितिखातगतान्यपि ॥ 676 ॥ पुञ्जितान्यद्रिकुञ्जेषु यत्र तत्र स्थितानि वा । अतिप्रलीनसेतूनि च्युतकेतूनि सर्वथा ॥ 677 ॥ शक्रादिष्टधनाधीशनियुक्ता जृम्भकामराः । सुवर्णरत्नवित्तानि दाने भर्तुरपूरयन् ॥ 678 ॥ त्रिभिर्विशेषकम् ॥ साष्टलक्षां प्रभुः स्वर्णकोटीमेकां दिने दिने । . ददावाभोजनारम्भमारभ्य दिवसोदयात् ॥ 679 / / इत्यष्टाशीतिकोटीभिर्युतं कोटीशतत्रयम् । लक्षाशीतिं च वर्षेण स्वामी चामीकरं ददौ ॥ 680 ॥ उत्सवेनोत्सुकतमाः समागत्य प्रतेनिरे । तदानान्ते विभोर्दीक्षाभिषेकममरेश्वराः ॥ 681 ॥ अम्भोभिरभ्यषिश्चन्त सर्वतीर्थाहतैः प्रभुम् । चित्रं पवित्रयामासुरात्मानं वृत्रशत्रवः ॥ 682 ॥ आनीतानि मनोभक्तिभामुराणि बलारिणा । पर्यवत्त प्रभुर्दिव्यवस्त्रालंकरणान्यथ । / 683 ॥ तदैव पृथिवीं नाम धामधूतरविच्छविम् । / माणिक्यशिबिकां चक्रे शक्रः स्फुरदुपक्रमः ॥ 684 ॥ अनन्यातिहृयायामथ त्रिजगतीपतिः । भवाम्भोधितटस्थल्यामिव तस्यां ददौ पदम् ॥ 685 ॥
Page #334
--------------------------------------------------------------------------
________________ 314 श्रीवर्षमानमारिविरचितं [स,3. 686-696] सिंहासनमथारोहद्विश्वपातकघातकः । विवेकमिव तीर्थेशधर्मः सहजनिर्मलः ॥ 686 ॥ अथोत्क्षिप्ता नरैः सारशृङ्गारैः सुकुलोद्भवैः । / मुख्यैः सहस्रसंख्यैः सा शिबिका भक्तिभासुरैः ॥ 687 ॥ पूर्वस्मिन्नमरास्तस्यामसुरा दक्षिणे क्षणात् । पथिमे गरुडाः पार्षे ऽलगन्नागास्तथोत्तरे ॥ 688 ॥ भम्भादुन्दुभिनिःस्वातभेरीशङ्खपुरःसरम् । वादयद्भिस्तदा कश्चित्तूर्य तारतरस्वरम् । 689 ॥ जितो जितो भवाभिख्यः शत्रुरद्योति संमदात् । कैचित्स्त्रस्वायुधोल्लासलालसैरग्रयायिभिः ॥ 690 ॥ कैश्चित्करेषु विभ्रद्भिः शुभ्रां छत्रपरम्पराम् । दर्शयद्भिरिव स्वामिसेवया पुण्यवर्णिकाम् ॥ 691 ॥ उद्दामचामरमरुत्पूरदूरप्रसर्पणैः । उत्कल्लोलं क्तिन्वद्भिः कैचित्पुण्यपयोर्णवम् ॥ 692 ॥ उत्तालतालसन्ताग्रजाग्रन्मारुतचारुभिः । प्रतापदीपं मोहस्य लुम्पद्भिरिव कैश्चन ॥ 693 ॥ कैश्चित्कृष्णालिपातेन विश्वासजननीरिव । कलयद्भिः सजः पापवजानामिव वागुराः ॥ 694 ॥ आनन्दामृतगण्डूषनिभस्तवनलीलया । स्तुवद्भिः कैवनाप्युबैः सुरासुरनर्टतः ॥ 695 ॥ जीव नन्द जयेत्याशीर्गिरा पौरजनैः स्तुतः । विहारगृहनामानमाराममगमाद्विभुः ॥ 696 ॥ अष्टभिःकुलकम् । / प्रभुर्यानादथोत्तीर्य सूर्यः पूर्वाचलादिव ।
Page #335
--------------------------------------------------------------------------
________________ [स.3.697-708] वासुपूज्यचरितम् 315 -EIN जपा य बाल्यरागसिंचामोक्तुमारेभे भूषणव्रजम् । / 697n नकाकिनी बराकी में युक्तं मोक्तुम कृतिः। इतीव मुमुचे सेत्यं ससहाया तदाहता । / 698 ॥ पूर्व मुमोच मुकुटं छत्रच्छायेच्छया समम् । स्वामी धम्मिल्लपुष्पौघं युतं स्नानमनारयः । / 699 ॥ " तत्याज कुण्डली सार्क चटुश्रुतिकुतूहलैः । ताम्बूलं च जिनः सद्यः सावधवचनान्वितम् ॥ 700 ॥ हारमुत्तारयामास बन्धुस्नेहवृतं विभुः। अङ्गदौ भुजदर्पण सहामुक्षन्मुमुक्षुराट् ॥ 701 ॥ जिनो ऽमुञ्चत्कराकल्पान्सत्रं shstrgrhaadraiH|| प्रणतव्यूहमोहेन सार्धं चांघ्रिविभूषणम् ॥ 702 ॥ इति भूषणमुक्तो ऽपि भगवाञ्शुशुभे ऽधिकम् । शोभा हुन्त्येव रत्नस्य चन्दनादिविलेपनम् । / 703 ॥ त्यक्तपट्टांशुको ऽप्यन्बभौ स्पष्टवपुः प्र्भुः। प्रीणयन्विश्वनेत्राणि मेघमुक्त इवार्यमा ॥ 704 ॥ रहस्यं सुकृतस्येव सूक्ष्मं श्लक्ष्णसितं सरुक् । स्कन्धदेशे विभोर्देवदूष्यं देवपतिबंधात् ॥ 705 ॥ जयां च वसुपूज्यं च सप्रश्रयमथ प्रभुः । आपछ्यातुच्छवाष्पौधरुद्धदृष्टिं पटूक्तिभिः ॥ 706 ॥ फाल्गुने वारुणे धिष्ण्ये पूर्वाहे ऽध कुहूतिथौ। . . स्वामी चतुर्थतपसा पमित्रशतैः सह । / 707 ॥ मूलादुन्मूलयामास पञ्चभिर्मुष्टिभिः कचान् । विषयक्ष्मारुहां दुःखफलदानामिवाङ्कारान् । / 700 ॥ त्रिभिर्विशेषकम् ॥
Page #336
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स. 3.709 - 720] सुधर्मेशः प्रभोः केशजालमालम्ब्य वाससा । चिक्षेप क्षीरजलधौ नीत्वा तीर्थत्वकारणम् । / 709 ॥ दृग्निमेषोन्मेषसदृक्तद्गमागमरंहसा । 316 शक्रेण प्रतिषिद्धे ऽथ तुमुले तनुशालिनाम् ॥ 710 / / योगं समग्र सावद्यं प्रत्याख्यामीति गीतगीः । प्रपेदे चारुचारित्रं कृतसिद्धनमस्कृतिः ॥ 711 / / युग्मम् । / नारकैरपि लेभे ऽर्हद्दीक्षणेन क्षणं सुखम् । व्यजनैकभ्रमिभुवा वायुनेव श्रमातुरैः 712 ॥ ज्ञानं जज्ञे नरक्षेत्रमनोद्रव्यप्रकाशकम् । मनःपर्यायमीशस्य सस्पर्धमिव दीक्षया ॥ 713 ॥ रचिताञ्जलयः शक्रादयः सुरवरास्ततः । आनम्य नाथं जगतामिति स्तुतिमतन्वत । 714 ॥ जय लोकत्रयीनाथ जय लोकत्रयीगुरो । जय लोकत्रयीध्येय जय लोकत्रयीमिय ॥ 716 ॥ पापपङ्कावलीमज्जज्जन्तुजातोद्धृतिक्षमम् । मज्जन्तं कालजम्बाले धर्ममुद्धृतवान्भवान् । / 716 ॥ स्वामिनामपि यः स्वामी गुरूणामपि यो गुरुः । देवानामपि यो देवस्तस्मै तुभ्यं नमो नमः ॥ 717 ॥ स्मिताभिर्दृष्टिभिः स्वामिन्प्रसादामृतवृष्टिभिः । ज्वलद्भवदवज्वालादाहिनः पाहि पाहि नः । / 718 / / इति स्तुत्वा जगत्पूज्यं वासुपूज्यं सुरोत्तमाः । अम्बातातौ विभोर्लोकान्संबोध्य मुमुचुः पुरे । / 719 ॥ जन्माभिषेकवत्कॢप्तनन्दीश्वरवरोत्सवाः । प्रापुर्निजं निजं धाम ते ऽथ स्वर्धामशेखराः ॥ 720 ॥
Page #337
--------------------------------------------------------------------------
________________ [स. 3. 721-732] वासुपूज्यचरितम् वर्त्मना दृष्टिपूतेनापरे ऽह्नि परमेश्वरः / पुरं महापुरं नाम पारणाय प्रयातवान् / / 721 // निभाय मधुमायान्तमुद्यन्तमिव मास्करम् / पौलिनः प्रीत्या समुत्पेतुः खगा इव / / 722 // तद्विभाव्य च सानन्दः सुनन्दो मेदिनीपतिः / मुक्तच्छत्रपदत्राणस्त्वरमाणो ऽभ्यगात्मभुम् / / 723 / / सुकृती सुकृताम्भोधिनातः प्रभुनिभालनात् / केशरभपास पादाब्जमार्जनैः / / 724 / / तेनाथ कृतकृत्यो म धन्योऽस्मीति च वादिना / कारितः परमान्नेन पारणं परमेश्वरः / / 725 // पाणिभ्यां पायसं स्वामी फलयनिन्दुनिर्मलम् । अदर्शयत्सुनन्दाय कन्दं पुण्यतरोरिव / / 726 / नेदमेदुरसन्नादा दिवि दुन्दुभयस्तदा / सुनन्दामन्दपुण्याब्धिकलोलरवचारवः / / 727 / / सुनन्दमन्दिरे रत्नदृष्टिः काप्यभवद्दिवः / तदुत्सवोच्छलत्स्वर्गभ्रष्टभूषणभूरिव / / 728 / / पुष्पवृष्टिरभूह्योम्नस्तं दातारं तदाद्भुतम् / अर्चितुं कल्पवृक्षाधिदैवतैरिव कल्पिता / / 729 // सुनन्दकीर्तिधूतानां सुरद्रुकुसुमस्रजाम् / मकरन्दैरिव दिवो दृष्टिर्गन्धोदकैरभूत् // 730 / / श्री सुनन्दयशोवीची वरचीवर संचयः / शचीवर मुखैर्देवैरुत्क्षिप्तः खे चलाचलः / / 731 / / इत्युत्सवेन महता मुनिर्विहितपारणः / जगाम काममन्यत्र भुवनत्रयनायकः // 732 // 317
Page #338
--------------------------------------------------------------------------
________________ 318 श्री वर्षमानरिविरचितं [स. 3.733-744] अमेयमहिमा मर्त्यैर्मेय मुल्लङ्घन्यतामिति । पारणो भोपो रत्नपीठमकारयत् । / 733 ॥ ते मित्रमुनयो ऽन्यत्र स्वलब्ध्या कृतपारणाः । अनुजग्मुर्विभुं ब्रह्मव्रतं साधुगुणा यथा ॥ 734 ॥ जिनेन्द्रो ऽपि जयं कर्तु कर्मारीणां क्षमाचरः । विजद्वाससिधारावतपस्तीत्रं दधद्भुवि । / 735 ॥ इवारिणस्तोमे वेगं पवनवद्रहन् । नाम्ना पवनवेगो ऽभूद्भूपः पृथ्वीपुरे पुरे । / 736 ॥ अखण्ड सुकृतः खण्डमिलायाः परिपालयन् । मित्राणामप्यमित्राणामप्यानन्दमदत्त सः । / 737 / / समये व्रतमादाय मुनेः श्रमणसिंहतः । तत्रा तीव्रं तपः प्राप स विमानमनुत्तरम् ॥ 738 ॥ इतथ निश्चलश्रीकं जम्बूद्वीपविभूषणे । दक्षिणे भरतार्थे ऽस्मिन्नस्ति विन्ध्यपुरं पुरम् ॥ 739 ॥ अवन्ध्यशक्तिस्तत्राभूद्विन्ध्यशक्तिरिति प्रभुः । चापं यस्मिन्विशद्विश्वयत्रीद्वारतां दधौ ॥ 740 / / गम्भीरनीरभ्रमतो यत्प्रतापभरातुराः । उपेत्य यत्कृपाणान्तर्नृपाणां ततयो ऽपतन् ॥ 741 ॥ रणनश्यदरिश्रेणित्वराभरतिरस्कृतैः । व्यराजे वाजिभिर्यस्य हियेव विनमन्मुखैः ॥ 742 ॥ अमुं कदाचिदास्थानीस्थितं वेत्रिनिवेदितः । समुपेत्य चरः कश्चिन्नरनाथम जिज्ञपत् । / 743 ॥ स भरतार्थेऽस्ति नाथ जानासि विश्रुतम् । : जावं भूपुण्यपाकेन साकेतमिति पचनम् ॥ 744 ॥
Page #339
--------------------------------------------------------------------------
________________ - ~ स.3. 745-756] वासुपूज्यचरितम् तत्रास्ति राजशौर्यश्रीकेलिजङ्गमपर्वतः । पर्वतो नाम संग्रामयशःप्रसरनिर्झरः ॥ 745 ॥ यममृत्युद्वयीधारः कालो यत्खङ्गतां दधत् । स्वेच्छया हन्त हन्त्येव हन्तव्यानहतोदयः ॥ 746 ॥ रजोभिरश्वपादोत्यैगजोत्थैश्च मदाम्बुभिः । यत्सेना भाति संहारसृष्टिकद्वारिधेरपि ॥ 747 ॥ राज्यश्रीभाग्यसारं तं दसव भृशमीदृशम् । दीनयन्ती प्रिया तस्य वेश्यास्ति गुणमञ्जरी ॥ 748 ॥ यां विधाय विधिः पाणी क्षालयामास वारिधौ । तन्मलं तत्र जानामि नानामणिगणच्छलात् ॥ 749 ॥ ईहन्ते हन्त य्त्कान्तिविलोक्स्मित्विस्म्याः। अपि दिक्पतयः सर्वे पर्वतीभावमात्मनि ॥ 750 ॥ निर्दम्भतत्परीरम्भसंभवत्पुलका मुदम् । / तदलंकारसाराधिष्ठानदेव्यो पि बिभ्रति ॥ 751 ॥ तयैव कान्तया देव त्वत्तः पर्वतको ऽधिकः । श्रिया सैन्येन रूपायैर्गुणैस्तु त्वं ततो ऽधिकः ॥ 752 / / त्यातीव भवान्भाति भवतातीव भाति सा । पृथग्भावेन भवतोर्न श्रीरिन्दुनिशोरिव ॥ 753 ॥ नरेन्द्रद्वन्दवन्धो ऽसि स्वामिशक्त्या कयापि तत् । सर्पादिव मणिं तस्मात्तां ग्रहीतुं भवोग्रतः । / 754 ॥ इति श्रुत्वाथ हृष्टेन तं सन्मान्य नहीभुजा । दौत्याय प्रहितो मन्त्री समान्तः पर्वतं जगौ ॥ 755 ॥ कालकूटममित्राणां मित्राणां तु सुधारसः । विन्ध्यशक्तिब्रवीति त्वां मन्मुखेन सखा तव ॥ 756 ॥
Page #340
--------------------------------------------------------------------------
________________ 320 श्रीवर्धमानसूरिविरचितं [स.3.757-768] यस्ते वैरी समे वैरी यः सुहृन्मे स ते सुहृत् । या ते श्रीः सा ममापि श्रीर्या मे भूः स तवापि भूः ॥ 757 ॥ एवं सौहार्दसंबन्धभासमानकभावयोः । नैव श्रियि क्रियायां वा विभेदो भृशभावयोः ॥ 758 / / भेदं यदि न देहे ऽपि धत्से तच्छे नुषीप्रिय । मह्यं प्रेषय वेगेन गणिकां गुणमञ्जरीम् ॥ 759 ॥ इत्यस्य वचसा दीप्तः पवनेनेव पावकः । ततान पर्वतस्तीवमक्षरालिं स्फुलिङ्गवत् ॥ 760 ॥ साधु सख्यं चिरादद्य दर्शितं vindhyshktinaa। याचितं जीवितव्यं मे यदसौ गुणमञ्जरी ॥ 761 ॥ स्वमुखेनैव यद्येतदभणिष्यत्स मे पुर्ः। अदास्यमुत्तरं तस्य स्वकृपाणाखेन तत् । / 762 ॥ क्रोधाग्निर्वर्धमानो मे धक्ष्यति त्वामपि ध्रुवम् । तत्तूर्णं गच्छ मा यच्छ दूतदारणदुर्यशंः ॥ 763 ॥ इति कोपिनि भूपे ऽसौ वण्डैः कण्ठे धृतः पुमान् । अपमानासमधिकं गत्वाख्यविन्व्यशक्तये ॥ 764 ॥ तदैव दैवमप्याशु दुर्बलं गणयन्बलात् । चक्रे प्रयाणं राजासौ रजःसावयवाम्बरम् ॥ 765 ॥ पर्वतो ऽपि चमूचारचूर्णीभूताध्वपर्वतः । प्रतिप्रयाणमकरोद्धैर्याब्धिमकरो रयात् । / 766 ॥ चलद्भिः केतुचीराप्रैस्तर्जयन्तौ मिथो ऽप्यथ । योद्धमुत्सङ्गितोत्साहौ तौ सैन्याब्धी स्मीय्तुः॥767॥ अजातजयभङ्गानि क्षणं क्षोणिपयोस्तयोः । अश्वेभरथपत्तीनां द्वन्द्वयुद्धानि जज्ञिरे ॥ 768 ॥
Page #341
--------------------------------------------------------------------------
________________ [स.3.769-780] वासुपूज्यचरितम् 321 चिरेप्सितायां समरश्रियि संजातसंगतौ । अदर्शि क्षतजं वीरैश्विरसंचितरागवत् ॥ 769 ॥ शरीरैवीरवाराणामभ्युत्पत्य मुहुर्मुहुः । महाराणां गणः काममापतत्कवलीकृतः ॥ 770 ॥ अन्येष्वपि द्विस्स्द्वार्म्हारान्प्रिपातिन्ः। स्वस्मिन्नेव भटा ऐच्छल्लुब्धा इव धनोच्चयान् ॥ 771 ॥ अपमृत्यापमृत्याशु प्रधावद्भिर्विरोधिषु । वीरैर्जयश्रियो ऽपूरि दोलाकेलिकुतूहलम् ॥ 772 ॥ तुल्य एव प्रबलयोरित्यभूदलयोर्जयः । बाह्वोर्बाहुधनस्येव मिथः संधृत्य कर्षतोः ॥ 773 ॥ गर्वात्सर्वाभिसारेण प्रतेने पर्वतस्ततः । उत्तिष्ठमानो मानोमिमुक्तमेवारिवारिधिम् ॥ 774 ॥ रेजे ऽखैः खण्डशः कुर्वन्वैरिवीरान्पशूनिव । तेजोनिं ज्वालयन्काला स्वयंपाकव्रतीव सः ॥ 775 ॥ कुर्वन्संकीर्णकीनाशवदनं कदनं द्विषाम् । अधाक्त ततः क्रुद्धो युद्धोयो विन्ध्यराडपि ॥ 776 ॥ मिथः प्रमथिताशेषबलौ प्रबलदोर्बलौ । तर्जयन्तौ भूवैवैतौ गर्जन्तावभिजग्मतुः ॥ 777 ॥ रथसारथिरथ्यानां मिथो मन्थममन्थरम् । प्रथयित्वा स्थितौ पृथ्व्यां पृथू पृथ्वीधरौ यथा ॥ 778 ॥ स्थान्तरपरिस्पन्दावमन्दानन्दविक्रमौ । युयुधाते क्रुधा तेजस्तेजयन्तौ जयाय तौ ॥ 772 ॥ युक्तं पर्वतको विन्ध्यशक्तिना युधि निर्जितः । . चित्रं पलायमाना 'पि स जिगाय प्रभञ्जनम् ॥ 780 ॥
Page #342
--------------------------------------------------------------------------
________________ . . . . 322 श्रीवर्धमानमरिविरचितं [स.3.781-79रा. जगृहे' थ महाकुम्भिकुम्भकान्तकुचोज्ज्वला । तस्य श्रीरिव सा विन्ध्यशक्तिना गुणमञ्जरी ॥ 781 ॥ सर्वतः पर्वतः सोऽथ गर्वतः प्रच्युतः कृती। भेजे संभवमूरिभ्यो भवसौरभ्यमुव्रतम् ॥ ॥ 782 ॥ विन्ध्यशक्तिवघे शक्तिभवतान्मे भवान्तरे । इंडग्निदानध्यानेन तेन तैनातुलं तपः ॥ 783 ॥ एवं तपः स विक्रीय तः कामगवीमिव । गृहीत्वानशनं मृत्वा प्रपेदे प्राणतं दिवम् ॥ 784 ॥ विन्ध्यशक्तिरपि भ्राम्यन्भवाञ्जन्मनि कुत्रचित् । जिनलिङ्गधरो मृत्वा कल्पसन्दारको ऽभवत् ॥ 785 ॥ च्युत्वा च श्रीमतीकुक्षिजन्मा श्रीधरभूपभूः । पुरे ऽभूद्विजयपुरे कुमारस्तारकाभिधः ॥ 786 / / स सप्ततिधनुमात्रगात्रः पात्रं मपीत्विषाम् । द्विसप्तत्यष्टलक्षायुरभूदक्षामपौरुषः ॥ 787 ॥ अन्ते पितुः प्रतापश्रीताडाचक्रमाप्य सः । प्रत्यर्धचक्री भूचक्रखणुत्रयमसाधयत् ॥ 788 ॥ इतश्चास्ति चतुर्वर्गश्रीनिरगलनागरा । मध्यब्धि स्वर्गसौभाग्यकारिका द्वारिका पुरी ॥ 789 ॥ या परैरपराभूता सुराष्ट्रमुखमण्डनम् । पश्चिमाम्भोधिनीरेभनराश्वैरेव वेष्टयते ॥ 790 ॥ अगोचरचरित्रश्रीब्रह्मविद्वचसामपि । ब्रह्मचारी परस्त्रीषु ब्रह्माभूदिह भूपतिः ॥ 791 ॥ तस्याभूतां शुभे कान्तें सुभद्रामै shubhdyutii। . धारे इव कृपाणस्य सतीव्रतगुणश्रिते ॥ 792 ॥
Page #343
--------------------------------------------------------------------------
________________ [स. 3. 793-804] वासुपूज्यचरितम् ताभ्यां नरेन्दुः कान्ताभ्यां शुशुभे मुमुदे च सः । रजनीश इव ज्योत्स्नारजनीभ्यां कलोज्ज्वलः । / 793 / / इतश्चोत्तरतयुत्वा सुभद्रागर्भमासदत् । जीवः पवनवेगस्य शृङ्गासिहो गुहामिव । / 794 ॥ द्विपसिंहवृषादित्या इति स्वमचतुष्टयम् । सुभद्रासौ तदाद्राक्षीद्रामजन्माभिसूचकम् । / 795 ॥ सूते स्म समये सूनुमियमिन्दुसमद्युतिम् । शुक्तिर्मुक्त कणमिव क्षितिभूषणतां गतम् । / 796 ॥ कारामुक्तत्यादिभिर्व्यक्तं द्विषामपि ददन्मुदम् । 323 ब्रह्मा विजय इत्यस्य सुतस्य विदधे ऽभिधाम् ॥ 797 ॥ इन्द्रियीभिरात्मेव पृथक्मथितकर्मभिः । धात्रीभिः पञ्चभिर्लाल्यमानो ऽयं वटधे श्रिया । / 798 / / वर्धमानः क्रमादेष स्मितैः कुसुमयन्दिशः । वसन्तदिवसव्यूह इव कस्य न तुष्टये ॥ 799 ॥ अथोदरमुमादेव्याः प्राणतात्पर्वत युतः । अवाप पुण्यकृन्मुष्टिं चिन्तामणिरिवार्णवात् । / 800 ॥ करी सिंहो वृषचन्द्रो भानुर्वैश्वानरो ऽम्बुधिः । इति स्वानुमापश्यदच्युतोत्पत्तिसूचकान् । / 801 / / ततः सुतमसौ बालतमालदलदीधितिम् । विन्ध्यभूरिव भद्रेभं समये समजीजनत् ॥ 802 ॥ सुतोत्पत्तिं कथयतां दानमानन्दितो ददत । रचयामास न ब्रह्मा भेदमाद्यान्तयोरपि । / 803 ॥ नित्योत्सवानपि सुरानुत्सवेनापि लोभयन् । सुनोद्विपृष्ट इत्याख्यां सत्यामदित भूपतिः । / 804 ॥
Page #344
--------------------------------------------------------------------------
________________ व्व्व्व्वर् 324 श्रीवर्षमानमूरिविरचितं [sa3.805-816] अवर्धत स धात्रीभिः पुष्यमाणो यथाक्रमम् । नमस्क्रियाभिधर्मो वा पश्चभिः परमेष्ठिनाम् ॥ 805 / / मध्ये दशानां धात्रीणां तौ क्रीडन्तौ विरेज्तुः। दिशामिव निशाधीशदिनाधीशौ वरोदयौ ॥ 806 ॥ नीलपीताम्बरौ तालशङ्खाडौ तौ सितासितौ । धरित्रीजननेत्राणां मुदं चित्रेण चक्रतुः ॥ 807 ॥ दोभूषणं शस्त्रकलाः शास्त्राणि मुखभूषणम् । जगृहाते गुरुभ्यस्तौ मञ्जूषाभ्य इव स्वयम् ॥ 808 ॥ एकपात्रदशायुग्मदीप्तौ दीपाविवोज्ज्वलौ । तौ दुःखसुखयोस्तुल्यौ तुल्यस्नेही विलेसतुः ॥ 809 / / तौ शस्त्रतो ऽधिकं शश्वत्क्रीडयैवार्धचक्रिणः । अशस्त्रमाज्ञाभङ्गाख्यं वचं वध्यस्य चक्रतुः ॥ 810 ॥ परिज्ञाय तयोर्दूरादाज्ञातिक्रमविक्रमौ । स्पशो गत्वा त्वरातारस्तारकं प्रत्यदो ऽवदत् ॥ 811 ॥ देव त्वत्सेवकस्यापि दारको द्वारिकाप्तेः। आज्ञा तब न मन्यते धु रश्मिमिवोद्धतौ । / 812 ॥ गतः स कालस्तेजो ऽस्तु तारकस्य क संप्रति । शूरौ यदुदितावेतावित्याहुः सेवकास्तयोः ॥ 813 ॥ अखर्वदोर्बलौ सर्वशस्त्रज्ञौ गर्वपर्वतौ । त्वां प्रति प्रतिभातस्तौ न शुभौ शोभनं कुरु ॥ 814 ॥ इति श्रुत्वोद्धतक्रोधो ऽयमबोधोद्धरस्वरः । ऊचे ऽर्धचक्री सेनान्यं सेनान्यश्चितसागरः ॥ 815 / / सपुत्रद्वारिकाधीशवधप्रधनसंधया । प्रपञ्चय चमूवीचीईंचीकृतकुलाचलाः ॥ 816 ॥
Page #345
--------------------------------------------------------------------------
________________ स.3. 817-828] वासुपूज्यचरितम् 325 न चाटुवचनैर्नाग्रेलुण्ठनै घिसेवनैः । न चाननतृणादानस्ते मोक्तव्याः कथंचन ॥ 817 ॥ अधुनवाधिकोत्साहैवाहैः सन्जय मे रथम् । मास्तु कालविलम्बस्ते भम्भां संभावय द्रुतम् ॥ 818 ॥ अथामात्यपतिर्भूपमजल्पनयकल्पवित् । देव सेवक एवाद्य यावदस्ति स ते नृपः ॥ 819 / / निर्देशवर्तिनं चैनं मानयोग्यं निगृह्न्न्त्ः। परिवारे ऽपि पुंनाग विरागस्ते भविष्यति ॥ 820 / / तदुत्पादयितुं दोष दूतस्तं प्रति युज्यताम् । मृत्युरप्यङ्गिनं हन्ति नान्नदोषादिना विना ॥ 821 ॥ दूतेनाश्वेभरनानि याच्यो ऽसौ चेन दास्यति । तदोषी दोषवान्सर्वो विभौ हि च्छलवीक्षके ॥ 822 ॥ राज्ञाथ तगिरि प्रीतिं वहता prhitshvrH। 'पार्श्वस्थितमुतद्वन्द्वं ब्रह्माणं स्माह संसदि ॥ 823 ॥ भूप त्वां तारको वक्ति भक्तिमान्सेवको ऽसि मे। . तत्पाल्यो ऽसि ममैव त्वं किं ते हस्तिहयादिना ॥ 824 ॥ यच्छ तत्सर्वमस्मभ्यं यन्न लभ्यं तवास्ति यत् । यद्वस्तु भरतार्धे स्याद्भरतार्धपतेहि तत् ॥ 825 ॥ जल्पन्तमित्यमुं कोपस्वल्पकल्पान्तपावकः । दूतं भूतन्तुतेजोभिर्वघ्ननिव जगौ हरिः ॥ 826 ॥ कुलक्रमागते राज्ये वयं स्मः स च विद्यते । स चेन सेवको ऽस्माकं तत्कि तत्सेवका क्यम् ॥ 827 ॥ सो ऽस्माकं पालको भूत्वा मूढो रत्नानि याचते । यदा प्रत्युत याचिष्ये कस्तं पालयिता तदा ॥ 828 ॥ ,
Page #346
--------------------------------------------------------------------------
________________ 326 श्रीवर्धमानसूरिविरचितं [स. 3.829-840] माय स्थिते हरौ क्रोष्टा भरतार्थपतिः क्व सः । मच्छ तच्छिरसा सार्धं रत्नान्यादातुमेम्यहम् ॥ 829 ॥ इत्युक्त्वा विष्णुनोत्खात इव शिखयासनात् । स गत्वाशु चरः सर्वं स्वभर्त्रे तथ्यमभ्यधात् । / 830 ॥ क्रोधक्रौर्यत्रसत्कालस्तत्कालमथ तारकः । रिपुप्राणप्रयाणाय प्रयाणकमकारयत् । / 831 ॥ जिताम्भोधरसंभारभम्भारवनवश्रवात् । मनोमयूराः शूराणामखण्डं ताण्डवं व्यधुः ॥ 832 ॥ अभूच्चतुर्भिः पूर्दारैश्चतुरङ्गचमूद्रमः । चतुर्विधायुधोदा मचतुर्भुजजयेच्छया । / 833 ॥ मिलद्भिर्मन्त्रिधात्रीशदेशाधीशादिसैनिकैः । चमूट यान्ती नदी नयन्तरैरिव । / 834 ॥ प्रयाणैरवपाणैश्च सावेशः प्रतिकेशवः । द्रागलङ्घिष्ट मार्गार्धमलङ्घितपराक्रमः । / 835 / इतश्च तादृगुत्साहसाहसा भोगभूषितः । हरिरप्येत्य मार्गां रुद्धवान्मार्गमग्रतः । / 836 ॥ ततः प्रततसंग्रामगुणग्रामग्रहोन्मुखाः । तमुखां वार्ती प्रतेनुरुभये भटाः । / 837 ॥ एकैक जन्तु ग्रासनातृसमालस्यशायिनम् । जागरयामासुर्युद्धर्यस्वना घनाः । / 838 ॥ देहैः प्रहतिसस्नेहै रोमाञ्चच्छ्रासवारितान् । सन्नाहाञ्जगृहुः कष्टं भटाः स्वामिजयेच्छ्या ॥ 839 ॥ इष्टो ऽत्र मृत्युरागच्छन्परिरब्धुं चिरेप्सितः । पराङ्मुखो भून्मे मेति नागृह्णन्के ऽपि कञ्जकान् ॥ 840 ॥
Page #347
--------------------------------------------------------------------------
________________ [स.3. 841-852] वासुपूज्यचरितम् ततः पारापतद्यूतकारा इव घनत्वराः । उभये ऽप्यमिलवीरा व उर्नीरागचेतसः । / 841 ॥ असयो ऽन्तर्वसद्भर्तुमतापज्वलना इव । परस्पराभिपातेन स्फुलिङ्गान्मुमुचुर्मुहुः ॥ 842 ॥ द्विषत्तेजोग्निमेघेषु गजेषु मदवर्षिषु । 327 खद्योतकल्पैरद्योति स्फुलिङ्गैर्दन्तघातजैः ॥ 843 ॥ सायकाः शाकिनीमन्त्रा इव स्यन्दनशालिनाम् । अदृष्टा एव वध्याङ्गमविष्टा रुधिरं पपुः । / 844 ॥ वाहवद्भिर्मणिश्रेणिसन्नाहद्युतिवेणिभिः । नाबोधि रुधिरं निर्यत्तादृशल्यप्रहारजम् । / 845 ॥ सन्नाहशस्त्रदण्डास्थिखण्डानां त्रुटतां स्वनैः । नतां घोषैश्च घोरो ऽभून्मृत्योरपि भिये क्षणः ॥ 846 ॥ प्रकम्पितासयो हस्ता मौलयः सिंहनादिनः । अमर्षिणां द्विषत्खङ्गोत्क्षिप्ताः खे ऽत्रासयन्सुरान् ॥ 847 ॥ युध्यमानमहावीरः क्षीणवीरगणः क्षणम् । व्यक्तो ऽजनि रणः कामं कालकान्तादृगुत्सवः ॥ 848 ॥ क्षीणात्रो बाहुमेव स्वमस्त्रीकृत्य द्विषक्षतम् । चक्रे कश्वन पीठाब्जमागताया जयश्रियः ॥ 849 ॥ छिन्नायुधभुजामौलिः कश्चिदुत्पत्य कोपतः । ऊरुसंदंशबन्धेन द्विषमाशु व्यसुं व्यधात् । / 850 ॥ कोऽप्यभ्युत्थापयन्नङ्गान्याजिकण्डूभरच्छिदे । महारान्दृढयामास रिपोर्मन्दप्रहारिणः । / 851 ॥ हकपातेनैव निर्भये परवीरंगणे ऽपरः । अपूर्णयुद्धाभिप्रायो ऽभजत्मायोपवेशनम् । / 852 ॥
Page #348
--------------------------------------------------------------------------
________________ 128 श्रीवर्धमानसूरिविरचितं [स.3.853-864] तुल्यं हक्का प्रहारं च.दत्त्वा हक्काच्युतायुधे । / द्विषि द्विखण्डिते को ऽपि स्वं जघानानुतापतः ॥ 853 / / स्वाङ्गे प्रहारामिच्छन्तौ दृढं कौचिन्महाभटौ । क्रुधान्यतो ऽन्यतो यातौ दयामन्दप्रहारिणौ ॥ 854 ॥ प्रतिघातमकुर्वन्तो दत्तंघातेषु शत्रुषु । यश्यन्तः सदृशं वीरं चिरं के ऽप्पभ्रमन्भटाः ॥ 855 ॥ द्विषि प्रहारिण्यभ्याशादङ्गनाशं चकार यः । वीरास्तमप्यमन्यन्त कातरं जातरंहसः ॥ 856 ॥ अविभ्यत्सुभटेभ्यस्तच्छवं शस्त्रेण यो ऽच्छिनत् । मृत्युभीतो न वीरेषु सो ऽपि रेखामवाप्तवान् । / 857 / / एवं तरन्तो युद्धाब्धिं दोआमेवोभये भटाः । सकौतुकमलोक्यन्त दृग्जयेन जयश्रिया ॥ 858 / / आरुह्याथ रथं तल्पमिवाभीष्टं जयश्रियः । तत्कण्ठमिव वैकुण्ठः पाञ्चजन्यं मुदाग्रहीत् ॥ 859 / / अस्वाधिदैवतान्यस्त्रशय्यामुप्तानि सत्वरम् । शौरिर्जागरयामास पाञ्चजन्यं प्रणादयन् ॥ 860 ॥ तेन शङ्खस्य घोषेण सैन्यानि prtishaaNrminnH| तृणानि पवनेनेवोड्डाययामासिरे ऽग्रतः ॥ 861 ॥ संक्रुद्धस्तद्धवनेरब्दशब्दादिव मृगाधिपः । शैलशृङ्गमिवारोहद्रथं प्रतिरथाङ्गभृत् ॥ 862 ॥ जयलक्ष्मीहठाकृष्टिसिद्धमन्त्राक्षरैरिव । सैन्यानि चापटङ्कारैः स्थिरयन्स हरिं ययौ ॥ 863 ॥ क्रुद्धौ दृग्युद्धवाग्युद्धपूर्व सर्वायुधैः क्रमात् । परस्परेण संरब्धौ प्रारब्धौ योद्धमेव तौ ॥ 864 ॥
Page #349
--------------------------------------------------------------------------
________________ [स.3. 865-876] वासुपूज्यचरितम् 329. शिलीमुखा मिथछिन्नाः क्षोणीगतमुखास्तयोः । कवचैरिव पश्चाधैर्ननृतुर्युद्धमूर्धनि ॥ 865 ॥ छिन्नमध्या अपि शरा बहुवेगवलोद्धताः । तयोर्लक्ष्यं ययुः केऽपि कोपना इव पन्नगाः ॥ / 866 ॥ क्रुधामुख श्याम मध्यौ । जग्मतुः केलिकीरत्वं वाग्मिनौ तौ जयश्रियः ॥ 867 ॥ तुल्योद्यमवली तुल्यकृतिप्रतिकृतिक्रमौ । तौ तुल्यलक्षणौ वीक्ष्य भनाशो ऽभूत्पराजयः ॥ 868 ॥ स्वयं जयायेनालिङ्गिताविव । केन केन महात्रेण चतुर्विक्रमं न तौ ॥ / 869 ॥ अत्रान्तरेण मत्वाय दुर्जयं विजयानुजम् । दुर्निरीक्षतरं चक्रे करं चक्रेण तारकः । / 872 ॥ जीवितव्यमिवार्कस्य रहस्यमिव विद्युतान् । चक्रं चित्तमिवाज्ज्वलत्कः येक्ष्य नात्रसत् ॥ 87 ॥ तादृप्रभावभृवकं न किंचिदिति चिन्तयन् । पीतवान्पीतवासास्तकाराकान्तिवारिदैः ॥ 872 / / चक्रेण जितमेवेति मन्यमानस्तु तारकः । तर्जयन्निव दृष्टचैव चिरसेवक तुर्मे दुर्मेधा इति वध्यसे । सन्हरिमाह सः ॥ 873 ॥ मदाज्ञां श्रय भो डिम्भ भुंक्ष्त्र भोगान्प्रियस्व मा ॥ 874 ॥ हरिह त्वदखाणां प्रमाणं ददृशे मया । मुञ्च चक्रमपीदानीं पश्याम्यस्याप्यहं महः ॥ 875 ॥ इत्युक्त्या कुपितचक्रं भ्रमयित्वा रयेण खे । तं प्रति चन्द्राकारकं तारको ऽमुचत् ॥ 876
Page #350
--------------------------------------------------------------------------
________________ 30 श्रीवर्धमानसूरिविरचितं [स.3.877-888] स्नेहाजयश्रिया कर्णकुण्डलेनेव केशवः । / नाभ्यां हृदि हतस्तेन चक्रेण मुखमूर्छितः ॥ 877 ॥ अतिज्वलयतेवाच तत्यतापहुताशनम् । वोजितो व्यजनीकृत्य वासो ऽन्तं विजयेन सः ॥ 878 ॥ तदेव चक्रमुङ्क्रम्य मूर्छान्ते तं हरिजंगौ । मुशाग्रभागं मुञ्चामि जीवन्तं मुंश्व भो भुवम् ॥ 879 ॥ क्रुधा रक्तभ्रमच्चक्षुस्तारकस्तारकस्ततः । . ऊचे तं दन्तपेषोत्यस्फुलिङ्गावलिनी giram । / 880 ॥ are re muzca muzca द्राग्ममैवेदमनेन हि । हस्तात्तेन पुनर्यनान्मुक्तेन त्वच्छिरो हरे । / 881 / / इति वाचार्दितः शाम चक्रमुद्दम्य मूर्धनि । द्रागमुश्चत तच्छिन्नमपश्यच्च द्विप्च्छिर्ः॥ 882 ॥ चिरं प्रतिहरिः प्रीतः संभुज्य विजयश्रियम् । / मुष्वाप वीरशय्यायां यशश्वीरावगुण्ठनः ॥ 883 ॥ स्वताप्रशत्रुसंहारसंघोतैरिव तारकैः । पुप्पटष्टिश्रियागामि विष्णुं सेवितुमम्वरात् ॥ 884 ॥ जिगाव गायनोद्गीतगुणग्रामो रणं हरिः । स केन जीयतां यस्यानुयायी विजयः स्वयम् । / 885 / / चक्रं च राजचक्रं च तारकस्य तदद्भुतम् । लग्नं हस्ते च पादे च किं करोमीति शाङ्गिणः ॥ 886 ॥ भरतार्घजयारम्भससंरम्भहृदो हरेः । चक्रमेवाभवज्जेयदेशमार्गोपदेशकम् ॥ 887 ॥ दक्षिणं भरतार्थं स सार्ध सर्वैर्धराधवैः । तयैव यात्रया जैत्रः साधयामास माधवः ॥ 888 ॥
Page #351
--------------------------------------------------------------------------
________________ सि.3. 889-899) वासुपूज्यचरितम् - जनवन्मागधाधीशे वरदामेश्वरं च स्ः|.. प्रभासमभुमप्येतान्देवान्सेवागिरी करोत् 889 ॥ आगमन्मगधान्यात्राविनिवृत्तों 'च्युतस्ततः । तत्र व्यलोकयत्कोटिनरोत्पाटयां महाशिलाम् ॥ 890 ॥ दूरावलोककुतुकी नरः करमिवाच्युतः । . . लीलयोत्पाटयामास तां ललाटतटावधि ॥ 891 ॥ स्थापयित्वा यथास्थानं तामथाङ्गरथाङ्गभृत् । उत्तोरणपुरागारद्वारिका द्वारिकां ययौ ॥ 892 ॥ हरिः सिंहासने ऽध्यास्य जनकेनायजेन च । सर्वैरुवीधवैश्वार्धचक्रित्वे सो ऽभ्यषिच्यत ॥ 893 ॥ नीति वितत्य पृथ्वीं स पृथ्वी पृथ्वीपुरन्दरः । अपालयद्वनीपाल इव बालद्रुमावलीम् ॥ 894 ॥ तदा च नाथश्छमस्थावस्थामस्थापिताशुभः । विहत्य वर्षमासनकेवलोत्पत्तिवासरः ॥ 895 ॥ श्रीवासुपूज्यो दृक्पूतामंघ्रिभिः पावयन्महीम् । / चम्पापुर्या व्रतारामे ऽगाद्विहारगृहाभिधे ॥ 896 ॥ युग्मम् । / पाटलातरुमूले ऽथ श्रिततुर्यतपाः प्र्भुः। प्रतिमास्था गुणस्थानमप्रमत्ताख्यमाप्तवान् ॥ 897 ॥ अपूर्वकरणारूढः प्रतिपेदे ततः प्रभुः । ... सविचार सितध्यानं पृथक्केन वितर्कयुक् ॥ 898 ॥ अनिवृत्तिं ततः सूक्ष्मसंपरायगुणं गुरुः । अधिगम्याध्यरोहच क्षणाक्षीणकषायताम् ॥ 899 ॥ शुक्लध्यानमवीचारमैक्यश्रुतमथ प्र्भुः।
Page #352
--------------------------------------------------------------------------
________________ -332 श्रीवर्धमानमरिविरचितं [स.3.900-911] www.wwwwwwwwwwwww मर् ~~~~~~~~~ मोहान्तिमक्षणे क्षीणे द्वितीयं प्रत्यपयत ॥ 900 ॥ पञ्चज्ञानातीरीशश्चतस्त्रो दर्शनाटतीः । अन्तरायांश्च पश्चेति घातिकर्माण्यनाशयत् ॥ 901 ॥ माघे सितद्वितीयायां चन्द्रे शतभिषग्युजि । केवलज्ञानमुदभूद्विश्वोद्भासि प्रभोस्ततः ॥ 903 ॥ प्रसत्तिं हरितो भेजुर्वायवः सुखदा ववुः । क्षणं तदा सुखं प्रापुर्दुःप्रापं नारका अपि ॥ 903 / / चकम्पिरे सुरेन्द्राणामासनान्यथ सर्वतः । शिरांसीव विमानानां विभुवैभववीक्षणात् ॥ 904 ॥ . एतैत यात यातेशं नन्तुमित्यादिशनिव । स्वर्लोकानिन्द्रलोकेषु महावष्टाः स्कुटस्वनः ॥ 905 ॥ सुधर्मशस्य तीर्थसं नन्तुमागन्तुमिच्छतः । ऐरावणसुरः स्मृत्या? करीभूय पुरो ऽभवत् ॥ 986 ॥ लक्षयोजनमानाङ्गः शुभश्रीरभ्रमूविभुः । रौप्याद्रिरिव हेमाद्रिस्पर्धया तुगतां गतः । / 907 ॥ - जिनं यियासोस्तस्योचैर्मदधारायुगच्छलात् । पापं निकाचितं चानिकाचितं च गलद्धभौ ॥ 908 ॥ गर्जितैश्च महाघण्टाटणत्कारयुगैश्च सः । व्यराजत जिनं नन्तुं त्रिलोकीमाह्वयन्निव ॥ 909 ॥ स्वर्णपट्टाढयमालानि तस्याष्टौ वदनान्यभान् । प्रभुवाश्रवणोत्कण्ठाः प्रत्यक्षा इव धीगुणाः ॥ .910 ॥ वदने वदने चाष्टौ दशनास्तस्य रेजिरे । चतुःषष्टिकलाश्रीणां केलितल्पतला इव ॥ 911 ॥ दशने दशने वापी स्वादुस्वच्छहिमोदका ।
Page #353
--------------------------------------------------------------------------
________________ . [स.3.912-923] वासुपूज्यचरितम् 333 kIrtipa'timatIvAsya वपुःसामर्थ्यसंभवाः । / 912 ॥ अष्टाष्ट जलजन्मानि वाप्यां वाप्यां विरेजिरे। .. विकासीन्यष्टदिकान्तावदनप्रतिबिम्बवत् ॥ 913 ॥ कमले कमले ऽष्टाष्ट दलानि दधिरे युतिम् । . . अत्युत्सृतानि तीर्थेशविलोककुतुकादिव ॥ 914 ॥ च्तुर्धाभिन्य्स्मेर्र्स्प्स्र्लील्या। शुभान्यभूवनष्टाष्ट नाटकानि दले दले ॥ 915 ॥ प्रभुभक्तिभरव्यक्तीभूतस्वस्वगुणान्यथ । नाटके नाटके पात्राण्यत्र द्वात्रिंशदस्फुरन् ॥ 916 ॥ इति चित्रीयमाणश्रीशालिनं गुणमालिनम् । करोत्पातेन कुर्वन्तमाकाश इव जाह्नवीम् ॥ 917 ॥ सुरभिश्वासदेवद्रुकुसुमस्रग्मदाम्बुभिः । . त्रिधा संपीणितै डेंगीतकीर्तिमिवामितः ॥ 918 ॥ जगत्स्वामिनमस्कारमनोरथमिवोन्नतम् । आरोहद्वारणं वेगात्तं हरिः सपरिच्छदः ॥ 919 ॥ त्रिभिर्विशेषकम् । / स्कन्धबद्धासने जिष्णौ ससिन्धुरसुरस्ततः । स्वामिसेवोत्सुकमनास्त्वराकृष्ट इवाचलत् ॥ 920 ॥ प्रापालक इवात्मानं संक्षिपन्स क्षणादपि । जगाम स्वामिपादाब्जपूतमुद्यानभूतलम् ॥ 921 ॥ उत्ततार ततस्तारसारालंकारवारभृत् । सौधर्मस्वाम्यसौ धर्मस्वामिनं नन्तुमुद्यतः ॥ 922 ॥ अह्ण्प्र्थ्मिकाध्यान्व्र्ध्मान्त्र्त्व्राः|--... . अन्ये ऽपीन्द्राः समं देवैरीयुस्तत्राच्युतादयः ॥ 923 ॥
Page #354
--------------------------------------------------------------------------
________________ .i श्रीवर्धमानसूरिविरचितं [स.3.924-935 भतुः समवस्त्यर्थ कुमारा मरुतस्ततः । अमृजञ्जमतीमेकयोजनां स्वामिव स्वयम् ॥ 924 ॥ स्वपोष्यपादपस्तोमदत्तैः पुष्पद्रवैरिव । सिषिचुस्तां भुवं मेघकुमारा गन्धवारिभिः ॥ 925 ॥ मुक्तामाणिक्यनिष्कस्तां बबन्धुर्वन्धुरैर्धराम् । व्यन्तराः कर्मभिर्बद्धमात्मानं तु श्लथं व्यधुः ॥ 926 ॥ उन्मुखान्याकिरन्पश्चवर्णपुष्पाणि तत्र ते । सुगन्धीनि क्षिवेरेवोद्गतानीव विना तरून् ॥ 927 ॥ मुक्तासुवर्णमाणिक्यैस्ते चतुस्तोरणीमिह । चतुर्गतिकसंसारनिःसारद्वारवद्यधुः 928 ॥ दिक्तोरणेषु तेषूचैरतिष्ठशालभञ्जिकाः । साक्षान्नु तदधिष्ठानदेवताः सेवितुं विश्न ॥ 929 ॥ इन्द्रनीलण्यास्तेच मकरमा बम प्रबुद्धाः सेवने मुक्ता भीतनेव भ्वाब्धिना.॥930॥ चतुर्णामिव धर्माणां चतुर्विधभवच्छिदाम् । स्वाम्यशंसीनि चत्वारि तत्र च्छत्राणि रोजिरे । / 931 ॥ उज्ज्वलः प्रचलस्तेषु विरराज ध्वजवजः । मोहं जित्वा पटव्यूहो धर्मसैन्यैरिवाभ्रमि ॥ 932 ॥ बलिपीठेष्विवोच्चेषु भूमिपीठेषु तत्तले । चिह्नानि स्वस्तिकादीनि मङ्गल्यान्यष्ट चाभवन् ॥ 933 ॥ भवाब्धिमध्यद्वीपे ऽस्मिन्भूमिपीदे विमानिनः । वेलारत्नोच्चयाकारं रत्नमाकारमादधुः ॥ 934 ॥ कपिशीर्षचयो ऽमुष्मिन्नानामणिमयो ऽभवत् । पापाहीन्यत्सभापूरमयूरः कस्य नाहत् ॥ 935 ॥ F7.. . 30 - ... / -5 . 62.... ... 15
Page #355
--------------------------------------------------------------------------
________________ [स.3. 936-947] वामुपूज्यचरितम् । द्वितीयं तदहियोतिःपतयः कनकोत्करैः । प्राकारं चक्रुरात्मीयाश्रयान्मेरोरिवाहतैः ॥ 936 ॥ ज्योतिषामग्रणी नु त्वा भूयिष्ठमण्डलः । / तत्र स्वयमिव बाप रत्नालिकपिशीर्षताम् ॥ 937 / / प्राकारो ऽकारि भवनपतिभिश्च ततो बहिः । रजतैर्भगवद्भक्तिगौरिव मनोणुभिः ॥ 938 ॥ स्फुरद्भिपरि स्वर्गकपिशीर्षकदम्बकैः । / चक्रवाकैरिवाभासि शुभ्रे तस्य प्रभाम्भसि ॥ 939 ॥ त्रिवपी नूनमन्योन्यबिम्बबिम्बितबिम्बनात् । अनन्तजन्नुरक्षार्थभिव सानन्तवञ्चभूत् । / 940 ॥ वैजयन्तीयुजो रेजुस्तत्र माणिक्यतोरणाः । / जनं भवभ्रमौ खिन्नमिव वीजयितुं स्थिताः ॥ 941 ॥ चत्वारि गोपुराणीह वो को च्कासिरे। . द्वादशश्राद्धधर्मश्रीविश्रामैकैकजालवत् ॥ 942 ॥ लोकपापच्छिदे धूमदण्डव्याजोद्धतासयः । प्रतिद्वारमभाव्यन्त व्यन्त पकुरिभकाः ॥ 943 ॥ तैश्चतुर्विधर्मश्रीत्रिकालक्रीडनेच्छया । प्रतिद्वारं कृता निष्कपुष्करा पुष्करिण्यपि ॥ 944 ॥ ते ऽन्तः काञ्चनवमस्य चक्रुरुत्तरपूर्वतः । विश्रामायाप्रतिच्छन्दं देवच्छन्दं जगत्त्रभोः ॥ 945 ॥ प्राङ्मुखे पूर्ववमस्य स्वर्णवर्णी विमानिनौ । द्वाःस्थौ तस्थतुरङ्गाचिमण्डलीकुण्डलायिती ॥ 946 ॥ द्वारपौ दक्षिणद्वारि व्यन्तरौ तत्र तस्थतुः । शुभ्राझी स्वामिभक्तानां यशोधर्माविवाङ्गिनाम् ॥ 947 ॥
Page #356
--------------------------------------------------------------------------
________________ _श्री वर्धमानसूरिविरचितं [स. 3.948 - 959] ज्योतिष्क पश्चिमद्वारि द्वारपालौ बभूवतुः । आरक्तवर्णौ सुकृताकृष्टिध्यानवशादिव । / 948 ॥ वप्रलक्ष्म्या मुख इवोत्तरद्वारि सितेतरौ । भवनाधिपती द्वाःस्थौ स्थितावलकवल्लिवत् ॥ 949 ॥ अभयं पाशिनं दिव्याङ्कुशं मुद्गरिणं क्रमात् । सर्वा दधत्यचन्द्राब्जकनका ञ्जनकान्तयः । / 950 / / देव्यो जया व विजया चाजिता चापराजिता । प्राक्क्रमेण स्थिताः स्वर्णमाकारद्वारभूमिषु ॥ 951 ॥ युग्मम् । / रौप्यवमे प्रतिद्वारं तुम्बरुःस्थतां दधौ । जटाकिरीटः खट्वाङ्गी नृशिरः स्रगलंकृतः ॥ 952 ॥ मध्ये समवसृत्याश्च व्यन्तराश्चैत्यपादपम् । व्यधुः श्रीद्वादशाधीशाङ्गद्वादशगुणोच्छ्रयम् ॥ 953 ॥ तदधो विदधुः पीठं नानामणिगणेन ते । यशुभिरशोको भूत्केकिपत्रातपत्रवत् । / 954 ॥ तस्योपरि पराभूतसर्वामरविमानरुक् । छन्दकं मणिवृन्देन मन्दितार्केण ते ऽसृजन् । / 955 / / तन्मध्ये प्राङ्मुखं सांघ्रिपीठं सिंहासनं व्यधुः । नैस्ते समवसृतिश्रियो ऽस्या जीवितव्यवत् ॥ 956 ॥ 336 नुस्तदुपरि च्छत्रत्रयं ते चन्द्रसुन्दरम् । ज्ञानदर्शनचारित्रप्रभुताभावनं प्रभोः । / 957 / यक्षाभ्यां चामरौ तत्र दधाते स्वामिनो मुखम् । सेवितुं प्रहितौ चन्द्रद्वयेनांशुचयाविव ॥ 958 ॥ द्वारे समवसारस्य स्वर्णाब्जस्थमथाभवत् । श्रीधर्मचक्रिता सूचि धर्मचक्रं प्रभाद्भुतम् ॥ 959 ॥
Page #357
--------------------------------------------------------------------------
________________ [स.3.960-971] वासुपूज्याचरितम् कृत्यं यदन्यदप्यत्र दिव्यं तद्यन्तरामराः । सर्व वितेनिरे स्वामिभक्त्यजाततमश्रमाः ॥ 960 ॥ ततश्चतुर्विधामर्त्यकोटीनां कोटिभिर्वृतः । स्वामी समवमृत्यर्थं त्रैलोक्यकृपयाचलत् ॥ 961 / / नवतत्त्वश्रियामास्यानीव विश्वपतेः पुर्ः॥ सुरैः सुवर्णपमानि दिव्यान्यथ वितेनिरे ॥ 962 ॥ द्वयोर्द्वयोः पदन्यासं तेषु चक्रे च्ल्न्विभुः। अन्यानि चालयामास सुरवर्गः पुरः पुरः ॥ 963 ॥ ततः समवमृत्युर्वी पूर्वद्वाराविशत्मभुः । द्यामिव घुमणिर्विश्वतमःसमुदयच्छिदे ॥ 965 ॥ ततः प्रदक्षिणीकृत्य चैत्यर्बु पूर्व्दिग्मुख्ः। तीर्थाय नम इत्युक्त्वा भेजे सिंहासनं जिनः ॥ 965 ॥ रत्नसिंहासनस्थानि प्रतिरूपाण्यथ प्रभोः । अप्यन्यासु व्यधुस्त्रीणि व्यन्तरा दिक्षु तत्क्षणात् ॥ 966 ॥ अङ्गष्ठस्यापि नो रूपं ते विकतुं प्रभोः क्स्स्माः। प्रभुप्रभावादेवासीत्तद्रूपं तासु मूर्तिषु ॥ 967 ॥ सर्वद्वीपातेजांसि पिण्डयित्वेव निर्मितम् । उद्भावदुद्धभूवानुमौलि भामण्डलं विभोः ॥ 968 / / जिनेशदेशनानादनासीरो विश्वपापभित् । पूरयन्मरुदध्वानमुच्चैर्दध्वान दुन्दुभिः ॥ 969 ॥ रत्नध्वजः पुरो भर्तुरुद्भभूव य्द्ग्र्त्ः। नृत्यन्पताकाहस्तेन धर्मः शैलूषतां दधौ ॥ 970 ॥ पारद्वारागत्य वो ऽस्मिन्दत्त्वा तिस्रः प्रदक्षिणाः । नत्वा तीर्थ जिनं चाग्निदिश्याचारविदो मुदा ॥ 971 / /
Page #358
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.3.972-982] स्थानं विमुच्य साधूनां साध्वीनां च तदन्तरे । विहिताञ्जलयस्तस्थुरूर्ध्वा वैमानिकस्त्रियः ॥ 972 ॥ ॥ युग्मम् ॥ याम्यद्वारा प्रविश्याथ विधिना नैरृते स्थिताः । क्रमेण भवनाधीशज्योतिष्कव्यन्तरस्त्रियः ॥ 973 ॥ प्रतीचा गोपुरेणाथ प्रविश्यास्थुर्मरुद्दिशि । विधिना भवनाधीशज्योतिष्कव्यन्तरास्तथा । / 974 / / अल्पर्द्धिः प्रथमायातस्तत्रायान्तं महर्द्धिकम् । प्रणनामागतं त्वग्रे नमन्नेव ययौ च सः ॥ 975 ॥ गोपुरेणोत्तरेणोच्चैः प्रविष्टास्तद्विधिक्रमात् । कल्पामरा नरा नार्य ईशाने ककुभि स्थिताः । / 976 / / नासीभियन्त्रणा तत्र न च काचन दुःकथा । न भयं न च मात्सर्यमभून्मत्सरिणामपि । / 977 ॥ द्वितीयस्य तु वत्रस्य मध्ये सिंहगजादयः । तिर्यञ्च स्युमियःस्पर्शसुखस्यास्त्यक्तमत्सराः ॥ 978 ॥ संघट्टादण्यभग्नानि रौप्यमान्तरे पुनः । सुरासुरनरेशानां वाहनान्यत्रतस्थिरे । / 979 ॥ दिशशोभां पुरे राजा जयापद्मावतीवृतः । तत्रागत्योत्सवैर्नाथं नत्वास्थाद्विधिवत्तदा ॥ 980 ॥ स्वपुत्रैश्वर्यमालोक्य त्रिलोक्या स्तूयमानयोः । यः पित्रोः प्रमदो जज्ञे तत्पुरलुकोऽम्बुधिः ॥ 981 ॥ ये योजन सहस्रेऽपि जीवा मान्ति न मान्ति वा ममुः प्रभुप्रभावात्ते पीठे तत्रैकयोजने ॥ 982 ॥ निवार्य भक्तिवर्योऽथ सर्व कोलाहलं तदा । 338
Page #359
--------------------------------------------------------------------------
________________ [स.3. 983-994] वासुपूज्यचरितम् 339 नत्वा तीर्थपति स्तोतुमिति शक्रः प्रचक्रमे ॥ 983 ॥ श्रीवासुपूज्य नन्दन्तु त्वदंहिनखचन्द्रिकाः । दशाशविलसज्जन्तुकर्मसंतमसच्छिदः ॥ 984 ॥ नमः शमसुधाम्भोधिलहरीभ्य इव प्रभो । त्वद्विलोकितलीलाभ्यो भवानिभ्रंशहेतवे ॥ 985 ॥ अन्त्ःस्ण्त्त्स्ण्दीप्त्ध्यानान्ल्विभानिभाः। विभो तव विभान्त्यङ्गभासोदासितविद्रुमाः ॥ 986 / / जयन्ति दन्तद्युतयो विश्वेश विशदास्तव । भवार्णवतरण्डस्य सितध्वजपटोपमाः ॥ 987 ॥ भाग्यं भुवि भवानेव विभाति भविनां विभो । यद्भवदर्शनं तेषां सर्वेन्द्रियमदप्रदम् ॥ 988 / / स्तूयसे सुमनोभिस्त्वममनस्को ऽपि य्त्प्र्भो। केवलस्यैव पुण्यस्य तन्महत्त्वमहो तव ॥ 989 ॥ धर्मदेशनया वीतरागयिष्यञ्जनं जिन । प्रागेव कुरुषे वीतराग-दन्तयुताधरम् ॥ 990 ॥ वर्धमानवरज्ञानज्ञेयः श्रेयःश्रियः पदम् । त्वत्प्रसादः सदा मे ऽस्तु वासुपूज्य जिनाधिप ॥ 991 / इतीन्द्रस्तुतिभिस्तुष्टे निविष्टे नृसुरासुरे । निर्मलां निर्ममे धर्मदेशनां निर्ममेश्वरः ॥ 992 ॥ योजनप्रसराः सर्वभाषापरिणतिप्रियाः । पञ्चीत्रंशद्गुणा रेजुर्गिरो विश्वगुरोरिति ॥ 993 ॥ भो भव्या भूरिभाग्येन भविनां नृभवो भवेत् । तदमुं प्राप्य संसारं त्यक्त्वा श्रयत निर्वृतिम् ॥ 994 ॥ यतः संसारमस्तोकशोकदुःखभृतं बुधाः ।
Page #360
--------------------------------------------------------------------------
________________ 340 श्रीवर्धमानसूरिविरचितं [स. 3.995 - 1006] न भजन्ते यथाश्वत्थतरोः कृम्याकुलं फलम् । / 995 / / मोक्षायाभ्युद्यतैर्भाव्यं भव्यैः शाश्वतशर्मणे । भवदुःखानि यन्नूनं न भवेयुः शुभात्मनाम् । / 996 / / शक्तिज्ञानहगानन्दा यत्रानन्ता ध्रुवं स्थिताः । कः संसारसुखभ्रान्त्या तत्र मोक्षे निरुद्यमः ॥ 997 ॥ यः संसारसुखाखादान्मोक्षसौख्ये निरादरः । व्यग्रः पङ्कादने दुर्धीः स सुधामवधीरयेत् ॥ 998 ॥ संसारे परमं दुःखं मोक्षे च परमं सुखम् । इति तत्त्वं परिज्ञाय भाव्यं मोक्षाय तत्परैः । / 999 / / तस्याद्यं कारणं धर्मस्तरोवजमिव ध्रुवम् । यतितव्यं ततस्तस्मिन्नप्रमत्तैर्मनीषिभिः । / 1000 ॥ अयं धर्मो द्विधा ज्ञेयः साधुश्राद्धाश्रयाद् बुधैः । अल्पानल्पविलम्बेन सिद्धये द्विविधोऽपि सः । / 1001 / / तत्र सावद्ययोगानां विरतिः सर्वतः सदा । निर्दोष एव साधूनां धर्मश्चारित्रलक्षणः ॥ 1002 ॥ यदि सावद्ययोगानां देशतो विरतिर्भवेत् । तदेष गृहिणां धर्मः श्रमणोपास्तिसंस्पृशाम् ॥ 1003 / / द्विविधोऽपि विधेयोऽयं श्रद्धया शुद्धयाधिकम् । सा पुनः सुगुरोस्तत्त्वोपदेशैर्जायते श्रुतैः ॥ 1004 ॥ तेऽप्यास्तिकत्वपात्रेषु फलन्त्यन्यत्र न कचित् । नानाचित्तेष्वहो शुद्धमत्यादिष्विव तद्यथा । / 1005 ॥ अनन्तजनमित्यस्ति पुरं महिमवत्तरम् । शश्वद्वसन्ति यत्पौरैरेव विश्वपुराण्यपि । / 1006 ॥ महाकष्टमसाधूनां साधूनां संमदं ददत ।
Page #361
--------------------------------------------------------------------------
________________ मन्दमातस्तथा । [स.3. 1007-1018] वासुपूज्यचरितम् तत्र चित्रगति म धरित्रीदयितः स्थितः ॥ 1007 ॥ पुरे ऽत्र कष्टं तिष्ठन्तः कापि सौख्याय गम्यताम् । इत्युक्तास्तेन चत्वारः पौरा निरगुरेकदा ॥ 1008 ॥ ते तु शुद्धमतिर्योग्यमतिर्मन्दमतिस्तथा । दुर्मतिश्चेति कुग्रामेष्वजीवनकर्मवृत्तितः ॥ 1009 ॥ कामं वृत्त्यै भ्रमन्तस्ते शीतवातातपेष्वपि । रत्नद्वीपं ययुः कष्टार्जिताल्पद्रव्यशम्बलाः ॥ 1010 ॥ कुशैलेषु दृषत्खण्डान्सत्रासानल्पतेजसः । . रत्नभ्रमेण गृह्णन्तो मूढा मुमुदिरेऽत्र ते ॥ 1011 ॥ तैरलोकि पुमान्कोऽपि दियाभ्र्न्न्भासुर्ः। तरुच्छायास्थितः सारपरिवारो महानिह ॥ 1012 ॥ प्रीणितस्वान्तया नुन्नः कान्तयाय प्रशान्तया । असत्योक्तिनिशाभानुस्तानुवाच पुमानयम् ॥ 1013 / / किमेभिरश्मखण्डै? रोचितैः पाम्रोचितैः। न स्पृशन्ति करेणापि यानि पौराः परीक्षकाः ॥ 1014 ॥ इतोऽग्रतोऽस्ति माणिक्यगिरिगुरुगुणालयः । यत्प्रभासु न भासन्ते तमांसि च महांसि च ॥ 1015 ॥ यदि तं याथ रत्नानि लभध्वे तानि तानि तत् । येषां महीयोमहसां महीयं मूल्यमल्पकम् ॥ 1016 ॥ अथ शुद्धमतिर्दध्यौ साधु दिष्टमनेन में। व्यक्तं परोपकारार्थमेव जीवितमीदृशाम् ॥ 1017 ॥ तदस्यादेशमाधाय दारिद्रयायं ददे जलम् । इति ध्यात्वा चचालासौ माणिक्याचलंदिङ्मुखः ॥ 1018 ॥ तस्मै रत्नार्थिने खानिखननार्थमथार्पयत् ।
Page #362
--------------------------------------------------------------------------
________________ 42 श्रीवधमानमारावरीचंत सि.3.1019-1030] पुमान्स दिव्यः कुद्दालं तीव्रत्वालंकृतं कृती ॥ 1019 ॥ माणिक्याचलमासाद्य maadydromaanycknyckH| * अवापैष खनन्खानी रत्नानीह. त्विषां गृहम् ॥ 1020 ॥ कालेनाप्यतिकष्टेनाप्यहं रत्नममूल्यकम् । तद्रहीष्ये ऽधुना येन लभ्यते मुखमक्षयम् ॥ 1021 ॥ इति ध्यात्वातिकष्टासु माणिक्याचलसीमासु । ददत्पदानि संपाप शिखरं तस्य स क्रमात् ॥ 1022 ॥ ॥ युग्मम् ॥ यन्माहात्म्येन तन्वन्ति सेवां देवाधिपा अपि । रत्नं तेनेह तत्किचिदुदश्चद्रोचिरैक्ष्यत ॥ 1023 ॥ महतस्तस्य रत्नस्य दर्शनादेव शुद्धधीः । विश्वत्रयस्याप्युपरि स्फुरितं स्वममभ्यत ॥ 1024 ॥ तच्चालोक्यातियत्नेन रत्नमुत्पुलकाकृतिः । धीरो निश्चयधीश्वेतस्येतच्चिन्तयति sma sH॥1025 / / sa eva ज्ञानवान्पुण्यः कृपागारो गुरुः पुमान् । येनेग्रनपात्रं मे कथितः पृथिवीधरः ॥ 1026 ॥ अयमेव च रत्नाद्रिः सेव्यो र्त्नार्थिभिनृभिः। स्युः सर्वेष्वपि शैलेषु रत्नानि कविवागियम् ॥ 1027 / / देवः स एव यः कश्चिदस्याटेरधिदैवतम् । देवत्वं कान्यदेवानां येषां न स्थानमीदृशम् ॥ 1028 ॥ रुचिपचितविश्वेऽस्मिन्नपि माणिक्यभूभृति । तमासमलदृष्टीनामस्ति नास्तीति संशयः ॥ 1029 ॥ दृष्दैनमपि रत्नाद्रिं गिरीनाकाङ्कतोऽपरान् । अन्धदृष्टेर्जनस्यास्य कान्तौ ध्वान्तेऽपि नो भिदा ॥ 1030 ॥
Page #363
--------------------------------------------------------------------------
________________ [स.3.1031-1041] वासुपूज्यचरितम् अयमप्यस्ति रम्योऽद्रिस्तथान्येऽप्यद्रयोऽद्भुताः । यस्य स्याद्विचिकित्सेति स किं पापैर्न लिप्यते ॥ 1031 ॥ धन्या अन्याद्रिभाजोऽपि यत्नाद्रत्नान्यवाप्नुयुः । इति वार्ताप हास्याय हा स्यादेतद्विरिस्पृशाम् ॥ 1032 ॥ अन्याचलचरैः पुंभिरेतगिरिचरा नराः । दर्शनेनापि लज्जेरन्स हेरन्संस्तवं कुतः । / 1033 ॥ धन्योऽहं कृतकृत्योऽहं लब्धजन्मफलोऽप्यहम् । येनासामान्यमाहात्म्यं रत्नमेतदवाप्यते । / 1034 ॥ विनिर्भाग्यं जमतं मां पुरा येन वासराः । अगम्यन्ततमां हन्त रत्नैस्तैरप्युपार्जितैः । / 2035 ॥ इति ध्यायन्हद दधौ स तद्रत्नं सुनिश्चलम् । अच्छिद्रमपि यत्प्रोतमनन्तैर मलैर्गुणैः । / 1036 ॥ सुरामुरायामृद्धिं स माप तद्रत्नधारणात् । अचिन्त्यमहिमानो हि मणिमन्त्रौषधीगुणाः । / 1037 ॥ स प्रतिक्षणतत्सङ्गसुखनिर्भरभावनः । * 343 महानन्दमपि प्राप किं न भाग्यभृतां भवेत् । / 1038 / / यस्तु योग्यमतिः सोऽपि दिव्य पुंसो गिरां गुणैः । प्रीतः शुद्धमतिं मूलाच्चालोक्य प्राप्तनिश्चयः । / 1039 ॥ पूर्ववलुब्धकुद्दालः खानीर्ज्ञाताः खनञ्शनैः । कृतयत्नोऽपि रत्नौघं बहुमूल्यमवाप च । / 1040 ॥ ॥ युग्मम् ॥ रत्नमूल्यसुखस्वादः परं किंचिदभूदसौ । तत्र लोकोत्तरं रत्नं लब्धुमारमादधौ ॥ / 1041 ॥ गत्वा किंचित्पुरं दिव्यं रत्नाप्तश्रीः स्थितः सुखम् ।
Page #364
--------------------------------------------------------------------------
________________ 344 श्रीवर्धमानसूरिविरचितं [स. 3.1042-1053] स हा सहसंपन्नभोगयोगविरं स्थिरः । / 1042 ॥ क्षीणश्रीः माप्य रत्नानि श्रिये माणिक्यशैलतः । जगाम कामं दिव्यानि भूयो भूयः पुराणि सः । / 1043 ॥ रत्नद्वीपे स माणिक्यगिरिं गत्वा कदाचन । सप्ताष्टवार संचारखिन्नश्वेतस्यचिन्तयत् । / 1044 ॥ पुंसा दिव्येन मे तावदधुनापि हितैषिणा । अमूल्यरत्नमादिष्टं नित्यसौख्यस्य कारणम् ॥ 1045 ॥ ततस्तलब्धये यत्नं कुर्वे चक्रे च तं तथा । प्राप्यामूल्यं च तद्रत्नं स शुद्धमतिवद्धभौ । / 1046 / / यस्तु मन्दमतिर्नाम स दिव्यपुरुषोक्तिषु । विमर्शस्पर्शेन वितेने तरलं मनः । / 1047 ॥ प्रत्यक्षाणि परिक्षिप्य रत्नान्येतानि रुम्पदम् । लगेद्वाक्येऽस्य कः सत्यासत्यसंशयगोचरे । / 1048 ॥ इति निश्चित्य तैरेव ग्रावखण्डैरखण्डमुत् । पुरं गन्तुमना दिव्यं कचित्पल्लीं पपात सः । / 1049 ॥ ततस्तदुचित प्राप्तस्वल्पमूल्योपभोगभुक् । निनाय स दिनान्यत्र संकरे सुखदुःखयोः ॥ 1050 ॥ भुक्तश्रीर्यत्र तत्रापि स भ्रमन्नभ्रवत्पुनः । रत्नद्वीपं ययौ दैवाद्भावखण्डान्यवाप च । / 1051 ॥ ततस्तदुचितावाप्तस्थान श्रीदुःखजीवनः । गतागतशतान्येवं हताशः प्रततान सः ॥ 1052 ॥ सोऽपि कालेन निर्विण्णस्तन्वानो दिव्यपुंवचः । माणिक्यगिरिमाश्रित्य भेजे शुद्धमतेर्गतिम् । / 1053 ॥ यस्तु दुर्मतिराकर्ण्य स दिव्यपुरुषस्य गाम् ।
Page #365
--------------------------------------------------------------------------
________________ [स.3. 1054-1065] वासुपूज्यचरितम् 345 स्वनामाईविचारेऽत्र स्थिरं व्यरचयन्मनः ॥ 1054 ॥ महत्वं माययापन्नः कोऽप्ययं मायिकः पुमान् । विप्रतारयति स्वैरं रत्नद्वीपचरान्नरान् ॥ 1055 ॥ विलोभ्य कोमलोक्त्यायमायातं जनमादरात् । नीत्वा कचन गृह्णाति शम्बलं खमपि क्षणात् ॥ 1056 ॥ पापाचारे विचारेऽस्मिनिश्चलं रचयन्मनः । रत्नद्वीपस्य पन्थानमप्यमुञ्चत दुर्मतिः ॥ 1057 ॥ कूपावर्तशिलागतेपङ्ककण्टकसंकटे । स महागहनेऽरण्ये कचिनिःपुण्यकोऽपतत् ॥ 1058 ॥ दुष्टजीवघटाघट्टकष्टितस्तेषु तेषु च । दुःस्थानेषु पतञ्जज्ञेऽरण्यान्निर्गन्तुमक्षमः ॥ 1059 ॥ __ आकर्ण्य धीधनैरेतदन्तरङ्गनिदर्शनम् । ततः प्रथमवद्भाव्यं न पुनश्चरमो यथा ॥ 1060 ॥ निगोदवसन यत्तदनन्तजनपचनम् । तत्र कालपरीणामो नाम चित्रगतिनृपः ॥ 1061 ॥ भव्यस्तद्भवसिद्धोऽसौ जीवः शुद्धमतिस्तु यः । आसन्नसिद्धिको योग्यमतिभव्योपमः स च ॥ 1062 ॥ दूरभव्यस्त्वसौ मन्दमतिर्मन्दगतिर्भवे । अभव्यो दुर्मतिईयोऽनन्तसंसारदुःखभाक् ॥ 1063 ॥ जीवाश्चतुर्विधाः kaalprinnaamvshaadmii| आजग्मुर्व्यवहाराख्यराशौ ते कथमप्यथ ॥ 1064 ॥ कुग्रामाः कुभवास्तापशीतवातादिकष्टजम् । अकामनिर्जरापुण्यमल्पमल्पं स्वशम्बलम् ॥ 1065 ॥ मानुष्यकभवो रत्नद्वीपस्तत्र कुपर्वताः ।
Page #366
--------------------------------------------------------------------------
________________ श्री वर्धमानसूरिविरचितं [sa3.1066-1077] कुतीर्थानि रत्नानि तत्राज्ञानतपांसि च / / 1066 / / चारित्रं विटपी तत्र सद्गुरुः पुरुषो महान् / कृपा तत्प्रेयसी विश्वत्रयजन्तुहिता स्मृता / / 1067 / / सर्वज्ञशासनं यच्च स माणिक्यमहीधरः / ध्यानं कुद्दालकः कर्मखानीनां खनने क्षमः / / 1068 / / सुतपोभ्यस्तु सत्पुण्या रत्नश्रेणिरदूषणा / सम्यक्त्वं तच्च रत्नाद्रिकोटौ रत्नं यदुत्तमम् / / 1069 // पञ्चातिचारसंहारो माणिक्याद्रिस्तुतिच्छलात् / सुरासुराय लक्ष्मीर्या केवलज्ञानमेव तत् / / 1070 // यस्तत्सङ्गान्महानन्दः स मोक्षगमनोत्सवः / भव्यः कोऽपि भवेऽत्रैव कृतकृत्यो भवेदिति // 1071 // आसन्न सिद्धिकस्तु स्यात्सस्पृहस्तपसां फले / भवेषु दिव्यद्रङ्गेषु भोगास्तन्मूल्यजं फलम् / / 1072 / / सप्ताष्टवारं यामुष्य सुपुरेषु गतागतिः / पुण्योदयव्ययोत्थाना नरामरभवास्तु ते / / 1073 / / दूरभव्यस्य यो दिव्यपुरीगमनमिच्छतः / पल्लीपातोऽल्पभोगर्द्धि भूतप्रेतादिजन्म तत् / / 1074 / / भ्रमन्भूरीन्भवान्दूर भव्योऽपि सुखदुःखभाक् / गुरोर्गिरं पुनः प्राप्य भव्यीभूय शिवं श्रयेत् / / 1075 / / 346 अभव्यस्तु गुरुद्वेषान्मर्त्यजन्माध्वदूरगः / विशत्यरण्ये दुर्जन्मचयसंचारनामाने / / 1076 / / दुःकर्मनामभिर्दुष्टजीवैस्तत्रातिघट्टितः / दुःखस्थानेषु कूपादिस्थानीयेषु पतत्यसौ / / 1077 // कष्टात्कष्टान्तरे स्पष्टं पतनेषु मुहुर्मुहुः /
Page #367
--------------------------------------------------------------------------
________________ [स.3. 1078-1088] वासुपूज्यचरितम् 347 अयं कुजन्मनां पारं कदाचिदपि न ब्रजेत् ॥ 1078 ॥ इत्यन्तरङ्गदृष्टान्तमवबुध्य सुबुद्धयः । अहितत्यागतः सन्तः सन्तु स्वस्य हिते रताः ॥ 1079 ॥ ॥ इति चतुर्विधजीवविचारेऽन्तरङ्गकथा ॥ इत्याकर्ण्य सुधापूर्णकर्णा वर्ण्य विभोर्व्च्ः। बभूवुरुद्यता बोधमहिताः स्वहिते जनाः ॥ 1080 ॥ बहवो लघुकर्माणः सूक्ष्मायाः मूक्ष्मदर्शिनः । विभुं विज्ञापयांचक्रुः कोशीकृतकरा नराः ॥ 1081 ॥ प्रभो भ्रान्तैर्महारण्ये सार्थनाथ इवोत्तमः । पतद्भिरवटे हस्तावलम्ब इव दाढर्यवान् ॥ 1082 ॥ क्षुधादग्धैरभीष्टानसत्रागारमिवाप्रतः । रोगग्रस्तैमहावैद्य इवादरणमुन्दरः ॥ 1083 / / मरौ ग्रीष्मेऽनि संचारात्खिनैः सर इवाद्भुतम् । प्रवासस्थैः प्रियालोक इवास्तोकमतर्कितः ॥ 1084 / / शत्रुशस्त्राहतित्रस्तैः शरण्यः शक्तिमानिव । . नदीपुररयाकृष्टैः सत्तारक इवोद्यतः ॥ 1085 ॥ मन्त्रसेवादितैस्तुष्टदेवीवर इवोत्तरः । अस्माभिर्भवदुःखातैलब्धस्त्वं श्रेयसां निधिः ॥ 1086 ॥ पञ्चभिः कुलकम् ॥ तदस्मान्करुणाम्भोधे रक्ष रक्षाभितो भवात् । प्रसीद देहि दीक्षां नः शिक्षय श्रमणक्रियाम् ॥ 1087 ॥ एवमभ्यर्थितस्तेभ्यः श्रीसर्वज्ञो यथाविधि । सूक्ष्मादिभ्यो ददौ दीक्षा व्रतशिक्षां च तत्क्षणात् ॥ 1088 ॥ सूक्ष्माद्याः साधवः साध्व्यो धरणीप्रमुखा बभुः ।
Page #368
--------------------------------------------------------------------------
________________ 348 श्रीवर्धमानमूर्सिविरचित [स.3. 1089-11000 श्रावकाः सुयशोमुख्याः श्राविकाच जयादिकाः ॥ 1089 / / इत्थं चतुर्विध सङ्घमघसंघातघातकम् । वासुपूज्यो जगत्पूज्यं स्थापयामास सुस्थितम् ॥ 1090 ॥ यदा ज्ञानं विभोर्भावि ग्रहीष्येऽहं तदा व्रतम् । इति ध्यानवती पद्मावती नाथेन दीक्षिता ॥ 1091 ॥ तत्त्वप्रश्नत्रयेणाथ नाथस्तेषां महात्मनाम् । सूक्ष्मादीनां तु षट्पष्टेर्गणभृन्नामकर्मणाम् ॥ 1092 ॥ उत्पत्तिर्विगमो ध्रौव्यं क्रमादिति पदत्रयम् । त्रिकालज्ञस्तदाचख्यौ श्रुतद्रो/जमादिमम् ॥ 1093 ॥ ॥ युग्मम् ॥ त्रिपदानुसृतेरेकादशाङ्गानि वितेनिरे । ते चतुर्दशपूर्वस्थमङ्गं द्वादशमप्यथ ॥ 1094 ॥ सुगन्धिचूर्णसंपूर्ण तूर्ण शक्रः सुरैदृतः । प्रस्तावज्ञो मणिस्थालं गृहीत्वास्थात्पुरः प्रभोः ॥ 1095 / उत्थायाथ प्रभुचूर्णक्षेपं कुर्वन्सुमेधसाम् । तेषां सूत्रेण चार्थेन ततस्तदुभयेन च ॥ 1096 ॥ क्रमाद्रव्यैरथ गुणैः पर्यायैश्च नयैरपि । अनुज्ञामनुयोगस्य गणस्य च ददौ तदा ॥1097॥युग्म्म् । / अथ दुन्दुभिनि?पैमङ्गलोद्गारगीतिभिः । सुरासुरनरा हर्षात्तेषु वासांश्च चिक्षिपुः ॥ 1098 ॥ पुनः सिंहासनासीनः पुरःस्थानां जगद्गुरुः । मुनीन्द्राणामदात्तत्त्वशिक्षां गणधरोचिताम् ॥ 1099 ॥ तस्मिन्नवसरे स्थूलैरुज्ज्वलैः शालितण्डुलैः । अखण्डैराढकोन्माननिर्मितः कृत्यवदिभिः ॥ 1100 / /
Page #369
--------------------------------------------------------------------------
________________ [स.3. 1101-1110] . वासुपूज्यचरितम् 349 मरम्मिन्न्मर् गन्धद्रव्यैः सुरन्यस्तैः प्र्चुरीभूत्सौर्भ्ः। मुनरोदश्चितः मापवसुपूज्येन कारितः ॥ 1101 / / वायेषु वाद्यमानेषू गायति प्रमदाजने । द्वारा प्राच्येन समवसरणे प्राविशद्वलिः ॥ 1102 ॥ त्रिभिर्विशेषकम् । / दत्तप्रदक्षिणो भर्तुरुत्सितः स पुरो नृभिः । श्रेयाश्रीनर्तनारम्भे पुष्पहस्तकवद्भभौ ॥ 1103 ॥ भपतन्तं महीपीठे बलेर दिवौकसः । जगृहुः सुगुरोर्वाक्यमिव भक्तिपरा नराः ॥ 1104 ॥ पतितस्य क्षितौ तस्यास्याध जगृहे नृप्ः। तीर्थशेषामिवाल्पाल्पं शेषं तु जगृहुर्जनाः ॥ 1105 ॥ बलेस्तस्य प्रभावेण पूर्वोत्पन्ना गदाः क्षणात् । विलीयन्ते न जायन्ते षण्मासान्तनवाः पुन्ः॥1106॥ मातुलिङ्गशराधारौ धारयन्दक्षिणी भुजौ । चामौ नकुलकोदण्डदण्डाभ्यामभिमण्डयन ॥ 1107 ॥ अवलक्षरुचिर्यक्षो वलक्षखगवाहनः । कुमारनामतीर्थेऽस्मिन्वासुपूज्यविभोरभूत् ॥ 1108 ॥ युग्मम् । / उत्पेदे च घनश्यामा चण्डानामा तुर्न्ग्ग्गा। दक्षिणौ दधती शक्तिवरदत्रवरौ करौ ॥ 1109 ॥ भुजौ वामौ गदापुष्पभूषितौ परिविभ्रती । सदा संनिहिता भर्तुर्जाता शासनदेवता ॥ 1110 ॥ युग्मम् । /
Page #370
--------------------------------------------------------------------------
________________ 350 - श्रीवर्धमानमरिविरचितं. [स.3.1111-111 wmmmmmmmmmmmmmmmmmmmi अयोत्यायोत्तरद्वारा निर्गत्य स्व्र्गिभिर्वृत्ः। देवच्छन्दे जिनो हंस इव न्याम्यदम्बुजे ॥ 1111 ॥ प्रभोरनुज्ञामासाद्य प्रतिपद्य जिनस्तुतिम् । उपविष्टेषु शेषेषु मुनीन्द्रेषु यथाक्रमम् ॥ 1112 ॥ तदार्हदंघ्रिपीठस्थः सूक्ष्मो ग्न्न्ध्राग्र्न्नीः। विश्वलोकमनःप्रीत्यै प्रतेने धर्मदेशनाम् ॥ 1193 ॥ ॥ युग्मम् । / . सर्वज्ञवाक्यघनसारलवानुकारमाविभ्रतीमुपशमामृतपुष्टदृष्टिम् । आकर्ण्य कर्णसुभगां प्रभुशिष्यवाचं वाचंयमानिभृतभक्तिभरण नत्वा ॥ 1114 ॥ आह्नादन स्त्रिजगतां जयतादनर्यः । श्रीसङ्घ एप जिननाथकृतप्रतिष्ठः । इत्याशिष वदनचन्द्रमरीचिशस्तां । विस्तारयन्निव निजं निलयं जनोऽगात् ॥ 1115 ॥ युग्मम् ॥ इति दण्डाधिपति श्रीमदाह्नादनसमभ्यर्थितश्रीविजय सिंहसूरिशिष्यश्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित आह्लादनाङ्के महाकाव्ये चतु:कल्या णकलब्धिवर्णनो नाम तृतीयः सर्गः ॥
Page #371
--------------------------------------------------------------------------
________________ - अथ चतुर्थः सर्गः अथ प्रतस्थे पृथिवीं पावयन्स्वपदैः प्रभुः । अन्वीयमानो मुनिभिर्विनयः सद्गुणैरिव ॥ 1 ॥ जघन्यतोऽप्यभूत्कोटिः प्रभोः पार्श्वे सुपर्वणाम् । ऋतुवातेन्द्रियार्थाश्चानुकूलाः सर्वतो ऽन्वहम् ॥ 2 ॥ द्रुमाः कल्पद्रुमस्यास्य गच्छतो नतशीर्षकाः । अजायन्त जगद्भर्तुः शकुनाच प्रदक्षिणाः ॥ 3 ॥ युग्मम् ॥ स्वदुर्मुखत्वं जानन्तो लज्जिता इव कण्टकाः । अधोमुखत्वमभजन्पथि प्रचलतः प्रभोः ॥ 4 ॥ यशोगान तत्रातिवृष्टयवृष्टिरुजः कचित् । मारिवैरेतिदुर्भिक्षस्वान्यचक्रभयान्यपि ॥ 5 ॥ अवृद्धनखश्मश्रुकेशो देशेषु संचरन् । स्याद्वादी द्वारिकापुर्याः पर्यन्तोर्वी क्रमादगात् ॥ 6 ॥ अस्यां सुरौघैः समवसरणे विहिते क्षणात् । तत्र प्राग्वत्प्रविश्यालंचक्रे सिंहासनं जिनः ॥ 7 ॥ राजमान्या द्विपृष्टस्य तन्नरा द्वारिकापतेः । तदा समवसृत्याद्यं मनः स्वाद्यं न्यवेदयन् ॥ 8 ॥ साध द्वादश रूप्यस्य कोटी स्तेभ्यो ददौ मुदा । प्रभोः समवसृत्यां च नृपः सविजयो ययौ ॥ 9 ॥ प्रभुं प्रदक्षिणीकृत्य कृतीन्दुः प्रणिपत्य च । द्विपृष्टो बन्धुना सार्धमा सामासानुवासवम् ॥ 10 ॥ अथ विश्वनाथ विश्वभाषानुगामिनीम् । विश्वलोकप्रबोधार्थ विदधे धर्मदेशनाम् ॥ 11 ॥
Page #372
--------------------------------------------------------------------------
________________ श्रीवर्धमानसुरिविरचितं [स. 4. 12-23] 352 भवा जन्तोरनन्ताः स्युर्नृभवः शस्यते परम् । यदन्तेऽमुना स्वर्गापवर्गाद्याः सुखश्रियः । / 12 ॥ विसित् पुरुषार्थानां कर्तृत्वेन विदां मुदे । तान्विना तेन किं जन्मसंख्यापूरणहेतुना । / 13 ॥ स श्लाघ्यः पुरुषो यस्मिन्पुरुषार्थाः स्फुरन्त्यलम् । सरस्तदेव सेव्यं हि यत्रापः प्रापुरास्पदम् । / 14 / धर्मार्थकाममोक्षाख्याश्चत्वारस्ते जने श्रुताः । किं त्वर्थकाममोक्षाणां धर्म एव निबन्धनम् ॥ 15 ॥ तस्माद्विश्वार्थवृक्षाणां धर्मो बीजमिति ध्रुवम् । मन्वानैरमलज्ञानैर्जनैः सेव्योऽयमन्वहम् । / 16 / / एतस्य वृद्धये शुद्धबुद्धिभिर्गृहमेधिभिः । विज्ञाय सेवनीयानि व्रतानि द्वादशान्यपि ॥ 17 ॥ तत्राहिंसा च सत्यं चास्तेयब्रह्मापरिग्रहाः । यतेर्महाव्रतानि स्युः पञ्चैतानि तु सर्वतः ॥ 18 ॥ देशतो मूनि पञ्चाणुव्रतानि गृहशालिनाम् । दिग्भोगानर्थदण्डाख्यं त्रिधा ज्ञेयं गुणवतम् ॥ 19 ॥ सामायिकं च देशावकाशः पोषधसेवनम् । संविभागोऽतिथेश्चत्वार्येवं शिक्षात्रतान्यपि ॥ 20 ॥ द्वादशानां व्रतानां तु सम्यक्कं जीवितं परम् । यथा गुणानामौदार्यं तपसां वा क्षमोच्चयः ॥ 21 ॥ सर्वज्ञे सद्गुरौ धर्मे या श्रद्धा हृदि निश्चला । सम्यक्त्वमिति तत्त्वज्ञैर्विज्ञेयं हितमात्मनः । / 22 ॥ अस्य प्रभावाज्जायन्ते देवाः सेवाभृतो नृणाम् । विस्तारिण्यः श्रियः सर्वा यथा विक्रमभूपतेः ॥ 23 ॥ www
Page #373
--------------------------------------------------------------------------
________________ स.4. 24-34] वासुपूज्यचरितम् wwwvie तथाहि । जम्बूद्वीपेऽस्ति कुसुमपुरं कुसुमसंनिभम् । यत्र स्वर्णमयावासभासः केसरतां दधुः ॥ 24 ॥ राजास्मिन्हरितिलको भूवधूतिलकोऽजनि । . नाम्ना गौरीति कान्तास्य गौरी कान्तगुणैरभूत् । / उप्याचित्ल्क्स्साभिर्द्क्स्स्ल्क्स्स्य्सुल्क्स्स्न्न्ः॥ तयोरपुत्रतादोषच्छेदनो नन्दनोऽभवत् । / 26 ॥ अस्मिन्गर्भस्थिते राज्ञा जिता विक्रमतो ऽरयः । अतो विक्रम इत्याख्यामस्याम्बाकारयन्महैः ॥ 27 ॥ समये विनयी सोऽयमुपाध्यायवशंवदः । अधीती सर्वशास्त्रेषु निष्णः कृत्स्नकलास्वभूत् ॥ 28 ॥ कामेभक्रीडनारण्ये तारुण्ये यातुमुद्यतम् । द्वात्रिंशन्नृपकन्याभिर्नृपस्तं पर्यणाययत् ॥ 29 ॥ यावदिव्येष्वसौ ताभित्रिंशद्वासवेश्मसु । रन्तुं भवते तावदकस्माधाधिभिवतः ॥ 30 ॥ कुष्ठकासन्वरश्वासशोकशूलजलोदरैः । शिरोर्तिगडुदपीडावान्तिवातैश्च सोऽदितः ॥ 11 ॥ उपयाचितबस्त्यादिकर्भमन्त्रौषधक्रियाः । सर्व व्यर्थमभूदस्मिन्हितं वाक्यं जडे यथा ॥ 32 ॥ शीर्णनासोष्ठहस्तांघिरत्यर्थ व्यथितोऽतिभिः । अनल्पं तल्पगः कष्टं रारटीति स्म सोऽनिशम् ॥ 33 ॥ ततः पुरबहिःस्थस्य मंसिद्धस्यार्तिशान्तये । धनंजयस्य यक्षस्य स मेने महिषाशतम् ॥ 34 ॥ तदा विमलकीर्त्याख्यः केवली केलिकानने ।
Page #374
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.4.35-46] दुःकर्मतिमिरत्रासवासरः समवासरत् ॥ 35 ॥ ततः केवलिनं नन्तुं भूभर्ता भूरिभक्तिभाक् । चचालानन्दसंदर्भोज्जागरैर्नागरैर्वृतः ॥ 36 ॥ तद्विज्ञाय तदा विज्ञो विक्रमोऽपि व्यचिन्तयत् । लाभैलोमा इव रुजो हा वर्धन्ते ममौषधैः ॥ 37 ॥ मुद्रामण्डलमन्वैस्तैरौषधैरुपयाचितैः । भग्नं मयाधिषदर्दन्तिदन्तरिवाद्रिषु ॥ 38 ॥ तन्मे दादमी रोगसर्पाः सर्पन्ति यदलात् । तत्तमः शमयाम्यद्य ज्ञानभानुं भजे मुनिम् ॥ 39 ॥ अथ व्यजिज्ञपद्भुपमसावुद्यमसाहसी । शमराशिं नमस्कतुं समं नयत मामिति ॥ 40 ॥ मुक्तालिखचितश्मश्रु मुखमश्रुकणैः सृजन् । नृपो ऽथ नृविमानेन समं तमनयत्सुखम् ॥ 41 ॥ स्वर्णाब्जविष्टरक्रोडनिविष्टं कलभाषिणम् । नृपः समं कुमारेण मुनिहंसं ननाम तम् ॥ 42 ॥ ततो मुनिर्मनुष्याणां हरन्पापमिषं विषम् । वाचा सुधाद्रवाचारधारिण्या धर्ममादिशत् ॥ 43 ॥ पप्रच्छ देशनान्तेऽथ विक्रमोक्त्या मुनि नृपः । किं कुमारोऽयमारोग्यमारोहति न सर्वथा ॥ 44 ॥ व्यक्तदृश्यस्फुरद्धर्म इवास्ये दशनांशुभिः । ऊचेऽथ केवली ज्ञानकवलीकृतसंशयः ॥ 45 ॥ पुरेऽपरविदेहो:रत्ने रत्नस्थलाभिधे । पद्माख्य छद्मनां सब कुराजन्यः पुराजनि ॥ 46 ॥ स मृगव्यरसव्ययो भूतलं वन्यमन्यदा ।
Page #375
--------------------------------------------------------------------------
________________ सि.2. 47-58] वासुपूज्यचरितम् ययौ सुयशसं साधुं कायोत्सर्गे ददर्श च ॥ 47 ॥ स धर्मज्ञानयोरी धर्मज्ञानसमाश्रये । साधोरुरसि निःशङ्करः कङ्कपत्रं निखातवान् ॥ 40 ॥ मिथ्यादुःकृतवाक्साधुः svvyliikvishngkyaa| पपात घातव्यग्रोऽथ धर्माधारतरुधराम् ॥ 49 ॥ जनं घिगिति जरूपन्तं निघ्नन्भूपोऽथ मन्त्रिभिः । पापश्रीकौतुकशुकः कृतः क्षिरवाशु पञ्जरे ॥ 50 ॥ न्यस्य तस्य सुतं राज्ये पुण्डरीकं स भूपतिः । सचिवैः पञ्जरायुक्तममोचि निर्योचित्ः॥51॥ सुयशा मुनिराजस्तु. स्मरम्पञ्चनमस्कृतीः । षड्जीवरान्क्षमयन्सुरोऽभूल्लवसप्तमः ॥ 52 ॥ स तु राजा वहन्वैर साधुवर्गे निरर्गलम् । न जनैनिन्धमानोऽपि तत्पुरोधानमत्यजत् ॥ 53 ॥ ध्यानाधीनो यशोधौतव्योमा सोमाभिधो मुनिः। तेनो- दण्डपातेनापति स्वात्मेव दुर्गतौ ॥ 54 ॥ क्ष्माजन्तून्क्षमयित्वाङ्गं संमार्ण्य प्र्तिमास्थित्ः। मुनिस्तथैव घातेनापाति पातकिनाना ॥ 55 ॥ इत्येष पौनःपुन्येन कुर्वन्पुण्येन साधुना । अवधिज्ञानविज्ञाततद्भावेनेति भतिः ॥ 56 ॥ निघ्नन्साधूशमागाधान्रे रे दुष्ट स्वतुष्टये । न चेगीतोऽस्यघात्तरिक मादृग्भ्योऽपि बिभेषि न ॥ 17 ॥ शमिनः मुयशोमुख्या हन्त त्वामसहन्त रे । नाहं. सहिष्ये हन्म्येष स्वाभीष्टं स्मर दैवतम् ॥ 58 ॥ इत्युक्त्वा तडितेव ढुं तं तेजोलेश्यया मुनिः ।
Page #376
--------------------------------------------------------------------------
________________ 356 श्रीवर्धमानमरिविरचितं [स.4.59-70] भस्मीकृत्य द्रुतं पाप पयोद इव शान्तताम् ॥ 59 ॥ भूपोऽथ पापभारेण समुत्पतितुमक्षमः । अधोगतीनामवधि सप्तमी दुर्गतिं गतः ॥ 60 ॥ सोऽप्यालोच्य प्रतिक्रम्य तदतिक्रम्य पातकम् । मुनिस्तीव्रतपस्तत्वा दिवमायुःक्षयादगात् ॥ 61 ॥ स भूरमणजीवस्तु स्वयंभूरमणार्णवे । अप्रतिष्ठाननरकादुद्वत्तस्तिमितां गतः ॥ 62 ॥ स तिमिः सप्तमीमेव जगाम जगतीं त्त्ः। ततो ऽप्युद्वत्य मत्स्यो ऽभूद्गतः षष्टी च दुर्गतिम् ॥ 63 ॥ चण्डालस्त्रीभवं प्राप्य पुनस्तत्रैव यातवान् । ततः कुम्भीनसो भूत्वा स भूमी पञ्चमीं गतः ॥ 64 / / पुनर्जगाम तामेव भुवं मीनभवान्तरः । मृगनाथः स भूत्वाथ तुरीयं निरयं गतः ॥ 65 ॥ पुनस्तत्रैव पाठीनशरीरान्तरितो ऽगमत् । श्येनीभूय तृतीयं स इयाय निरयं ततः ॥ 66 ॥ गृध्रदेहं गृहीत्वाथ गतस्तामेव दुर्गतिम् । द्वितीयां भुजगो भूत्वा जगाम जगतीं च सः ॥ 6 ॥ सोऽगमद्भोगभृद्भय तत्र भूयोऽपि दुर्गतौ । / तिमीभूयागमदसौ प्रथमां पृथिवीमथ ॥ 68 ॥ अजायत स जीवोऽय पक्ष्यको विक्लेन्द्रिय्ः। हीनेन्द्रियचयस्तिर्यग्नीचजातिर्नरः सुर्ः॥ 69 / नारकश्चेति शतशः सोऽभूद्भवचरश्चिरम् । नानायोनीभवां भूरिपगभूतिं समाश्रयत् ॥ 70 ॥ आकुलः कष्टकोटीभिर्बन्धव्यथवधादिभिः ।
Page #377
--------------------------------------------------------------------------
________________ 357 [स.4.71-82] वासुपूज्यचरितम् भवे भवे स पश्चत्वमवाप व्यापदां पदम् ॥ 71 ॥ इत्यापदोऽतिगहनाः सहमानेन संसृतौ । / तेन बढ्योऽवसर्पिण्य उत्सर्पिण्यश्च निन्यिरे ॥ 72 ॥ सोऽकामनिर्जराक्षामकाथ तनुभूरभूत् । . गृहिणः सिंहदत्तस्य वसन्तपुरवासिनः ॥ 73 ॥ तारुण्ये तापसीभूय तपस्तप्त्वा स दुस्तपम् । फलं त्वज्ञानकष्टस्य प्राप त्वत्पुत्रतामयम् ॥ 74 ॥ ऋषिघातप्रवचनद्वेषजं पापमेष तत् । तीव्राभिः कष्टकोटीभिस्ताभिस्ताभिरशोषयत् ॥ 75 ॥ तेनाशोषितशेषेण दुरितेन तवात्मजः । अन्यं बभूव भूपाल रोगजालस्य भाजनम् ॥ 76 ॥ ___ इत्युक्तिं दुःश्रवां श्रुत्वा चकम्पे चकितो नृप्ः। स विक्रमकुमारस्तु जातजातिस्मृतिर्जगौ ॥ 77 ॥ विवेकदीपममाप्य प्रभो मोहतमोहतः । हहा कष्टमहासिन्धौ मार्गभ्रष्टः पुरापतम् ॥ 78 ॥ इतश्वेतश्च चण्डाभिस्ताड्यमानस्तदूमिभिः । दैवात्तत्तीरमेत्यास्मिन्मनो रुपङ्कसंकटे ॥ 79 ॥ जगद्गुरो करालम्बं तद्यच्छानवलम्बितम् । आकर्ष मामितः स्वामिनिरीह करुणां कुरु ॥ 8 ॥ सम्यक्त्कैकगुणपोतद्वादशव्रतभूषणम् । श्राद्धधर्ममथो हस्तमिव व्यस्तारयद्विभुः ॥ 81 ॥ रोमहर्षाङ्कराकीर्णो हर्षाश्रुकणमिश्रदृक् । जग्राह श्रावकं धर्म विक्रमोऽथ यथाविधिम् ॥ 82 ॥ भूपो ऽभूद्भद्रको नत्वा तौ मुनि पुर्मीय्तुः।
Page #378
--------------------------------------------------------------------------
________________ 358 श्रीवर्धमानमारविरचितं स 4.83-94] व्यहरद्वसुधां बोधिसुधाम्भोधिस्ततो मुनिः ॥ 83 ॥ धर्मद्रुमूलसम्यक्त्वरसास्वादकृतादरः । छिन्नाघकन्दैर्मुमुचे व्याधिभिर्विक्रमः क्रमात् ॥ 84 ॥ नवोल्लासितलावण्यपुण्यसर्वाङ्गचङ्गिमा । धर्मालंकरणः सोऽभन्मुक्तेरपि मनोरमः । / 85 ॥ निशाशेषेऽन्यदा यक्षः प्रत्यक्षः स जगाद तम् । मच्छक्क्या सज्जदेहोऽसि देहि मे महिषाशतम् ॥ 86 ॥ तमूचे विक्रमो याचल्लुलायान्कि न लजसे । जंज्ञेऽङ्ग मुनिदिष्टेन सज्जं धौषधेन ये ॥ 87 ॥ धोख्यमौषधं दृष्टप्रत्ययं कष्टतो ऽर्जितम् । जीवव्यापादपापायौ या कः लिपति प्रधीः ॥ 88 ॥ आचचक्षे च यक्षेशो ददास्यत्यल्प म पाः । ततस्तत्ते करिष्यायि कामं येनानुतप्यसे ॥ 89 ॥ इत्युदित्वा तिरोभूते यक्षे दक्षैकशेखरः । अनाकुलमनाचके कृत्यकर्माणि विक्रमः ॥ 90 ॥ तत्रामरनिकेताख्योद्यानश्रीशेखरेऽन्यदा । जिनागारे कुमारेन्दुर्ययौ कल्याणकोत्सवे ॥ 91 ॥ ततः स्नात्रविलेपार्चाप्रेक्षणीयस्तवक्षणैः । जिनेन्दोर्जनयित्वैष यात्रां यावन्न्यवर्तत ॥ 12 ॥ अस्तम्भयद्भयव्यग्रं तावत्तस्याखिलं बलम् । जिनक्रीडावनकोडे स धनञ्जयगुह्यकः ॥ 93 ॥ युग्मम् । / यमाग्निकौणपध्वान्तकोटिक्लुप्तामिवाथ सः । हताम्बरचरस्फूर्ति मूर्ति निर्माय मायया ॥ 94 ॥ रोषप्लोषितया भीष्मघनघर्घरघोषया ।
Page #379
--------------------------------------------------------------------------
________________ स.4. 95-106] : वासुपूज्यचरितम् तं क्षोणिपसुतं यक्षा साक्षेपमिदमब्रवीत् । / 95 ॥युग्म्म् ॥ न रे नराधम कथं ददासि मम कासरान् । . . . . . आयुःकाण्डमकाण्डेऽपि समापयसि किं स्वकम् ॥ 16 ॥ स्मितधौताधरोऽधत्त कुमारो भारतीमथ । भो यक्ष न क्षिपामि स्वं तनुमद्धातपातके ॥ 97 ॥ . अप्यारब्धबहुत्राणाः प्राणाः कस्यापि न स्थिराः। तत्कृत्याकृत्यविस्कुर्यादकृत्यं तत्कृतेऽपि कः ॥ 98 ॥ इत्याकर्ण्य क्रुधा यक्षो विक्रम क्रमसंग्रहात् । उत्पाध्यास्फालयद्वीचीमिवाभ्याचलेऽर्णवः ॥ 99 ॥ . मूर्छामुच्छिद्य यक्षस्तं क्रुधान्धः पुनरभ्यधात् । रे रे ददासि नाद्यापि किं मद्देयमदेयवत् ॥ 10 ॥ कृपां करोपि जीवेषु स्वजीवे न करोषि किम् । मध्यतां गतेऽनुष्मिन्धर्माविष्कारकारणे ॥ 101 ॥ धर्माधारः कुमारो ऽथ गिरं जग्राह साहसी । खैकजीवकृते जीवशतं को हन्ति धर्मवित् ॥ 102 ॥ : फलं तवापि धिग्यक्ष जीवलक्षनिपातनैः । इहामगन्धिकं धाम परत्र नरकव्यथा ॥ 103 ॥ त्वं धर्मादेव देवत्वं यातो ऽसि प्राग्भवं स्मर । पातके जातकेलिस्तत्किमसि ज्ञानवानपि ॥ 104 ॥ पुण्यैकपरिणामेन जगदुल्लासहेतुना । तवापि युज्यते धर्तुमानन्दं वन्दनादिना ॥ 105 ॥ इति तस्योक्तिभियुक्तिभिन्नाभिभिन्नमानसः । यक्षो ऽभ्यधादहो साधु त्वयाहं प्रतिबोधितः । / 106 ॥ ततो नाद्यापि माद्यामि पापारङ्गिनां वधैः ।
Page #380
--------------------------------------------------------------------------
________________ 360 श्रीवर्धमानसूरिविरचितं [स.4.104-119. नृणां प्रणाममात्रेण गमिष्यामि प्रसन्नताम् ॥ 107 ॥ कुरु त्वमपि मे नाम प्रणामममलाशय । तेनैव तेऽनुमंस्येऽहं संपूर्णमखिलं खलु ॥ 108 ॥ कुमारोऽथ जगौ यक्ष नमस्कारो हि प्न्य्च्धा। प्रहासविनयप्रेममभुभावप्रभेदभाक् ॥ 109 ॥ स प्रहासपणामः स्यान्य्चित्तोत्स्न्ग्गित्म्त्स्रैः। यः क्रियेत परिज्ञातविक्रियेभ्योऽपि सक्रियैः ॥ 110 ॥ तमामनन्ति विनयप्रणामं नयपण्डिताः । पित्रादिभ्यो विधीयेत पुत्रायैर्विनयेन यः ॥ 111 ॥ पाहुः प्रेमप्रणामं तं प्रणयिभ्यः क्रियेत य्ः। कामं स प्रेमकोपेभ्यो मित्रादिभ्यः प्रसत्तये ॥ 112 ॥ यस्तु स्वामिनि संमानमानश्रीदानशालिनि । ऐहिकः क्रियते स्वामिनमस्कारमुशन्ति तम् ॥ 113 / / यः सद्गुरौ च देवे च वीतरागे विरच्यते । तं तु भावनमस्कारं निर्दिशन्ति विशारदाः ॥ 114 ॥ विचारय त्वमेतेषु कं नमस्कारमर्हसि । इत्याकर्ण्य कुमारोक्तिमभ्यवत्त जनंजयः ॥ 115 ॥ त्वं कुमार नमस्कारं कुरु भावमयं मयि । यद्देवोऽस्मि जगत्कारसंहारोद्धारकारणम् ॥ 116 ॥ भवार्णवसमुत्तारतरीभूतविभूतयः । मदंशा एव भासन्ते सर्वदर्शनदेवताः ॥ 117 ॥ . मन्नमस्कारमात्रेण तव स्ण्सार्साग्र्ः। विक्रम क्रमलङ्घयत्वमनुल्लङ्घन्यो गमिष्यति ॥ 118 ॥ अथाब्रूत स्मितस्यूतवदनो नृपनन्दनः ।
Page #381
--------------------------------------------------------------------------
________________ [स.4.119-130] वासुपूज्यचरितम् 361 मयाकृष्टः क्रियापापाद्वापापे यक्ष मा पत ॥ 119 ॥ जगतां सृष्टिसंहारोद्धाराः सन्ति न सन्ति वा । / इति सम्यग्न जानासि स्वमाख्यासि च तत्क्षमम् ॥ 120 ॥ यदङ्गमहसा दृष्टिः सहसा तव लुप्यते । तैः सुरेन्द्रैः स्तुतान्ख्यासि स्वांशान्दर्शनदेवताः ॥ 12 ॥ स्वयं भवाब्धौ मत्स्यस्त्वं चापलेनोपलक्ष्यसे । नमस्कारात्तदुत्तारं कुतो दिशसि मे ततः ॥ 122 ॥ वचसा निष्फलेनैव तत्पापं मा वृथा कृथाः। भवेन्मम नमस्कारो भवे ऽस्मिन्न जिनं विना ॥ 123 ॥ इति वादिनि यक्षेन्दुर्मेदिनीनाथनन्दने । गिरं जागरयामास विवेकविमलामिमाम् ॥ 124 ॥ ददृशे त्वादृशः को ऽपि पुमाननुपमाकृतिः । धीरो धर्मी च वाग्मी च राजपुत्र न कुत्रचित् ॥ 125 ॥ जितस्त्वयाहं वचनैस्तेनास्मि तव किण्क्र्ः। . शुद्धधर्मोपदेशाच्च मम त्वमसि सद्गुरुः ॥ 126 ॥ स्वचित्तकोणं वासाय निजदासाय यच्छ मे । त्वच्छिष्यो यदि जानामि तद्गतां त्वद्गुणावलीम् ॥ 127 ॥ विभो विरहयिष्यामि निजं चेतो न च त्वया । कदापि यदि वेत्तीदं जिनसेवोत्सवं तव ॥ 128 ॥ भर्तः स्मर्तव्य एवाहमुत्कटे संकटे कचित् । अयमेव हि भृत्यानां स्वामिन्यवसरः परः ॥ 129 / / इत्युदित्वैनमापृच्छयावगृह्य च स शुह्यकः । ययौ निमाश्रयं चित्रतचरित्रचमत्कृतः ॥ 130 ॥ . ततः प्रत्यूषशेषायां रजन्यां राजपुङ्गवः । ...
Page #382
--------------------------------------------------------------------------
________________ 362 श्रीवर्धमानसूरिविरचितं [स.4.131-142] द्रुतं विज्ञातवृत्तान्तः कुमारोपान्तमापतत् ॥ 131 ॥ मुदा कुमारमालिङ्गय पत्तनाय निनाय स्ः। बालार्करश्मिकाश्मीरनीरश्रीरम्यया भुवा ॥ 132 ॥ प्र्त्य्ध्व्पौर्गौरागीदृक्ताम्र्स्तोर्न्ने। कुमारमुत्सवेनाथ नृपः प्रावीविशत्पुरे ॥ 133 ॥ कालेन केनचिद्राज्यभारमारोप्य विक्रमे । जगाम नामशेषत्वमेष भूपालपुङ्गवः ॥ 134 / / कुर्वननित्यताध्यानसुधासिन्धर्मिमजनम् । पितृशोकाग्निजं तापममुश्चद्विक्रमो नृपः ॥ 135 ॥ विवेकं पितृलोकाग्निविशेषविशदं ततः । हृदलंकरणं चक्रे निष्कवद्विक्रमो नृपः ॥ 136 ॥ न्यायकल्पद्रुमारामच्छायामध्ये निवेश्य भूः । तेनाभूष्यत सर्वाङ्गमहगृहविभूषणैः ॥ 137 ॥ सप्तव्यसननिर्मुक्तममुक्तसुकृतोद्यमम् । अभूद्भूपे ऽत्र भूपीठं राजन्ते राज्व्त्प्र्जाः॥ 138 ॥ आगात्तद्देशभङ्गाय कलिङ्गाधिपतिर्यमः । कदाप्याकस्मिकापातः संनिपात इवोत्कटः ॥ 139 ॥ दूरं देवस्य कस्यापि प्रभावादद्भुतौजसा । हरिः स हरिणेनेवाचक्रमे तेन विक्रमः ॥ 140 ॥ शूरमण्डलतेजांसि दूरयन्सैन्यरेणुभिः । विक्रमो ऽथ धरित्रीन्दुरभ्यमित्रीणतां गतः ॥ 141 / / यमविक्रमयोर्जाग्रदुग्रविक्रमकर्मणोः । तयोः प्रवते वीरसिंहसंहरणो रणः ॥ 142 ॥ जातदेवानुभावौनःसंक्रमो विक्रमं यमः ।
Page #383
--------------------------------------------------------------------------
________________ [स. 4. 143 - 154] वासुपूज्यचरितम् 361 जितोत्कटचमूकोटिर्विकटे संकटे ऽनयत् ॥ 143 ॥ पादान्ते ढौकणीकृत्य कृतदोः संयमं यमम् । स्मृतिमात्रागतो यक्षस्तदा विक्रममैक्षत । / 144 ॥ हीनोद्यमं दीनमुखं विद्विषं वीक्ष्य विक्रमः । बन्धादुन्मोच्य देशायादिदेशाव्यकृपाशयः । / 145 ॥ मानयित्वा च नत्वा च यक्षमक्षीणसौहृदम् । अनुज्ञाय निवासाय स्वपुरायाचल नृपः । / 146 ॥ पुर्या मङ्गलशृङ्गारद्याया हृदये ऽविशत् । प्रतोलीदृक्पथेनाथ भूनाथः कीर्तिभूषणः । / 147 ॥ तस्मिन्राजनि राजन्तः पौराः सौराज्यसंपदा । महोत्सवैर्दिवो देवान्धरामानिन्यिरे ऽन्वहम् ॥ 148 ॥ व्रजन्भूपो ऽन्यदा बाह्यावनीं वाह्यालिकेलये । किमप्योकः क्षणक्षीवास्तोकलोकमलोकत ॥ 149 ॥ वाहयित्वा हयान्भूपो बलमानस्तदैव सः । अमन्दाक्रन्दसंदर्भगर्भमैक्षत मन्दिरम् । / 150 / विस्मयव्याकुलेनैको नरः पार्श्वचरस्ततः । पृष्टस्तत्कारणं राज्ञा विज्ञायेति व्यजिज्ञपत् ॥ 151 ॥ स्वामितद्गृहेशस्य महेभ्यस्य गतेऽहनि । अपुत्रकस्य पुत्रोऽभूदन्धस्येव गुद्रमः ॥ 152 ॥ इदानीमेव वाह्यालिविलासगमनक्षणे । तन्निमित्तभवो ऽदर्शि देवेनेह महोत्सवः ॥ 153 ॥ अधुनैव पुनर्दैवयोगतः स मृतः शिशुः । तद्वियोगार्तिमार्गेण तत्पितापि तमन्वगात् । / 154 ॥ तत्कुटुम्बजनः सर्वः पुत्रजन्मात्सयोगतः ।
Page #384
--------------------------------------------------------------------------
________________ रू श्रीवर्धमानसूरिविरचितं [स.4.155 - 162] प्रत्युत द्विगुणे दुःखे पतितो सरटीत्ययम् । / 155 / / भवनाटककौटिल्यादथोत्कण्ठकविग्रहः । Qun अव्याकुलचलच्चेताः क्षितिनेता व्यचिन्तयत् । / 156 ॥ विदामप्यपरिच्छेद्या संसारस्य विचित्रता । जनो ऽयं चिन्तयत्युच्चैरन्यदन्यच्च जायते ॥ 157 ॥ सुखाय च्छायामायाति ग्रीष्मतापातुरस्तरोः । नरस्तत्कोंटरस्थेन दश्यते हा महाहिना ॥ 158 ॥ वहत्यहो नरः शस्त्रं रिपोर्दारणकारणम् । कदाचिदेष तेनैव देवात्तेनैव हन्यते । / 159 / / मनोरथानुरूपं यत्फलमाप्नोति कश्चन । महाविडम्बनाजालक्षेपविश्वासकं हि तत् । / 160 ॥ एकान्तदुःखदे लोके विरज्य मयि मुक्तये । मा धावत्विति संसारो दत्ते सुखकणानपि ॥ 161 / / या संसारसुखाचाप्तिर्दुरन्तैव नरस्य सा । मत्स्यस्य गलिकायन्त्र नियुक्तकवलोपमा ॥ 162 ॥ अयं जनो मनो लोलं कथं नु कथयत्यदः । भवभावेषु यद्वज्रलेपेनेव नियन्त्रितम् ॥ 163 ॥ अलोकव्योमिन ये लोकव्योम क्षेप्तुं क्षमा जिनाः । तदाश्रयबलाचितं कृणामि भवभावतः । / 164 ॥ इति ध्यायन्ययौं धाम त्वरितं नृपविक्रमः । चन्द्रसेनं सुतं राज्ये न्यस्य तस्थौ व्रतोत्सुकः ॥ 165 ॥ ज्ञानविज्ञाततद्भावः स्वभावकरुणाकरः । : सहसः केवली काले तत्र तत्पुरमासदत् । / 166 ॥ तद्वार्तावादिनं दानैरानन्द्योद्यानपालकम् ।
Page #385
--------------------------------------------------------------------------
________________ स.4.16-170] वासुपूज्यवस्विम् विक्रमः प्रमदस्मेरो जगामारामात्मुकः । / 167 / / सो ऽथ प्रदक्षिणीचक्रे गुरुं कर्मेन्धनानलम् । चिरानुरागसंबद्धां श्रद्धां परिभाजित ॥ 16 ॥ नत्वा मुरुं धसजानियथायुक्तमश्रासनम् । भेजे रेजे च तद्वाणीष्टिसंपातचातकः ॥ 169 ॥ अथ व्रतार्थमभ्ययं यतीशं जयतीपतिः । प्रभावमार्थ तीर्थस्य जगाम नगरं पुनः ॥ 170 ॥ dhnNjyaakhyyksseshkRtsaanidhybndhurH| सुरासुरचमत्कारकरोदारमहोत्सवः ॥ 171 ॥ प्रभावनाभिर्यक्षेन्द्रकृताभिः सुकृताधिभिः। वैधर्मिकैरपि स्तुत्यं जनयञ्जिनशासनम् ॥ 172 / / पुराद्गुरुमगाद्भूपः सिद्धिलोभनरूपभाक् । - भेजे भवशिरःशूलं मूलं ज्ञानतरोतम् । / 173 ॥ .. त्रिसिर्विशेषकम् । / नृचन्द्रे चन्द्रसेने ऽथ नत्वा नगरगामिनि । / विजहार महीं राजमहर्षिगुरुभिः सह ॥ 174 ॥ श्रद्धाशुद्धतपाः शुद्धसिद्धान्तपठनक्रमः । बोधयित्वा धरां ज्ञानी स परं पदमासदत् ॥ 175 ॥ इति तत्त्वेन सम्यक्त्वं सेव्यं विक्रमवत्तत्तः । जनो येन भवत्याशु लोकद्वयभयव्ययः ॥ 176 ॥ इति सम्यक्के विक्र्म्राज्क्था॥.. पापध्वान्तभिदस्तस्य सम्यक्त्वस्य रवेरिख । . राशिवबादशभाब्रतान्याभोरावृत्तये । / 177 ॥
Page #386
--------------------------------------------------------------------------
________________ 316 श्रीवर्षमानसूरिविरचितं [स.4.178-189] निरागस्त्रसहिंसागपीडारक्षणलक्षणम् । प्रथमं तेष्वहिंसाख्यं श्राद्धानां स्यादणुव्रतम् । 178 ॥ सुकृताम्भोजहंसीयमहिंसवातिनिर्मला । भवमोक्षजलक्षीरविवेकाय निषेव्यते ॥ 179 ॥ भूवर्गभोगसौख्यश्रीसोपानश्रेणिशालिनी । अहिंसा नाम निःश्रेणिनिःश्रेयसगमावधिः ॥ 180 ॥ * हिंसा निरन्तरं दुःखमहिंसा तु परं सुखम् । जन्तोर्ददात्यहो सूरचन्द्रयोरिव तद्यथा ॥ 181 ॥ ___ अस्ति रूपेण संपत्त्या सुकृतोपचयेन च । पुरन्दरपुरालब्धजयं जयपुरं पुरम् ॥ 182 ॥ अभूद्भूपः श्रियां पात्रं तत्र शत्रुञ्जयाहयः । यद्यशक्षीरधिरिदुर्यशाशैवलाद्वभौ ॥ 183 ॥ नन्दनौ सूरचन्द्राख्यौ तस्याभूतां मतौ सताम् । सूरचन्द्राविवोनिद्रानन्दं कर्तुमिदं जगत् ॥ 184 / / ज्येष्ठे श्रेष्ठगुणभ्रान्त्या बिभ्राणः स्नेहविभ्रमम् । स तस्मै सूनवे राजा युवराजपदं ददौ ॥ 185 ॥ चन्द्रस्य तु महीन्द्रेण न वृत्तिरपि निर्ममे । ततः स चिन्तयामास स्वावासशयनो निशि ॥ 186 ॥ सूरोऽय विदधे राज्ञा युवराजः स्वयं मुदा । न पत्तिरप्यहं वृस्या पितुर्मोहः कियानहो । 187 ॥ 'पराभूतस्य तद्राज्ञा स्थातु मे ऽत्र न युज्यते । कलभः किं वसेधूथे यूयेशेनापमानितः ॥ 188 ॥ एवं विचिन्त्य निस्तन्द्रश्चन्द्रः सान्द्रपसंभवः । अचलद्गलितस्नेहः स्वगेहात्रिश्यलक्षितः ॥ 189 / /
Page #387
--------------------------------------------------------------------------
________________ [स.4.190-201] वासुपूज्यचरितम् चित्तावेशहतक्लेशः स्वदेवत्यामरागभृत् । कुमारः सुकुमारो ऽपि दूरे देशान्तरे ऽविशत् । / 190 ॥ रत्नपत्तनमित्यत्र पत्तनं विद्यते ऽद्भुतम् । तदुद्यानसमीपे स्थाचन्द्रः श्रान्तस्तरोस्तले ॥ 191 ॥ श्रुतिपेयं स्वरं श्रुत्वा त्त्स्त्द्नुसार्त्ः। विशनाराममद्राक्षीचन्द्रः साधु सुदर्शनम् ॥ 19 ॥ सभागर्भावनौ नत्वा तत्त्वार्थादेशकं मुनिम् । तन्मुखादिति शुश्राव स धर्म भावपावनः ॥ 19 ॥ सापराधा अपि प्रायो गेहिभिः पुण्यदेहिभिः । न हन्तव्यास्त्रसास्तावत्किं पुनस्ते निरागसः ॥ 194 / / इत्यादिदेशनां कर्णदेशनान्दी निशम्य सः । प्रपद्य करुणामेव खगिरा प्रत्यपद्यतं ॥ 195 ॥ मयापराधिनोऽप्युच्चैरूपरोधे ऽपि च प्रभोः । जन्तवो इन्त हन्तव्या नान्यतः शौर्यवृत्तितः ॥ 196 ॥ इत्यात्तनिश्चयश्चन्द्रो नत्वा सत्त्वगुरुर्गुरुन् । पुरे तत्रैव धात्रीशं जयसेनमसेवत ॥ 197 ॥ शौच्यसत्यौचितीदाक्ष्यदाक्षिण्यादिभिरद्भुतैः । निजैः सेवागुणैरेवाभवद्भर्तुरयं प्रियः ॥ 198 ॥ nivezya rahasi premhsitstrpitaadhrH| lapati sma पतिः शुद्धविवेकममुमेकदा ॥ 199 ॥ अपीन्द्रसमरे धीरा वीराः क्स्सीराभ्कीर्त्य्ः। / ये सन्ति मे तृणानीव त्वदृष्टिस्तानपीक्षते ॥ 20 ॥ क्रियाकथितनिःशेषगुणस्य तव पौरुषम् । . दृष्टिर्दिशत्यसौ धैर्यरसार्णवनवान्जिनी ॥ 201 ॥ :
Page #388
--------------------------------------------------------------------------
________________ 368 श्रीवर्षमानसूरिविरचितं [स.4.202-210] तद्वीरवारकोटीर चैरिशल्यं मम स्खलत् । / . . . सूर्णमाकर्ष हृदयादुदयादपि रोपितम् ॥ 202 ॥ अन्यायमदिराकुम्भः कुम्भ इत्युपशुम्भनः । मन्न्यायक्षकरटी चरटीभूय चलाति ॥ 20.3 ॥ स्त्रीश्च गाश्च हरत्येष क्रूरो हन्ति यतीनपि । चमूरुखो यमस्यापि दुर्गमें दुर्गमञ्चति ॥ 204 ॥ तत्तदुर्ग महादुर्गवल्गनो क्ल्[विक्र्म्ः। . गुप्तं प्रविश्य तं सुप्तं मत्प्रमोदाय दारय । 205 / / इत्यात्तवाचि भूपे गां चन्द्रो ऽमुश्चत्सुधामयीम् । प्रारब्धतीयकृद्धर्ममहासागरमागराम् ॥ 206 ॥ हन्तुं जन्तूनयुद्धेषु प्रत्याख्यानं प्रभो मम । युद्धेष्वपि परित्रस्तानस्तानन्दानिरायुधान् । / 207 / / इत्यस्य निश्चयं शौर्यमयं धर्ममयं च स्ः। नृपो मत्वा ममश्चक्रे मदसंमदयोः पदम् ॥ 208 ॥ अध्यक्षमङ्गरक्षाणामग्रण्यं मन्त्रिणामपि । / सर्वेश्वरं च तं चक्रे क्रमात्मीतः क्षमापतिः ॥ 209 ॥ पापव्यापारपारीणो रीणातुलचमूकुलः । विवेश देशं संरम्भी स कुम्भचरटो ज्यदा ॥ 210 ॥ सारवीरचयश्चन्द्रस्वराय दधाव c। अमार्गत्वरितैः सैन्यैर्दुर्गमार्गान् रुरोध च ॥ 21 ॥ पलायमानमुनिदरौद्रचन्द्रचमूभयात् ... तं रुरोध पुरोदर्षसहर्षसुभटोत्करः ॥ 212 ॥ पुरतः पार्वतः पथान्मिलद्भिः स बलैरभूत् । / वनेभः सर्वदिग्धावदवानल इवाकुलः ॥ 213 / /
Page #389
--------------------------------------------------------------------------
________________ [स.4. 214-225] वासुपूज्यचरितम् सेनासु तासु चरटो झञ्झाम करये यथा । कवंचिज्जीवनोपायकणिकामप्यनाप्नुवन् ॥ 214 ॥ न शौर्यवह्निलेशो ऽपि मय्यस्तीति दिशनिव । / सनिःश्वासमुखन्यस्ततृणश्चन्द्राग्रतो ऽलुठत् ॥ 215 ॥ प्रसन्नहृदयः sphiitdystdymudyshaaH| हृष्यद्रोमालिमालिङ्गत्कुम्भमुत्थाप्य भूपभूः ॥ 216 ॥ तदादि स्फुरदादित्यमहसं bhusNmdH। .. चन्द्रं नृपो ऽधिकं मेने पुत्रतो ऽपि स्वतो ऽपि च ॥ 217 ॥ चन्द्राग्रभरतप्तस्तु यौवराज्यश्रियापि सः । .. राज्याय सूरः क्रूरात्मा दधौ पितृवधे धियम् ॥ 218 ॥ निशीथे निशितास्त्रौधो दूरं वञ्चितयामिकः । उन्मार्गः सौधमाविष्टः कालादिष्टः फणीव सः ॥ 219 ॥ ततः पराङ्मुखं मुप्तं तीव्रणास्त्रेण भूपतिम् । स जघान घनं लोभः शोभते मूलमंहसाम् ॥ 220 ॥ . ततस्त्रसन्नसौ देव्या दृष्टः संमुखसुप्तया । घात्येष याति घात्येष यातीति पूत्कृतो रवः ॥ 221 ॥ धावत्सु द्वारपालेषु भूपालेनेत्यभाषि च । कस्यायं घातक इति ज्ञातव्यो मैष हन्यताम् ॥ 222 ॥ तनुजं मनुजस्वामी तं विज्ञाय विकारिणम् । यूथाद्विनष्टं दासेरमिव देशानिरासयत् ॥ 223 / त्वरवत्तुरगारूद्वैः स क्रमेलकमेलकैः । प्रधानपुम्भि चन्द्रः सुतं चन्द्रमथाह्वयत् ॥ 224 ॥ जयसेनमथापृच्छय समायातस्तथास्थितम् । पितरं प्रेक्ष्य चन्द्रोऽभूदास्पदं ईषदुःखयोः ॥ 225 ॥
Page #390
--------------------------------------------------------------------------
________________ 370 श्रीवर्धमानसूरिविरचितं [स.4.226-237 निवेश्य तं सुतं राज्ये राजा तद्धातपीडया । सूरे समत्सरो मृत्वा द्वोपी कापि नगे ऽभवत् ॥ 226 ॥ कलङ्कपङ्किलः सो ऽपि सूरो जीवन्कुकर्मभिः । घरन्देशान्तराण्याप वनं तवीपिदीपितम् ॥ 227 ॥ पलायमानस्तत्रायमहःसंहृतपौरुषः । जन्ने प्राग्वैरवैरस्यात्कोपिना द्वीपिनामुना ॥ 228 ॥ स सूरजीवस्तत्रैव वने यातः किरातताम् । पापविर्धितारम्भस्तेनैव द्वीपिना हतः ॥ 229 ॥ सो ऽपि द्वीपी हतः कोपाटोपान्धैस्तस्य ब्न्धुभिः। तावभूतामुभौ शैलवने तत्रैव पोत्रिणौ ॥ 230 ॥ तत्र त्रिवत्सरौ व्यक्तमत्सरौ तौ परस्परम् । संग्रामव्यसनव्यग्राववधील्लुब्धकब्रजः ॥ 231 ॥ ततो ज्यतो वने कापि मृगाव्भ्व्तामुभौ। तथैव प्रथितद्वेषसमरौं शबरो ऽबंधीत् । / 232 ॥ गजपोतावथैकस्मिन्गजयूथे बभूवतुः । युध्यमानौ च तो यूथभ्रष्टौ भिल्लगणो ग्रहीत् ॥ 123 ॥ तौ परम्परया च्न्द्र्न्रेन्द्राल्य्मीय्तुः। न्यषिध्येतां मुहुर्बद्धयुद्धावाधोरणैर्बलात् ॥ 235 ॥ कदाचिदाययौ तत्र केवलालोकभासुरः । मुनिः मुदर्शनो नाम जिनदर्शनभास्करः ॥ 135 ॥ मनोवृत्तीर्वहन्भक्तिगहनाः सह नाग्रैः। वनं ययौ मुनि नन्तुकामः कामयिता भुवः 236 / / मुनिं नत्वाथ तत्त्वार्थवदिनं मेदिनीपतिः । धर्मोपदेशपीयूषपूरं पातुमुपाविशत् ॥ 237 ॥
Page #391
--------------------------------------------------------------------------
________________ स.4.238-248] वासुपूज्यचरितम् 371 व्याख्यान्ते ऽथ नृपो ऽपृच्छत्केवली च न्यवेदयत् । तयोरणयो(रकारणं दूरदारुणम् ॥ 238 ॥ तच्चरित्रात्तसंवेगो भवोंद्वगेन vegtH। ... प्रवत्राज स राजन्यः कृत्वा राजानमात्मजम् ॥ 239 / / विरराज स राजर्षिस्तपस्तपनतेजसा । ततो ऽगादिवमुद्दामसंमदामृतदीपिकाम् ॥ 240 ॥ विवर्धिष्णुविरोधोमिदुर्धरौ तौ तु सिन्धुरौ । आद्यं दुःखरसास्वादकरकं नरकं गतौ ॥ 241 ॥ तदुवृत्तौ च तौ लब्धजन्मानौ पापयोनिषु । अनन्तभवसंतप्तात्मानौ संचरतो ऽभितः ॥ 242 ॥ चन्द्रजीवस्तु स स्तुत्यं भुक्त्वा स्वर्गसुखं चिरम् । लब्ध्वा शुद्धमनुष्यत्वं स्वामी सिद्धिश्रियो ऽभवत् ॥ 243 ॥ अमुं दृष्टान्तमाकर्ण्य मुक्तिसंप्राप्तिकारणम् । अहिंसासेवकैर्भाव्यमिच्छद्भिः शिवमात्मनः ॥ 244 ॥ इति प्राणातिपातविचारे शूरचन्द्रयोः कथा ॥ - पयोवाह ivaahiNsaavllipllvnkssmH|| मृषावादविरागस्तु सतां भवदवच्छिदे ॥ 245 ॥ अणुव्रतं द्वितीयं तद्वाच्यं यत्कापि नानृतम् । भूकन्यागोधनन्यासकूटसाक्ष्ये विशेषतः ॥ 246 ॥ जन्तूनामहितं यत्तन्न वाच्यं सत्यमप्यहो । सुंधीभिर्वाकप्रपञ्चेन बोधनीयोऽत्र पृच्छकः ॥ 247 ॥ असत्यमपि निश्चित्य वाच्यं धर्महितं वचः । न सत्यमपि तत्साम्यमेति पुण्यचयश्रिया ॥ 248 ॥ ईदृक्सत्यगिरां वक्ता यथा राजपुरीपतिः ।
Page #392
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.4.249-260] वैभवं बिभरामास हंसः संश्रूयतां तथा । / 249 ॥ अश्रान्तधर्मरचनः ससत्यवचनव्रतः । मासगम्ये वनीरम्ये रत्नशृङ्गाभिधे गिरौ । / 250 / पूर्वजैः स्थापिते चैत्ये चैत्रीयात्रोत्सवे नृपः । चचालाल्पपरीवारो नन्तुं श्रीऋषभं जिनम् । / 251 / / ॥ युग्मम् ॥ 372 अर्धवर्त्मनि तं यान्तं चरस्तारतरत्वरः । व्यग्रो व्यज्ञपयामास कश्चित्पश्चादुपागतः ॥ 252 ॥ यात्रार्थं त्वयि निर्याते नरेश दशमे ऽहनि । सीमालो ऽर्जुनभूपालः त्वत्पुरीं शत्रुरापतत् ॥ 253 ॥ निरस्य त्रस्यतः सर्वान्निहत्य विहितायुधान् । सभाण्डागार हस्त्यश्वं स राजगृहमग्रहीत् ॥ 254 ॥ भयातुरं पुरं कृत्स्नमानन्द्याभयदानतः । स सिंहासनमासीनः सद्यः स्वाज्ञामदापयत् । / 255 / / - अन्यालयानिलीनेन श्रीसुमन्त्रेण मन्त्रिणा । अतस्त्वयि नियुक्तो ऽहं युक्तं यत्तद्विधीयताम् ॥ 256 ॥ अथाब्रुवन्भ्रुवः क्षेपात्तं नृपं निकटा भटाः । 4 वलामहे महेष्वास त्वत्पुरः कः स्फुरेत्परः ॥ 257 ॥ तदाप्यकम्पितं दन्तद्युतिपुष्पैरुरो ऽर्चयन् । अजातमुखमालिन्यस्तानभाषत भूपतिः । / 258 ॥ संपदो विपदो ऽपि स्युः पूर्वकर्मवशंवदाः । मूढा मुदं विषादं वा तत्संपत्तिषु तन्वते ॥ 259 ॥ नेदानीं भाग्यलभ्याय युक्तं राज्याय धावनम् । भाग्यलभ्यं परित्यज्य जिनयात्रामहोद्यमम् ॥ 260 ॥
Page #393
--------------------------------------------------------------------------
________________ [स.4.261-271] वासुपूज्यचरितम् 373 तयात्रामसमाप्यैनं न वले धवलेक्षणाः । वित्रैः प्रारब्धसत्कर्म त्यजतो ऽधमचेष्टितम् ॥ 261 ॥ इत्युक्त्वा वाहयामास वाहवाहनमध्वनि । भूपतिः कम्पितक्रूरपातकादिचमूचयः । / 262 ॥ परिवारजनेनाथ नाथभक्तिवियोगिना । स्वस्वमानुषवीक्षार्तिभाजा राजा व्यमुच्यत ॥ 261 / / यथा यथा स तैर्मुक्तो मुदं भेजे तथा तथा । त्रुटन्ति यात्राभाग्यस्य भागिनो ऽमी क्रमादिति ॥ 264 ॥ अथ च्छत्रभृतैकेन युक्तो मुक्तो ज्ञैर्नृप्ः। कामप्यवापदेकाकी मार्गभ्रष्टो महाटवीम् ॥ 265 / / चारुचीरवरेण्याश्वगुभाभरणवीक्षणात् । भूरिलोभेन मा मिल्लाः सानन्दाः खेदयन्तु माम् ॥ 266 ॥ उत्तरीयमिति च्छत्रधरस्य परिधाय सः । यात्रैकधीर्दिशो वीक्ष्य प्राचलत्तीर्थदिङ्मुखः ॥ 267 ॥ ॥ युग्मम् ॥ अयैकः पश्यतस्तस्य जातवातवरत्वरः । एत्यातुरो लतापुञ्जनिकुञ्जमविशन्मृगः ॥ 268 ॥ किरातः कश्चिदायातस्तमनु स्फारयन्धनुः । दृक्पथातीतसारङ्गः क्ष्माभुजङ्गमुवाच तम् ॥ 269 ॥ अत्र पत्रततिच्छन्ने न पश्यामि पदं वने । मद्भक्ष्यं स मृगः कागान्ममेश कृपया दिश ॥ 270 ॥ सत्ये ख्याते मृगवधो ऽन्यथा ख्याते मृषावचः । तबुद्धया विप्रतार्यो ऽयमिति ध्यात्वावदनृपः ॥ 271 / / भो पृच्छसि स्वरूपं मे मार्गभ्रष्ट इवापतम् ।
Page #394
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [स.4.272-283] व्याधो ऽभ्यधादहो मूढ त्रस्तः क्वागान्मृगो वद । / 272 ॥ नृपः प्राह महाभाग हंस इत्यभिधा मम । उच्चैराचष्ट मृगयुर्दिश मार्ग मृगस्य मे ॥ 273 ॥ जगतीशो जगौ मित्र स्थानं राजपुरी मम । भिल्लो ऽभ्यधात्कुधा रे ऽन्यत्पृच्छयसे ऽन्य्त्प्र्ज्ल्पासे॥274॥ व्याजहार स राजन्यो मित्राहं क्षत्रियान्वयः । अत्युच्चै रूचिवान्व्याधः किं महाबधिरो ऽसि भोः ॥ 275 ॥ भूपो वददिशसि मे यन्मार्ग यामि तत्पुरम् । व्याधो ऽभ्यधत्त बाधिर्यव्याधिर्यः सो ऽस्तु ते चिरम् । / 276 / इत्युक्कै निराशो ऽयमगाद्व्याधो यथागतम् । ययौ पुण्यभराक्रान्तः क्ष्माकान्तस्तु शनैः पुनः ॥ 277 ॥ मतिमान्यतिमायान्तमेकमग्रे निरीक्ष्य सः । 374 नत्वा मार्ग च मुक्त्वा च पुरावत्मा चलन्नृपः ॥ 278 ॥ कृतान्तस्येव हक्पात ततः कोपारुणौ पुरः । एत्य मिलावुभौ भीमभृकुटी भूपमूचतुः । / 272 ॥ चिरात्पल्लीपतिः शूरश्रौर्यबुद्ध्याद्य निःसृतः । दूरादस्मिन्वने मुण्डं पाषण्डिनमलोकत । / 280 ॥ जाननशकुनं तं स तद्वधायोद्यतायुधौ । आवां प्रेष्यौ द्रुतं प्रैषीदृष्टः कापि स कथ्यताम् । / 281 / / दध्यौ राजा मयि व्याजवाचि वा मौनभाजि वा । * सरलेन पथा यान्तौ कृतान्तौ तन्मुनेरिमौ ॥ 282 ॥ संप्रत्यंसत्यमप्युक्तं सत्यादप्युरुपुण्यकृत् । ॥ इति शब्दच्छलात्सत्यमसल्यमयमभ्यधात् । / 283 / / वामेन याति दुःखाध्वजुषामशकुनाय सः । म
Page #395
--------------------------------------------------------------------------
________________ [स.4.284-295] वासुपूज्यचरितम् .. 375 लभ्यो युवाभ्यां न यथा तथाद्भुतगतितिः ॥ 284 ॥ मार्गे तद्वचसा तस्मिंस्तौ मुधा पर्यधावताम् । असद्गुरूपदेशेन संयमस्येव वर्त्मनि ॥ 285 ॥ तादृग्वाग्मृतासेक्व्र्धिस्स्न्नुसुकृत्द्रुम्ः। यशःप्रसूनैः सुरभिस्तथैव पथि सो ऽचलत् ॥ 286 ॥ प्रसूनपातसुरभीभूतभूतलमण्डलम् । शयनाय निशारम्भे सारं भेजे स भूरुहम् ॥ 287 ॥ तृतीये ऽति पतिष्यामः संघे तस्मिन्धनाम्बुधौं । दारिद्यभारमुन्मुच्य तरिष्यामो धनोर्मिषु ॥ 288 ॥ माक्पात एव हन्तव्या हन्त केचिजनाः पुनः । भीवश्यस्त्रस्यति यथा त्राता तुच्छपरिच्छदः ॥ 289 ॥ इत्यदूरे लतागुल्मे बहूनां बलशालिनाम् । . वचः कर्णचरीकृत्य श्रुत्वा सो ऽचिन्तयनृपः । / :290 ॥ . ॥ त्रिभिर्विशेषकम् । / केचिन्मलिम्लुचाः काममिह vishraammaagtaaH| साधुसंघातघाताय दुर्जने दुर्गुणा इव ॥ 291 ॥ दूरादेभिः स्फुटं लुण्ड्यः संघो धर्मरुचिः कचित् । . एकाकिना मया शक्यः केनोपायेन रक्षितुम् ॥ 292 ॥ इति चिन्तामसौ कुर्वनिद्रया दुरितस्तदा । . . . दीपदीप्तदिशो ऽपश्यद्वीरान्कानप्युदायुधान् । / 293 ॥ को ऽप्यसौ तस्करपुमानित्युत्थाप्य क्रुधा स तैः । मूआलोकान्महात्मायं कोऽपीत्युद्भाव्य 'भाषितः । / 294 ॥ चौराः केचित्कचिदृष्टा वदन्तो वा shrutaastvyaa। दिष्टा हि हेरकेणेह-पथि संघजियांसवः ॥ 215 ॥
Page #396
--------------------------------------------------------------------------
________________ श्रीवर्धमानसुरिविरचितं [स.4.296-307] योजनैर्दशभिः स्थानादितो ऽस्ति श्रीपुरं पुरम् । गाधिस्तस्याधिपो जैनस्तान्हन्तुं प्रजिघाय नः । / 296 ॥ तदाशु दिश जानासि यदि येन निहत्य तान् । यशो लभामहे संघरक्षया सुकृतानि च ॥ 297 ॥ अथ दध्यौ धराधीशः सत्योक्तिस्तान्दिशामि चेत् । समालिङ्गति सर्वाङ्गं तन्मां तदुधपातकम् । / 298 ॥ यदि तान्न दिशाम्याशु तदैतैरनिपातितैः । भवन्ति मम ते संघघातपातकदायिनः । / 299 / / तत्किमत्र करोमीति ध्यानादुत्पन्नधीः सुधीः । तान्बभाषे भटान दृष्टा दृष्ट्या मया न ते ॥ 300 ॥ तद्विलोकाय युष्माकं युक्तं नेह विलम्बितुम् । यत्रास्ति संघस्तत्राशु गम्यतां त्रातुमातुरैः । / 301 ॥ ते ऽपि तत्र गमिष्यन्ति याथ तत्प्रथमं यदि । ततश्व कीर्तिर्धर्मश्च भवतां भवतो ऽद्भुतौ ॥ 302 ॥ इत्युक्त्यात्तचमत्कारास्ते संघाभिमुखं ययुः । चौरास्तु गुल्मान्निर्गत्य प्रणिपत्य तमब्रुवन् ॥ 303 ॥ गुल्मे सन्तो वदन्तो ऽत्र ज्ञाता एव त्वया वयम् । न ख्याता नृपवीरेभ्यः पिता प्राणप्रदो ऽसि नः ॥ 304 ॥ धर्मदुग्धार्णवज्योत्स्नां पापध्वान्तरविच्छविम् । स्मो धियं तव यया वयं संघश्व रक्षिताः । / 305 / / इत्युक्त्वा ते वलित्वागुः प्रगे सो ऽप्यचलत्पुरः । अन्वेत्य सत्वरैरश्ववारैः कैचिदभाष्यत ॥ 306 ॥ दण्डितास्मत्पतेस्त्रस्यन्हंसो राजपुरीश्वरः । दृष्टः कापीह तं हत्वा तरामो वैरवारिधिम् ॥ 307 ॥ : 376
Page #397
--------------------------------------------------------------------------
________________ सि.4,308-318] वासुपूज्यचरितम् खजीविताय कः पापं वदत्यनृतमित्यथ । अहं स हंस इत्युक्त्वा धृतास्त्रो ऽसौ पुरः स्थितः ॥ 308 ॥ सस्मार च नमस्कारान्राजा धर्मे धियं दधत् । दुन्दुभिः खे च दध्वान पुष्पवृष्टिः पपात च ॥ 309 ॥ सत्यवादिञ्जय जयेत्यानन्दविशदं वदन् । सम्यघक्तद्वनाध्यक्षः तस्य यक्षः पुरो ऽभवत् ॥ 310 ॥ पीतस्त्वत्सत्यवादेन त्रासितः त्व्द्रिव्र्ज्ः। एतद्वनपतिर्यक्षस्त्र्यक्षाख्यस्त्वां वदाम्यदः ॥ 311 ॥ तीर्थे त्वदीप्सिते यात्रा यत्र स्यादद्य तदिनम् । तधामो जिनमानन्तुं मद्विमानमलंकुरु ॥ 312 ॥ इत्यस्योक्त्या विमानं तदयमारूढवान्मुदा । स्वं चालोकत तत्कालं दिव्यमण्डनमण्डितम् ॥ 313 ॥ दिव्यगायनवर्गेण गीयमानयशोगुणः । गुह्यकार्धासनासीनः स जैनं धाम तद्ययौ ॥ 314 ॥ दिव्य्दुकुसुमैर्दिव्य्ग्न्ध्द्र्व्य्र्सैर्सौ॥ दिव्यप्रेक्षणकैश्चात्र जिनयात्रा समाप्तवान् ॥ 315 ॥ स्वस्थाने च गतः शत्रु यक्षबद्धं विमुच्य सः । पुरी प्रमोदयामास नृपासनगतो नृपः ॥ 316 ॥ भोगैरभूतलपाप्यैः प्रीणनीयो ऽयमन्वहम् । अन्तरायनिकायश्च रक्ष्यो ऽस्मिन्पुण्यकारिणि ॥ 317 ॥ इत्युक्त्वा प्रीतिचतुरश्चतुरः सुरकिंकरान् । यक्षः श्रीहंसमापृच्छय यां ययौ द्युतिदीप्तदिक् ॥ 318 / ॥ युग्मम् ॥ अहो सत्योक्तिमाहात्म्यमिहापि माप यन्मुदम् ।
Page #398
--------------------------------------------------------------------------
________________ 378 . श्रविधमानसूरिविरचितं [स.4.319-330] परलोके तु स स्वर्गसंपदं हंसभूपतिः ॥ 319 ॥ mRssaavaadvissaattopkleshlopsudhaarse| सत्यवादे रता नित्यं भवन्तस्तद्वन्तु भोः ॥ 320 ॥ इति मृषावादाविचारे हंसनृपकथा ॥ . . अस्तेयममृषावादपादपच्छायवत्पुनः । क्लेशनाशाय सेवध्वमध्वगा भववर्त्मनः ॥ 321 ॥ आहितं स्थापितं नष्टं विस्मृतं पतितं स्थितम् । नाददीतास्वकीयं स्वमित्यस्तेयमणुव्रतम् ॥ 322 ॥ अस्तेयव्रतदुग्धाब्धिमध्यस्नानकृतां सताम् । न स्याद्भवदवज्वालाकलापस्तापहेतवे ॥ 323 ॥ अदत्तादानविरतिव्रतनिश्चयनिश्चलः । लक्ष्मीपुञ्ज इवाप्नोति सर्वः सर्वमचिन्तितम् ॥ 324 ॥ तथाह्यवितथारम्भधर्मिधर्मोमिनिर्मलम् । श्रीहस्तिपुरमस्ति श्रीनिरस्तान्यपुरं पुरम् । / 325 ॥ तस्मिन्नुदारदारिद्रयमुद्रासर्वेश्वरो ऽभवत् । सुधर्म इति सद्धर्मरसैकमणिको वणिक् ॥ 326 ॥ कैश्चिद्वराटकैः किंचित्क्रीत्वा विक्रीय चान्वहम् । kAMzcidvarATakAllA~bhe ऽर्जयन्कालं निनाय स्ः॥ 327 / / सधर्मचारिणी तस्य धन्याख्या ध्र्म्चारिन्नी। अभूत्कार्योच्चये चित्ताधिपचित्तानुवर्तिनी ॥ 328 ॥ पत्रे पत्रे स्फुरन्तीभिर्विचित्राभिर्विभूतिभिः । . चार्वङ्गीभिः कृतैर्गीतनृत्तवाद्यैः प्रसन्नया ॥ 329 ॥ रत्नाब्जमध्यवर्तिन्या दृग्भाग्यावधिरूपया । : . अगण्यपुण्यसंमाप्यसर्वशृङ्गारसारया ॥ 330 ॥
Page #399
--------------------------------------------------------------------------
________________ सि.4.331-341] वासुपूज्यचरितम् .. श्रीदेव्या जिनमर्चन्त्या हृद्यं पाइदं इदम् । स्वप्ने ऽपश्यन्निशान्ते सा नृत्यद्धंसामलोमिकम् ॥ 331 ॥ . त्रिभिर्विशेषकम् ॥ स्वप्नं प्रेक्ष्य प्रमोदेन यान्भेजे पुलकारान् । तैरेवाङ्गीकृताङ्गीयं प्रबुद्धाख्यत्मियं मति ॥ 332 ॥ सो ऽपि व्याख्यत्प्रिये पुत्रः श्रेयाश्रीमान्महागुणः । स्वच्छाशयो जिनाधीशभक्तस्तव भविष्यति ॥ 333 ॥ प्रीताथ धन्यंमन्यासौ धन्याहयानमानसा । दूरविद्राणनिद्रा तं निशाशेषमवाहयत् ॥ 334 ॥ तस्मिन्नहि विनिद्रुत्य कर्म लाभान्तरायिकम् । क्रयविक्रयतो लाभं स लेभे द्विगुणं वणिक् ॥ 335 ॥ इति व्यवहतिक्रीडावर्धमानधनः क्रमात् । सुधर्मः सुखलेशानां प्रथमातिथितां गतः ॥ 336 ॥ धन्यायास्तनुकान्त्यैव गर्मो ऽथ बुबुधे शुभः । शारदाम्भोदलेखाया गर्भस्थ इव भानुमान् ॥ 337 ॥ सीमन्तोनयने वित्तचिन्तार्तः सो ऽन्यदा वणिक् । पादाङ्गष्ठेन गेहान्तर्विलक्षो व्यलिखन्महीम् ॥ 338 ॥ तदुल्लेखनखातायां स च क्ष्मायां व्यलोकयत् । कान्तकल्याणमाणिक्यमण्डलैराविलं बिलम् ॥ 339 ॥ विस्मयानन्दसंदर्भी मणिरुक्ममयं चणिक् । अगारं कारयामास वासवावासवत्ततः ॥ 340 ॥ रूपलास्ये ऽप्सरंस्तुल्यो दास्ये विनयवामनः । तस्य सद्मनि दासीनां संघः संघटितस्ततः ॥ 341 ॥ तस्मिन्दातरि दातव्यमणिचारुत्वदर्शनात् ।
Page #400
--------------------------------------------------------------------------
________________ 380 * श्रीवर्धमानसूरिविरचितं [स.4.342-353] दातारो ऽप्यर्थिता जग्मुः सीमन्तोनयनोत्सवे ॥ 342 ॥ कूपं जलेष्विव बिलं स्वर्णरत्नगणेषु तत् । कृष्यमाणेष्वपि वणिक् पूर्णमेव न्यरूपयत् ॥ 343 ॥ तद्भूतिमुदिता चिन्तासमकालातदोहदा । सुमुहूर्ते ऽद्भुतं धन्या सुखेन सुषुवे सुतम् ॥ 344 ॥ दानाधिक्येन गीतादिचारुत्वेन स च व्यधात् । सुतजन्मोत्सवे श्रेष्ठी विस्मयं घुसदामपि ॥ 345 / / लक्ष्मीपुञ्जमिवालोक्य तं सुतं कान्तिभिः पिता । महेन महता लक्ष्मीपुञ्जनामानमातनोत् ॥ 346 ॥ कालकालोचितैर्भावरचितोपस्थितैः शिशुः । अजातचिन्तादुःखो ऽयं कामं कामदैवत ॥ 347 ॥ अस्पृशन्क्लेशकणमप्यरोदीन कदाप्यसौ । नित्यानन्दस्मितमुखः पित्रोः सुखकरो ऽभवत् । / 348 ॥ कलाः प्रतिदिनं गृह्णन्कुतो ऽप्युल्लसिताः सिताः । रुचिस्तोमतनुः सोम इवावर्धत दृक्मियः ॥ 349 / / तत्तदिक्तत्वमङ्गश्रीकलागुणगणोदयैः । कन्यास्तमागमनष्टौ दिग्भ्यो ऽष्टभ्यः स्वयंवराः ॥ 350 ॥ नित्यं रत्नालये लीनो दर्शनस्पर्शनद्विषोः । नाबुध्यत स्वरूपं स तमिस्रतपनत्विषोः । / 351 ॥ यद्यत्पीतिकरं सर्व स तत्तदुपभुक्तवान् । यद्यदुःखकरं तत्तबुबुधे सत्तयापि न ॥ 352 ॥ प्रियाभिरेव संवृत्तनृत्तगीतादिसंमदः । कालं यान्तं स नाबोधि पश्चोत्तरमुरो यथा ॥ 353 ॥ अचिन्तिताः कुतो भोगाः स्युर्ममेति कदाप्यसौ ।
Page #401
--------------------------------------------------------------------------
________________ 6 [सं. 4.354 - 364] वासुपूज्यचरितम् 381 अङ्के सुप्तः कान्तानां सुखी यावदचिन्तयत् । / 354 ॥ तावद्दिव्यतनुर्दिव्यचीराभरणभासुरः । कश्चित्पुमान्पुरः स्पष्टीभूय बद्धाञ्जलिर्जगौ । / 355 ॥ ॥ युग्मम् ॥ धन्यमकुक्षिसरोहंस गृहं सर्वश्रियां बृहत् । विद्यते विपदां दूरं मणिपूरं महापुरम् । / 356 / / तत्रासीत्सार्थपः पुण्यधरो गुणधराभिधः । सो ऽन्यदा विशदाख्यस्य मुनेः पार्श्वे वने ऽगमत् ॥ 357| जन्तोः स्यादुःखदं द्रव्यहरणं मरणादपि । अथ सुकृतिभिः कार्य चौर्यचर्याविमोचनम् । / 358 ॥ एवमाकर्ण्य पुण्यात्मा स विद्याधरसंसदि । अदत्तादानविरतिं व्यधात्तत्र तदा मुदा । / 359 ॥ पुरं प्राप्तः कदाप्येष विशेषधनकाङ्क्षया । देशान्तराय कस्मैचिद्भूरिभाण्डभरो ऽचलत् । / 360 ॥ स्वदेशान्ते महाटव्यामस्मिन्सार्थे विशत्यथ । अश्वारूढः क्वचित्प्रौढपददण्डे व्रजन्पुरः । / 361 ॥ दृष्ट्वासौ पतितां स्वर्णलक्षमूल्यां मणिस्रजम् । व्रतभङ्गभयात्तस्यां न मुहुर्दृष्टिमप्यदात् । / 362 / / युग्मम् ॥ किं सार्थो याति दूरे यच्छ्रूयते तुमुलोऽपि न । इत्यसौ जातहृद्दाहस्ततो वाहमवाहयत् । / 363 ॥ मार्गे हरिखुरोत्खाते स्वर्णपूर्ण स भूतले । ताम्रकुम्भं निभाल्याशु व्रतभङ्गभयाययौ । / 364 ॥ सहसाश्वे मृते पापभीरुः सो ऽचिन्तयत्तदा ।
Page #402
--------------------------------------------------------------------------
________________ 382 श्रीवर्धमानमूरिविरचितं [स.4.365-376) मम वाहयतो बाहः प्रमीतो ऽयं हतो अस्मि हा ॥ 365 ॥ य एनं जीवयत्यश्वं ददे तस्मै निजं धनम् । इति ध्यायंश्वचालांघ्रिचारेणैष त्वराभरात् ॥ 366 ॥ तृषातुरस्तरौ बद्धां वीक्ष्य वारिभृतां दृतिम् । कस्येयं दृतिरित्युच्चैरुच्चचार मुहुर्मुहुः ॥ 367 ॥ दूरे गतस्य वैद्यस्य विभोवीक्षितुमौषधम् । नैवाहं ज्ञापयिष्यामि पिब तन्निर्मलं जलम् । / 368 ॥ इत्यसौ शाखिशाखाग्रपञ्जरस्थशुकाननात् । आकर्ण्य कर्णीः पाणिभ्यां प्रच्छाद्य शुकमभ्यधात् ॥ 369 ॥ युग्मम् ॥ तृष्णा गृह्णातु मे प्राणांस्तेनादत्तं पुनः पयः । न पिबामि महापापमदत्तादानमुच्यते ॥ 370 ॥ शाखाग्रादुपसंहृत्य शुकरूपं सपञ्जरम् । उत्तीर्याग्रेचर को ऽपि नरः स्थित्वा मुदावदत् । / 371 ॥ वैताढये विपुलापुर्या सूर्याख्यः खेचरो ऽस्म्यहम् । त्वत्पुरे विशदं तातं मुनिं नन्तुं वने ऽगमम् ॥ 372 ॥ ममासंख्यधनस्यापि परद्रव्ये हृते सुखम् । अतो मामयमुद्दिश्यादिदेशास्तेयवर्णनाम् । / 373 ॥ अदत्तादानविरतिस्त्वया चक्रे तु तत्पुरः । चिरं चिन्तितवानस्मि तदा सस्मयविस्मयः ॥ 374 / / दूरं देशं विशन्त्येते सार्थपाः श्रीलवार्थिनः । तरिक दृष्टं सुखेनान्यद्रव्यं नैव हरन्त्यमी ॥ 375 ॥ तदवश्यं करिष्ये ऽस्य सार्थपस्य परीक्षणम् । अदृश्येन मया प्रापि प्रस्तावस्त्वय पश्यता । / 376 ॥
Page #403
--------------------------------------------------------------------------
________________ [स.4.377-388] वासुपूज्यचरितम् .. 383 नृरत्न रत्नमालां ते निधिं चाहमदर्शयम् । . न जितस्त्वं तु लोभेन वस्तूनां महतामपि ॥ 377 ॥ कृत्वा वाहं मृतं पादगत्या तृष्णातुरस्य ते । मयाम्भो दर्शितं शीतं कीरमरणयान्वितम् ॥ 378 ॥ कार्ये वर्यतमे मोठे प्राणरक्षणलक्षणे । लोभेन न पराभूतस्त्वमल्पस्यापि वस्तुनः ॥ 379 ॥ तमित्युक्त्वा निजान्सूर्यः खेचरानयमाह्वयत् । तत्रासीरनश्यास्ते बभूवुः प्रकटाः पुरः ॥ 380 ॥ एभिः सूर्यः समानीय मणिमालां निधि हयम् । अन्यच्च प्रचुरं द्रव्यं सार्थपस्य पुरो ऽमुचत् ॥ 381 ॥ सधनाभ्यं तथा सार्थे सार्थेशविरहार्दिते । स निनाय जनप्रीतिकरं गुणधरं क्षणात् ॥ 382 ॥ किमेतद्धनमित्युक्तः सार्थपेनाथ सो ऽवदत् । किंचिन्मदीयं किंचिच कौतुकाजनतो हृतम् ॥ 383 ॥ चौर्य तातस्य राजर्बोधैर्मुक्तं न यन्मया । तत्त्वद्वतावलोकेन स्वयमेवाद्य तत्यजे ॥ 384 ॥ इत्थं त्वं मे गुरुस्तत्ते ऽर्चायामेतद्धनं कृतम् । इति जल्पपरं विद्याधरं गुणधरो ऽभ्यधात् ॥ 385 ॥ धनं यस्य हृतं यत्तत्तस्मै देहि तमश्छिदे । इत्युक्तस्तत्तथा वाक्यं सूर्यश्चक्रे स्वसेवकैः ॥ 386 / / गृहाणेदं धनं मे त्वमिति जल्पंश्च खेचरः । अभाणि सार्थपन स्वं मुक्त्वा सर्वस्वमग्रतः ॥ 387 ॥ स्वीकुरुं त्वमिदं विचं ग्रन्मयेति प्रतिश्रुतम् । ..यो मे ऽवं जीवयत्येनं तस्मै सबै ददे धनम् ॥ 388 ॥
Page #404
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं [स.4.389-399] किंच पात्रं न दानाहमहं तत्ते धनं ध्रुवम् । न गृह्णामीति जल्पन्तं सार्थपं खेचरो जगौ ॥ 389 ॥ ॥tribhirvishesskm // अहं त्वदुपदेशस्य नेहानृण्यं भवे भजे । तत्स्वमायाकृते कार्ये कथं गृह्णामि ते धनम् ॥ 390 ॥ मद्धनं त्वं न गृह्णासि नाददे ऽहं तु ते धनम् । ततः सार्थेश का स्वामी श्रियामासां भविष्यति ॥ 391 ॥ सो ऽप्याह धर्म एवैकः प्रभुस्त्रिभुवनश्रियाम् । यस्मै यस्मै प्रदत्ते स तस्य तस्य भवन्ति ताः । 392 ॥ तदेहि यावः सर्वत्र धर्मे सर्वज्ञदर्शिते । विश्वस्वामिनि विन्यस्य कृतार्थी कुर्वहे श्रियम् ॥ 393 / / वचस्यङ्गीकृते तेन खेचरेण प्र्मोदिना। ददतुर्मुदितौ वित्तं सप्तक्षेत्र्यामुभौ शुभौ ॥ 394 ॥ ततो गुणधरः विस्वा भवै धर्मैः सुखाद्सौ। लक्ष्मीपुञ्ज प्रभापुञ्ज पुण्यपुञ्जो भवानभूत् ॥ 395 ॥ तच्छिक्षयैव सूर्यो ऽपि त्यक्तस्तेयो धनं ददत् । पूर्णायुः पुण्यमानेन जातो ऽस्मि व्यन्तराधिपः ॥ 396 / / त्वद्भाग्यदेवताशक्तिनुन्नो गर्भात्मभृत्यपि । अपूरयं रयाते ऽहं कालकालोचितं हितम् ॥ 397 ॥ - इति व्यन्तरवागन्ते मूर्जमाप्य प्रबोधमाक् । संजातजातिस्मरणो लक्ष्मीपुञ्जः पदं सदाम् ॥ 398 ॥ विशुद्धं धर्ममाराध्य लब्ध्वा देवत्वमच्युते । स्तुत्यं वितत्य मर्त्यत्वं श्रेयःश्रियमशिश्रियत् ॥ 399 ॥ .... ... // युग्मम् । /
Page #405
--------------------------------------------------------------------------
________________ [स. 4.400-410] वासुपूज्यचरितम् 385 इत्याप्तसर्वलक्ष्मीकलक्ष्मीपुञ्ज निदर्शनात् । जनेन भाव्यमस्तेयत्रतशस्तेन सर्वदा । / 400 ॥ इत्यदत्तादानव्रतविचारे लक्ष्मीपुञ्जकथा ॥ अस्तेयत्रतदीपस्य प्रकाशोल्लासवत्पुनः । मुक्तिवर्त्मनि पान्यानां सतां ब्रह्मत्रतं मतम् ॥ 401 ॥ संतोषः स्वेषु दारेषु त्यागो वा परयोषिताम् । प्रथयन्ति गृहस्थानां चतुर्थं तदणुव्रतम् ॥ 402 ॥ ये ऽन्यदार परीहारततीव्रतयोङ्कुराः । भयान्मोहादयो दोषा न तेषु ददते पदम् ॥ 403 ॥ अहो ब्रह्मव्रतं मुक्तेः सन्मुखीकारकारणम् । गीयते नागिलस्येव विपदामुपदाहकृत् । / 404 ॥ तथाहि भोजभूजानिभुजाहिपरिरक्षितम् । निधानमिव धर्मस्य पुरमस्ति महापुरम् ॥ 405 ॥ जिनेन्द्र सेवा हेवा कविवेक विकसन्मनाः । तस्मिन्विस्मय कुलक्ष्मीलक्ष्मणो ऽस्ति महावणिक ॥406 ॥ अभूद भूषितशुभाप्यर्हद्भक्तिविभूषिता । विवेकिनी विनीता च तस्य नन्देति नन्दिनी ॥ 407 ॥ सतीशतशिरोमाल्यमियं बाल्यविलङ्गिनी । चरावलोकनं तातं निरातङ्कतयावदत् ॥ 408 ॥ निरञ्जनं दशोन्मुक्त निःस्नेहव्ययमन्वहम् । धत्ते विकम्पं दीपं यः परिणेता ममास्तु सः । / 409 / / इति तस्या वचः श्रेष्ठी वरेष्वनुदिनं दिशन् । अस्याः काभिग्रहः पूर्य इत्यार्तश्चिन्तयाजनि ॥ 410 ॥ नागिलः कान्तकायस्तु कितवो लङ्घनैर्घनैः ।
Page #406
--------------------------------------------------------------------------
________________ 386 - श्रीवर्धमानसरिविरचितं [स.4.411-422] तुष्टं यक्षं विरूपाक्षं बने ऽभ्यर्थयताग्रहात् ॥ 411 ॥ नन्दयोक्तो यथा दीपस्त्वं तथा भव मद्गृहे । इति यक्षेण दत्ते ऽर्थे स ययौ श्रेष्ठिनो ऽन्तिके ॥ 412 ॥ कितवाय दरिद्राय नन्दिनी स्वां ददासि मे। अभिप्रहमहं तस्या हन्त पूरयितुं क्षमः ॥ 413 ॥ याक्ताग्मा त्वं भोः पूरिताभिग्रहो यदि । तते ददाम्प पुत्री गङ्गामित्र पयोधये ॥ 414 ॥ तर्हि मद्गहमागत्य दीपस्तादृग्विलोक्यताम् । इत्युक्ते तेन स श्रेष्ठी सकुटुम्बस्तथाकरोत् ॥ 415 ॥ दारियोपद्रुते ऽप्यस्य गृहे तादृशमेव स्ः। दीपं पश्यन्मुतोद्दाहसोत्साहः पाप संमदम् । / 416 ॥ ताइग्दीसमालोककौतुकोत्तानलोचनः । जनो ऽननिष्ट नन्दा तु निरानन्दाभवत्तदा ॥ 417 ॥ विभवैभवनं तस्य विभूष्याथ वणिग्वरः । उत्सवोत्संगितपुरः पुत्रीं तेन व्यवाहयत् ॥ 418 ॥ परिणीयापि तां तन्वीं विवेकामृतदीर्घिकाम् । द्यूतान्यवर्तत न स व्यसनं कस्य सुत्यजम् ॥ 419 ॥ अहारयदयं वित्तं द्यूतकारो यथा यथा । अपूरयत स श्रेष्ठी पुत्रीप्रेम्णा तथा तथा ॥ 420 ॥ हारयित्वापि वित्तानि रत्वापि बहिरङ्गनाः । गृहं प्राप्तः स सानन्दं नन्दया पर्यचर्यत ॥ 421 ॥ अचिन्तयदिदं चैष नाहमस्या ध्रुवं प्रियः । यदित्यमपराधे ऽपि मयि रोषं तनोति न ॥ 422 ॥ सो ऽन्यदा हारिते त्रस्तः कितवेभ्यो वने विशत् ।
Page #407
--------------------------------------------------------------------------
________________ [स.4. 423-434] वासुपूज्यचरितम् 387 दृष्ट्वा ज्ञानिनं साधुं पप्रच्छ रचिताञ्जलिः ॥ 423 ॥ किं सा शुभस्वभावापि धत्ते चित्ते न मां प्रिया । इति पृष्टे ऽस्य योग्यत्वं ज्ञात्वा ज्ञानी मुनिर्जगौ ॥ 424॥ सा विवेकवती कान्तमपीच्छन्ती विवेकिनम् । विवेकं तद्गुणं व्याख्या ताग्दी पापदेशतः ॥ 425 ॥ निगद्यते ऽञ्जनं माया नवतत्त्वस्थितिर्दशा । स्नेहव्ययः प्रेमभङ्गः कम्पः सम्यक्त्व खडनम् ॥ 426 ॥ तैर्विमुक्तं विवेकं यो धत्ते ऽस्तु स पतिर्मम । इति दीपच्छलादाख्यत्पृष्टा नार्थे तु केनचित् ॥ 427 ॥ निरञ्जनं दशोन्मुक्तमस्नेहव्ययमन्वहम् । विकम्पं दीपमेव त्वं कृतवानद्भुतं गृहे ॥ 428 ॥ तादृक्षं वीक्ष्य सा दीपं सती भग्नोत्तरा सती । हिया मौनवती व्यूहे भवताप्यविवेकिना । / 429 ॥ सतीति परिणेतुस्ते दृष्टिस्थाने न हृष्यति । अविवेकीति सा चित्ते न धत्ते त्वां विवेकिनी ॥ 430 ॥ साध्वादिष्टं विवेकं स स्वीचक्रे ऽथ विशेषतः । व्रतं स्वदार संतोषं जगृहे स्नेहपुष्टिदम् ॥ 431 ॥ मुदा गत्वा गृहे स्नात्वा पूजयित्वा जिनाधिपम् । दत्त्वा दानं सुपात्रेभ्यो बुभुजे ऽसौ यथाविधि । / 432 / / विवेकिनमिवालोक्य मुदा कान्तमथाक्दत् । नन्दा मन्दाकिनी नीरशुचिना वचनेन तम् ॥ 433 ॥ जिनेन्दुसेवया शीलसलिलव्यक्तसिक्तया । अद्य मे फलितं नाथ यद्दृष्टोऽसि विवेकवान् ॥ 434 ॥ ना गिलो ऽपि जगौ तन्वि यन्मुक्त्वा व्यसन मया ।
Page #408
--------------------------------------------------------------------------
________________ श्रीवनानभूरिमिपित [स.4. 435-446) विवेकः स्वीकृतस्तत्र गुर्वादेशो ऽस्ति कारणम् ॥ 435 ॥ ततः प्रभृति सद्धर्मशीलप्रेमगुणैर्दृढम् । त्रिधा स्यूते तयोश्चित्ते भेजतुभृशमेकताम् ॥ 436 ॥ अनन्यरूपयोधर्मध्यानाधीनधियोस्तयोः । आधिमुक्तहृदोः कामं कायकान्तिरवर्धत । / 437 ॥ __कदाचिदुत्सवाकृष्टा नन्दा पितृगृहे ययौ । मुप्तः कुटिमकोट्यग्रे नागिलश्चन्द्रदत्तदृक् ॥ 438 ॥ व्योम्न विद्याधरी कापि यान्ती प्रियवियोगिनी । तद्रूपमोहतः कामरोहतः प्राप्य तं जगौ ॥ 439 ॥ कामानलशिखातप्ता प्राप्तास्मि शरणं तव । svAmillA~vaNyapAthodhe मां मजय भुजोमिषु ॥ 440 ॥ प्रियास्मि हंसराजस्य विद्याधरशिरोमणेः । ततश्चित्तं त्वयाकर्षि गीतेनेव कवित्वतः ॥ 441 / / चण्डस्य खेचरपतेः सुता लीलावतीत्यहम् । त्वयाता भविष्यामि सत्यं लीलावती पुनः ॥ 442 ॥ नाङ्गीकरोषि चेत्तन्मां मृत्युरङ्गीकरिष्यति । तद्भविष्यसि धर्मज्ञ किं न स्त्रीघातपातकी ॥ 43 ॥ रहस्यं वेद्मि विद्यानां कामितुश्च पितुश्च तत् । तौ जित्वा तेन तत्त्वाम्यं तव दास्यामि मां भज ॥ 444 ॥ मान्यथा मद्वचः कार्षीरित्युक्त्वासौ कुरङ्गादृक् । कम्पमाना क्रमौ तस्य मूर्ना स्पष्टुमधावत ॥ 445 ॥ मा भूत्परस्त्रीस्पर्शो ऽपि ममेत्याशु स नागिलः । ततश्चकर्ष चरणौ दह्यमानाविवाग्निना ॥ 446 ॥ क्रुद्धाथ व्योम्नि ततायोगोलं लोलं विकृत्य सा ।
Page #409
--------------------------------------------------------------------------
________________ इस.4. 447-458] वासुपूज्यचरितम् 389 भज मामन्यथानेन भस्मयामीत्युवाच तम् ॥ 447 ॥ .. अलुभ्यतो लोभवाक्याद्भीतिस्थानादबिभ्यतः । मूत्कारी स ज्वलन्गोलस्तस्याथो मौलये ऽपतत ॥ 448 ॥ दग्धो दग्धो ऽयमित्यन्तायन्त्यां खेचरस्त्रियाम् । स सस्मार नमस्कारं विलीनश्च विपञ्चयः ॥ 449 ॥ अथ बापददृश्यत्वं त्रपाटोपेन खेच्री। ... . नागिलो ऽभन्नमस्कारप्रभावोत्पुलकः पुनः ॥ 450 / न रतिः पितृगेहे ऽपि त्वां विनेत्यादिवादिनी । चेटिको हाटितद्वारा तदा नन्दा तमाययौ ॥ 451 ॥ आकारेण गिरा गत्या तां नन्दां स विदन्नपि । खेचरीविप्लवाशी संकीर्णस्थो ऽवदत्ततः ॥ 452 ॥ अरविन्दाक्षि नन्दासि यदि तूर्ण तहि माम् । अन्यासि यदि तद्धर्मः स्वाम्यस्तु स्खलनं तव ॥ 453 / / ततः स्थितस्वरूपैव खेचरी सा स्खलद्गतिः । तद्वत्तविस्मयस्तब्धमूर्तिरेवाग्रतः स्थिता ॥ 454 ॥ स तत्तत्कपटं वीक्ष्य कपटान्तरशङ्कितः । कृतलोचः स्वयं भेजे शीलभङ्गभयाव्रतम् ॥ 455 / / दत्तं शासनदेव्याथ यतिवेषं स धारयन् । तत्पदीपपुरोभागमागत्येदमभाषत ॥ 456 ॥ आराध्य नन्दालोभेन नीतो ऽस्य द्भुतदीपताम् । अयि यक्ष विरूपाक्ष कृतकृत्यो ऽस्मि गम्यताम् । / 457 / / दीपतो ऽप्यथ भाषाभूत्सेव्यो यावद्भवं भवान् । वेरिव न मे भाभिः स्पर्शदोपः प्रभो भवेत् ॥ 458 / / अथ तादृग्महाशीलपीतया स्फीतविद्यया ।
Page #410
--------------------------------------------------------------------------
________________ 390 श्रीवर्धमान मूरिविरचितं [स.4.459-469] विद्यार्या प्रतिपदं क्रियमाणप्रभावनः ॥ 459 ॥ तथाविधकथाबोधवर्धमानप्रमोदया । व्रतध्यानगलत्पापकन्दया नन्दयान्वितः ॥ 460 ॥ भानूदये ऽप्यविभ्रष्टभासा दीपेन भासुरः । साश्चर्यमेष लोकेनालोक्यमानो गुरुं ययौ ॥ / 461 ॥ त्रिभिर्विशेषकम् ॥ व्रतं नन्दायुतः प्राप्य विधिवद्गुरुसंगतः । विजहार महारण्यार (मग्रामपुरादिषु । / 462 ॥ निशास्वपि प्रदीपस्य तस्योद्योते ततः पठन् । ज्ञातज्ञातव्यपूरो ऽयमल्पैरेव दिनैरभृत् । / 463 ॥ बद्धायुः संयमात्पूर्वं मृत्वासौ स्नेहवस्तिया । हरिवर्षे युगलतां ययौ कल्पतरोस्तले । / 464 ॥ तद्वयं भाग्यशेषेण भुक्त्वा भोगोत्सवं दिवः । क्षेत्रे महाविदेहाख्ये मर्त्यभूयाप निर्वृतिम् ॥ 465 ॥ अतो नागिलनन्दावदानन्दाद्वैततत्परैः । धातुर्यत्रतं दक्षैर्धर्मक्षैकवणम् ॥ 466 ॥ इति चतुर्थव्रतविचारे नागिलकथा ॥ ईदृक् चतुर्ब्रती रूपनिरूपणसुदर्पणम् । `पञ्चमं तु व्रतं धीराः कलयन्त्वतिनिर्मलम् ॥ 467 ॥ असंतोषादिदोषा हिमोहहालाहलामृतम् । परिग्रहस्य मानं यत् तत् चमनम् ॥ 468 ॥ क्रूरात्मसंसृतिवधूचकितस्य मनीषिणः । मुक्तिसीमन्तिनीमेल संकेतस्थानलक्षणम् ॥ 469 ॥ परिग्रहप्रमाणाख्यत्रतकल्पद्रुरद्भुतः ।
Page #411
--------------------------------------------------------------------------
________________ [सं.4.470-480] वासुपूज्यचरितम् निषिध्यमानमप्यर्थं दद्याद्वियापतेरिव । / 470 ॥ 391 युग्मम् ॥ श्राद्धाः शृणुत तद्वृत्तमभूदुद्वृत्तवैभवः । धनी विद्यापतिरिति ख्यातः पोतनपत्तने ॥ 471 ॥ सर्वज्ञसेवको सुयेष निजसमश्रियामपि । संख्यातिं ज्ञातवान्नैव ज्योतिषी ज्योतिषामित्र ॥ 472 ॥ तस्याजनिष्ठ गृहिणी स्पृहणीयगुणोदया । जिनेशशासनाम्भोजभृङ्गी शृङ्गारसुन्दरी । / 473 / / सप्तक्षेत्रयां वर्षान्वितमनन्तगुणलाभधीः । प्रयत्नेन यथाकालं वृषपोषं चकार सः ॥ 474 ॥ धनमर्जयतो नित्यमृणं तर्जयतः सताम् । धर्मकल्पयतः काममघमल्पयतः परम् ॥ 475 ॥ सुखोर्मिमयमेवोचैरह्रां गभ्यतो गणम् । स्व कापि कदापि स्त्री पुरस्तस्येदमभ्यधात् ॥476 ॥ युग्मम् ॥ श्रीरहं त्वगुणश्रणशेति त्वां ब्रवीम्यदः । कृष्टा दैवेन यास्यामि त्वद्गुहाद्दशमेऽहनि । / 477 / अयोनिद्रं दरिद्रो ऽहं भविष्यामीति दुःखितम् । तमुवाच करद्वन्द्वशृङ्गा शृङ्गारसुन्दरी ॥ 478 ॥ रवे रथ इव ध्वान्तं तव मालिन्यमानने । अदृष्टपूर्वं यत्तत्किम विलोक्यते । / 479 / / त्वया कृतास्मि स्नेहेन सुखसर्वस्त्र भागिनी । दुःखभाग दावे ऽय किं मां वञ्चयसि प्रभो । / 480 ॥ पत्त्या स्वस्वरूपेऽथ कथिते प्रथितस्मिता ।
Page #412
--------------------------------------------------------------------------
________________ 392 _ श्रीवर्धमानमूरिविरचितं [स.4.481-492] ~r.raamwwwww.rrrr. सा पुनर्भारती भेजे विवेकामृतसारणीम् ॥ 481 ॥ निर्वाणमार्गसंचारचरणस्खलशृङ्खला । हृच्छल्यं श्रीः सतां भोगफलकर्मचिरस्थिरा ॥ 482 / / मदयेन्मदिरेव श्रीर्यदि सा याति यातु तत् । विवेक एक एव त्वां मा मुश्चन्मदमर्दनः । / 483 ॥ पात्रदानं फलं लक्ष्म्यास्तद्गहीतं बहु त्वया । फलं संप्रति दौःस्थ्यस्य तपो ग्राह्यं ततो ऽधिकम् ॥ 484 ॥ मुक्तिमार्गकृतिलक्ष्मीर्भाग्यैस्ते भङ्गमेति चेत् । तत्कि हर्षपदे नाथ दुःखं भजसि निर्भरम् ॥ 485 ॥ गमिष्यति कथं वा श्रीसेरी दशमे ऽहनि । स्वायत्तैव सती सप्तक्षेत्र्यामद्यैव रोप्यताम् ॥ 486 / / परिग्रहप्रमाणाख्यमङ्गीकृत्य व्रतं ततः । स्थीयते नीयते चैष काल: संतोषपोषकः ॥ 487 / / इति प्रियोक्तिभिः प्रीतः प्रातःकृत्यपुरःसरम् । सप्तक्षेत्र्यां क्षणादेष निःशेषमवपद्धनम् ॥ 488 ॥ ततः स्थापितदेहोपयोगिस्वल्पपरिग्रहः । / मध्यंदिने जिनाधीशमभ्ययेदं बभाण सः ॥ 489 ॥ गृङ्गारसुन्दरी भार्या शय्यैका वसने उभे । एकं पात्रमहर्षीज्यमात्रश्चाहारसंग्रहः ॥ 490 ॥ एकद्विसंख्यमल्पार्थमन्यदप्यात्महेतुकम् । अस्तु मे वस्तु तीर्थेश सेवाह त्वस्तु बदपि ॥ 491 ॥ ॥ युग्मम् । / परिग्रहं प्रमायेति prmodvishdaashyH| स निनाय दिनं धीमान्धर्मध्यानधुरन्धरः ॥ 492 ॥
Page #413
--------------------------------------------------------------------------
________________ [स.4.493-503] वासुपूज्यचरितम् धनं विनार्थिनामास्यं दर्शनीयं प्रगे कथम् । नक्तं सुप्ते जने युक्ता देशान्तरगतिस्ततः ॥ 493 ॥ इति शृङ्गारसुन्दा सममालोच्य मुप्तवान् । निशीथे ऽभ्युत्थितश्चायं यावदेशान्तरोन्मुखः ॥ 494 / / तावत्तावद्भिरेव श्रीपूरैरापूर्णमालयम् । आलोक्य विस्मयस्मेरचित्तश्चित्तत्रियां जगौ ॥ 495 / / _ -- त्रिभिर्विशेषकम् ॥ दशमे ऽहनि देवेन कृष्यमाणैव यास्यति । नेदानीं दीयमानापि श्रीरियं याति मद्गृहात् ॥ 496 ॥ न स्याददानं दानं वा स्थैर्यास्थैर्यकृते श्रियः । मुधा कृपणतां मूढा रूढामात्मनि तन्वते ॥ 497 ॥ न याति दीयमानापि श्रीश्वेदीयत एव तत् । तिष्ठत्यदीयमानापि नो चेद्दीयत एव तत् ॥ 498 ॥ इति विस्मित्योर्वाआर्सोमिप्लुत्योस्त्योः॥ आलिलिङ्ग दिवं पिङ्गः क्षपावल्लिदवो रविः ॥ 499 ॥ तथैवाथ श्रियं दत्त्वा कृत्वा कर्म दिनोचितम् । सुष्वाप पुण्यपूर्णो ऽयं प्रतिज्ञातपरिग्रहः ॥ 500 ॥ इत्यमेष नवाहानि हानिहीनां श्रियं ददत् । कल्पद्रुमाधिदेवीनामपि श्लाध्यत्वमागतः ॥ 501 ॥ प्राच्यपुण्यपयःपर्3o मुक्तिमार्गस्य दूस्स्क्ः। शोषमेष्यति में दिष्टया श्रीफूरः श्वस्तने दिने ॥ 502 ॥ इति प्रीतमना नक्तं सुप्तः स्वप्ने श्रिया रयात् । आनन्दसुन्दरदशा स बभाषे शुभाशयः ॥ 503 ॥ युग्मम् ॥ तबलादुर्बलं दैवं कुर्व्द्भिर्ग्र्व्ग्र्मितैः।
Page #414
--------------------------------------------------------------------------
________________ श्री वर्धमानसूरिविरचितं [स.4.504-515] तादृग्भिर्दानमुकृतैः कृतैवाहं त्वयि स्थिरा ॥ 504 ॥ अत्यर्थ पुण्यपापानामिव फलमश्रुते । इति सूतं त्वयाकारि मतिसार यथातथम् । / 505 ॥ कदाचन न मुञ्चामि तदहं सदनं तत्र । यथेच्छं भाग्यभङ्गीभिरुत्संगीकृत भुङ्क्ष्व माम् ॥506 ॥ विनिद्रः कथयित्वाथ निशीथे स्वमसंकथाम् । स प्रिया प्रतिकलीलापदभिदं जगौ ॥ 207 ॥ श्रीदानव्यसनेनैव भोगमात्रफलेन हा । जन्म यास्यति नौ मुक्तिफलेन तपसा विना ॥ 508 ॥ कदापि लोभलीलाभिललितं लोलुभं मनः । पञ्चमत्रतपञ्चत्वमपञ्चमपि संसृजेत् । / 509 ॥ पूरितं वित्तपूरेण तत्परित्यज्य मन्दिरम् । कचिदेशान्तरे यावच्छुटावः श्रीमहाग्रहात् ॥ 510 ॥ इति निश्चित्य स तया सहागच्छद्बहिर्गृहात् । श्रीकेलिकोमलान्नक्तं कमलादिव षट्पदः ॥ 511 ॥ करण्डमण्डिनीं बिभ्रत्तीर्थेशप्रतिमांमसौ । स्मरन्पञ्चनमस्कारान्नगरद्वारमास्थितः । / 512 / / मृते शूलादपुत्रे ऽथ शूराख्ये तत्पुरीपतौ । मन्त्रिभिः कल्पितो दिव्यहस्ती तत्रापतत्तदा । / 513 / / तं पुण्यकलशाम्भोभिरभिषिच्य प्रियान्वितम् । पृष्ठमारोपयामास करेण करिणां वरः ॥ 514 ॥ निन्ये महोत्सवेनाथ करीश्वरशिरः स्थितः । राजसौधाय हृष्यद्भिर हृष्यन्सचिवैरसौ । / 515 / / श्री पङ्कान्निःसृतं राज्यमहापङ्कत्रपातिनम् । 394 Maa A
Page #415
--------------------------------------------------------------------------
________________ -..., . [स.4.516-527] वासुपूज्यचरितम् स स्वं मेने ऽम्बुदोन्मुक्तं राहुग्रस्तमिवोडुपम् ॥ 516 ॥ भद्रपीठाश्रये तस्मिन्नभिषेकं निषेधति । / विलक्षे मन्त्रिलक्षे ऽय दिव्यभूदिव्यभारती ॥ 517 ॥ अयापि विद्यते भूरि कर्मभोगफलं तव । तदङ्गीकृत्य राज्यश्रीरुत्संगीकुरु संमदम् ॥ 518 ॥ स्वभाग्यदेवतावाचमित्याकर्ण्य स vaya'dhIH । सिंहासने निशस्य प्रतिमा विन्यवीविशत् ॥ 519 ॥ धर्मज्ञैर्मन्त्रिभिः प्रीतैः पादपीठोपवेशनः । जिनदास्याभिषेकं स स्वस्मिन्धीमानकारयत् ॥ 520 ॥ सुधीः संधारयन्भुक्तमात्रं स्वस्मै परिग्रहम् । / समस्तं जिननामाई वस्तुचक्रमचीकरत् ॥ 521 ॥ नित्यं यात्रोत्सवं तत्र स पवित्रमनाः प्रभोः । अभूतवित्तव्ययतः कारयामास कृत्यवित् ॥ 522 ॥ भूरिययको तस्मिन्न गृह्णाति करं जनात् । तद्भाग्यदेवजावर्षन्नित्यं रत्नैर्नृपौकसि ॥ 523 ॥ धर्माधीनो ऽयमित्येतं जेतुं जातोयमा नृपाः । जिनाधिष्ठायिभिर्य रोगमुत्पाद्य नाशिताः ॥ 524 ॥ विकटं कटकारम्भं शक्तिस्तम्भं च विद्विषाम् । ज्ञात्वाथ हर्षहृयात्मा विद्यापतिरचिन्तयत् ॥ 525 ॥ अहो ये शक्रविक्रान्तिभाजस्ते ऽप्य्रिभूभुज्ः। धर्मप्रभावादुःकीर्तिनिलयं विलयं ययुः ॥ 526 ॥ मां धर्मः कलयन्सेक्मानमल्पपरिग्रहम् । महापरिग्रहाशत्रूञ्जेतुं भेजे सहायताम् ॥ 527 ॥ तदहं यद्यदु सेवे त्यक्ताशेषपरिग्रहः ।
Page #416
--------------------------------------------------------------------------
________________ 396 श्रीवर्धमानसूरिविरचितं [स.4.528-539] तदन्तरारिभङ्गे ऽपि भवत्ययमुपक्रमी ॥ 528 ॥ इति संचिन्त्य शृङ्गारसुन्दरीकुक्षिसंभवम् । सुतं शृङ्गारसेनं खे पदे विद्यापतिबंधात् ॥ 529 ॥ पुरः संयमसूरीणामूरीकृत्य व्रतं स्वयम् । कल्याणमयमात्मानं शुद्धं चक्रे तपोग्निना ॥ 530 ॥ पूरितायुरियाय द्यां विद्यापतियतिस्ततः । mAmaya'bhavairbhaje पञ्चभिः परमं पदम् ॥ 531 ॥ तद्विद्यापतिदृष्टान्तविद्यानिश्चलचेतनः । भाव्यं भव्यजनैर्धर्मस्पृहैर्मितपरिग्रहैः ॥ 532 ॥ इति परिग्रहप्रमाणव्रतविचारे विद्यापतिकथा । दशदिक्क्लुप्तसंचारे सीमानुल्लङ्घनं पुनः । प्रथमं प्रथयन्ते दिग्विरत्याख्यं गुणवतम् ॥ 533 ॥ पाप्द्विप्दुरुत्थान्पात्स्ण्व्र्त्ग्र्तिका। इदं भाति व्रतं धर्मधात्रीशकनकासनम् ॥ 534 ॥ उच्चैर्धर्मप्रसूनस्य शाखी दिग्विरतिव्रतम् । नृणां यदधिरूढानां न पापश्वापदाद्भयम् ॥ 532 ॥ गतौ संकोचयत्येव यः स्वं दिग्विरतिव्रती । संसारलड्डनोत्तालफालारम्भः स सिंहवत् ॥ 536 ॥ . तथाहि द्रङ्गप्रस्तारेष्वस्ति सर्वगुरुः पुरी । वासन्तीति श्रुता चित्रमवक्रगुणपूरिता ॥ 537 ॥ कीर्तिपाल इति क्षोणिपालस्तस्यामजायत । यत्कीर्तिकन्याकेलीषु वियदर्3o ऽपि संकटः ॥ 538 ॥ रूपश्रीस्पर्शसंलुब्धैरिवाशेषैतो गुणैः । ननन्द नन्दनः श्रीमान्भीमाख्यस्तस्य भूपतेः ॥ 539 ॥
Page #417
--------------------------------------------------------------------------
________________ [स.4.540-551] वामपूज्यपारितम्... 390 तस्मात्पुत्रादपि स्वेभ्यः प्राणेभ्यो ऽप्य्तिव्ल्ल्भ्ः। : तत्र मित्रं महीभर्तुः श्रेष्ठीन्दुः सिंह इत्यभूत् । / 540 / जिनभक्तिर्जिनमतज्ञानं तद्धर्ममिर्मितिः । इति सारमलङ्कारत्रयं शश्वद्दधार स्ः॥ 541 ॥ .. तदीयवदनन्यस्तनेत्रं वेत्रभृतां व्र्ः। कदाप्युदारसदसं तं महीशं व्यजिज्ञपत् ॥ 542 ॥ देव दिव्याकृतिआरि कोऽप्यास्ति नरपुङ्गवः । / चक्षुर्भवन्मुखाम्भोजे भ्रमरीकर्तुमुत्सुकः ॥ 543 ॥ अथैष वेत्रभृद्भपभ्रूपल्लवकसंज्ञया । आशु प्रवेशयामास तं पुमांसं सभामुवि ॥ 544 ॥ कृती कृतनमस्कारः संनिविष्टो ऽथ विष्टरे । वच सुधाभिः स्नपयामास भूवासवश्रवः ॥ 545 ॥ जानासि जगतीनाथ विरोधिकाथकृन्महाः । श्रीनागचन्द्र इत्यस्ति पुरे नागपुरे नृपः ॥ 546 ॥ तस्य प्रियास्ति प्रस्ताववाच्या सुरवधूक्तिषु । मकरध्वजारकपञ्जरी रत्नमञ्जरी ॥ 547 ॥ कामभूभर्तुरस्तित्वमुच्चरस्ति तयोः सुता । विश्रुता गुणमालेति गुणमालेच देहिनी ॥ 548 ॥ तदङ्गसंगता लक्ष्मीः साक्षालक्ष्मीमुपाहसत् । स्फुरदम्भोजकुम्भीन्द्रकुम्भद्वन्देन्दुवासिनी ॥ 549 ॥ तारुण्यचारवे तस्यै वरान्ध्यायन्धराधिपः । त्वत्सुतं निश्चिकायैव प्रभायै भास्करं यथा ॥ 550 ॥ इत्यर्थमभ्यर्थयितुं त्वयि मामीश मे प्र्भुः। विश्वासभाबनीभूतं मुख्यदूत नियुक्तवान् ॥ 551 ॥
Page #418
--------------------------------------------------------------------------
________________ 398 www श्रीवर्धमानसूरिविरचितं (स. 4.552 - 563) www सत्प्रभो सत्प्रभोल्लासनिर्विलासमनोभुवे । रतिनिर्जयिनीं कामं तामङ्गीकुरु सूनवे । / 552 ॥ तं भूपमुत्सवाभोगात्तां कन्यां वरलाभतः । दौत्यसाफल्यतो मां च स्वामिन्ननुगृहाण तत् ॥ 553 ॥ इदं वादिनि दूते ऽस्मिन्नानन्दी मेदिनीपतिः । सिंह श्रेष्ठमुखाम्भोजे न्यस्तनेत्रयुगो जगौ ॥ 554 ॥ नावयोरन्तरं किंचिदमुमादाय नन्दनम् । ब्रज नागपुरं बन्धो संबन्धो ऽयं विधीयताम् । / 555 / / अनर्थदण्ड (दुद्दण्डादतः स चकितः कृती । किंचिन्न्यश्चन्मुखः सिंहो नोत्तरं नृपतेर्ददौ । / 556 ॥ किंचित्कोपकडाराक्षस्ततः क्ष्मादयितो ऽवदत् । संबन्धो ऽयं न किं साधुर्यद्दत्से मित्र नोत्तरम् ॥ 557 ॥ अथ पृथ्वीपतिं कोपकणाङ्कमवलोकयन् । वाकलां कलयामास सिंहः पीयुषपेशलाम् । / 558 ॥ न योजनशतादूर्ध्वं व्रजामीति व्रतं मम । अतस्तु योजनशतं सार्थं नागपुरं पुरम् । / 559 ॥ तदहं न विवाहे ऽस्मिन्त्रजामि व्रतभङ्गभीः । एवंविधेषु कार्येषु दिश्यन्ते न च मादृशाः ॥ 560 ॥ इत्युक्तिघृतहोमेन ज्वलत्कोपमहानलः । तज्ज्वालाजाल संतप्तामिव भूपो ऽभजगिरम् ॥ 561 ॥ स्याद्गन्तुं यत्र मे युक्तं मया तत्र निदिश्यसे । कार्य तदप्यदेश्यं ते तन्महामहिमासि भोः ॥ 562 ॥ न यासि योजनशतादूर्ध्वमित्यस्ति ते व्रतम् । सहस्रा योजनेभ्यो ऽग्रे त्वां मोक्ष्याम्यौष्ट्रिकैस्ततः ॥ 563 ॥
Page #419
--------------------------------------------------------------------------
________________ (स.4.564-574) वासुपूज्यचरितम् सिंहः श्रुत्वेत्यथ क्रोधावहित्यविहितस्मितः । ऊचे अतो नृणां पत्युः प्रत्युत्पन्नमतिः कृती ॥ 564 ॥ स्वामिन्नसहमानस्ते विरहं निर्ह्ण्कृतिः। अकार्षमुत्तराण्येवं देवादेशः शिरोमणिः ॥ 565 ॥ नृपः प्रीतो ऽथ तद्वाचा विवाहाय व्यहारयत् । महासैन्यमहामन्त्रिमहाभटयुतं सुतम् ॥ 566 ॥ पृथग्भूतमिवात्मानं सुहृदं हृदयप्रियम् । नृसिंहः सिंहमकरोत्तत्र सर्वक्रियागुरुम् ॥ 567 ॥ कृतयात्रस्ततः सिंहो गुप्त्स्ण्वेग्वाग्भ्रैः॥ अत्रोटयत्कुमारस्य संसारावासवासनाम् ॥ 568 ॥ व्यक्तमुक्तिवधूलोभः शोभमानः श्रियोऽय स्ः। तृणवद्गणयामास महीवासवनन्दनः ॥ 569 ॥ कृतव्याजोत्तरः श्रेष्ठी दिग्विरामव्रतस्थितः । न योजनशताच स प्रयाणमकारयत् ॥ 570 ॥ यात्राविरामाद्यातेषु पञ्चषेषु दिनेष्वथ । कुमारमूचुः सचिवा रहसि प्रहसगिरः ॥ 571 ॥ यात्रां कुत्रापि सिंहश्चेनिषेधति विधिच्छलात् । तद्भलादपि कुर्वन्तो न यूयमपराधिनः ॥ 572 ॥ इत्यस्मानशिषद्गुप्तं प्रयाणसमये नृप्ः। तद्भवाप्यधुना सिंहं यामो नागपुरं न किम् ॥ 573 ॥ ॥ युग्मम् ॥ इत्यात्तवाचः सचिवानचष्ट नृपनन्दनः । श्वः कर्तव्यमिदं यात्रा नाध नियते यदि ॥ 574 ॥ अथैकान्ते महीकान्तजन्मा तन्मानसाप्रियम् । .
Page #420
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं (स.4.575-586) वचो ऽवोचत सिंहस्य पुरो धर्मकलागुरोः ॥ 575 / / धर्माम्बुधि सुधाधामा सिंहनामा महामतिः । ततः कुमारमारब्धसंसारशमनो ऽभ्यधात् ॥ 576 ॥ नेदं मे ऽङ्गमपीत्युक्त्वा भूतले प्रतिलेखिते । पतित्वा पादप इव प्रस्थिरावयवत्रजः ॥ 677 ॥ शुचौ कचिद्वनोद्देशे पादपोपगमाभिधम् । ग्रहीष्यामि व्रतं तत्ते बद्ध्व नेष्यन्ति किं मम । / 578 ॥ ॥ युग्मम् ॥ इत्युक्त्वा सिंहवत्सिंहः काननं निशि जग्मिवान् । त्वमेव मे गतिरिति क्ष्मापजो ऽप्यनु तं ययौ । / 579 / / निशान्ते तावपश्यन्तः शयनादिषु मन्त्रिणः । पद श्रेण्यनुसारेण भुवं भूरितरां ययुः । / 580 ॥ तौ गृहीतपरिव्रज्यौ पादपोपगमस्थितौ । नित्यव्योमभ्रमश्रान्तौ सुप्तौ सूर्योपाविक ॥ / 581 ॥ कचिच्छैलतले वीक्ष्य वैलक्ष्यकलुषाननाः । मन्त्रिणः प्रणिपत्योचुटूच्चयमयं वचः । / 582 ॥ क्षम्यतामपराधो नः सकटूक्तिपटूकृतः । उत्तिष्ठतं द्रुतं यामः स्वामिनौ नागपत्तनम् ॥ 583 ॥ मत्वा वृत्तमिदं भूपः कुप्यन्यन्त्रे तिलानिव । दुःखश्यामतनूनस्माम्साम्वयाम्पीलयिष्यति । / 584 ॥ तत्कृपाब्धी कृपां कृत्वा पश्यतं जल्पतं च नः । दृग्भः प्रसादसार्द्राभिः स्मितघौताधरैर्मुखैः ॥ 585 ॥ व्यर्थीभूयाथ सचिवैरित्यादिचटुवादिभिः । स्वरूपमाशु भूपस्तज्ज्ञापितः सत्वरैश्वरैः । / 586 ॥ .
Page #421
--------------------------------------------------------------------------
________________ (स.4.587-597) वासुपूज्यचरितम् बना विवाह्यस्तनुजः सिंहो वध्यस्तु वैरिवत् । इति कुप्यन्नृपो ऽप्यागाद्वाहनैवेगवत्तरैः ॥ 587 ॥ ईदृग्विरुद्धबुद्धिस्तौ स ददर्श म्हामुनी। ... सेव्यमानपदी व्याघ्रदीपिसिंहादिजन्तुभिः ॥ 588 ॥ प्रभाविनाविमौ शक्यौ न पराभवितुं बलात् । भक्त्यैव भाष्यावित्यन्तायनराजा जगाम तौ ॥ 589 ॥ वापदैर्दत्तमार्ग ते मार्गन्तं वीक्षणान्यपि । नमन्तं चटुमन्तं च नेक्षांचक्रतुरप्यमू ॥ 590 ॥ तौ तु मासोपवासाते स्तूयमानौ सुरासुरैः। शुद्धध्यानवशीभूतां भेजाते मुक्तिवल्लभाम् ॥ 591 / / न योजनशतादूर्ध्व यामीति तव निश्चयः । / असंख्यैओजनैमित्र मां मुत्का किमगाः शिवम् ॥ 592 ॥ इति क्रन्दन्नृपः सिंहनाम्नो मित्रस्य विग्रहम् । / पुत्रस्य चाग्नौ चिक्षेप स्वं च शोकमहानले ॥ 593 ॥ तयोः सत्त्वातिरेकोक्त्या विबुधैर्बोधितस्ततः । धर्मकर्मठधीः पाप स्वपुरं भूपुरन्दरः ॥ 594 ॥ वरं तत्याज यः प्राणान्न पुनः स्वीकृतं व्रतम् । स सिंह इव सेवध्वं जना दिग्विरतौ रतिम् । / 595 / / ॥ इति दिग्विरतिविचारे सिंहकथा ॥ योग्यमुपभोग्यं च पारिमित्येन गृह्यते । / भोगोपभोगमानाख्यं तद्वितीयं गुणवतम् ॥ 595 / / सुकृतश्रीनिवासैकसरोजं सप्तमं व्रतम् । चित्रमत्र परत्रापि सुरभीकुरुते सतः ॥ 597 ॥ कृती मितीकृताहारः सप्तमव्रतलीलया ।
Page #422
--------------------------------------------------------------------------
________________ 402 श्री वर्धमानसूरिविरचितं (स. 4,598-609) मुच्यते संचितेनापि कर्मरोगेण धर्मवत् ॥ 598 ॥ तथाहि सिद्धं साहित्यमित्र विद्यासु भासुरम् । नगरीषु गुरुश्री कमस्ति श्रीकमलं पुरम् । / 599 ॥ तत्राजनिष्ट राजेन्दुः सत्याख्यो राजशेखरः । कालरात्रेरिवादर्शो यदसिर्ददृशे ऽरिभिः । / 600 ॥ सकलैः स कलापात्रैः क्षात्रैरिव गुणैः श्रितः । कस्य कस्य नमस्यत्वं भूभुजङ्गो न जग्मिवान् ॥ 601 ॥ संभावि भुवि दुर्भिक्षं देव द्वादशवार्षिकम् । इत्येकदा पुरस्तस्य ज्योतिःशास्त्रविदो वदन् । / 602 / / सर्वथा नान्यथादृष्टागर रामेषां मनीषिणाम् । चकम्पे वचसा तेन स वातेन तृणं यथा ॥ / 603 ॥ रौप्यकाञ्चनरत्नादिसर्वस्वव्ययतस्ततः । कणानां च तृणानां च स चक्रे संग्रहं बहुम् । / 604 / / अथानसंग्रहव्यये समग्रे ऽपि जने ऽभितः । विवेश मध्ये देशस्य कापि दुर्भिक्षवर्णिका । / 605 / / अन्नसंग्रहविक्रीतसर्वालंकरणो जनः । फाल्गुणच्युतपत्रालिशालजालवदाबभौ । / 606 ॥ निर्धान्या निर्धनाः काश्चिदवजिष्यन्ति प्रजाः क मे । शुचेत्यचिन्तयद्राजा प्राजापत्येन लज्जितः । / 607 ॥ इति नित्यं ज्वलच्चिन्ता तप्तस्योर्वीशितुर्मुदे । आषाढस्याद्य एवाहि पौरस्त्यपवनो ववइअउ ॥ 608 ॥ अथाङ्कुर इव प्राच्यां सुभिक्षफलशाखिनः । अम्बुदस्य लवो दर्शि मुदितेन महीभुजा ॥ 609 ॥ श्रीरिवाभ्युदयद्भाग्यभरस्य जलभृल्लवः ।
Page #423
--------------------------------------------------------------------------
________________ (स.4.610-621) वासुपूज्यचरितम् wmmmmmmmmmmmmmmmmmmmmmmmmmmmm.ने. अवर्धतातिमात्रं स धात्रीश्वरमुदा समम् ॥ 610 ॥ अवग्रहग्रहान्विद्युदङ्गाल्या तर्जयन्निव । बलाकादशनैर्कोतिर्विदां वाचो हसन्निव ॥ 611 ॥ दर्शनादेव दुर्भिक्षं द्विषं भुक्कैव निर्नदन् । धारामुशलसंपातैः मादुःखमिव खण्डयन् ॥ 612 / / अब्धिद्व्य्ज्लाक्र्स्स्नाल्य्न्त्राभ्कार्मुक्ः। स ववर्ष प्रजाहर्षप्रकर्षाश्रुघनं घनः ॥ 613 ॥ ॥tribhirvishesskm // अन्योन्यकरतालाभिज्योतिषज्ञोपहासकृत् । दृष्टयानयैव निष्पन्नः काल इत्यालपज्जनः ॥ 614 ॥ कृतार्थी पृथिवीं कृत्वा लोकस्तवमयादिव । अब्दो ऽथ काप्यगादेष एषैव महतां गतिः ॥ 615 ॥ निवृत्तचिन्तासंतापं ततः क्षमापं परे ऽहनि । एत्य हस्तमिलद्भालो वनपालो व्यजिज्ञपत् ॥ 616 ॥ स्वदुद्याने चतुर्मासवासमासूत्र्य तस्थुषः । युगन्धरमुनेरद्योत्पेदे केवलमुज्ज्वलम् ॥ 617 ॥ अथारामिकमापूर्य परमैः पारितोस्सिकैः॥ आरामाय जगामायममायसुकृतः कृती ॥ 618 ॥ स त्रिः प्रदक्षिणीकृत्य प्रणिपत्य च तं मुनिम् । सद्धर्मदेशनां श्रुत्वा पप्रच्छेति कृताञ्जलिः ॥ 619 ॥ प्रभो ज्योतिर्विदां तेषामष्टिविषयं vcH। . कथं विघट्टितं पृथ्व्यामथ स प्राह केवली । / 620 ॥ ग्रहयोगेन दुर्भिक्ष भववादशवार्षिकम् । कारणेन न येनाभूत्तदमीषामगोचरम् ॥ 621 ॥ पकम् ।
Page #424
--------------------------------------------------------------------------
________________ 404 श्रीवर्धमानसूरिविरचितं (स.4.622-623) पुरे पुरिमतालाख्ये नरः प्रवर इत्यभूत् । महारोगैः पराभूतः स युवापि स्वकर्मतः ॥ 622 ॥ सैष खाद्यं रसस्वादविलोलरसनारसः । जग्राह यं यमाहारं विकारमकरोत्स सः ॥ 623 ॥ .. सो ऽथ दध्यौ य आहारः शरीराहितकारकः । प्रत्याख्यानादनाहारफलं किं तस्य नाददे ॥ 624 ॥ शूकासंकोचितदृशो भजन्ति सुदृशो न माम् । ताः प्रत्याख्याय किं साक्षान्न गृढे मर्त्यताफलम् ॥ 625 ॥ इत्युज्ज्वलीकृतमतिर्मतिभाजां मतल्लिका । गुरुन्गुणगुरूनेष साक्षीकृत्येदमब्रवीत् । / 626 ॥ स्निग्धाम्लमधुरक्षारानाहारान्नाहमाहरे । कटुतिक्तकपायांस्तु गृह्णाम्यूनोदरव्रतः ॥ 627 ॥ यदासक्तानरान्मुक्तिरीयेयवेक्षते ऽपि न । ताः प्रत्याख्यामि वामाक्षीभवाब्धेरधिदेवताः ॥ 628 ॥ इत्यादृतं व्रतं सत्त्व विशालः पालयन्त्रयम् । क्रमेण मुमुचे रोगैरसाध्यं सुकृतस्य किम् ॥ 629 ॥ तदमुञ्चन्त्रतं धीरो नीरोगत्वं गतो ऽपि सः क्रमेणाभूद्विभूतीनां प्रभूतानामपि प्रभुः ॥ 630 ॥ * तद्गृहे व्यलसन्दास्यः स्मरलास्यलसदृशः । स्वर्गवेश्या इव स्वर्गमुन्मुच्याल्पविभूतिकम् ॥ 631 ॥ सत्संयमगुणस्वान्तावष्टम्भस्तम्भयन्त्रितः । नाक्रष्टुं विषयैः शेके तस्येन्द्रियगणः स तैः ॥ 632 ॥ आययौ मार्गकोटीभिर्धनं यत्तस्य नित्यशः । ययौ पात्रदयौचित्यदानमार्गत्रयेण तत् । / 633 ॥
Page #425
--------------------------------------------------------------------------
________________ (स.4.634-645) वासुपूज्यचरितम् ... अन्नार्थविग्रहव्यापितमातृसुतोद्धतम् । एकदा रडुन्दुःप्रेक्षं दुर्मिक्षं समभूद्भुवि ॥ 634 ॥ विलीनं दानिनां दानैस्तदानं वधे तदा । ग्रीष्मे सरोम्भः शुष्येत स्यादुद्वीचिस्तु वारिधिः॥ 535 ॥ दुर्भिक्षभीरुभिर्भजे स एवैको ज्ग्ज्ज्ञैः। सर्वज्ञदिष्टः संसारभीतैर्धर्म इवाभितः ॥ 636 ॥ प्रासुकैः पेयपकानदधिदुग्धघृतादिभिः । स digantAgatAnsAghalla~kSazaH प्रत्यलाभयत् ॥ 637 ॥ पितृमातृमुतीकृत्य श्रावकान्स वयःक्रमात । प्रत्यहं गृह एवोचैरसंख्यातानभोजयत् ॥ 638 ॥ इत्यखण्डव्रतः श्रीमान्प्रवरस्तु वरस्तुतिः । दानैकव्यसनः कालयोगतस्त्रिदिवं गतः ॥ 639 ॥ शाश्वताहन्महायात्रानित्यनिर्मलधर्मधीः । ....... पूर्णायुश्चिन्तयामास स वासवसमः सुरः ॥ 640 ॥ श्राद्धो युगप्रधानो ऽस्ति यः कश्चिद्भुवि तत्सुतः । भूयासं सार्वभौमो ऽपि मा भूवं कलुषे कुले ॥ 641 ॥ इतश्च चित्रशालाख्ये त्वत्पुरोपपुरे पुरे। श्राद्धोऽस्ति शुद्धबुद्धयाख्यो विमलाया म्न्ःमिय्ः॥642॥ dvaadshvrtnirvyaajpaalnojjvljiivitH| ईदृग्दुर्भिक्षवाचापि न चक्रे योऽन्नसंग्रहम् ॥ 643 ॥ स देवस्तत्प्रियाकुक्षिमाप सुस्वप्नभूचितः । साप्यस्त सती पुत्रं पवित्रं ह्यस्तने दिने ॥ 644 ॥ महाभाग्यवतो जन्म तस्य जित्वाशु दुर्गहान् । . बभञ्ज बत दुर्भिक्षामिह द्वादशवार्षिकम् ॥ 645 ॥
Page #426
--------------------------------------------------------------------------
________________ 406 श्री वर्धमान सूरिविरचितं (स.4.646-656) इति श्रुत्वाद्भुतप्रीतिर्नत्वा केवलिनं नृपः । तत्राशु गत्वा तं बालं भाले न्यस्येदमूचिवान् ॥ 646 ॥ दुर्भिक्षमज्जज्जगदुद्धारधीर नमोऽस्तु ते । राजा त्वमेव मे राज्ये तलारक्षो ऽस्मि तावकः ॥647 ॥ मूर्तिमानिव धर्मो ऽयमित्थं दुर्भिक्षभङ्गकृत् । इति तस्याभिधा धर्म इति धात्रीभृता कृता ॥ 648 ॥ चरैर्मत्वेदमन्ये ऽपि भूभुजः स्वस्वभूमिषु । धर्माज्ञां वर्तयित्वा वर्षयामासुरम्बुदान् ॥ 649 ॥ वयःकालोचितैचित्रैः प्राभृतैः सर्वभूभुजाम् । अश्रान्तानन्दसंदर्भः सो ऽर्भकः समवर्धत । / 650 ॥ समस्तभूभृतां पुत्र्यः सकलाः कमलेक्षणाः । पतिंवरास्तमाजग्मुः समुद्रमिव निम्नगाः ॥ 651 ॥ धर्मः समग्र भूगोललोलाज्ञो गुरुभक्तिभाक् । धर्मी कर्माण्यसंचिन्वन्संभोगान्बुभुजे ऽद्भुतान् ॥ 652 ॥ भुक्तभोगस्त्वसौ योगबलमुज्ज्वलमाश्रितः । उत्पन्नकेवलज्ञानमहिमा मुक्तिमाप्तवान् । / 653 ॥ इति धन्यस्य धर्मस्य भवद्वयनिदर्शनात् । जितसंपत्तिसंपातैः सेव्यतां सप्तमं व्रतम् ॥ 654 ॥ इति भोगोपभोगव्रतविचारे धर्मनृपकथा ॥ रौद्रार्तधीशस्त्रदानपापशिक्षाप्रमादिताः । अनर्थदण्डस्तत्त्यागः स्यात्तृतीयं गुणव्रतम् । / 655 / / अनर्थदण्डवीरामत्रतधीरा महोदयम् । लभन्ते शुभसंभारभासुराः सुरसेनवत् । / 656 / / तथाहि देवपूज्योद्यगन्धान्धैर्मधु पैर्मुहुः ।
Page #427
--------------------------------------------------------------------------
________________ (स.4.657-668) वासुपूज्यचरितम् 407 wwwnominaranewwmaraamaamrarmmmmmmmmm गीतप्रशस्तिरस्ति श्रीबन्धुरा बन्धुरा पुरी ॥ 657 ॥ श्रीवीरसेन इत्युप्रवीरसेनाशिरोमणिः । वृत्तैः पवित्रैरश्यामस्तस्यामजनि भूधवः ॥ 658 ॥ अन्तरारिप्रहारेषु धर्मकाण्डाद्भुतौ सुतौ । सुरसेनमहासेनौ तस्याभूतामुभौ शुभौ ॥ 659 ॥ उपमानोपमेयत्वमभिधानाभिधेयता । रूपे च साहचर्ये च व्यचार्यत तयोर्जनैः ॥ 660 ॥ दृशौ सदवलोकेषु बाहू मोहादिमर्दने । चरणौ सच्चरित्रेषु तो धर्मस्य व्यराजताम् ॥ 661 ॥ अजायत रसज्ञायामन्येयुः श्वयथुः पृथुः। 'अकस्माद्विस्मयकरो महासेनस्य दुःसहः ॥ 662 ॥ उपशान्त्यै व्यधुर्वैया यद्यदौषधमुच्चकैः । वधे तेन तेनापि जिह्वाशोफः सलोभवत् ॥ 663 ॥ औषधं धर्म एवास्य युक्तमित्युक्तयस्ततः । तं वैद्या मुमुचुनिःस्वं भुजङ्गं गणिका इव ॥ 664 ॥ क्रमेण कुथिता तस्य रसज्ञा राजजन्मनः । मक्षिकाणामनिर्वारसत्त्रागारत्वमाययौ । / 665 / / उग्रदुर्गन्धभूः कान्तापितृमातृभिरप्यसौ । चण्डालपाटक इवावगैर्दूरादमुच्यत ॥ 666 ॥ . तं तथाभूतमुद्भाव्य bhraatRsnehvshNvdH| दुर्गन्धं दुःसहं जित्वा सुरसेनः समीपगः ॥ 667 ॥ रोगो ऽसौ यावदस्यास्ति न किंचित्तावदाहरे । म्रियते यद्यनेनैष म्रिये ऽनशनतस्ततः ॥ 668 ॥ इति न्यविशत भ्रातुर स दृढनिश्चयः ।
Page #428
--------------------------------------------------------------------------
________________ 408 श्रीवर्धमान रिविरचितं ( स.4.669-680) वीजयन्वसनान्तेन मक्षिका मुखपातिनीः । / 669 ॥ ॥ त्रिभिर्विशेषकम् ॥ नमस्काराख्यमन्त्रेणाभिमन्त्रय मासुकं पयः । तं मुहुः स्मारयंश्चास्य सिषेच रसनामसौ ॥ 670 ॥ सेके सेके व्यथाशान्तिर्विशेषं समजायत । क्रमात्तस्य क्षुधार्तस्य कवले कवले यथा । / 671 ॥ निर्व्यथं निर्व्रणं नोरुग्निर्गन्धं च सुगन्धि च । मुहूर्तात्तन्मुखं जज्ञे क न धर्मः प्रभावभाक् ॥ 672 ॥ धर्मेणास्तः स रोगः श्रारमुक्तो वैद्यगणेन यः । भानुच्छेद्यं तमच्छेत्तुं खद्योताः क किल क्षमाः ॥ 673 ॥ राहुमुक्तं रविमिव प्राप्तपूर्वच्छाविच्छटम् । तं रोगमुक्तं वीक्ष्याभूल्लोकः सर्वो ऽपि सोत्सवः ॥674 ॥ विशेषतस्ततस्तारे धर्मभारे सहोदरौ । तौ बभूवतुरुदासौ शरदीवेन्दुभास्करौ ॥ 675 ॥ श्रीभद्रबाहुराचार्यो सधिज्ञानमधिष्ठितः । कदापि तत्पुरोधानं द्यामिवेन्दुरभूषयत् ॥ 676 ॥ प्रदक्षिणात्रयेणोप भ्रमतुर्नेमतुश्च तम् । उपविश्य ततो धर्मदेशनां पपतुश्च तौ ॥ 677 ॥ सुरसे सुरसेनेन निपीते देशनामृते । अपृच्छयत गुरुर्भ्रातरसना रोगकारणम् । / 678 ॥ स च प्रवचन क्षीरार्णववीचीनिभं वचः । उपाददे भवदवोद्भवक्लेशहरं गुरुः ॥ 679 ॥ भूभूषाभूतमाहूत पुरुहूतपुरप्रभम् । पुरं मणिपुरं नाम विद्यते विश्वविश्रुतम् । / 680 ॥
Page #429
--------------------------------------------------------------------------
________________ Annnnnnn." (sa.4.681-692) वासुपूज्यचरितम् तस्मिन्कश्मलितारातिवदनो मदनो भटः । बभूव भ्ग्व्द्ध्र्म्सुधाम्बुधिसुधाक्र्ः॥ 681 ॥ तुल्याकृती तुल्यशक्ती तुल्यार्थी तुल्यतेजसौ । धीरवीराभिधौ तस्य सुतौ जातौ भुजाविव ॥ 682 ॥ जिनप्रवचनस्वादानन्दामन्दसुधारसौ । तौ भवाहिभुवा ग्रस्तौ न मोहविषमूर्छया ॥ 683 / / कदाप्येतौ गतावात्मोद्याने ददृशतुर्मुनिम् । स्वमातुलं वसन्ताख्यं पुंवृतं पतितं भुवि ॥ 684 ॥ किमभूत्किमभूदेतदिति व्याकुलचेतसि । धीरे ऽथ पृच्छति पुमानेकस्तत्राश्रुमुग्जगौ ॥ 685 ॥ प्रतिमास्थमिमं साधुं दष्वैको दुष्टपन्नगः । दुर्गे नृपापराधीव प्रविष्टो ऽस्मिन्महाबिले ॥ 686 ॥ अथ मातुलमोहेन क्रुधा धीरानुजो ऽभ्यधात् । रे रडाः किमसौ नश्यनहिः पापी हतो न हि ॥ 687 ॥ धीरस्तमभ्यधात्सर्षे गते जीवति krmtH। हहा महात्मन्कि पापं मुधा बन्नासि जिह्वया ॥ 688 ॥ . क्रुधाभ्यधित वीरो ऽपि दुष्टे दष्टमहापुनौ । तस्मिन्हते ऽपि धर्मः स्यादतिवाचा क पातकम् ॥ 689 / / क्षत्रधर्मो ह्ययं साधुपालने दुष्टनिग्रहे । इत्यसत्यं यदि ततो मजिदामेतु पातकम् ॥ 690 ॥ धीरस्त्वचिन्तयन्वाचं तस्यापारकृपारसः । यतीन्द्रं जीवयामास मणिमन्त्रौषधीबलात् ॥ 691 ॥ यतीन्द्रजीवनात्पीति महानन्दस्य वर्णिकाम् । धारयन्ता भटस्यैतौ सुतौ सर्वजनस्तुतौ ॥ 692 ॥
Page #430
--------------------------------------------------------------------------
________________ श्रीवर्धमानसुरिविरचितं [स. 4. 693-703] पालयन्तौ शुभं धर्म ज्वालयन्तौ च पातकम् । क्षालयन्तौ च कीर्त्या स्वं सुचिरं तौ ननन्दतुः । / 693 / / युग्मम् ॥ 410 वीरः क्रमेण पूर्णायुः सुरसेन भवानभूत् । अनालोचिततादृग्वाग्वीरस्त्वेष तवानुजः ॥ 694 ॥ असाध्यः सर्ववैद्यानामनव यौषधीविदाम् । सर्पम हतिवाक्पापाज्जिह्वा रोगो ऽस्य जातवान् ॥ 695 ॥ यतिसंजीवनादेव लब्धग्भङ्गलब्धिना । निरासि रसनारोगो महासेनस्य स त्वया । / 696 / / इति ज्ञात्वा वट्टत्तान्तं जातजातिस्मृती तदा । सुरसेनमहासेनौ भवा भेजतुर्व्रतम् ॥ 697 ॥ व्रतं व्रततित्सिक्का तौ चारुचरितामृतैः । धर्मप्रसूनजं मुक्ति फलं कालादवापतुः । / 698 / / सुरसेन महासेन दृष्टान्तेनामुना जनाः । अनर्थदण्डं दुःखौघहेतुं त्यजत दूरतः । / 699 ॥ ॥ इत्यनर्थदण्डव्रतविचारे सुरसेनमहासेनकथा ॥ सुध्यानानामसावद्यकृतां मौहूर्तिकं हृदि । यत्साम्यमाद्यं तच्छिक्षात्रतं सामायिकाभिधम् ॥ 700 ॥ आभाति यतिधर्मश्रीक्षण खेलनभूमिका । दुरितोर्मिनिरामाय व्रतं सामायिकं पुनः ॥ 701 ॥ मोक्षश्रीममतारम्भः समताभ्यासरङ्गभूः । करुणारस सिन्धूर्मिरायं शिक्षाव्रतं मतम् ॥ 702 ॥ क्रूराचारो स्पि संसारकाराया मुच्यते द्रुतम् । केसरीव त्रुटत्कर्मदामा सामायिकत्रती । / 703 ॥
Page #431
--------------------------------------------------------------------------
________________ [स.4.704-714] वासुपूज्यचरितम् 411 तथाहि शत्रुलोकाहिबहणः क्षीणगर्हणः । भूपो ऽभूद्विजयो नाम धर्मी कामपुरे पुरे ॥ 704 ॥ तं श्रेष्ठी सिंहदत्ताख्यो नत्वाचख्यौ कदाचन । केशरी नाम मे स्वामिन्पुत्रो ऽभूचौर्यभूरिति ॥ 705 ॥ अथ स्थास्यति मद्भूमौ यदि तद्वध्य एव मे । इति केशरिणं देशानरेशो निरकाशयत् ॥ 706 ॥ सोऽपि भूपभयाक्रान्तः श्रान्तो देशान्तरं वजन् । काप्यपश्यद्वने स्वच्छशीतस्वादुरसं सरः ॥ 707 ॥ अचौर्याहृतमाशक्तेन पयो ऽपि पपे मया । अहो कार्य तदप्यद्य विग्धिग्दैवविपर्ययम् ॥ 708 ॥ इति ध्यायनयं तत्र श्रान्तः कान्तारपल्वले । चौरश्चक्रे पयःपानं स्नानं च विदधे ऽधिकम् ॥ 709 ॥ . . निःसृत्य स गतश्रान्तिरारोहपालिशालिनम् । क्षुधाकुलः फलस्यूततरं चूततरूं ततः ॥ 710 ॥ फलैस्तप्तस्ततो दृप्तः स चिन्तां क्लुप्तवानिति । हहा मम किमद्याहविना चौर्येण यास्यति ॥ 711 ॥ इति चिन्तापरे तत्र म्न्त्र्साधित्पादुक्ः॥ उत्ततार सरस्तीरे को ऽपि योगीश्वरो ऽम्बरात् ॥ 712 / / स व्योम्ग्म्नास्न्न्त्प्नात्प्तापित्ः। . दत्त्वा दिक्षु दृशं मुक्त्वा पादुके उदके ऽविशत् ॥ 713 ॥ वेनीदं पादुकाद्वन्द्वमस्याकाशगतौ क्षमम् । यदेतदिह मुक्त्वासौ पद्भयामेव जले विशत् ॥ 714 ॥ तदेतचोरयोमीति ध्यात्वोत्तीर्य द्रुतं द्रुमात् । . . .. . .
Page #432
--------------------------------------------------------------------------
________________ श्रीवघमानसूरिविरचितं स.4. 715- 726] पादुके पादयोः क्षित्वा चौरो ऽगाद्गगनाध्वना ॥ 715 ॥ स निर्गम्य दिनं कापि नक्तं तत्पादुकापदः । चिन्तासमानसमयः व्योम्ना धानि ययौ निजे ॥ 716 ॥ राज्ञे विज्ञप्य चौरं मां त्वं पुरान्निरकाशयः । इत्युक्त्वाताडयद्दण्डैः पितरं नितरामसौ ॥ 717 ॥ परासुं पितरं त्यक्त्वा महद्धीनि गृहाणि सः । प्रविवेश पदार्थोंघं सारं सारं जहार च ॥ 718 ॥ अन्त्ये यामे त्रियामायाः स समायातवान्पुनः । सरोवरं तदेवाशु दुर्गमारण्यमण्डनम् । / 719 / / नित्यमित्ययमुद्दामक्रौर्यचौर्यलसद्रसः । तदेव नगरं गत्वादुष्टद्विविधलुण्टनः ॥ 720 ॥ लोकं साधुसती मुख्यं संतापयति पापिनि । यमागम इव भिये ऽभवत्तत्र निशागमः ॥ 721 ॥ तत्स्वरूपं परिज्ञाय राज्ञाथ व्यथितात्मना । परिपृष्टः पुरीरक्षो वैलक्ष्यन्यग्मुखो वदत् ॥ 722 / / प्रभो नभोध्वगः कोऽपि पुरं मध्नात्यदः सदा । न चौरचरणन्यासः कापि चाप्यत यद्भुवि ॥ 723 ॥ ततः क्षितिपतिः कोपसंतप्तं लोचनद्वयम् । व्यथातुरःपुरप्रेक्षाकृपाश्रुषु निमज्जयन् ॥ 724 ॥ तपोधनतपःशीलवतीशीलप्रभावतः । तत्क्लेशसोद्यमः सो ऽद्य मम चौरो ऽस्तु गोचरः ॥ 725 ॥ इत्युक्त्वाल्पपरीवारः पुरीमयमलोकत । 412 प्रत्यास्थानं प्रतिद्यूताश्रयं प्रतिसुरालयम् ॥ 726 ॥ ॥ त्रिभिर्विशेषकं ॥
Page #433
--------------------------------------------------------------------------
________________ [स.4.727-738] वासुपूज्यचरितम् चौरचिझं क्वचित्किंचिदप्यनालोकयन्नृपः । जगाम क्षामसंकल्पः पुरीपरिसरावनिम् ॥ 727 ॥ वापीकूपतडागादिस्थानेष्वपि निरूपयन् । . न प्राप भूपतिः क्वापि चौरसंचारचेष्टितम् ॥ 728 ॥ मध्याह्ने ऽय धरानेतुर्वनान्तर्भुवि तस्थुषः । नासामासादयद्गन्धः कर्परागुरुधूपभूः ॥ 729 ॥ व्रजन्गन्धानुसारेण चण्डिकागारमासदत् । चम्पकार्चितां तस्मिन्नपश्यच्चण्डिकां नृपः ॥ 730 ॥ उन्मुच्य धूपनं तादृग्भूपमभ्याययौ ततः । संयोजितकरः पूजाकरः प्रवरचीवरः ॥ 731 / / केनोत्सवेन केनेहक्चण्डीपूजाय कारिता । दत्तानि युतिदूनेन्दुभांसि वासांसि केन ते ॥ 732 ॥ इति पृच्छति भूजानौ पूजाकारी जगाद सः । दुःस्थान्वयस्य मे स्वामिभक्या तुष्टाय च्न्न्द्दिका॥733॥ प्रगे पूजार्थमायामि यदा नित्यं लभे तदा । देव्याः पादायवर्तीनि रत्नानि कनकानि च ॥ 734 ॥ एवं देवीं त्रिकालं तत्पूजयामि जयामि च । तत्प्रसादोत्थनिःशेषश्रीपूरः श्रीदमप्यहम् ॥ 735 ॥ नक्तं चौरागमं तत्र सुधीनिश्चित्य त्गिरा। ययौ वासरकृत्यार्थमावासं वासवो मुवः ॥ 736 ॥ नक्तं सारपरीवारश्चण्डिकागारमागतः । न्यस्य दूरे नृपः शूरानिहैकः स्वयमास्थितः ॥ 737 ॥ . निशीथे स्तम्भगुप्ताङ्गो भूभुजङ्गस्ततो ऽम्बरात् । उत्तीर्ण पादुकासिद्धं तमालोकत तस्करम् ॥ 738 / /
Page #434
--------------------------------------------------------------------------
________________ 414 श्रीवर्धमानमरिविरचितं [स.1.739-750]] पादुकाद्वयमादाय सो ऽथ वामेन पान्निना। . गत्वा गर्भगृहं चण्डीमानर्च मणिभिः शुभैः ॥ 739 ॥ जगौ च स्वामिनि स्वैरचारिणश्चौर्यकारिणः । स्यान्ममेयममेयर्द्धिदायिनी क्षणदा मुदे ॥ 740 ॥ इत्युक्त्वा पलमानो ऽयं द्वारमारुह्य भूभुजा । कृपाणपाणिना जीवन रे न यासीति धर्षितः ॥ 741 ॥ इति भाषिणि भूपाले तद्भालं पति कालवित् । पादुकाद्वयमेवायमस्वीकृत्य क्रुधामुचत् । / 742 ॥ तद्धातवञ्चनव्यग्रे महीभुजि महाभुजः । अयं जीवन्त्रजामीति वदन्नेवैष निर्ययौ ॥ 743 / / यात्यसौ केशरी चौर इति भूपगिरां भटाः । तमाशु दूरे नश्यन्तमन्वधावन्नृपाज्ञया ॥ 744 ॥ चौरलोत्रावनीं गन्तुं मन्त्रेणादिष्टशक्तिवत् । प्रदाय पादुकाद्वन्दं भूपो ऽप्यनुययौ भटान् । / 745 ॥ स तु चौरस्त्वरा दूरमुक्तशूरसमुच्चयः । पुरनामान्तगैर्मा रेवागात्पदगुप्तये ॥ 746 ॥ भयाकुलितचित्तो ऽप्तौ किंचिद्वैराग्यवांस्ततः । दध्यावित्यय मे पापमित्युग्रं फलितं ध्रुवम् ॥ 747 / / ग्रामारामावनौ कापि कस्यापि दिशतो मुनेः । ध्यानतत्त्वं वचश्चौरः श्रद्धयेत्यशृणोत्तदा ॥ 748 ॥ सर्वत्र ध्यानसमतारुचिमुच्येत पातकैः । 'जनः सद्यो ऽपि तिमिरैः कृतदीप इवालयः ॥ 749 ॥ इति हुन्मर्मनिर्मग्नं चौरस्तद्भावयन्वचः । चपुरुत्पुलकं बिभ्रदर्चस्तत्रैव तस्थिवान् ॥50॥yugmm । /
Page #435
--------------------------------------------------------------------------
________________ [ 751-761] वासुस्वपरितम् सारासाराखिल्ज्म्तिबिन्दावियुक्त्धी। तस्थौ मध्यस्थतामग्नः स भग्नदुरितक्रमः ॥ 751 ॥ शेषां रात्रि दिनं चास्थादेष साम्पलयस्तथा । यथा स्थिरं मनो लीनं पवित्रे परमात्मनि ॥ 752 ॥ घातिकर्मक्षये सायं ज्ञानं जज्ञे ऽस्य केवलम् । सर्वत्रान्वेषयंस्तत्र तदा नृपतिरप्यगात् । / 753 ॥ इतश्चान्वपतद्भूपस्तं इन्तुं अटभारभाक् । इतश्चागान्मरुदो नन्तुं दत्तव्रतध्वजः ॥ 754 ॥ सुरैः कृतं सुवर्णाब्जमासीने केशरिण्यथ । ते हन्तारो ऽपि नन्तारो भूपमभृतयो ऽभवन् ॥ 755 ॥ दन्तांशुभिः सुभिक्षाणि कुर्वाणश्चन्द्ररोचिषाम् । / / स व्यधादेशनां पापतमसः पूर्णिमा मुनिः ॥ 756 ॥ क तत्ते चरितं नाथ क चायं केवलोदयः । इति क्षितिभृता पृष्टस्ततो व्याचष्ट केवली ॥ 757 / / राजन्ना जन्म तत्ताहक पापभाजो ऽप्यभून्मम । श्रीरियं मुनिवाग्लब्धसामायिकमनोलयात् ॥ 758 ॥ यद्वर्षकोटितपसामप्यच्छेद्यं त्द्प्य्हो। कर्म निर्मूल्यते चित्तसमत्वेन क्षणादपि ॥ 759 ॥ इति श्रुत्वा प्रमुदितो जगाम नगरी नृप्ः। .. बोधयन्वसुधां सोऽपि viz2अहार महामुनिः ॥ 760 ॥ पितृघातकरे सर्वजनसंतापकारिणि । चौरे ऽपि दत्तनिर्वाणं सेव्यं सामायिक बुधैः ॥ 761 ॥ इति सामायिकव्रतविचारे केशरिकथा । क्रियते दिग्नते मानसंक्षेपो यो दिवानिशम् । ...
Page #436
--------------------------------------------------------------------------
________________ श्रीवर्धमाननुरिविरचितं [स.4.762-773] द्वितीयं तदिदं शिक्षाव्रतं देशावकाशिकम् ॥ 762 ॥ देशावकाशिकं यावत्कुरुते श्रद्धया सुधीः । तदन्यत्रात्मनां तेनाभयं दत्तं भवेत्तदा ॥ 763 ॥ प्रभावादस्य नश्यन्ति विघ्नाः शुद्धात्मनामिह । सुमित्रस्येव जायन्ते परत्र च शुभश्रियः ॥ 764 ॥ मुख्या पुरीततावस्ति भुवस्तिलकवत्पुरी । चन्द्रिकेति चतुर्वर्गश्रीनिरर्गलनागरा । / 765 / / नासीरवीरश्वासोर्मिसमुड्डीनारिमण्डलः । तारापीड इति क्ष्मापस्तामपालयदुत्सवैः । 766 / / तन्मन्त्री कीर्तिकुसुमं सुमित्राख्यः समन्ततः । विश्वसौरभ्यद्भेजे जिनभक्तिलताद्रुमः । 767 ॥ शास्त्रमङ्गलदीपोद्यद्धाम्नि हृन्नामधामनि । यस्यालीनौ भुजस्तम्भतोरणे मतिविक्रमौ ॥ 768 ॥ नृपतिर्नवतारुण्यः पुण्यकर्मपराङ्मुखः । उवाच सचिवाधीशं कदाचिद्वाधकाञ्चितम् ॥ 769 ॥ देवार्चास्वकरोद्दामदानव्याख्याश्रवादिभिः । धर्मकृत्यैर्व पुर्मन्त्रिकि सुधा बाध्यते ऽधुना ॥ 770 / / क एभिर्विफलैर्धर्मकर्मक्लेशैर्भवादृशः । जराक्रान्तमविश्रान्तमिति देहं दहत्यहो ॥ 771 ॥ इत्युक्तः स्मितवक्त्रो ऽयं मन्त्री धात्रीधवं जगौ । किं नृदेव त्वमप्येवमनौचित्येन भाषसे । / 772 ॥ इच्छामि धर्मकृत्येषु त्वां कारयितुमुद्यमम् । -मामपि त्वं तु किं नाथ निषेधयसि तेषु हा ॥ 773 ॥ धर्मः किं विफलः स स्याद्यत्प्रसादेन धीधनैः । -416
Page #437
--------------------------------------------------------------------------
________________ [स. 4. 774-785] वासुपूज्यचरितम् 417 निर्विघ्नैः स्वर्गमोक्षाणामपि सौख्यमवाप्यते ॥ 774 ॥ अथोचे सचिवो राज्ञा मम ज्ञापय मन्त्रिप । विघ्नोच्छित्त्याथ संपच्या प्रत्यक्षं धर्मजं फलम् ॥ 775 ॥ इत्युक्तिभाजं राजानं सचिवस्तमुवाच सः । त्वं नाथो ऽन्ये तु ते भृत्याः साक्षादेतद्धि तत्फलम् ॥ 776 ॥ ततो ऽमात्यं जगौ राजा पाषाणे द्विदलीकृते । भवत्येकेन सोपानं द्वितीयेन तु देवता । / 777 ॥ कि तस्यैकदेशेन धर्मश्चक्रे परेण न । सिद्धा स्वभावाद्विश्वस्य भव्याभव्य व्यवस्थितिः ॥ 778 ॥ ॥ युग्मम् ॥ अथाह मन्त्री नाजीवो ग्रावात्र स्यान्निदर्शनम् । सति धर्मणि धर्माणां स्थापना युज्यते ततः ॥ 779 ॥ इत्युक्तस्तं नृपः किंचित्सवैलक्ष्यस्मितो ऽवदत् । अहं मन्त्रिन्वचः शक्त्या त्वया चक्रे निरुत्तरः ॥ 780 ॥ परं प्रत्यक्षदृष्टेन प्रभावेणैव कुत्रचित् । निःसंशयं करिष्यामि धर्मं मन्त्रीश नान्यथा । / 781 / / इति प्रायस्तयोर्नित्यं संलापः क्षत्रमन्त्रिणोः । अजायत मजामध्ये प्रसिद्धिमधुरो ऽधिकम् । / 782 ॥ निर्वर्त्य सर्वकृत्या न कदाचित्सचिवेश्वरः । पाक्षिकावश्यकं कर्तुं सायं स्वावासमासदत् । / 783 ॥ गृहाद्वहिर्न निर्यामीत्यात्तदेशावकाशिकः । सत्यसंधो महामात्यः प्रत्याख्यानविधिं व्यधात् ॥ 784 ॥ आवश्यके कृते शुद्धश्रद्धानध्यानबन्धुरः । मन्त्रीश्वरो नमस्कारपरावर्तपरो ऽभवत् । / 785 ॥
Page #438
--------------------------------------------------------------------------
________________ श्रीवर्धमानसूरिविरचितं [म.4.786-10] समाहयति वः स्मायी गुरुकार्यतयेत्यथ । नृपतिप्रतिहारस्तं तदागत्य व्यजिज्ञपत् । / 786 ॥ आ प्रमाताद्गहबहिर्गतिप्रत्याख्यया स्थित्ः। . एष्यामि प्रातरित्युक्त्वा वेत्री प्रैष्यत मन्त्रिणा ॥ 787 ॥ 'परमेष्ठिनमस्कारसुधासेकविवेकतः । पुनर्मानुषजन्मऋस् सचिवः सफलं व्यधात् ॥ 788 ॥ समुपेत्य पुनर्वत्री मन्त्रीन्दुमिदमभ्ययात् । युष्मदुक्तैर्नृपः स्वाज्ञालोपाकोपान्धतामधात् ॥ 789 / / इह मायाति मायातिचित्रधीः सचिवः स चेत् । 'तत्सर्वैश्वर्यमुद्रा मे याच्येति प्रजिघाय माम् ॥ 790 ॥ इति श्रुतप्रतीहारव्याहारः सचिवो हसन् । तत्क्षणं प्रेषयन्मुद्रां दुःशीलामिव दासिकाम् ॥ 791 ॥ मन्त्री श्रेयसमुद्रो सिसमुद्रे सर्वतो गते । राज्यचिन्ताशल्यनाशादृढधर्मभरो ऽभवत् । / 792 ॥ मुद्रां कौतुकतो वेत्री परिचाय करे तदा । मन्त्री जातो ऽहमित्यात्मपदातिषु जगौ हसन् ॥ 793 ॥ शनैर्मन्त्रिशिरोरत्न कुरु पादावधारणम् । इति हास्यमुखैः पुंभितो गेहाच्चचाल सः ॥ 794 ॥ तदैव दैवतः कैश्चिद्भटैः प्रकटितासिभिः । आहत्य पांतितो नीतश्चायं वार्तावशेषताम् । / 795 ॥ त्रस्तशेषैस्तदा तस्य सुभटै निरे रयः । चेत्री हतो हत इति तुमुलश्च महानभूत् ॥ 796 ॥ इति धात्रीधवः श्रुत्वा क्रोषधूमध्वजोद्धरः । उच्चैल्पमनल्पं सज्वालाकरमकल्पयत् । / 7927 / /
Page #439
--------------------------------------------------------------------------
________________ (स.4.798-809] वामुपूज्यचरितम् 419 अस्मत्कार्यमिदं कुर्वन्नतुच्छच्छमसामना । . संहारितः प्रतीहारस्तेनासौ मन्त्रिणा ध्रुवम् । / 798 / / एतस्य यदि वृद्धस्य शिरश्छित्वा स्व्पान्निना। उच्छालयामि छलिनस्तन्मे मनसि नितिः ॥ 799 ॥ एवमुच्चैर्लपन्गोपः कोपाटोपभटोत्कटः । तत्रागाद्यत्र ते सन्ति घाताता वेत्रिघातकाः ॥ 800 / / अमात्यभृत्या नैते स्युः के ऽपि वैदेशिका इव । इति ध्यात्वा नरेन्द्रस्तान्दीपदृष्टानभाषत ॥ 801 ॥ के यूयं किं हतो वेत्रीत्युर्वीनाथे ऽथ पृच्छति । ऊचुस्ते ऽमर्षदष्टोष्ठा वण्ठाः कण्ठागतासवः ॥ 802 ॥ किमस्मान्पृच्छसि माप दैवं पृच्छ दुराशयम् । अस्मदीशस्य येनैव चक्रे व्यर्थो मनोरथः ॥ 803 ॥ धरावासपुराधीशः शूरसेनः स्वसेवकान् । सुमित्रं मन्त्रिणं हन्तुं प्रैषीदस्मान्महेच्छया ॥ 804 ॥ यदयं दण्डयत्यस्मन्नेतारं प्रतिवत्सरम् । त्वामप्यस्मद्विभोः शत्रु सर्वदा पोपयत्यलाइ । / 805 / / स्वाम्यादेशादिहास्माभिर्बवन्धे ऽध्वाद्य म्न्त्रिन्न्ः। कुतो ऽयमपतत्सिंहबन्धनं जम्बुको यथा ॥ 806 ॥ इत्युक्तिविकटावेशाः सुभटा prkttaashyaaH। ते चत्वारो ऽपि पञ्चत्वं जग्मुस्तत्रैष घातकाः ॥ 807 ॥ नृपः कृतानुतापो ऽथ गत्वा पौरवरैर्वृतः । / अमात्यं क्षमयामास बाहू धृत्वा वदनिति ॥ 808 ॥ मया ते ऽपि नृकल्पस्य कल्पितो यो ऽस्प्बुद्धिना। त्वं क्षमा क्षमस्या समपराधमा माय ॥ 409 ॥
Page #440
--------------------------------------------------------------------------
________________ 420 श्रीवर्धमानमूरिविरचितं [स.4.810-820] व्रतं चेन्नाचरिष्यस्त्वं नाजीविष्यस्ततः पितः । त्वां विना नैव राज्यं मे ऽभविष्यत्याज्यवैभवम् । / 810 / तदद्यातुल्यकल्याणकारिणः पुन्न्य्क्र्म्न्न्ः। फलं प्रत्यक्षमद्राक्षमहं पापापहं चिरात् ॥ 811 ॥ सुकृतं जीवितव्यं ते व्रतेनानेन पोषितम् । शोषितं त्वत्कृतेनाद्य दुःकृतं दुर्यशश्च मे ॥ 812 ॥ तत्सहस्वापराधं मे प्रसीद वद सात्त्विक । धर्म कारय मां तात तारयाशु भवार्णवात् ॥ 83 ॥ उवाच सचिवो ऽथेदं नापराधो ऽस्ति ते ध्रुवम् । यक्ष्माप सानुतापस्त्वं धर्मे धत्से ऽधुना धियम् ॥ 814 / ततः संलब्धमुद्रेण मन्त्रिणा प्रेरितो नृपः । जगृहे गृहिणां धर्म पूर्णचन्द्रगुरोः पुरः ॥ 815 ॥ मन्त्रिणः शन्मानो ऽथ निजे कण्ठे कुठारवान् । आयातः शूरसेनो ऽपि भूभुजां भूषितः श्रिया ॥ 816 ॥ देवार्चादानसुध्यानरथयात्रादिकर्मभिः । नृपो मन्त्र्युपदिष्टैः स्वं विदधे जन्मपावनम् ॥ 817 ॥ तत्र स्वामिनि बालो ऽपि चण्डालो ऽपि न सो ऽभवत् । न यो जिनाधिनाथोक्तधर्मकर्मठतां गतः ॥ 818 ॥ इत्थं मन्त्रीव भूपश्च कृत्वा धर्म विशुद्धधीः । महाविदेहे मर्त्यत्वं प्राप्य लेभे शिवश्रियम् ॥ 819 ॥ ततः सुमित्रदीपेन गमिते ऽस्मिन्प्रकाशताम् । देशावकाशिकपथे संचरन्तु मुखं बुधाः ॥ 820 ॥ इति देशावकाशिकव्रतविचारे sumitrkth॥ कुव्यापृतीनां स्नानादेस्त्यागो ब्रह्मव्रतं तपः ।
Page #441
--------------------------------------------------------------------------
________________ [स.4821-831] वासुपूज्यचरितम् 421 आहुः शिक्षाव्रतमिदं तृतीयं पौषधाभिधम् । / 821 ॥ तत्तु शुद्धोक्तचारित्रित्रतवत्परिपाल्यते । अहोरात्रमथाशेषां रात्रिं यावज्जितेन्द्रियैः ॥ / 822 / / भवोरगगदच्छेदे पौषवत्पौषधत्रतम् । आपत्तापभिदे मित्रानन्दमन्त्रिपतरिव । / 823 ॥ तद्यथा । धर्मनिर्मलमत्यर्थमर्थविद्योति विद्यते । पुरं पुष्पपुरं पुष्पचापचापलपेशलम् । / 824 ॥ तत्र युद्धसुधासत्रममित्रवसुधाभृताम् । बभूव भूविभुर्भानुर्जितभानुः खतेजसा । / 825 ॥ मन्त्री तस्य धरित्रीन्दोर्मित्रानन्द इति श्रुतः । अजायत धियां पात्रं छात्रीकृतबृहस्पतिः । / 826 ॥ मध्येसदः कदाप्युच्चैर्नरेन्द्रसचिवेन्द्रयोः । व्यवसायस्य पुण्यस्य प्रतिष्ठाने ऽभवत्कलिः ॥ 827 ॥ कुधाथ वसुधानाथः प्रोवाच सचिवं प्रति । व्यवसायः प्रमाणं न प्रमाणं पुण्यमेव चेत् ॥ 828 ॥ ततः स्वपुण्यमाहात्म्यात्त्वं पुण्यबलगर्वितः । गृहाण मम राज्यर्द्धिमित्थं संवर्धिमत्सरः ॥ / 829 / / ॥ युग्मम् ॥ यश्च कश्चित्पुरीमध्याद्भवन्तमनुयास्यति । तत्कण्ठातृषितो ऽसौ मत्खगः पास्यति शोणितम् ॥ 830 ॥ गच्छ तुच्छमते तूर्ण पूर्ण कुरु निजं वचः । गृहे न हन्त गन्तव्यमित एवान्यतो व्रज । / 831 ॥ इति क्षितिपतेर(ज्ञां विज्ञाय सचिवाग्रणीः ।
Page #442
--------------------------------------------------------------------------
________________ . श्रीवर्धमानसूरिविरचितं [स.4.832-843] एकाक्येव दृढावेशो ऽचलद्देशान्तरं प्रति ॥ 832 ॥ प्झ्यामेवादिभूचार्विप्द्भ्याम्द्भुतोद्य्म्ः। . . स निःससार नगरानगराज इवोन्नतः ॥ 833 ॥ गच्छन्नतुच्छपुण्यो ऽसौ श्रान्तो मध्यन्दिने ऽधिकम् । ददर्शन्दोरिव कलाकोटीभिर्घटितं सरः ॥ 834 ॥ यल्लोललहरीहस्तगणं भृङ्गघनस्वनाः । आहातुं तृषितान्वक्त्रकोटीरब्जच्छलादधौ ॥ 835 ॥ स कृतस्नानपानो ऽत्र स्थितः पाल्यां तरोस्तले । . नभसो रभसोत्तीर्णमपश्यत्पुरुषं पुरः ॥ 836 ॥ संध्यायां चिन्तितं सैन्यं दास्यत्येष मणिस्तव । पश्चादपि प्रियं भूरि पूरयिष्यति पूजितः ॥ 837 ॥ इत्युक्त्वा किं किमित्युक्तेरुचैश्वित्रस्य मन्त्रिणः । पाणौ चिन्तामाणिं मुक्त्वा स द्यां दिव्यनरो ऽगमत् । / 838 ॥ ॥युग्म्म् । / अथाजैर्मणिमभ्यर्च्य रोमाञ्चितवपुश्विरम् । विरचय्य चमूचक्रं सायं सो ऽगात्पुरं प्रति ॥ 839 ॥ गजवाजिरथाभोगमग्ननिस्वाननिस्वनः । तैर्बलैर्वलयामास मित्रानन्दो ऽथ तत्पुरम् ॥ 840 ॥ कश्चकार पुरीरोधमिति बोधकृते नृप्ः। हेरिकान्प्रेरयामास तान्प्रेक्ष्य सचिवो ऽब्रवीत् ॥ 841 ॥ भुजाग्र्व्प्राभूत्भूरिभाग्य्भ्रोद्भ्व्ः। अये मद्वचसा वाच्यो भवद्भिरिति भूपतिः ॥ 842 ॥ पुण्याप्तसैन्यसंदर्भो मित्रानन्दः समागमत् । विक्रमाक्रान्तविश्वो ऽसि संग्रहर्तु बहिर्भव ॥ 843 ॥
Page #443
--------------------------------------------------------------------------
________________ [स.4. 844-856] वासुपूज्यचरितम् . 423 एवमाभाष्य संभूष्य पहिताः सचिवेन ते । गत्वा व्यज्ञपयन्राज्ञे सर्वमथ यथातथम् ॥ 844 ॥ स्वस्थीभयाथ भूजानिः कैश्चित्परिवृतो जनैः । कृती तत्र ययौ यत्र मित्रानन्दः स्वयं स्थितः ॥ 845 ॥ अभ्युत्तस्थौ तदा मन्त्री निभाल्य नृपति पुर्ः। इष्टे हि दर्शनं यावद्विरोधो युज्यते सताम् ॥ 846 ॥ प्रणिपत्याथ पृथ्वीन्दुनिष्कपीठे niveshitH॥ बलादर्धासने स्वस्य सचिवं न्यस्य सो ऽवदत् ॥ 847 ॥ वरेण्यं पुण्यमस्त्येव शौर्यादिव्यवसायतः । पुण्यभाजां हि जायन्ते किंकरा व्यवसायिनः ॥ 848 ॥ भवद्भाग्योदयः कश्चिदयमीहक्चमूचयः । येनाहं तव भापि भृत्यवद्भामितो ऽग्रतः ॥ 849 ॥ किं त्वसावियती भूतिर्बभूव भवतः कुत्ः। इत्युक्तो भूभुजा मन्त्री स्वचरित्रमचीकथत् ॥ 850 ॥ अथ विस्मयविस्मरनेत्रपत्रजनेक्षितः । मित्रानन्देन सानन्दः पृथ्वीन्दुः प्राविशत्पुरम् ॥ 851 ॥ उपायैः फलितं श्रीभिर्मणिमाहात्म्यतो ऽधिकम् । वधे च नरन्द्रेण मन्त्रिणो मैत्र्यमद्भुतम् ॥ 852 ॥ फंदापि भानुभूपेन सहोत्तसितसंसदम् । आरादारामिको ऽभ्येत्य तं धर्मज्ञं व्यजिज्ञपत् ॥ 853 ॥ दिष्टयाद्य वर्धसे स्वामिन्नङ्गी धर्म इवागमत् । मुनिः सुमन्धरो नाम ज्ञानी लीलावनीं तव ॥ 854 ॥ प्रीत्याथ तस्मै दत्त्वाङ्गभूषणानि क्षणेन स्ः। जगामारामजगता जगतीपतिना समम् । / 855 ॥
Page #444
--------------------------------------------------------------------------
________________ 424 श्रीवर्धमानसरिविरचितं [स.4.856-8674 मुनि नेत्रामृतं नेत्ररापीय नृपमन्त्रिणौ । नत्वाथ न्यविशेतां तौ पातुं कर्णामृतं वचः ॥ 856 ॥ मुनीशं देशनान्ते ऽथ पप्रच्छ पृथिवीपतिः । . धन्यस्य कथमस्यासन्विपत्काले ऽपि संपदः ॥ 857 ॥ अथाचष्ट मुनिः स्पष्टविभवा भुवि भाति पूः। धन्यभारच्युतेव द्यौः पद्मनेत्रेति विश्रुता ॥ 858 ॥ तत्रादित्य इति क्षमापस्तत्प्रसादास्पदं धनी । श्रेष्ठी मुदत्त इत्यासीजिनधर्मधुरन्धरः ॥ 859 ॥ सो ऽन्यदा पापरोगाणामौषधं पौषधं श्रितः । / तस्थौ निशि निशान्ते ऽसौ शान्तेन मनसा रसात् ॥ 86 ॥ तदा कश्चिदवस्तापविद्यावेदी तदोकसि । भूरिभीमपरीवारः प्राविशत्तस्कराग्रणीः ॥ 861 ॥ ..विद्या चौरस्मृता लोकं तत्रामूर्छयताखिलम् । . सुदत्ते सा नमस्कारमन्त्रध्याने तु नास्फुरत् ॥ 862 ॥ .. .तं पश्यन्तमपश्यन्त एकान्तस्थं मलिम्लुचाः । जगृहुस्तद्गृहद्रव्याण्यखिलान्यस्खलन्मुदः ॥ 863 ॥ द्रारभञ्जन्ति स्म मञ्जूषाः कपाटोघमपाटयन् । द्रव्याय स्पष्टयामासुरमी भूमिगृहाण्यपि ॥ 864 ॥ . .. अहो महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् । जाते ऽप्युत्पातजाते ऽस्मिन्न ध्यानाचलितं मनः ॥ 865 ॥ अनागतेष्वथागत्य गृह्णत्सु धनपद्धतीः । तेषु यातेषु च ध्यानभेदो ऽभूत्तस्य न कचित् ॥ 866 ॥ जने शोचत्यथोनिद्रे धननाशं निशात्यये । व्यलसदिनकृत्येषु श्रेष्ठी पारितपौषधः ॥ 867 ॥
Page #445
--------------------------------------------------------------------------
________________ [स.4. 868-879] वासुपूज्यचरितम् 425 क्रमादर्जयतो भाग्यभङ्गीसङ्गीकृतात्मनः । धनधोरणयस्तस्य भूरयो ऽप्यभवन्पुनः ॥ 868 / / स कदाचिदवस्वापविद्याविच्चौरचक्रराट् । .. एक तल्लोप्तो हारं विक्रेतुं प्राप तां पुरीम् ॥ 869 ॥ तं हारं श्रेष्ठिनस्तस्य वणिक्पुत्रो ध्नाभिध्ः। ..' उपलक्ष्यार्पयामास तलारक्षाय तस्करम् ॥ 7 ॥ तद्विज्ञाय द्रतं गत्वा श्रेष्ठी तत्र कृपाम्य्ः। स्वं वणिक्पुत्रमाक्षिप्य तलारक्षमदो ऽवदत् । / 871 ॥ धनो ऽयं नैव जानाति चौरव्यतिकरात्पुरा । अस्मै महात्मने मूल्यान्मया हारो ' यमर्पितः ॥ 872 ॥ तदयं मुच्यतां मास्मिन्नुच्यतां चौर्यदुर्यशः । . रोहिणीयोगमात्राकि स्यात्कलङ्कीन्दुवद्रविः ॥ 873 / / द्वादशव्रतधर्तायं नासत्यं वदतीत्यथ । ' . . . मुदत्तवचसामुञ्चत्तलारक्षो मलिम्लुचम् ॥ 874 ॥ असत्यमापि तत्सत्यं यत्पाणिहितमित्यसौ । असत्ययापि वाचामुं श्रेष्ठी चौरममूमुचत् ॥ 875 ॥ श्रेष्ठी तं भोजयित्वा च वरे दत्त्वा च चीव्रे। . नाकृत्येषु मतिः कृत्येत्युक्त्वा च प्राहिणोत्कृती ॥ 876 ॥ श्रेष्ठीन्दोरुपकारेण शिक्षया च द्रवन्मना । किं स्यादकृत्यमित्येष विज्ञातुं धारयन्धियम् ॥ 877 ॥ निर्यन्पुरावहिर्भागभूमौ शुभ्रप्रभाभिधम् । .. धर्मोपदेशान्ददतं मुनिराजमलोकत ॥ 878 / बुगमम् । श्रुत्वा तद्देशनां बातकृत्याकृत्यविवेचनः । मुनीन्दोस्तस्य पादान्ते दीक्षा दक्षो ऽयमापहीद ॥ 879 ॥
Page #446
--------------------------------------------------------------------------
________________ 426 श्रीवर्धमानमूरिविरचितं [स.3.880-890] चारित्रं शुदमासेव्य सौधर्मे ऽसौ सुरो ऽभवत् । मुदत्तस्तु विपद्यायमभवत्सचिवस्तव ॥ 880 ॥ संपत्सु ह्रियमाणासु यद्धभञ्ज न पौषधम् । पदे पदे तदत्रायं विचित्राः प्राप संपदः ॥ 881 ॥ स तु चौरः सुरीभूतः स्मरनुपकृतीः कृती। चिन्तार्ताय ददौ रनं प्रस्तावं प्राप्य मन्त्रिणे ॥ 882 ॥ प्रभो द्रस्यति तं मन्त्रीत्युक्ते राज्ञा मुनि गौ । मन्त्रिणो जीवितान्ते तदर्शनं भावि मुक्तये ॥ 883 ॥ यतो नन्दीश्वरे देवानन्तुमस्याभिलाषिणः । समयज्ञसुरानीतविमानस्थस्य गच्छतः ॥ 884 ॥ शुद्धध्यानलयस्यान्तःकृतकेवलितायुजः । लवणाब्धेरुपर्येव मुक्ति प भविष्यति ॥ 885 ॥ युग्मम् । / इत्याकर्ण्य मुनेर्वाचमुदश्चद्धर्मबुद्धयः । सर्वे ऽप्युर्वीश्वराद्यास्ते सानन्दा मन्दिराण्यगुः ॥ 886 ॥ एवं प्राक्पुण्यपूर्णद्धिमित्रानन्दनिदर्शनात् । भजन्तु भवपौषाय पौषधे सुधियो धियम् ॥ 887 ॥ . इति पौषधव्रतविचारे मित्रानन्दकथा ॥ दानं चतुर्विधाहारवस्त्रपात्रोकसां मुनौ । शिक्षात्रतं तदतिथिसंविभागं तुरीयकम् ॥ 888 ॥ एकावयवतो ऽप्येतत्सेवितं श्रद्धयाधिकम् । सुमित्राया इवोनत्यै जायते द्वादशं व्रतम् । / 889 ॥ तद्यथा पृथिवीभूषा श्रीवसन्तपुराभिधम् । पुरन्दरपुरश्रीणां विवर्तों वर्तते पुरम् ॥ 890 ॥ विक्रमाक्रान्तदिकक्रः क्षमाशको विक्रमाभिधः ।
Page #447
--------------------------------------------------------------------------
________________ स. 4. 891-902] वासुपूज्यचरितम् 427 * नृपः कृपापवित्रो ऽभूत्तत्र क्षत्रशिरोमणिः ॥ 891 ॥ तन्मन्त्रीशो वसुर्जज्ञे यद्बुद्धिभरनीरजे । राज्यलक्ष्मीः सुखं तस्थौ विकाशादये दिवानिशम् ॥ 892 ॥ जिनदासाभिधः श्रेष्ठी तस्य पृथ्वीपतेः प्रियः । बभूव तीर्थ कृद्धर्मधौरेयः श्रेयसां निधिः । / 893 ॥ तदर्जितैरसंख्यातैः स्वर्णरत्नैरपि ध्रुवम् । निष्पाद्येते क्षितौ मेरुरोहणावपरावपि ॥ / 894 ॥ यक्षराजी धनाध्यक्ष इत्येव ख्यातिमर्हति । दो जिनदासस्तु स स्तुतो ऽर्थिगणैरपि । / 895 ॥ धनस्य सार्थवाहस्य सुतां काशिनिवासिनः । ख्यातां रनवतीं नाम्ना व्यवहारी व्युवाह सः ॥ 896 ॥ जिनदासस्य विश्वासपात्रं लक्ष्मीधराभिधः । विमो बभूव भ्रातेव चरमः परमः सुहृत् ॥ 897 ॥ न मन्त्री न कलत्रं न पुत्रो धात्रीपतेः पुनः । नान्यत्किंचिच तस्याभूज्जिनदास इव प्रियम् । / 898 / / मित्रे नृपः कदाप्यत्र मन्त्रितामपि दास्यति । राजमन्त्रीति तं हन्तुं विरुद्धं विदधे मनः । / 899 / / जिनदासस्तु दाक्ष्येण परचित्तोपलक्षकः । चक्षुर्वचोविकारेण तं विरुद्धमबुध्यत । / 900 / / ततो भूपालमापृच्छय तीर्थयात्रापदेशतः । पत्नीं रत्नवतीं मैषीदसौ पितृगृहं प्रति । / 901 ॥ अथ चौरच्छलेनासौ तमालब्धुं कृतादरः । मन्त्री निशि तदावासमार्ग भृत्यैररोधयत् । / 902 ॥ मत्वेत्ति 'कर्मकृद्वेषः सह लक्ष्मीधरेण सः ।
Page #448
--------------------------------------------------------------------------
________________ 428 . . श्रीवर्भयावहारिविचितं. सि.4.903-914]. प्रभाववन्ति रनानि गृहीत्वा निःसृतः पुरम् ॥ 903 ॥ अजाननपि पन्मानं गच्छन्नेष निरन्तरम् । आरण्ये पतितः कापि तृष्णातरललोचनः ॥ 904 ॥ तत्र वस्त्रलनाबद्ध रबाली सुहृदः करे । रीणो ऽयमर्पयामास जीवितव्यमिवात्मनः ॥ 905 ॥ कापि पश्यम्पयः कूपे रनलोभाटिजेन सः । कराभ्यां पातितःप्रेय विश्वासः कोऽस्तु जीव्नामा906॥ स तदा पतितः कूपे को ऽयमित्यशृणोद्वचः । उपलक्ष्य खरेणाथ माह रनवतीं मियाम् । / 907 ॥ अयि त्वमपि कूपे ऽत्र पतितासि कुतः प्रिये । स ते परिजनः कास्ति धिम्पिग्विधिविडम्बितम् ॥ 908 ॥ साप्यवस्थागतं कान्तं वीक्ष्य प्राप्तं च संनिधौ । बाष्पं दशि दधौ दुःखानन्दसंकरसंकटम् ॥ 909 ॥ मन्वाना धन्यमात्मानं तत्रापि प्रियदर्शनात् । ऊचे सतीशिरोरत्रमियं रनवती ततः ॥ 910 ॥ तत्सर्वमटवीमध्ये गृहीतमिह त्स्क्रैः। कान्दिशीकः समयो ऽपि ययौ परिजनः कचित् ॥ 911 ॥ तेषु मद्भोगलुब्धेषु वेगादहमिहापतम् । वरं हि-मरणं स्वीणां न पुनः शीलखण्डनम् ॥ 912 ॥ कृतान्तमुखरूपे ऽस्मिन्कूपे ऽपि पतिता मिय । जीवितास्मि भवद्वक्त्रालोकभोक्तव्यकर्मभिः ॥ 913 ॥ कथ्यतां च कथं पातः कूपे ऽत्र भवतामपि । सचिवः स च विद्वेषी विदधे किं विरोधतः ॥ 914 ॥ जगाद जिनदासो ऽथ सचिवे मारणोत्सुके ।
Page #449
--------------------------------------------------------------------------
________________ [स.4. 915-926] वासुपूज्यचरितम् 429 गृहतः कर्मकृस्कूटादेको ऽहं निशि निःसृतः ॥ 995 ॥ निरन्तरविहारेण कान्तारे 5 समागतः । तृषितो ऽस्मिन्पयः पश्यन्पादस्खलनतो ऽयतम् ॥ 996 ॥ अनुक्तमित्र दौष्टयस्य तदा तस्यातिसस्वतः । कूपे ऽस्मिन्निर्जले ऽप्यम्भो नाभिदघ्नं ददुः शिराः ॥ 917 ॥ अथ तौ प्रथित स्वेद वेदतृष्णा परम्परौ । 'जितक्षीरेण नीरेण तेन प्रीतिं परं गतौ ॥ 998 ॥ अथ कूपे त्र केनापि सज्जरज्जुनियन्त्रितः । क्षिप्तो ऽम्भःकृतये कुम्भः पुण्यकुम्भ इवैतयोः ॥ 919 ॥ ततो ऽन्तः कुम्भरोधेन तौ मत्वा तेन धीमता । मेलयित्वा जनान्कृष्टौ कूपान्मृत्योर्मुखादिव । / 920 ॥ यावत्तौ निःसृतौ सार्थस्तावदग्रे स्थितो महान् । निर्गतं मिथुनं कूपादिति कोलाहलं व्यधात् । / 921 ॥ तच्छब्दात्कौतुकी सार्थवाहो ऽपि द्रुतमागतः । सुतां पतियुतामग्रे पश्यन्मनसि विस्मितः ॥ 922 ॥ धनाख्यं जिनदासो ऽपि सार्थवाहं निरीक्ष्य तम् । अरे समिति ज्ञात्वा नमश्चक्रे चमत्कृतः ॥ 923 ॥ ननाम नितरां प्रीत्या पितरं रत्नवत्यपि । अहो भाग्यस्य सौरभ्यं चिन्तपन्ती स्वचेतसि । / 924 ॥ अथास्मै सार्थवाहाय किमेतदिति पृच्छते । जिनदासः स्ववृत्तं तदादितो ऽपि न्यवेदयत् ॥ 925 ॥ तादृक्स्वजनसंपर्क निपीतव्यापदूर्मयः । अथ ते तोषपोषेण तस्थुर्वसनवेश्मनि ॥ 926 ॥ अथास्मिंश्वरित चित्रे गत्वार्केणेव शंसिते ।
Page #450
--------------------------------------------------------------------------
________________ 430 श्रीवर्धमानमूरिविरचितं [स.4.927-938 तद्वीक्षाकौतुकेनेव संध्यायां विधुरुद्ययौ ॥ 927 ॥ तोयपात्रं गृहीत्वाथ जिनदासो निशागमे । तरूनन्तरयामास देहचिन्ताकृते बहून् ॥ 928 ॥ अथेन्दुद्युतिभिर्वीक्ष्य सुप्तं कंचिदसौ नरम् । यावद्यात्यातस्तावन्मृतो लक्ष्मीधरः पुमान् ॥ 929 ॥ मृतमक्षतमेवैनं वीक्ष्यासौ मित्र्व्त्स्ल्ः। भुजङ्गदशनं तस्मिनिश्चिनोति स्म दुःखितः ॥ ॥ 930 ॥ आदाय स्वान्मणींस्तस्मात्कृष्ट्वा फणिमणिं ततः । तदीयस्पर्शपूतेन पयसा तमजीवयत् ॥ 931 ॥ उपकृत्युपकुर्वाणा ध्रियन्ते धरया न के। अपकृत्युपकारी यस्तेन तु ध्रियते धरा ॥ 932 ॥ वीक्ष्य लक्ष्मीधरो जीवजिनदासमथाग्रतः । त्रपानतमुखाम्भोजस्तत्सौहार्दमिषानमत् । / 933 / / अथैनमाह माहात्म्यमयो रत्नवतीपतिः । . अन्त मेमसुधासिन्धुतरङ्गोत्तरया गिरा ॥ 934 ॥ पादस्खलनतः कूपे पतितो ऽहं त्वयोज्झितः । इति किं लज्जसे केन खो ऽप्यनुम्रियते जनः ॥ 935 ॥ मिलितो ऽस्मिन्ममारण्ये सार्थवाहो ऽधुना धनः । काशिं यास्याम्यहं गच्छ स्वावासं प्रति संमति ॥ 936 ॥ इत्युक्त्वा प्रेषितो विपत्रपमाणस्तदा ययौ । ... सहैव सार्थवाहेन सो ऽपि वाणारसीमगात् ॥ 937 ॥ यावल्लक्ष्मीधरो याति वसन्तपुरपत्तनम् । जिनदासवियोमेन ताव्दातो ऽस्ति भूपतिः ॥ 938 ॥ .इति लक्ष्मीधरो मत्वा गत्वा क्षितिपतेः पुर्ः।
Page #451
--------------------------------------------------------------------------
________________ [ स. 4.939 - 950] वासुपूज्यचरितम् 431 स्वरूपं जिनदासस्य मन्त्रिणश्च न्यवेदयत् । / 939 ॥ श्रुत्वेति भूभुजा मन्त्री कारागारे नियन्त्रितः । पश्यतो जिनदासस्य हन्तव्यो ऽयमिति क्रुधा ॥ 940 ॥ अथ जङ्गालकर भारूढो वीरद्वयान्वितः । जगाम जिनदासाय काशीं गुप्तो नृपः स्वयम् । / 941 ॥ कार्यो मन्त्री स एवेति वचो निश्चित्य धर्मधीः । सभार्यः सह भूपेन स वसन्तपुरं ययौ । / 942 / / सर्वैश्वर्ये नृपादाप्य सचिवायापकारिणे । मन्त्रित्वं स ददौ धीमान्न द्विष्टा छुपकारिणः ॥ 943 ॥ अथागाद्वनपालो ऽत्र वर्धयन्निति भूपतिम् । चने स्भूत्केवलज्ञानं शङ्करर्षेस्तपस्यतः । / 944 ॥ तुष्टिदानं प्रदायास्मै वने गाद्विक्रमो नृपः । सहैव जिनदासेन धुर्या धर्मे हि तादृशाः । / 945 / / मुनिं नत्वोपदेशं च श्रुत्वावादीददो नृपः । मन्मित्रे जिनदासे किं सापदः संपदः प्रभो ॥ 946 ॥ अथ ज्ञानामृताम्भोधिर्दशनशुतिवीचिभिः । तत्पुण्यवेलाविपिनं प्लावयन्प्रभुरभ्यधात् ॥ 947 ॥ कौशाम्ब्यां दत्तनामा भून्मातृभक्तो धनी वणिक् । सुमित्राख्या जनन्यस्य दयिता च जयाहया ॥ 948 ॥ दानमेव गृहस्थानां मुख्यो धर्म इति स्फुटम् । स्वगुरोर्वाचमाचख्यौ सुमित्रा सूनवे ऽन्यदा । / 949 ॥ दानोन्मुखं मनो मातुर्मत्वा मतिमतां वरः । आनन्दाज्जननीं नत्वा सभार्यः स व्यजिङ्गपत् । / 950 / / यथाविधि सुपात्रेषु कृपापात्रेष्वपि स्वयम् ।
Page #452
--------------------------------------------------------------------------
________________ 432 श्रीवर्धमानमारिविरचितं [स.4.951-9621 देहि त्वं हि धनं धान्यं त्वत्प्रसादाद्गृहे बहु ॥ 951 ॥ सत्फलं नियमान्मत्वेत्येषाभिग्रहमबहीत् । स्वेच्छया विधिवदानं दत्त्वा भोक्ष्ये ऽहमन्वहम् ॥ 952 ॥ ततः सुतस्नुषाभ्यां चानुमताभिमतं निजम् । पूरयन्ती मुदा कालं कियन्तं सात्यवाहयत् । / 953 ॥ दैवज्ञैः कथिते ऽत्यर्थमदृष्टे दारुणे न्यदा । दुर्भिक्षे सर्वतो जाते जया दत्तमदो ऽवदत् ॥ 954 / / मूले ऽपि रौरवः कालो अत्यपूर्ण च ते गृहम् । अतः स्वां जननी दानाकुटुम्बाधार वारय ॥ 955 ॥ अथ तेन निषिद्धाम्बा सुमित्रा दानतः क्षणात् । निःसत्त्वतामपि ह्यङ्गीकुर्वन्ति स्त्रीजिता नराः ॥ 956 ॥ संस्मृत्य नियम सा स्वं निश्चिकायेति चेतसि । अदचे भोज्यमात्रे ऽपिन भोक्ष्ये ऽन्ते ऽपि ज्ञ्म्न्ः॥957॥ उपनासाष्टकस्यान्ते तस्याः स्त्त्व्म्हानिधेः। / दृचमज्ञापयदत्तं दुर्यशःशङ्किता जय ॥ 958 ॥ दोन बन्धुभिः सार्ध निर्बन्धं बध्नताधिकम् । नवमे ऽनि भोक्तुमुपवशिता सेत्याचिन्तयत् ॥ 959 ॥ कारणं भोजनत्यागे विदन्नपि सुतः स्वयम् । न मां दापयते किंचिद्धिग्में दुःकर्मजृम्भितम् ॥ 960 ॥ तत्स्वभोज्यामिदं किंचित्कस्मैचिचेहदे भुना । तन्मे स्यात्रियमः श्लाध्यो ऽशाध्यो न स्याच मे सुत्ः।961। ध्यायन्येति गृहायातः सहसैव मुनिस्तदा । अदृश्यत तया, मूतः पुण्यराविरिवाल्मनः ॥ 962 ॥
Page #453
--------------------------------------------------------------------------
________________ [स.4.963 - 973] वासुपूज्यचरितम् साधो विशुद्धमाहारं गृहाणानुगृहाण माम् । वदन्त्येति सहर्षाश्रु प्रत्यलाभि मुनिस्तया । 963 ॥ गन्धाम्बुपुष्पवर्षान्ते वदच्छासनदेवता । धन्ये मासोपवासी यत्पारणं कारितस्त्वया । / 964 / / तत्ते सत्त्वभवाद्दानाच्छान्ता दृष्टिहृतो ग्रहाः । अस्माद्गर्जिरवाद्दिव्याद्दृष्टो दुर्भिक्षहृद्धनः ॥ 965 ॥ ॥ युग्मम् ॥ अत्रोत्सवे कृते राज्ञा पौरवाक्षतपात्रिभिः । मातरं क्षमयामास नत्वा दत्तो जयान्वितः ॥ 966 ॥ ते ऽथ धर्म व्यधुः शुद्धं श्रद्धावन्तो निरन्तरम् । भुक्त्वायुस्तत्र जज्ञे ऽत्र सुमित्रात्मा नृपा भवान् ॥ 967 ॥ दत्तात्मा जिनदासो ऽभूज्जयात्मा रत्नवत्यपि । दानरोधाद भूल्लक्ष्मीस्त्वंन्मित्रे सकृदन्तरा । / 968 ॥ श्रुत्वेति प्राग्भः स्मृत्वा गुरू नस्वा गताः पुरंम् । धर्मध्यानरताः पार्थास्ते महोदयम् ॥ 969 ॥ इत्याकर्ण्य जनाः सौम्यं सुमित्राया निदर्शनम् । व्रतं सेवध्वमतिथिसंविभागं शुभास्पदम् ॥ 970 ॥ ॥ इत्यतिथि संविभागवतविचारे सुमित्राकथा ॥ एवं निशम्य सम्यक्त्वमूलत्रत विचारणीम् । द्विपृष्टः प्राप सम्यक्त श्राद्धत्वं विजयः पुनः ॥ 979 ॥ भूरयों 'प्यभजन्भर्तुः पुरो भद्रकतां जनाः । श्रावकत्वं यतित्वं च चश्चदुत्सवचश्ञ्चवः । / 972 ॥ महीमहीन सुकृतां कुर्वन्मोहतमी हरन् । विजहार यशोहारनायकी जिननायकः ॥ 973 ॥ 433.
Page #454
--------------------------------------------------------------------------
________________ 434 श्रीवर्धमाननूरिविरचितं [स.4.974-984] 'देशनापदपीयूषजीमूतो भूतलं विभुः । क्रमेण जनयामास धर्मबीजाङ्कुराङ्कितम् ॥ 974 ॥ [ इतश्च भूषयत्युर्वीमखर्व सुकृता पुरी । संपन्नसंपत्संपाता चम्पा तारुण्यवद्दिवः । / 975 / / वसुपूज्ये जयायुक्ते स्वर्गस्थे वासुपूज्यजः । मनवा नामतस्तस्यामवनीमघवाजाने ॥ 976 ॥ सरपातैः कामस्य काण्डताण्डवपण्डिता । अभूद्दलक्ष्यवक्त्रेन्दुलक्ष्मीर्लक्ष्मीस्तदङ्गना । / 977 ॥ अनयोर्जयसेनायाः सुनवो बहवो ऽभवन् । तेषामुपर्यभूत्पुण्यारोहिणी रोहिणी सुता । / 978 ॥ स्वस्वव्यवस्थावस्थान श्लाघ्यरुग्वर्णवर्णना । . याराजद्रूपराज त्य राजधानीव जङ्गमा । / 972 ॥ सकलोयतकला वल्लेर्गुणद्रुमवनावनेः । यस्या यशः नमूनानि कात्रीचक्रे न मन्मथः ॥ 980 ॥ तां मत्तयौवनां वीक्ष्य नृपः समदसंमदः । अस्या योग्यं वरं रूपात सचिवानूचिवानिति ॥ 981 ॥ ततः सुबुद्धि सिद्धार्थसमुद्रनयवादकाः । चत्वारः सचिव(श्चारुदृक् सम्यग्दृष्टिविष्टपाः ॥ 982 ॥ कलाविलास रूप श्रीकोलिशैलानिलापतीन् । स्थामनामान्वयस्था नैराख्यायेदं न्यवेदयन् ॥ 983 ॥ ॥ युग्मम् ॥ स्वामिन्नमी समीभावं भजन्ते भूभुजः श्रिया । नैतत्तु विद्मः कुत्रापि कन्याया रमते मतिः ॥ 984 ॥ स्वयंवरं कुरु ततस्त्वत्कन्येयं यथारुचि ।
Page #455
--------------------------------------------------------------------------
________________ 4244 .4v... [स.4.985-996] वासुपूज्यचरितम् 435 कंचिद्वरं वृणोत्वक्षिपरीक्षकपरीक्षितम् ॥ 985 ॥ तथेत्यथ नृपस्तेने तेनेह त्वरितं नृपाः । सर्वे ऽपि रूपगर्वेण दूताहूताः समाययुः ॥ 986 ॥ ते तदाहारताम्बूलचेलालंकारढीकनैः । महीभृता मघवता मोदयांचक्रिरे मुदा ॥ 987 ॥ अथार्क कलशीकर्तुमिव नीते महोबतिम् । / आनिन्यिरे नरेशास्ते स्वयंवरणमण्डपे ॥ 988 ॥ न रूपं पापवृत्त्यै स्यादिति वाचामुदाहतिः । श्रीमान्महेन्द्रसेनाख्यः श्रीकोशलपुरेश्वरः ॥ 989 / / स्वकायकान्तिपीयूषपानानिमिषविष्टपः । सिंहनाथः सुधमैकाशिथिलो मिथिलापतिः । ॥ 990 ॥ लाव्न्न्यामृत्सिन्धूर्मित्र्न्म्क्र्केत्न्ः। जिनभक्ताभिधः पुंसां रत्नं रत्नपुराधिपः ॥ 991 ॥ sunetraanetrkumudollaasliilaavishaardH| चन्द्रचारुमुखश्चन्द्रपुरेशश्चन्द्रवर्धनः । 992 ॥ प्रभापल्लवलावण्यपुष्परूपफलद्रुमः । जयसेनो जयत्सेनाराजी राजगृहेश्वरः ॥ 993 ॥ वहन्पुण्यमहाम्भोधिजलमानुषरत्नताम् । चन्द्रामत्रयशाश्चन्द्रामित्रः काशीपुरीश्वर ॥ 994 / / अन्ये ऽपि मुरसंदेहकरदेहद्युतो नृपाः। प्रपश्चात्पश्चवाणस्यालंचक्रुर्मश्चसंचयम् ॥ 995 ॥ ॥ सप्तभिः कुलकम् ॥ kurujaanggldeshaalNkaarnaagpureshvrH| सूनुः श्रीवीतशोकस्य सोको विद्युत्मभाङ्गमः ॥ 996 ॥
Page #456
--------------------------------------------------------------------------
________________ श्री वर्धमानसूरिविरचितं [स.4.997-1007] जगदह गिन्द्रियोनिद्रभोगकर्ममहाफलम् । अलंचकार मञ्चं सो ऽप्युदञ्चगुणगौरवः ॥ 997 ॥ युग्मम् ॥ शृङ्गारयन्ती - शृङ्गारमप्यङ्गगुणगौरवैः । मदयन्ती मदनमप्यमन्दैर्भावसंमदैः । / 998 ॥ अङ्गनिःस्यन्दि लावण्यमस्याः सर्वाङ्गमेतुः माम् । इत्याश्रितेवरत्याधो रत्नमेयी प्रतिमामिषात् ॥ 999 ॥ रोहिणीयमियं चेति मोहयम्ती निरीक्षकान् । वयस्याभिर्हता प्राप भूपकन्याथ मण्डपम् ॥ 1000 ॥ ॥ त्रिभिर्विशेषकम् ॥ -436 " राज्ञामथ गुणग्रामकुलनामनिवेदिनी । दक्षा पुरो ऽभवत्तस्या वयस्या मञ्जुभाषिणी ॥ / 1001 ॥ पिवन्ती च वमन्ती च लोचनान्तेन भूभुजः । सखीमन्क्वलन्मश्च मध्यवर्त्मनि कन्यका ॥ 1002 ॥ नृपेषु ताड्यमानेषु तेषु पचेषुपत्रिभिः । स स वीररसाविष्टो हृष्टो यं यं ददर्श सा ॥ 1003 ॥ यं यमैक्षिष्ट सा श्याममुखपार्श्वनृपद्वयः । अदिनद्वयमध्यस्थादिनवदिद्युते स सः । / 1004 ॥ उत्कण्ठाविस्मयप्रीतिदुःखभाजो महीभुजः । तत्र श्रीरिव कुर्बाणा - साचलत्कचिदस्थिरा ॥ 1005 ॥ स्पृष्ट्वा स्पृष्ट्वा मुमोचाशु तद्डष्टिरघनीभृतः । रोचमानमपश्यन्ती पुष्पाणीव मधुव्रताः । / 1096 ॥ अशोक वीवशोकस्य सुतं तस्यै प्रदर्श्य सा । " प्रीता सखी समाचख्यौ यचख्यौ च गुप्योर्मिभिः ॥ 1007 ॥ अथास्मिन्दशमात्मानमानन्दे विस्मये मनः ।
Page #457
--------------------------------------------------------------------------
________________ [स.4.1008-1015] वासुपूज्यचरितम् : 437. चपुर साविकभावे च मज्जयामासः रोहिणी ॥ 1008 ॥ तद्रूपेण तदाकृष्टिमन्त्रज्ञेनेव सत्वरं । आकृष्टा वरमालां सा तत्कण्ठे क्षिपति स्म ताम् ॥ 1009 / / तूर्णमर्धासने तस्य कलाबहुलतेजसः । रोहिणी रोहिणीवेन्दोरुपाविक्षन्मुदा ततः ॥ 1010 ॥ तत्कालप्रस्फुरत्तूर्यगीतनृत्यसमाकुलः । पठद्वन्दिगणः प्रीतिमयो ऽयं समयो ऽभवत् । / 1011 ॥ भव्यमासीद्गुणज्ञेयमणोदुचितं पतिम् । इति स्वयंवरे सर्वैर्भूप्रियैरपि पिप्रिये ॥ 1012 ॥ मघवापि मुदात्मीय्नामोचित्म्होत्स्वैः॥ तयोररचयत्पीतः पाणिग्रहणमङ्गलम् ॥ 1013 ॥ रोहिण्याः पुण्यमाहात्म्यादशेषान्हर्षितान्नृपान् । आवयं दानसंमानैमघवा विससर्ज च ॥ 1014 ॥ वाग्भिर्धमैकधुर्याभिर्जिनधर्यानुरक्तया . रोहिण्या जिनधर्मानुरक्तः कान्तो ऽपि निर्ममे ॥ 1015 ॥ तत्रैव भोगान्भुञ्जानो भूजानिसुतया सह । कुमारः स सुखं तस्थौ दोगुन्दक इवामरः ॥ 1016 ॥ एत्य क्रमेलकैरब्धिलहरीचक्रमेलकैः । अशोकं वीतशोकस्य पुमांसो ऽन्येशुरावयन् ॥ 1017 ॥ अशोको ऽपि तदुत्कण्ठी रोहिणीसहितस्ततः । मघवन्तं समापृच्छय त्वरितत्वरितं ययौ ॥ 1018 ॥ स्नातः स पौरीशृङ्गारसागरोमिभिरक्षिभिः । दधौ कुसुमवन्मर्षि पितृपादनखत्विषः ॥ 1019 ॥ राज्ञाप्युत्थाप्य पाणिभ्यामालिङ्गयोत्थाय च स्वयम् ।
Page #458
--------------------------------------------------------------------------
________________ 438 श्रीवर्धमानमरिविरचितं [स.4.1020-1031] न्यस्य सिंहासने हर्षाश्रुभिरेवाभ्यषेचि स्ः॥ 1020 ॥ कारयित्वा कुमारस्य राज्यलब्धिमहोत्सवम् । श्रीसंयमधरोपान्ते प्रवत्राज प्रजापतिः ॥ 1021 / / मन्त्रिन्यस्तमहीभारः स रोहिण्या समं नृप्ः। धर्मभृङ्गारयोरेव सेवयाहर्निशं बभौ ॥ 1022 ॥ रसादशोकरोहिण्योः सहेलं खेलतोर्ययुः । ऋतुचक्रेण ददतोर्मुदं कत्यपि वत्सराः ॥ 23 ॥ गुणपालप्रभृतयः सविस्तारगुणास्तयोः । सूनवो ऽष्टावभूवन्दिग्भागा भूनभसोरिव ॥ 1024 ॥ पुत्र्यश्च गुणमालायाश्चतस्रो निचितश्रियः । अभूवन्कामभूपालचतुरङ्गचमूसमाः ॥ 1025 ॥ धिष्ण्ये राज्ञा सहारूढा गवाक्षे सप्तमे क्षणे । वसन्ततिलका धात्रीमन्यदा रोहिणी जगौ ॥ 1026 ॥ आक्षि निक्षिप रथ्यायां मातः किमिदमीक्ष्यते । आमुक्तकेशं स्त्रीचन्दं करुणस्वरगीतभृत् ॥ 1027 ॥ रीत्यन्तरस्फुरत्तूर्यनादप्रमितनर्तनम् । सुव्यक्तस्वस्तिकाकारभुजास्फालनहस्तकम् ॥ 1028 ॥ भरतादिषु शास्त्रेषु न श्रुतं नेक्षितं कचित् । / अत्याचर्यकरं कुर्वन्त्यमूः किं नाम नाटकम् ॥ 1029 / / ॥tribhirvishesskm // तां क्रोधादभ्यधादात्री रूपगर्वः किमेष ते । श्रीगर्वः पतिगर्वो वा यदिहोपहसस्यमूः ॥ 1030 / ' रोहिण्यथाह मा कुप्य मातः को ऽपि न मे मदः । अदृष्टपूर्वमाश्चर्यादिदं पृच्छामि तत्त्वतः ॥ 1031 / /
Page #459
--------------------------------------------------------------------------
________________ [स.4.1032-1042] वासुपूज्यचरितम् ततो धात्री जगौ पुत्रि यासौ स्वीन्दमध्यगा । मृतस्तस्याः सुतस्तस्य जलदानदिनं ह्यदः ॥ 1032 ॥ ग्राहं ग्राहं गुणान्सूनोरित्यसौ बत रोदिति । तवापूर्व भवे ऽमुष्मिन्नेतत्संसारनाटकम् ॥ 1033 ॥ चेन्मृतः सूनुरस्यास्तदित्थं रोदित्यसौ कथम् । कानया रोदनं ज्ञातमिति धात्रीमथाह सा ॥ 1034 ॥ रोदनं ज्ञापयामि त्वामिति हास्यं वदन्नृपः । तदकाल्लोकपालाख्यमग्रहीच्चरमं मुतम् ॥ 1035 ॥ क्ष्मायां क्षिपामि ते पुत्रमिति जल्पन्धियां प्रति । करस्थं तं बहिर्भित्तेर्बालमान्दोलयन्नृपः ॥ 1036 ॥ दैवादथ च्युतो बालः स म्हीपाल्पान्नित्ः। वातात्फलमिवोच्चाद्रिशृङ्गशाखिशिखाग्रतः ॥ 1037 ॥ पुरीजने परिजनेऽप्यथोद्धष्टहहारवे । किंकिंवचसि रोहिण्यामनुकम्पोन्मुखे नृपे ॥ 1038 ॥ अस्पृष्टभूतलं बालं तत्कालं पुरदेवता । तं नरेन्द्रासने ऽमुश्चत्पुष्पचन्दनचर्चितम् ॥ 1039 ॥ ॥ युग्मम् ॥ स्वस्य पुत्रस्य पल्न्याश्च शृण्वन्पुण्यस्तुतिं जनात् । भूवरो ऽकारयत्तत्र पुत्रामृत्यूत्सवं ततः ॥ 1040 ॥ तदोद्याने चतुर्तानो म्न्निकुम्भाध्स्ण्युत्ः। आगारक्षमासुधाकुम्भो रूपकुम्भो महामुनिः ॥ 1041 ॥ तत्रागाक्षितिसुत्रामा पुत्रामात्यकलत्रवान् । मुनि नत्वाशृणोज्जीवविचारां धर्मदेशनाम् ॥ 1042 ॥ अथ पप्रच्छ पृथ्वीन्दुः पृथ्वीं भक्तिं वहन्हृदि ।
Page #460
--------------------------------------------------------------------------
________________ 440. श्रीवर्धमानसूरिचिरचितं [सं.4.1043-1051] रोहिणीभाग्यसौभाग्यचमत्कृतमना झुनिम् ॥ 1043 ॥ प्रभो किं मघक्त्पुत्र्या भाग्भवे सुकृतं कृतम् । / यदेनां शोकलेशो ऽपि पस्पर्श न कदाचन ॥ 1044 ॥ किं वा निरवधिः प्रीतिर्ममैतस्याः परस्परम्न किं वापत्यान्यमून्यस्याः शुभान्येवाखिलान्यपि ॥ 1045 ॥ ततः सर्वसभालोकचकोरानन्दचन्द्रिकाम् । शस्तां विस्तास्यामास मुनीन्दुर्विशदां गिरम् ॥ 1046 ॥ धरित्रीश तवात्रैव पुरे नागपुरे पुरा । राजासीद्वसुपालाख्यस्तत्प्रिया वसुमत्यभूत् ॥ 1047 ॥ मित्रं धात्रीपतेस्तस्य समभूभृरिवैभवः । धनमित्राभिधः श्रेष्ठी धनमित्रा च तत्प्रिया ॥ 1048 ॥ अनयोस्तनया जज्ञे वैरूप्यैकनिकेतनम् । उग्रदुर्गन्धदेहत्वादुर्गन्धेत्यभिधानतः ॥ 1049 ॥ . जनेष्वनिष्टां बीभत्सरसस्येवाधिदेवताम् । न तां पर्यणयत्को ऽपि यौवने ऽप्यतिदुर्भगाम् ॥ 1050 ॥ संख्यातीतवसुश्चेह वसुमित्रो ऽभवद्वणिक् । वसुकान्ता च तत्कान्ता श्रीषेणश्च तदङ्गजः ॥ 1051 / / स सप्तव्यसनव्यग्रः श्रीषणः कापि चौर्यकृत् । वध्योर्वी नेतुमारेभे वधाय पुररक्षकैः ॥ 1052 ॥ राज्ञो विज्ञप्तिमारच्य धनमित्रो विमोच्य तम् । वमुभिर्वाग्भिरावयं दुर्गन्धां पर्यणाययत् ॥ 1053 ॥ अपि शोचन्वधोन्मुक्ति स त्दुर्ग्न्ध्बाध्या। कथंचिद्गमयित्वाहर्निशि निःसृत्य यातवान् ॥ 1054 ॥ दानं दातुं नियुक्ताथ पित्रा.भिक्षाचरेष्वसौ ।
Page #461
--------------------------------------------------------------------------
________________ [स. 4. 1055 - 1066] वासुपूज्यचरितम् 441 मिक्षामपि न तत्पाणिगृहीतां कश्चिदग्रहीत् ॥ 1055 ॥ श्रुत्वा धर्म साधुभ्यस्तनिष्ठा गृह एव सा । अनातुरेव शान्तात्मा मातुरेव तटे ऽवरत् । / 1056 / / राजनन्येद्युरुद्याने व ज्ञानामृतार्णवः । अमृतासव इत्यागान्नित्यागाधमहो मुनिः । / 1057 ॥ विज्ञाय धनमित्रोक्त्या तमत्र नृपतिर्यत्तिम् । आययौ मुदितस्वान्तः सान्तःपुरपुरव्रजः । / 1058 ॥ नत्वा नृपे निविष्टेऽथ युक्तिव्यक्तक्रमं मुनिः । जगौ विचारं जीवानां धर्माधर्मगतीश्च ताः ॥ 1059 ॥ प्रमोदविशदस्तूपे भूपे दुर्गन्धया मुनिः । दुर्गन्धकारणं स्वस्य पृष्टः स्पष्टं जगाद सः । / 1060 ॥ जम्बूद्वीपस्य भरते क्षेत्रे पात्रं शुभश्रियाम् । सुराष्ट्रो नाम देशो ऽस्ति देशानां मौलिमण्डनम् । / 1061 ॥ स्वसौन्दर्यसमाकृष्टदैवतस्तत्र रैवतः । पर्वतो विद्यते हृद्यांहिपराजिविराजितः । / 1062 / / तस्याद्रेः पश्चिमे भागे भागधेयमिव श्रियाम् । नन्नास्ते गिरिनगरं गीर्वाणनगरोपमम् । / 1063 / / तत्रासीत्पृथिवीपालः पृथिवीपालसंज्ञया । - जिनधर्ममतारामममतारांमपालकः । / 1064 / तस्य सिद्धमतिः- प्रेमरससिद्धिरभूत्मिया । दधौ प्रियप्रियत्वेन जिनधर्मे ऽपि सा धियम् । / 1065 ॥ उद्यानिकायामन्येद्युर्वजन्सान्तःपुरो नृपः । गिरेर्यान्तं पुरे पश्यन्महर्षि गुणसागरम् । / 1066 / / सो ऽथ माह मियां मासोपवासिनममुं मुनिम् ।
Page #462
--------------------------------------------------------------------------
________________ 442 श्रीवर्धमानसूरिविरचितं स.4.1067-1078] म्म्म्म्म्म्म्म्म्म्म्मिन् विधाप्य पारणं तूर्णमेहि यामः शनैर्वयम् ॥ 1067 ॥ क्रुधा स्वेच्छागतिच्छेदादाज्ञालोपाच विभ्यती । ततः सिद्धमतिः साधुं पारणायालये ऽनयत् ॥ 1060 ॥ कटुतुम्बीफलं साथ हयेभ्यः परिपाचितम् । जनेन वार्यमाणापि तस्मै खाद्ययुतं ददौ ॥ 1069 ॥ तदाहृत्य मुनिर्दह्यमानकुक्षिः श्रिताश्रयः । आहारादिपरीहारहयः सद्यो दिवं ययौ ॥ 1070 ॥ तत्परिज्ञाय राज्ञाथ सर्वमादाय सा रुषा । शरावमालामालम्ब्य गले निर्गमिता पुरात् ॥ 1071 ॥ अथोडम्बरकुष्ठेन गलिता सप्तमे ऽहनि । विशीर्णकर्णनासोष्ठा मृत्वागाषष्ठदुर्गतौ ॥ 1072 ॥ उद्वत्ता दुर्गतेः सा तु नरकेष्वपि सप्तसु । असंख्यदुःखदुष्टात्मतिर्यग्जन्मान्तरास्वगात् ॥ 1073 ॥ सर्पिण्युष्ट्री शुनी क्रोष्ट्री वराही गृहगोधिका । मूषी जलौका काक्योतुस्त्री खरी साथ गौरभूत् ॥ 1074 ॥ सा तु गौर्जीवितस्यान्ते पीडया पतिता पथि । शुश्राव मुनिभिर्दत्तां परमेष्ठिनमस्क्रियाम् ॥ 1075 ॥ तत्प्रभावात्समाधिस्था मृत्वास्य श्रेष्ठिनः सुता । जाता त्वं पापशेषेण महादुर्गन्धदूषिता ॥ 1076 ॥ जातजातिस्मृतिस्तास्ता नरकादिव्यथास्ततः । साक्षादनुभवन्तीवाखर्वसर्वाङ्गवेपथुः ॥ 1077 / / शुष्कोष्ठी दीनवदना लोलकातरलोचना । मूर्धबद्धाञ्जलिः साश्रुः सा दुर्गन्धाभ्यधाद्गुरुम् ॥ 1078 ॥ ॥ युग्मम् ॥
Page #463
--------------------------------------------------------------------------
________________ [ स.4. 1079-1090] वासुपूज्यचरितम् हहा भीतास्मि भीतास्मि स्वामिन्मां कर्षे दुःखतः । न व्यथासु पुनस्तासु यथा यामि तथा कुरु । / 1079 ॥ ततः कृपाब्जिनीकेलिनवहेलिर्महामुनिः । तमः समुदयच्छेदकलां कलयति स्म गाम् । / 1080 ॥ वासरे रोहिणीनाम्ना नक्षत्रेण पवित्रिते । उपवासस्त्वया कार्यः सप्तवर्षी निरन्तरम् ॥ 1081 ॥ बतादस्मादशोकस्य राज्ञस्त्वं रोहिणी प्रिया । शचीपतेरिव शची भविष्यसि भवान्तरे । / 1082 ॥ चिरमप्राप्तशोकै भुक्ता भोगान्प्रियान्विता । सिद्धिं यास्यसि विहरद्वासुपूज्यांहिसेवया ॥ 1083 ॥ अशोकराओहिणीयुक्तामशोकतरुसंश्रयाम् । ततः श्रीवासुपूज्यस्य कारयेर्मूर्तिमद्भुताम् । / 1084 ॥ तत्पुरस्तस्य तपसः कार्य उद्यापनोत्सवः । तत्राभयप्रदानस्योद्घोषो ऽवश्यं विधीयते । / 1085 ॥ स्नात्रं श्री वासुपूज्यस्य चर्चा सुरभिवस्तुभिः । पूजा मौक्तिककल्याणमाणिक्य कुसुमांशुकैः ॥ 1086 ॥ तत्पुरः प्राज्यपक्कान्नफलतन्दुलढोकनम् । क्रियते रासकैर्नृत्यैः संगीतैश्च प्रभावना । / 1087 ॥ साधर्मिकाणां वात्सल्यमशनांशुकभूषणैः । दीने ऽनुकम्पया दानं कारागाराहिमोचनम् । / 1088 ॥ चैत्यनिर्मापणं शक्त्या दानं पात्रेषु भक्तितः । लेखनं पुस्तकानां च विधेयं विधिना तदा । / 1089 ॥ इदं विदधती वत्से विकाशिसुकृतक्रमा । यसे दुःखबन्धेन सुगन्धो नृपतिर्यथा । / 1090 ॥ 443
Page #464
--------------------------------------------------------------------------
________________ 444 श्रीवर्धमानमूरिविरचितं [स.4. 1091-1101] किं नाथ पूर्वमप्येतत्केनापि vidadhe tpH। त्वया ज्ञानवतात्रैवं दर्शितं यन्निदर्शनम् ॥ 1091 ॥ इति दुर्गन्धया पृष्टो मुनीन्दुः पापतापहृत् । ववर्ष वाक्सुधां बोधिबीजदुर्भिक्षभेदिनीम् ॥ 1092 ॥ ॥ युग्मम् ॥ विषये शकटालाख्ये भरतस्यास्य भूषणे । अस्ति चापलाखन्नश्रीशय्या सिंहपुरं पुरम् ॥ 1093 ॥ तत्र चित्रतनूवन्धो नानामणिगणैरिव । / रराज राजमुकुटः सिंहसेन इति श्रुतः ॥ 1094 ॥ तत्प्रिया धूतकनकप्रभाभूत्कनकप्रभा । यन्मुखं लाञ्छनोद्वेगत्यक्तेन्दुः श्रीरशिश्रियत् ॥ 1095 ॥ सुतो ऽभूचारुरूपो ऽपि तयोर्दुर्गन्धदेहवान् । अतो दुर्गन्ध इत्येव पृथ्व्यां तन्नाम पप्रथे ॥ 1096 ॥ न राज्यदानलोभे ऽपि तं भेजे भामिनीजनः । वालव्यजनवाते ऽपि नामुश्चन्मक्षिकाश्च तम् ॥ 1097 ॥ आस्यसंचारितश्चासैः गुप्ततूलाप्तनासिकैः । क्रमागतैरपि स्वान्तबलात्सो ऽसेवि सेवकैः ॥ 1098 ॥ इति मातृपितृक्लेशोत्कटकष्टोर्मिपातिनि । तस्मिन्मृत्युमपि श्लाघमाने भूजानिजन्मनि ॥ 1099 ॥ हौत्सुक्यभृतो भूरिभूस्साभासुर्दिग्मुखाः। चेरुगंगनपद्यासु विद्याधरसुरासुराः ॥ 1100 ॥ युग्मम् । / षष्ठं जिनेन्द्रं पद्माभं श्रीपद्मप्रभमागतम् । तेभ्यो मत्वा ययौ नन्तुं स सुतादियुतो नृपः ॥ 1101 ॥ राजा समवमृत्यां स प्रविश्य विधिव्त्त्त्ः।
Page #465
--------------------------------------------------------------------------
________________ [स.4.1102-1113] वासुपूज्यचरितम् पुत् पद्मप्रभप्रभुं नत्वा सपुत्रः समुपाविशत् । / 1102 ॥ सुधाम्बुधिरिव स्वामी गम्भीरनिभृतध्वनिः । धर्मोक्तिशीकरैस्तापमपज हे शुभात्मनाम् ॥ / 1103 ॥ दुर्गन्धस्य ततः पृष्टे राज्ञा दौर्गन्ध्यकारणे । जज्ञे वाग्मधुभ्रुवक्त्रपद्मः पद्मप्रभः प्रभुः । / 1104 ॥ अत्रास्ति भरतक्षेत्रे श्रीमन्नागपुरं पुरन् । ततो द्वादशयोजन्याः प्रान्ते नीलगिरिगिरिः ॥ 1105 ॥ तस्य प्रस्थोपले तस्थौ सोढुं सर्वानुपद्रवान् । शमी संयमराश्याख्यो मुनिर्मासोपवासवान् ॥ 1106 ॥ तस्याद्रेर्मूर्ध्नि पापर्द्धिप्रवर्धितसदारसः । व्याधो ऽभून्मृगमाराख्यः क्रौर्याक्रान्तः कृतान्तवत् ॥ 1107 ॥ भूरिलब्धिभृतस्तस्य प्रभावेण महामुनेः । नित्यनिः फलपापर्द्धिः सो ऽभवन्मृगमारकः । 1108 ॥ व्याधस्य क्रोधलीनस्य तद्वधं ध्यायतस्ततः । उपत्यकापुरं साधुः पारणाय नगादगात् । / 1109 ॥ इहान्तरे दुरात्मासौ व्याधस्तत्रेन्धनैर्घनैः । प्रज्वाल्याधः शिलां सर्वा व्यपनीयान्यतो गतः ॥ 1110 ॥ कृतकृत्यो मुनिस्तत्रावज्ञत्वायुषः क्षयम् । कर्मान्तं कर्तुमारोहत्यक्ताहारो ऽथ तां शिलाम् ॥ 1111 ॥ तस्य विषमाणस्य तं तापमतिदारुणम् । शुक्लध्यानं वरज्ञानं निर्वाणं च मुनेरभूत् । / 1112 ॥ व्याधोऽपि तेन पापेन कुष्ठेन विगलत्ततुः । जगाम दुर्गतिं तत्र सप्तमीमुग्रवेदनाम् ॥ 1113 ॥ स्वयंभूरमणे मत्सीभूयाथो भूरिपातकः ।
Page #466
--------------------------------------------------------------------------
________________ 446 श्रीवर्धमानसूरिविरचितं [स.4.1114-1125] दीर्घदुःखमयीं माप षष्ठी निरयभूमिकाम् ॥ 1114 ॥ . सपीभूय च पापीयान्पश्चमी दुर्गतिं gtH। / सिंहीभूय जंगामैष चतुर्थीमथ भूमिकाम् ॥ 1115 ॥ पापी द्वीपी बभूवाथ तृतीयं नरकं ययौ । ओतुस्ततो द्वितीयं च बको ऽथ प्रथमं च सः ॥ 1116 / / चण्डालादिभवेष्वेव भ्रान्त्वा नागपुरे ऽजनि । सूनुषभसेनाख्यो गन्धार्या गोपयोषितः ॥ 1117 ॥ चारयश्रावकाणां गाः सङ्गात्तेषां तु भद्रकः । सो ऽगानीलगिरेस्तट्यां दैवादावेन वेष्टितः ॥ 1118 ॥ मयापि माग्भवे को ऽपि दग्ध इत्यनुतापभाक् । स्मरन्पश्चनमस्कारमदह्यत दवेन स्ः॥ 1119 ॥ सुकृतेन ततस्तेन तव भूप सुतो ऽभवत् । सो ऽयं शेषेण दोषेण महादुर्गन्धविग्रहः ॥ 1120 ॥ तयोक्त्या जिनराजस्य राजसूनुर्भयाकुलः । जातिस्मृतिवशाज्जातकम्पः प्राञ्जलिरालपत् ॥ 1121 ॥ नाथ नाथ भवाम्भोधेः समुद्धर समुद्धर । तैर्मोक्ष्ये ऽहं कथं पापैर्निवेदय निवेदय ॥ 1122 ॥ इदं वदति दीने ऽस्मिन्कृपाराशिनृपात्मजे । श्रीजिनो जिनद्रोही रोहिणीव्रतमादिशत् ॥ 1123 / / जिनं नत्वाथ सपरीवारः पुरमगाबृपः । स चकार कुमारस्तु यथोक्तं रोहिणीव्रतम् ॥ 1124 ॥ उद्भविष्यन्मुक्तिफलै रोहिणीव्रतवाल्जैइः । पुण्यपुष्पैरदुर्गन्धः सुगन्धश्च बभूव सः ॥ 1125 ॥ प्रीतिपूरपरीतेन पुरि कारयतात्सवम् ।
Page #467
--------------------------------------------------------------------------
________________ 447 [स.4.1126-1137] वासुपूज्यचरितम् mwww. राज्ञास्य विदधे नाम सुगन्ध इति विश्रुतम् । / 1126 ॥ ततस्त्वमपि कल्याणि कुर्वाणा रोहिणीव्रतम् । तद्वद्भविष्यसि भृशं सौख्यसंभारभाजनम् । / 1127 ॥ इति श्रुत्वा च नत्वा च मुनीन्द्रममृतासवम् । निःशोका सह लोकेन दुर्गन्धापि पुरे ऽविशत् । / 1128 ॥ निर्वाणारोहिणीभूतरोहिणी व्रतरोहिणी । दुर्गन्धेनाथ दुर्गन्धामोचि दुःकर्मबन्धुना । / 1129 ॥ रूपं किमपि विभ्राणा सा तेन तपसा सती । सुरखीणामहंकारमिव हन्तुमगाद्दिवम् । / 1130 ॥ चिरं तत्र विचित्रान्सा भोगान्भुक्त्वा द्युतश्युता । चम्पायां मघवत्क्ष्मापलक्ष्मीदेव्योः सुताभवत् ॥ 1131 ॥ श्रीमन्नशोक लोकेश त्वत्मिया रोहिणी हि सा । रोहिणी व्रतमाहात्म्याददुःखा सौख्यभाग भूत् ॥ 1132 ॥ यस्तु षष्ठजिनादिष्टं सिषेवे रोहिणीव्रतम् । अथ तस्य मुगन्धस्य स्वरूपं शृणु भूपते । / 1133 ॥ नृपं सिंहपुरे कृत्वा तं सुगन्धं स्वनन्दनम् । परिव्रज्याटवीं सिंहः सिंहसेनो ऽजनि स्वयम् ॥ 1134 ॥ प्रत्यक्षं प्रत्ययं वीक्ष्य दुर्गन्धध्वंसतोऽद्भुतम् । शुद्ध धर्मेऽधिकां श्रद्धां सुगन्धो विदधे ध्रुवम् । / 1135 जयन्बलेन बाह्यारीनान्तरारींव सक्षमः । चिरं धरित्रीं धर्म च श्रीवर्यः पर्यपालयत् । / 1136 ॥ सद्बोधः श्राद्धधर्मैकध्यानाधानमहाधनः । समाधिमृत्युतः प्राप क्ष्मापतिः स्वर्गसंपदम् ॥ 1137 ॥ इतः पूर्वविदेदे ऽस्ति विजयः पुष्कलावती ।
Page #468
--------------------------------------------------------------------------
________________ . -448 श्रीवर्धमानमरिविरचितं [स.4.1138-1149] तत्रास्ते नगरी विश्वमण्डनं पुण्डरीकिणी ॥ 1138 / सा शक्रेणेव नाकश्रीकला विमलकीर्तिना । राज्ञापालि पुराचन्द्रकलाविमलकीर्तिना ॥ 1139 ॥ तस्य शस्यप्रथा पृथ्वीभियस्य हृदयाप्रिया । मुखनिर्जितपद्मश्रीः पद्मश्रीः संज्ञयाजनि ॥ 1140 ॥ तत्कुक्षौ स्वर्गतो जीवः सुगन्धस्य धरेशितुः । चतुर्दशमहास्वप्नसूचितः समवासरत् ॥ 1141 ॥ महनीयं महैर्देवी सुपुत्रं सुधुवे ऽथ सा । अर्ककीर्तिरिति क्षमापस्तस्य नाम विनिर्ममे ॥ 1142 ॥ स कीर्तिकौमुदीकीर्णनभाश्चन्द्र इव व्यभात् । यूना तेन समग्राहि समग्रा हि कलावलिः ॥ 1143 ॥ सब्रह्मचारी विद्यासु सहचारी च केलिषु । आसीत्तस्य कुसारस्य मेघसेनाभिधः सुहृत् 1144 ॥ इतश्च मथुरापुर्यामुत्तराभाजि मन्दरः । श्रेष्ठिसागरदत्तस्य लक्ष्मीवत्यां सुतो ऽभवत् ॥ 1145 ॥ वणिग्दक्षिणदिग्भाजि मथुरायामभूत्पुनः । नन्दिमित्राभिधः श्रेष्ठी सुभद्राख्या च तत्प्रिया ॥ 1146 ॥ ददाते मन्दराय स्वे नन्दिमित्रेण कन्यके । विश्रुते कमलश्रीश्च गुणमाला च सद्गुणैः ॥ 1147 ॥ अर्ककीर्तिकुमारस्ते मारकीर्तिश्रियाविव । सुहृदा मेघसेनेन रूपलोभादहारयत् ॥ 1148 ॥ राजा विमलकीर्तिस्तद्विज्ञाय श्रेष्ठिनो मुखात् । .. विमोच्य कन्यके लोकमशोकमकरोत्ततः ॥ 1149 ॥ यः प्रजां पीडयत्येवं किं तेनेति नृपो नयी ।
Page #469
--------------------------------------------------------------------------
________________ [स.4.1150-1161] वासुपूज्यचरितम् 449 तदा तदागसा पुत्रं समित्रं निरकासयत् । / 1150 / / जलस्थलघुदेवीनामपि दृष्टीर्विलोभयन् । वीतशोकां पुरीमर्ककीर्तिर्मित्रयुतो ययौ । / 1151 / / नृपालिमालितोद्यानामर्ककीर्तिर्विलोक्य ताम् । किमेतदिति पप्रच्छ नरं कंचिदुवाच सः । / 1152 ॥ राजास्तीह श्रियामुत्साहनो विमलवाहनः । गुरुणा धीगुणेनासिर्यस्याहिंसावती कृतः ॥ 1153 / / दिद्युते सुप्रभा नाम सत्मभाधाम तत्प्रिया । जाने यदूपनिष्पत्तौ विधातापि चमत्कृतः । / 1154 / / अनयोस्तनयास्ति श्रीरिव स्मरमहीभुजः । नाम्ना जयवती धाम्ना हेम्नामिव समुच्छ्रयः । / 1155 / / सत्यप्रत्ययदैवज्ञादिष्टज्ञानवशंवदः । नृपः प्रत्यगृणोदातुं तां राधावेधवेधसे । / 1156 / / तद्भूभुजो भुजोद्दर्पाः कन्दर्पाज्ञावशंवदाः । के के त्र नागमन्नाम राधावेधविधायिनः ॥ 1157 ॥ इति मत्वा प्रमुदितः समित्रो नृपनन्दनः । यौ तत्र द्रुतं राधायन्त्रं यत्र प्रपञ्चितम् ॥ 1158 ॥ तत्र यन्त्रं भ्रमिश्रान्तमिवातुलतृषाकुलम् । सर्वेषामपि भूपानां पपौ कीर्तिमयं पयः । / 1159 ॥ चमत्कारं हृदि म्लानिमानने भूभुजां सृजन् । उत्कीर्तिर कीर्तिस्तु राधावेधविधिं व्यधात् । / 1160 ॥ पर्यषी जयवतीमसौ सप्तानुजान्विताम् । अर्ककीर्तिस्ततः प्राचीमिवार्कः सप्तदिग्युताम् । / 1161 ॥ तत्र तस्थौ चिरं भोगभरादनुभवन्मुखम् ।
Page #470
--------------------------------------------------------------------------
________________ श्रीवर्धमानसुरिविरचितं [ स.4.1162 - 1173] कलत्रैरष्टभिः सो ऽब्जपत्रैरिव मधुव्रतः । / 1162 ॥ विमलाद्रौ जिनं नन्तुं गतो ऽन्येद्युर्वृतो जनैः । जिनाचरिचनैः श्रान्तो रात्रौ सुष्वाप तत्र सः ॥ 1163 ॥ गिरावागतया तत्र खेचर्या चित्रलेखया । 450 कुमारेन्द्रः सनिद्रस्तु हृतो रूपानुरक्तया । / 1164 ॥ वैताढ्यमूर्ध्नि तं क्षीणनिद्रं वीक्ष्य रुषारुणम् । सा सिद्धायतने मुक्त्वापहार भयभाग्ययौ । 1165 ॥ द्राक्सिद्धायतने वज्रकपाटैरुदघटयत । तस्मिन्दृष्टे स्वयं पद्मपत्रैरिव विवस्वति । / 1166 ॥ हर्षसंदर्भनिर्भग्नदुरितो नृपनन्दनः । ततः प्रण्यपतत्सिद्धान्सिद्धायतनवर्तिनः । / 1167 ॥ तत्र नत्वाथ तं प्राह पुमान्कश्चित्कृताञ्जलिः । अद्वैताढयोल्लसल्लक्ष्मीर्वैतादयो ऽयं गिरिः प्रभो ॥ 1168 ॥ इहाभयपुरं नाम पुरमास्ते रमास्पदम् । राजा पवनवेगो ऽत्र वैरिगोत्रदवानलः । / 1169 ॥ तस्य चित्तप्रिया चित्तवेगाख्यास्ति स्मरायुधम् । तत्सुता गतशोका च रूपे वाचामगोचरः ॥ 1170 ॥ को भविष्यति भर्तास्याः सुताया इति भूभुजा । पृष्टः प्राह त्रिकालज्ञः पुरापि प्रत्ययप्रदः । / 1171 ॥ रूपानुरक्तया दूराद्विद्याधर्या हृतः प्रभो । भविष्यच्चक्रवर्तीति पुत्र्या भर्ता भविष्यति । / 1172 ॥ ज्ञातव्यः स त्रिकालज्ञ कथं नरशिरोमणिः । इति मौहूर्तिकं भूपः पप्रच्छातुच्छसंमदः ॥ 1173 ॥ * सिद्धवटे कपाटाभ्या प्राप्ते यत्रोद्धटिष्यते ।
Page #471
--------------------------------------------------------------------------
________________ स.4.1174-1185] वासुपूज्यचरितम् 451 अस्याः पतिः स चक्रीति राज्ञे दैवज्ञको ऽदिशत् ॥ 1174 ॥ तं ज्ञातुमिह राज्ञाहं दिष्टो दृष्टो ऽसि तच्चिरात् । तदेहि गेहिनी ते ऽस्तु स्मराज्ञा देहिनीव सा ॥ 1175 ॥ इत्याकर्ण्य कुमारेन्दुः समं तेनैव सो ऽचलत् । तेन विज्ञापितश्चागात्संमुखं खेचरेश्वरः ॥ 1176 ॥ उत्सवेन प्रवेश्याथ कुमारं पुरि खेचरः । प्रीतो विवाहयामास सुतया गतशोकया ॥ 1177 ॥ हृष्टेन तेन जामात्रा kaammaatraadhikshriyaa| पाप प्रीतः परां कोटिमखिलः खेचरान्वयः ॥ 1178 ॥ दत्तास्त्रित्रिंशतं कन्याः खेचरैरपरैरपि । स व्युवाह स्मरक्ष्मापनलक्षणकला इव ॥ 1179 ॥ पञ्चवर्षीमसौ हर्षी तत्र स्थित्वोपभोगभाक । विद्याधरेन्द्रमापृच्छय लब्धविद्याचयो ऽचलत् ॥ 1180 / / कमलाकरमाकाशं कुर्वन्कान्तामुखैरसौ । ययौ रथविमानाश्वद्विपस्थैः खेचरैर्वृतः ॥ 1181 ॥ भग्नस्तम्भेन मदिना पार्थे ऽञ्जनगिरेर्जनम् । दुर्दमेन द्विपेन्द्रेण दम्यमानं ददर्श सः ॥ 1182 ॥ अथोत्तीर्याम्बरादर्ककीर्तिरर्क इव द्रुतम् । ध्वान्ताधिदैवतमिव द्विपाधीशं वशं व्यधात् ॥ 1183 / / प्रभञ्जनो ऽञ्जनगिरिखामी ज्ञानिवचःस्मृतेः । ददौ तदास्मै मदनावल्याया अष्ट कन्यकाः ॥ 1184 ॥ प्रभञ्जनमुदे तत्र स्थित्वाल्पं वैरिभञ्जनः । . चीतशोकां पुरी लोकहक्कृताभ्युत्थितिययौ ॥ 1185 / / अथाचजयवत्यादिपरीवारः पुरीमगात् । .
Page #472
--------------------------------------------------------------------------
________________ 452 श्रीवर्धमानसूरिविरचितं [स.4.1186-1196. M सपुण्डरीकिणीं तातकीर्तिभिः पुण्डरीकिणीम् ॥ 1186 ॥ अल्पानल्पस्फुरच्चक्रयुगैर्धुर्योष्ट्र गर्दभैः । शकटैरेकह+कुब्जखञ्जतुन्दिलखेटकैः । / 1187 ॥ कर्पूर खटिकानीली कस्तूरी हेमपित्तलैः । भाण्डैरन्यैरपि भृतैः संमिश्रैरुत्तमाधमैः । / 1188 ॥ स पञ्चवर्णपञ्चाङ्गः पञ्चवर्णशिरोरुहः । कौतुकादर्क कीर्तिस्तां वणिग्भूयाविशत्पुरीम् । / 1189 / ॥ त्रिभिर्विशेषकम् ॥ तेन तेन स्वरूपेण भाण्डैस्तैस्तैश्व ढौकितैः । आराजरङ्कं स पुरं चक्रे सोत्प्रासविस्मयम् ॥ 1190 / ततस्तस्कररूपेण हत्वा नगरगोधनम् । अयं व्यधान्मृधाधिक्यं भूधनेनानुधाविना ॥ 1191 ॥ होर्मिभिर्महीपालसैन्यसिन्धोः प्रसर्पतः । अर्ककीर्तिशरा भेजुर्मर्यादावल्लितुल्यताम् । / 1192 ॥ जयिनो बहवस्तेन स्वहस्तेन निवारिताः । एकेन ते विवेकेन दूरं दोषगणा इव । / 1193 ॥ एकोऽप्ययं मया भूरिसैन्येनापि न जीयते । धिग्धिग्मत्पौरुषमिति ध्यायन्नथ धराधवः ॥ 1194 ॥ विज्ञप्तो मेघसेनेन स्वामिन्मोदस्व मा शुचः । अयं स्वं ज्ञापयत्यर्ककीर्तिर्विक्रमढौकनः ॥ 1195 ॥ ॥ त्रिभिर्विशेषकम् ॥ इति श्रुत्वा प्रमोदाब्धिशीकरायितदृग्जलः । उपेत्य स्रुतमालिङ्गन्निजरूपस्थमानतम् ॥ 1196 ॥ पुरप्रवेशपूर्व स राज्यमेवाथ सूनवे ।
Page #473
--------------------------------------------------------------------------
________________ 453 [स.4. 1197 - 1208] वासुपूज्यचरितम् राजा चिरागमप्रीतिप्रदातव्यपदे ददौ । / 1197 ॥ श्री चारुगुप्तपादान्ते स सामन्त सहस्रभाक् । व्रतमादाय भूजानिर्मुक्तिजानिरजायत । / 1198 ॥ एताः प्रजा न मोदन्ते विना विमलकीर्तिना । इतीवासौ बभारार्ककीर्तिर्विमलकीर्तिताम् । / 1199 ॥ निशास्वपि प्रतापार्को दिनेष्वपि यशः शशी । अक्रीडतां जगत्क्रोडे यस्य विश्वैकविस्मयः । / 1200 ॥ कृतं लक्षैरिवाग्नीनां कोटीभिरिव भास्वताम् । दीप्तमायुधशालायां चक्रमस्योदपद्यत । / 1201 ॥ अथाधाय रथाङ्गस्य महिमानं महोत्सवैः । उत्पन्नसर्वरत्नश्रीरुद्रर्धिष्णुचमूचयः । / 1202 / / जिनाचवसरैर्लुम्पन्प्रयाणावसराशुभम् । क्रमाज्जिगाय षट्खण्डमवनीमण्डलं नृपः । / 1203 ॥ ॥ युग्मम् ॥ ततः पुरं स्फुरज्जैनालयमण्डलमण्डनम् । स पुण्डरीकिणीं चक्रे नवद्वादशयोजनाम् । / 1204 ॥ सो स्जीजनज्जिनगृहान्ग्रामे ग्रामे पुरे पुरे । मार्गानिव सतां मुक्तिगमनेच्छाभृतां नृपः । / 1205 / / समदोन्मुदितामुवमेवं निर्माय निर्मदः । कृतकृत्यमिवात्मानममन्यत महामतिः । / 1206 ॥ श्रामण्यं सोऽन्यदा श्रुत्वा जितशत्रुमुनेर्मुखात् । सुकृतेभ्यः कृती पूर्वकृतेभ्यो बह्वमन्यत । / 1207 ॥ बलात्पुष्ट्वा कलत्राणि पुत्रान्मित्राणि मन्त्रिणः । पुत्रं धवलकीर्ति स राज्ये न्यस्यादित व्रतम् ॥ 1208 ॥
Page #474
--------------------------------------------------------------------------
________________ 454 श्रीवर्धमानमूरिविरचितं [sa4.1209-1220 अर्ककीर्तिस्तपस्तक्ष्ण्यादर्ककीर्तिमवाप्य स्ः। ययौ मृत्वाच्युते कल्पे शक्रकल्पेन तेजसा ॥ 1209 ॥ भुक्तभोगभरः श्रीमानच्युतप्रच्युतः स च । राजनशोक निःशोकभावभूमिर्भवानभूत् ॥ 1210 ॥ . एकेन रोहिणीसंज्ञतपसार्जितपुण्ययोः । दम्पत्योयुवयोः प्रेमबन्धो निरवधिस्ततः ॥ 1211 ॥ रोहिणीतपसस्तस्य प्रभावाद्भवतोरभूत् । एवं सौभाग्यभाग्यश्री वनाभोगभास्वरा ॥ 1212 ॥ एवं प्रभावमुद्भाव्य भव्यैः सेव्यमिदं व्रतम् । निदुःखसुखसिद्धयर्थमुपवासइयथाविधि ॥ 1213 ॥ आचाम्लनिर्विकृतिकैरपीदं रोहिणीव्रतम् । उपवासाक्षमैः सेव्यं हृयोद्यापनमात्मभिः ॥ 1214 ॥ - - इत्यकथ्यत वां भूप भवान्तरकथा पृथुः। इदानीं त्वदपत्यानां वदामि प्राग्भवं भवम् ॥ 1215 ॥ - आस्ते पृथिव्या नेपथ्यं प्रथिता मथुरेति पूः। सिञ्चन्वीररसेनोर्वी वीरसेनो ररक्ष ताम् ॥ 1216 ॥ विप्रो ऽग्निशर्मा तत्राभूत्सावित्रीति च तत्प्रिया । अभूवन्सूनवः सप्त शिवशर्मादयस्तयोः ॥ 1217 ॥ ययुर्भद्रकभावास्ते दूना दारिद्यमुद्रया । धनार्जनार्थ सप्तापि पाटलीपुत्रपत्तनम् । / 1218 ॥ श्रीसिंहवाहनो नाम तत्र प्रभुरभूत्तदा । कमलश्रीतनूजस्तु तत्पुत्रो हरिवाहनः ॥ 1219 ॥ कन्यां कनकमालाख्यां वसुमित्रमहीपतेः । तदा पर्यणयत्तत्र महर्या ह्रिवाह्न्ः। ॥ 1220 /
Page #475
--------------------------------------------------------------------------
________________ [स.4.1221-1232] वासुपूज्यचरितम् 455 तां महर्द्धिमिहालोक्य निजदौःस्थ्येन दुःखिताः। कनिष्ठाः षट् तदा ज्येष्ठं शिवशर्माणमूचिरे ॥ 1221 ॥ आर्य पश्य विरिश्चस्य केयं केलिविचित्रता । सामान्ये ऽपि मनुष्यत्वे करोति कियदन्तरम् ॥ 1222 ॥ विवाहे ऽस्मिन्नमी लोका महाहस्तिहयाश्रयाः । निःपादुकौ तु नः पादौ येते पटुकण्टकैः ॥ 1223 ॥ प्रत्येकमेषां यावन्तो भूस्सामुक्ताक्न्नास्त्नौ॥ तावन्तो भोक्तुमस्माकं न जोनालकणा अपि ॥ 1224 ॥ एषां वस्त्रैकतन्तोर्यन्मूल्यं तन्न लगिष्यति । / यावज्जीवितमस्माभिर्धार्याणां वाससामपि ॥ 1225 ॥ तत्किं दास्यन्ति महिषीपमी तस्मै विरिश्चये । ईदृग्ददौ यदेतेषामस्माकं तु न किंचन ॥ 1226 ॥ तानचे शिवशर्माथ किमुपालभ्यते विधिः । उपालभ्यो ऽयमात्मैव यः प्राग्धर्म न निर्ममे ॥ 1227 ॥ मागनिर्मितधर्माणां श्री स्माकमिहाभवत् । नेहापि कुर्महे धर्म सा नाग्रे ऽपि भविष्यति ॥ 1228 ॥ उपशान्तहृदस्ते ऽपि तद्विरा स्मोद्गिरन्ति गाम् । आर्य कार्यस्तदस्माभिर्धर्मस्तत्कर्म कथ्यताम् ॥ 1229 ॥ शिवशर्मा पुनर्मायाविमुक्तं वाक्यमुक्तवान् । कुतो ऽपि सद्गुरो यो धर्मः सो ' मेयशर्मकृत् ॥ 1230 ॥ तद्यामः कचिदारामगिरिगहरभूमिषु । सामान्यजनमान्यासु क्ष्मासु दृश्यो न सद्गुरुः ॥ 2231 ॥ इत्यमी निर्ययुः पुर्या ददृशुश्च वने मुनिम् । मनोरथो ऽपि धर्मस्य कल्पते कल्पपादपः ॥ 1232 ॥
Page #476
--------------------------------------------------------------------------
________________ 456 श्रीवर्धमानसूरिविरचित [स.4. 1233-1244] तं दिशन्तं dshvidhvrtdhrmvidhiisudhiiH|| शिवशर्माथ सहसोपानमत्सह सोदरैः ॥ 1233 ॥ श्रुतधर्मा व्रतं प्राप्य shivshrmaadysttH| * तपस्तापेन सौधर्म भेजुः सुखसुधासरः ॥ 1234 ॥ भल्लक्षुल्लकनामा च वैताढये ऽत्रैव भारते । खेचरो ऽजनि जैनेन्द्रधर्मारामैकषट्पदः ॥ 1235 ॥ व्यदधादन्वहं स्तोकीकृतकर्ममहाभरः । जिनयात्रोत्सवं पञ्चदशकमहीषु सः 1236 ॥ स धर्मरतिरुत्कण्ठाकुण्ठविघ्नकदम्बकः । यत्र यत्राशकद्गन्तुं तत्र तत्रानमज्जिनान् ॥ 1237 ॥ शुद्धश्राद्धव्रताम्भोजखण्डमार्तण्डमण्डलः । खेचरः सो ऽपि सौधर्मकल्पस्याकल्पतां गतः ॥ 1238 ॥ इतश्च जम्बूद्वीपे माग्विदेहे दक्षिणादिशि । अभूद्गरुडवेगाख्यो वैताढये khecreshvrH॥ 1239 / / कमलश्रीमुखी तस्य कमलश्रीः प्रियाजनि । पद्मश्रीप्रमुखाः पुण्यश्वतस्रो जज्ञिरे त्योः॥ 1240 / / वनावनिगतास्तत्र चतस्रो ऽपि निरोक्ष्य ताः । समाधिगुप्तनामानमानमन्मुनिमुन्मुदः ॥ 1241 ॥ अल्पायुष्कं मुनिस्तासां मत्वा तत्तारणकधीः । तत्पश्चमीतिथिदिनं ज्ञात्वा चेदमवोचत ॥ 1242 ॥ ज्ञानप्रपञ्चात्पञ्चम्यामुपवासः क्रियेत य्ः। भवन्त्यनन्यसामान्या भोगास्तत्फलमुज्ज्वलम् ॥ 1243 ॥ उपवासः स एवोच्चैः कृतकर्मशमः क्रमात् । याति स्वर्गापवर्गश्रीसुखदाननिदानताम् ॥ 1244 ॥
Page #477
--------------------------------------------------------------------------
________________ [स. 4.1245-1255] वामुपूज्यचरितम् 457 इति श्रुत्वा चतस्रस्ता गृहीत्वा पञ्चमीत्रतम् ! कृतकृत्यमिवात्मानं मन्वानाः समने ऽचंलन् ॥ 1246 / / विद्युत्पातेन पथि ता मथितास्त्रिदिवं य्युः। ततश्चयुत्वा नृपश्रेष्ठ भवदुहितरो ऽभवत् ॥ 1246 ॥ शिवशर्मादयः स्वर्गच्युतास्ते सूनवस्तव । बभूवुः स च पुण्यात्मा खेचरश्चरम सुतः ॥ 1247 ॥ इति पूर्वभवश्रुत्या जातिस्मृतिमवाप्य ते । / श्रावकं धर्ममासाद्याशोकाद्याः स्वाश्रये ययुः ॥ 1248 ॥ भूपे ऽन्यदा सभाभाजि धर्मेभाद्भुतगर्जिवत् । ध्वानयन्वियदध्वानं दिव्यो दध्वान दुन्दुभिः ॥ 1249 ॥ नृपस्तवनये वामुपूज्यागमनशंसिने । दूरोच्छवासाङ्गनुन्नानि भूषणानि ददाविति ॥ 1250 / / हित्वा सिंहासनं दत्त्वा पञ्चषाणि पदान्यथ । ... ननाम भूपः ककुभं प्रभुपादपवित्रिताम् ॥ 1251 ॥ उद्भावदुत्सवोत्साहं कृत्वा नागपुरं पुरम् । पुत्रमित्रकलत्राणि समाहूय ससंमदः ॥ 1252 ॥ शृङ्गारसारमातङ्गतुरङ्गारूढसज्जनः । भूप प्रभुं ययौ गायनृत्यद्भव्यौघमध्यगः ॥ 1253 ॥ . भूपः पुण्यार्णवावर्तमध्यवतींव स भ्रमन् । प्रभु प्रदक्षिणीकृत्य प्रणम्योपाविशत्पुरः ॥ 1254 / / कर्णपेयां सुधा वर्षत्यथ तीर्थेशतोयदे । कर्णेन्द्रियत्वं नो, केन लोकेनात कालिम् ॥ 1255 ॥ वहन्मध्ये ऽधिकं रोग नीरागो ऽन्वेऽपि जैव यः । 41S . .. . . 6:00 .
Page #478
--------------------------------------------------------------------------
________________ 458 श्रीवर्धमानमूरिविरचितं [स.4.1216-1267) नरो न रोचते मुक्त्यै सकुसुम्भमिवांशुकम् ॥ 1256 ॥ चला इति चलाक्षीभ्याश्चित्तं कर्षनमर्षतः । / आलिङ्गयते नरो मुक्त्या जराजीर्णो 'pyniiy'yaa॥1257|| इत्यादिभिर्जगद्भर्तुरुपदेशैः पशान्तयोः । राज्ये न्यस्य सुतं राजा भेजे भार्यान्वितो व्रतम् । / 1258 ॥ विहरन्विभुना साकमशोकाख्यो मुनिमहीम् । सापत्यया समं पत्न्या मुक्ति भुक्ततपा ययौ ॥ 1259 ॥ इति रोहिणीकथा समाप्ता ॥ प्रथितां वीरनाथेन श्रेणिकस्य पुरः पुरा । यामकार्षीदुपास्वातिः कथा सेत्थमिहोदिता ॥ 1260 ॥ ततो ऽवसर्पिणीतापविपुलव्यापदों भुवः । कुर्वशैत्यौषधमिव क्रमसंचारिवारिजैः ॥ 1261 ॥ प्रसुप्तमान्तरं चक्षुर्जनानां मोह्निद्र्या। समुज्जागरयन्दिव्यदुन्दुभिध्वनिडम्बरैः ॥ 1262 ॥ यो मां श्रयाते तं दुःखाद्रलामीत्यग्रगामिना । धर्मध्वजोर्ध्वदोष्णव धर्मेणोद्यत्प्रभावनः ॥ 1263 ॥ ज्ञानस्य केवलाख्यस्य ज्ञानेषु सकलेष्वपि । सर्पता धर्मचक्रेण स्पष्टयंश्चक्रवर्तिताम् ॥ 1264 ॥ . त्रिलोकीदुरितध्वान्तभिदे तुल्योदयस्पृशाम् । छत्रत्रयेन्दुबिम्बानां जङ्गनः पूर्वपर्वतः ॥ 1265 ॥ ज्ञानध्यानविभूतिभ्यां चामरद्वयकैतवात् । कीर्तिपुण्यपटप्रान्तदशाभ्यामिव वीजितः ॥ 1266 ॥ अमी एव सहन्तें हिभारं विश्वगुरोरिति । ग्रुपुष्पवृष्टया हृयेषु सर्वदेशेषु संचरन् ॥ 1267 ॥
Page #479
--------------------------------------------------------------------------
________________ [स.4.1268-1278] वासुपूज्यचरितम् शुद्धश्रद्धारसैः पोरैआम्यैरुद्दामकौतुकैः । विमुक्तान्योन्यपैशून्यैः पशूनामपि राशिभिः ॥ 1268 ॥ मूकीकृतनदीबन्दैः शैलारणण्याधिदेवतैः । पारावाराधिदेवीभिनिरुद्धध्वनदुर्मिभिः ॥ 1269 ॥ स्थानस्थानोद्यदाश्चर्यैरमरैः सहचारिभिः । खाद्यमानं प्रभुर्धर्मोपदेशं रचयन्क्रमात् ॥ 1270 ॥ पुरः पुरः स्फुर्द्भ्क्तिक्रिय्मान्न्म्होत्स्व्ः। . देशानार्याननार्याश्च विहारेण व्यभूषयत् ॥ 1271 / / . ॥ekaadshbhiH कुलकम् । / अथ यत्र महातीर्थराजभाजि पदे पदे । अमुद्रो ऽभूत्समुद्रो ऽपि काय हन्तुमिवात्मनः ॥ 1272 ॥ शत्रुञ्जयोज्जयन्ताख्यतीर्थभूधरसंभवाः । यं शुचिं रचयन्त्युच्चैः परितः सरितः शुभाः ॥ 1273 / / दीप्तिर्दिनदिनेन्दूनां मज्जतां पश्चिमार्णवे । पृथग्भूत्वेव यत्रास्ति सरोजालजलच्छलात् । / 1274 ॥ पादाः पातालपीयूषकुण्डैरासां सिषेचिरे । यस्मिनित्याहुरस्ताघवापीः पीताम्भसो जनाः ॥ 1275 ॥ सदाफलद्रुमैरर्थियाश्चाकालफलद्रुमम् । आनन्दनैर्वनैर्यस्य हस्यते नन्दनं वनम् ॥ 1276 ॥ गिरयो निर्योदाम्दुःखादुद्ध्र्तुम्न्ग्गिन्ः। .. यत्राविनाविष्टाङ्गाः प्रेक्ष्यन्ते तीर्थमानिनः ॥ 1277 ॥ नालिकेरीफलस्तन्यः कूपगम्भीरनामयः । . सत्ताम्बूलीकृतमुखा यद्वाटयः कस्य न प्रियाः॥1278॥ यत्केशपाशस्तमसा रहस्येनेव निर्मित्ः॥
Page #480
--------------------------------------------------------------------------
________________ श्रीवर्धमानमूरिविरचितं स.4.1279-1289]. निषेधतीव नेत्राणां पदार्थशतदर्शनम् ॥ 1279 ॥ या नेत्रैः प्रसूतिमायैः पिबन्तीव नृणां मनः । वाग्भिः सुधामनोज्ञाभिर्जीवयन्तीव मन्मथम् । / 1280 ॥ यासां वर्धयतीवास्यशशी संसारसागरम् । तमेवालङ्करोतीव बन्धुरो ऽधरविद्रुमः ॥ 1281 ॥ संध्यारागरुचिर्यासां पाणिपादप्रभाभरः । स्त्रीलोकनिन्दास्वाध्याये रुणद्धीव मुनीनपि ॥ 1282 ॥ स्वर्णरत्नैः कृतं यासां दैवादकठिनैरिव । संसारभूषणान्यङ्गं विदधातीव तेजसा ॥ 1283 ॥ ताभिर्यद्रामरामाभिर्जिता इव सुरस्त्रियः । न लभन्ते प्रियैः सार्ध निद्रां चिन्ताकुला इव ॥ 1284 ॥ तं देशं श्रीसुराष्ट्राख्यं सुरामुरतो विभुः। पुनः पवित्रयामास विहारक्रमलीलया ॥ 1285 ॥ चतुर्दशभिः कुलकम् ॥ द्रुमाः स्वदानश्रीसङ्घसेविनो य्त्त्त्तीजुस्स्ः। मन्ये पूर्णायुषः कल्पद्रुमाः स्युर्दिवि दानिनः ॥ 1286 ॥ दर्शनादादिदेवस्य साधुस्वाध्यायकर्णनात् । यत्तिर्यञ्चो ऽपि पुण्याप्त्या हसन्ति द्युपतीनपि ॥ 1287 ॥ जगद्गुरुस्तमारोहदुच्चैः शत्रुञ्जयाचलम् । स्वोप्तं भुवि सुनिष्पन्न धर्मक्षेत्रमिवेक्षितुम् ॥ 1288 ॥ ॥pribhirvishesskm // ताहक्समवसारश्रीभूषणो भगवानथ । मोहादिमूर्छितं विश्वं वासुधाभिरजीवयत् । / 1289 ॥ पूर्व प्रबोधितो ऽप्येष देशः पूज्यैरलंकृतः ।
Page #481
--------------------------------------------------------------------------
________________ [स.4. 1290-1300] वासुपूज्यचरितम् 461 अमुमेवाद्रिमारोढुं तदस्यादिश्यतां गुणः ॥ 1290 ॥ इति बद्धाञ्जली श्रद्धाजलौघविमलात्मनि । झुपतौ पृच्छति स्वामी श्रुतिभाग्यफलं जगौ ॥ 1291 ॥ ॥ युग्मम् ॥ धर्मकल्पद्रुमोद्यानं धर्मकामगवीकुलम् । / यं वितैश्यते धर्मचिन्तामणिमहाकरः ॥ 1292 ॥ महद्भ्यो ऽपि महीयात्यो यत्रारूडैर्भवार्णवः । दृश्येत गोपदनायो मुक्तिः स्पृश्येत पाणिना ॥ 1293 ॥ आयं लोकाग्रगमने सोपानं समवाप्य यम् । असिध्यन्पुण्डरीकाया मुनयः कोटिकोटयः ॥ 1294 ॥ धिग्मुक्तिक्षेत्रभावं मे ऽद्याप्यनन्ता हि जन्तवः । आता भवे भ्रमन्तीति निझर रोदितीव यः ॥ 1295 ॥ अहो यस्य सुदुर्भेदः कश्चित्कठिनतागुणः । आत्मा त्यक्ततनुर्यत्र न क्षमः स्यादधोगतौ ॥ 1296 ॥ क्रूराशयाः क्रूर गिरः कृष्णाः शौचबहिश्वराः । पापस्येव चरा यस्मिन पदं ददति द्विकाः ॥ 1297 / / हिमाद्रौ कवितांचव यत्रैवाचलराजता । आद्यो जगद्गर्यत्र तिलकाय स्वयं स्थितः ॥ 1298 ॥ सर्वज्ञा अपि तस्यास्य गिरेनेशा गुणोक्तिषु । / आयुस्तेषामपि मितं क्रमोयं च यतो वचः ॥ 1299 ॥ - अष्टभिः कुलकम् ॥ . इत्यादिश्याल्पशेषे ऽह्नि देवच्छन्दे ऽविशद्विभुः । स्वं स्वं स्थानं पुनः सर्वे tiryagmaya'trajA ययुः ॥ 1300 ॥ अस्वप्नत्वफलं किं न गृह्णामीति स्मरन्हरिः ।
Page #482
--------------------------------------------------------------------------
________________ 462 श्रीवर्धमानसूरिविरचितं [स.4.1301 - 1312] निशि नाभेयमभ्यर्च्य मारेभे प्रेक्षणं पुरः ॥ 1301 ॥ ततादिक चतुर्वायसम हस्तकहेलया । चतुर्गतिक संसारत्रासावेशं सुरा व्यधुः । / 1302 ॥ ते च पञ्चमुखेनेव पञ्चशब्देन चञ्चता । वाद्येन चक्रिरे पञ्चमहापापेभपञ्चताम् ॥ / 1303 ॥ महामृदङ्गधोंकारः स कश्चन तदाभवत् । श्रोतुर्जनस्य येनासशिथिलः कर्मसंघयः । / 1304 ॥ युगादिजिनवक्त्रेन्दुभितस्य निरन्तरः । रवः पुण्यार्णवस्येव रराज मुरजध्वनिः ॥ / 1305 ॥ अप्यादिनाथ मुखतः कृपन्ती घुसदां दृशः । वधूव भाग्यभूरेव नर्तकी भावनर्तनैः । 1306 ॥ संक्षिपन्ती चतस्रो ऽपि संसारस्य गतीरिव । उद्धतांहिकरद्वन्द्वा वर्तनैर्नर्तकी बभौ । / 1307 ॥ सप्तरन्ध्रस्वरसुधाधौता योगतिदुर्मलः । अवादयत्तदा वंशं सुखं सुरवांशिकः । / 1308 ॥ बद्धतुम्बाभवत्तत्र वीणा मधुरवादिनी । उत्तारायितुकामेव श्रोतृन्संस्मृतिकाहिनीम् । / 1309 ॥ सुधाम्बुधिमिवोद्वान्तं गीतमुद्भाव्य भाविनाम् । हियेव विलयं प्राप संसारक्षारसागरः ॥ 1310 ॥ प्रातर्दीपसहस्राभकरव्यतिकरः स्वयम् । धर्मेशस्याभवत्तत्रारात्रिकं रात्रिकण्टकः । / 1311 ॥ इति प्रेक्षणमापूर्य प्रणम्यादिजिनं मुदा । वत्रे कृतविहारं श्रीवासुपूज्यं हरिः सुरैः । / 1312 ॥ द्वासप्ततिसहस्राणि श्रमणाः स्वामिनो ऽभवन् ।
Page #483
--------------------------------------------------------------------------
________________ [स.4. 1313-1324] वासुपूज्यचरितम् गताः सहस्रमूर्तित्वं तपःपुंसः कला इव ॥ 1313 ॥ लक्षसंख्यैरिव गुणैर्गुणिता jgdiishituH। एका क्षमैव मूतेव् साध्वीलक्षमजायत ॥ 1314 ॥ शतद्वयीयुतं जज्ञे सहस्रं पूर्वशालिनाम् । चतुःशतीयुता पञ्चसहरुयवधिवेदिनाम् ॥ 1315 ॥ मनःपर्ययवर्याणां षट्सहस्री शताधिका । षट्सहस्राणि साधूना केवलज्ञानशालिनाम् ॥ 1316 / / लब्धवैक्रियलब्धीनां शतं शतगुणीकृतम् । / वादलब्धिमतां सप्तचत्वारिंशच्छतानि च ॥ 1317 ॥ लक्षद्वयं श्रावकाणां दशपञ्चसहस्रयुक् । चतुर्लक्षी सषट्त्रिंशत्सहस्राः श्राविका इति ॥ 1318 ॥ वर्षलक्षाश्चतुःपञ्चाशतं मासेन वर्जितम् । आ केवलाद्विहरतः परिवारः प्रभोरभूत् ॥ 1319 ॥ ततस्त्रिजगतः स्वामी बोधयन्वसुधां क्रमात् । मुक्त्या संकेतितमिव त्राप चम्पापुरीवनम् ॥ 1320 ॥ षड्भिर्मुनिशतैः साकं पादपोपगमं shritH। पर्यङ्कासनमासीनः प्रपेदे ऽनशनं प्रभुः ॥ 1321 ॥ इति प्रज्ञाय दूतेभ्यः कति तत्राशु नाययुः । दुःखिनः पादचारेण प्रत्यासन्ना महीभुजः ॥ 1322 ॥ अस्मत्यभूणां संदेहमिदानी हन्त हन्तु क्ः। इतीवेन्द्रासनैः प्रापि कम्पस्त्यक्तासने जिने ॥ 1323 ॥ अव्धिज्ञ्यान्विज्ञ्यात्पीत्थ्क्म्प्न्कार्न्नाः। .... चतुःषष्टिरिहाजग्मुर्वासवा देवताकृताः ॥ 1324 ॥ अथेन्द्राश्च नरेन्द्राश्च प्रभु दत्तप्रदक्षिणाः ।
Page #484
--------------------------------------------------------------------------
________________ diwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww 464 श्रीवर्धमानमूरिविरचितं [स.4.1325-1336] नत्वा तस्थुमहाशोककीलिता इव निश्चलाः ॥ 1325 ॥ अन्ते मासस्य चन्द्रे ऽथोत्तराभद्रपदास्थिते । / शुक्लाषाढचतुर्दस्यां स्वामी मोक्षोन्मुखो ऽजनि ॥ 1326 ॥ बादरे काययोगे ऽथ स्थित्वा स्थिरतरासनः । स्वामी रुरोध वाक्चित्तयोगी योगेन बादरौ ॥ 1327 ॥ काययोगेन सूक्ष्मेण काययोगं स बादरम् । रुवा रुरोध वाक्चित्तयोगौ मूक्ष्मौ जगद्गुरुः ॥ 1328 ॥ तातीयीकमिदं शुक्लध्यानं सूक्ष्मक्रियाह्वयम् । प्रभुः क्रमादमुं सूक्ष्मकाययोगमसाधयत् ॥ 1329 ॥ अथोच्छिन्नक्रियं तुर्य शुक्लध्यानमशिश्रियत् । पश्चह्रस्वाक्षरोच्चारसमानसमयं विभुः ॥ 1330 ॥ क्षीणकर्मार्थकर्तव्यो विलीनक्लेशसंततिः । अनन्तदर्शनशानवीर्यानन्दो गुरूद्गुरुः ॥ 1331 ॥ ऊर्ध्वगो बन्धविध्वंसादेरण्डफलंबीजवत् । ऋजुनैव पथा शिष्यैः साकं लोकाग्रमासदत् ॥ 1332 ॥ ॥ युग्मम् ॥ स्वामिना नारकेभ्यो ऽपि ददतानन्दवर्णिकाम् । महानन्दस्य बुभुजे स्वयं नवफली तदा ॥ 1333 ॥ मोहचेष्टामपि तदाक्रन्दं संक्रन्दनादयः । विभोवियोगे कुर्वन्तो न शोच्यत्वदशामगुः ॥ 1334 ॥ जगद्वन्धुः कृपासिन्धुः स्वाभिन्ख्यातो ऽसि किं ततः । दत्त्वास्मभ्यं महादुःखं महानन्दं श्रितः स्वयम् ॥ 1335 ॥ स्वर्गस्यापि नमस्यत्वं या निन्ये नाथ भूस्त्वया । विश्वाश्रुवारिधौ मक्तुं त्वद्वियोगे ऽद्य सेच्छ्ति॥1336॥
Page #485
--------------------------------------------------------------------------
________________ [स.4.1337-1347] वासुपूज्यचरितम् 465 धिगस्मारेणवो ऽप्येते भान्ति धन्यतमाः प्र्भो। अनुयान्तीव ये ऽद्य त्वामस्मन्निश्वासपीडिताः ॥ 1337 ॥ त्वद्वाचा दुग्धवर्षिण्या जनन्येव वियोगिनः । अतिवालस्य जगतो गतिः काय भविष्यति ॥ 1338 ॥ धर्मदुग्धाब्धिचन्द्रेण केवलज्ञानभानुना । त्वया विना जगन्मोहध्वान्तात्कस्वायतां प्रभो ॥ 1339 ॥ हहा महाधमतमा विश्वतारक नार्काः। प्रमोदं कलयामामुर्ये तनुं त्यजति त्वयि ॥ 1340 ॥ इत्यादिवाग्भिर्दलयन्हृदयान्यश्मनामपि । सुहृदेव रुदन्छक्रः स्वहृदैव व्यबोध्यत ॥ 1341 ॥ ॥ सप्तभिः कुलकम् । / आक्रन्दतो ऽथ भूशकान्प्रबोध्य विबुधाधिपः । तत्कालकृत्ये त्रिदशानादिदेशाभियोगिकान् ॥ 1342 ॥ वनादानीय गोशीर्षचन्दनैधांसि नन्दनात् । ऐन्यां ककुभि तैत्ता नाथाय रचिता चिंता ॥ 1343 ॥ ऐक्ष्वाकवेभ्यः साधुभ्यस्त्रिकोणा दक्षिणादिशि । पश्चिमायां चतुःकोणान्येभ्यस्तु विहिता चिता ॥ 1344 ॥ स्नानं क्षीराम्बुधे रैर्लेपं गोशीर्षचन्दनः । / शक्रः स्वामितनोश्चक्रे ऽन्येषामन्ये ऽथ नाकिन्ः॥1345॥ देवदूष्येण देवेन्द्रो हंसाङ्केनाध्यवासयत् । जिनाङ्गं सुमनोरत्नभूषणैरप्यभूषयत् ॥ 1346 ॥ मूर्तिमद्भिः प्रभोमेक्तित्रैविध्यसुकृतैरिव । .. रत्नैश्च रचयांचक्रुखिदशाः शिषिकात्रयम् ॥ 1317 ॥ नत्वा कृत्वा प्रभु मूर्णिन शिपिकायां हरिबंधात् । .
Page #486
--------------------------------------------------------------------------
________________ 466 श्रीवर्धमानमूरिविरचितं [स.4.1348-1359] अन्याञ्छिबिकयोः साधूछक्रवच्चिक्षिपुः सुराः॥1348॥ सहस्रवाह्यां तीर्थेशशिविकामुद्दधौ ह्रिः। ऊहे सुरसहस्राभ्यां तच्चान्यच्छिबिकाइयश् ॥ 1649 / / सुरस्त्रीषु ददानासु परितस्तालरासकान् । पुरः सुपर्वगन्धर्वगणे तूर्यत्रयोद्यते ॥ 1350 ॥ कुर्वत्सु त्रिदशेष्वग्रे चीरतोरणधोरणीः । यक्षकर्दमविच्छन्पुइरः कुर्वत्सु केषुचित् ॥ 1351 / / केषुचिद्विदधानेषु धूपोत्क्षेपं पुरः पुर्ण्ः॥ विभोरुपरि बिभ्रत्सु शुभ्रच्छत्राणि केषुचित् ॥ 1352 ॥ शिविकां परि वर्षत्सु केषुचित्कुसुमत्रजः । हन्त्री निःशेषदोषाणां शेषां गृह्णत्सु केषुचित् ॥ 1353 ॥ नानाविधां शुचश्चेष्टां स्पष्टयत्सु च केषुचित् हरिः सुराश्च शिबिकात्रयं निन्युश्चिताः प्रति ॥ 1354 ॥ ॥प्न्य्च्भिः कुलकम् ॥ चितायामुचितज्ञो ऽथ पूर्वस्यां पूर्व्दिक्प्तिः। न्यधात्प्रभुतनुं साधूनन्ये देवाश्चिताद्वये ॥ 1355 ॥ अग्निरग्निकुमारै ग्वायुर्वायुकुमार्कैः। चितासु चिक्षिपे पूरः कर्पूराणां सुरैः परैः ॥ 1356 ॥ . चितात्रयस्य तस्योचैः प्रसृता धूमवल्लयः । दधुः सदुःखद्योमुक्तवेणिपाशत्रयोपमाम् ॥ 1357 ॥ अभ्रंलिहमहाकीलाचक्रवालेन taashcitaaH। मूर्ता लोकत्रयीशोक कृशानव इवाज्वलन् ॥ 1358 ॥ दग्धेषु वह्निकीलाभिरस्थिभ्यो ऽन्येषु धातुषु । चिता व्यध्यापयन्मेषकुमाराः क्स्सीर्धेर्ज्लैः॥ 1359 / /
Page #487
--------------------------------------------------------------------------
________________ - ~ ~~-~ ~ - ~ स.4.1368-1368] वासुपूज्यचरितम् 467 अधिमाणवकः स्तम्भं वृत्तवज्रसमुद्के । न्यस्य पूजायितुं स्वस्य जयमङ्गलहेतवे ॥ 1360 ॥ अथोपरितनी शक्रः श्रेयोबीजमिवाग्रहीत् । जिनेन्दोदक्षिणां दंष्ट्रामीशानेन्द्रस्तु दक्षिणाम् । / 1361 ॥ युग्मम् । / जगृहे ऽधस्तनी दंष्ट्रामवामां cmreshvrH। . बलिस्तु वामामन्ये तु शक्रा दन्तान्यथोचितम् ॥ 1362 ॥ अगृह्णन्कीकसकणान्मुपाणः परे प्रभोः । भस्मलेशान्नरेशास्तद्भूरेणूंश्चापरे नराः ॥ 1363 ॥ रेणूनां ग्रहणेनैव मत्सः खाते कृते ऽद्भुते । रत्नस्तूपं व्यधुः शक्राश्चितास्थाने जिनेशितुः ॥ 1364 ॥ कौमारे ऽष्टादशाद्वानां लक्षाण्यथ विभोव्रते । चतुःपञ्चाशादेत्यायुआसप्तत्यब्दलझ्यभूत् ॥ 1365 / / श्रेयांसनितरासीद्वासुपूज्यस्य नितिः । सागरेषु व्यतीतेषु चतुःपञ्चाशति प्र्भोः॥ 1366 ॥ इति प्रशस्तिमालिख्य रत्नस्तूपे जगत्पतेः । चेटनिर्वाणकल्याणकारिणः पविपाणयः ॥ 1367 ॥ ॥ त्रिभिर्विशेषकम् ॥ लब्धिर्महोदयपदस्य बभूव भर्तुरित्युल्लसद्विशदसंमदपूरपूर्णाः । नन्दीश्वरे ध्रुवजिनेश्वरमन्दिरेषु यात्रा पवित्ररुचयो ऽष्टदिनानि कृत्वा ॥ 1368 ॥ श्रीवासुपूज्यचरितं परिपूर्णमेत- . दाडादनं सततमन्तरनुस्मरन्तः ।
Page #488
--------------------------------------------------------------------------
________________ 468 श्री वर्धमानसूरिविरचितं [ स. 4.1369 ] रोमाञ्चरम्यमहसः सह सर्वदेवैः स्थानं ययुर्निजनिजं जयिनः सुरेन्द्राः ॥ 1369 ॥ युग्मम् ॥ इति दण्डाधिपति श्रीमदाह्लादन समभ्यर्थितश्रीविजयसिंहसूरिशिष्य श्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित आह्लादनाङ्के महाकाव्य महोदयलब्धिवर्णनो नाम चतुर्थः सर्गः ॥
Page #489
--------------------------------------------------------------------------
________________ वासुपूज्यचरितम्. श्रीनागेन्द्रमुनीन्द्रगच्छतिलकः श्रीवीरसूरिर्वभौ यस्माद्बोधमवाप्य मण्डलपतिर्जज्ञे यतिश्वचिगः । तच्छिष्य: परमार वंशविशदः श्रीवर्धमानप्रभुस्तत्पट्टोदय पर्वतैकतरणिः श्रीराम सूरिस्ततः ॥ 1 ॥ चन्द्रः कुवलयोद्बोधे चन्द्रसूरिरभूदथा ततः शमसुधाम्भोधिदेवमूरिनीश्वरः ॥ 2 ॥ बभूवाभयदेवाख्यः सूरिभूरिगुणस्ततः । श्री हेमसूरिर्याख्यां व्याचख्यौ भूभुजा समम् ॥ 3 ॥ श्रीमान्धनेश्वरः सूरिरथाजनि मुनिप्रभुः । रूपे वचसि च प्राप जयपत्रं जनेषु यः ॥ 4 ॥ गुरुर्विजयसिंह चक्रे प्रियमेलकम् । सर्वत्र स्वसरस्वत्या विद्वज्जनमनोऽम्बुधौ ॥ 5 ॥ निस्तदो ऽजनि देवेन्द्रम् रिर्यन्मुखमण्डपे । विलास कवित्वश्रीः साकं वक्तृत्वसंपदा । / 6 / / सूरेर्विजय सिंहस्य शिष्यो गुर्वाज्ञया ततः । सूरिः श्रीवर्धमानो ऽस्मिन्गच्छे यामिकतां दधौ ॥ 7 ॥ उदय द्रिरिव श्रीमान्स नन्द्यादुदयमभुः । यत्रोदयी वचोभानुर्भव्याम्भोजानि भासयेत् ॥ 8 ॥ अस्मिन्गुरुक्रमे भक्तः श्रीगल्लककुले ऽभवत् । धूतदुष्कर्माधर्माम्बुधिविधुः सुधीः ॥ 9 ॥ यो ष्कारयन्महावीर चैत्यं संगमखेटके । तस्मै हलशतक्षोणी चतुर्वायुतां ददौ । / 10 / / तरभूदघोम्मद कपर्दी येन कारितम् । चैत्यं युगादिदेवस्य ग्रामे वटसराभिधे । / 11 ॥ [sa. 4.1-11] 469 www.
Page #490
--------------------------------------------------------------------------
________________ wwwwwwwwww...mirmm श्रीवर्धमानसूरिविरचितं [स.4.12-22] : तत्पुत्र आम्रदेवो ऽभूदाम्रवन्मङ्गलास्पदम् । राणुका रोहिणी तस्य पुण्यश्रीरिव देहिनी ॥ 12 ॥ तत्मनुर्देवचन्द्रो ऽभूमिस्तन्द्रो धर्मकर्मणि । / पद्मिनी पद्मिनीवास्य मिया शीलश्रियो गृहम् ॥ 13 ॥ चत्वारो जज्ञिरे विश्वनन्दना न्न्द्नास्त्योः। . भव्यजीवमनःशुद्धयोधर्मभेदा इवाजिनः ॥ 14 ॥ तेषु ज्येष्ठो ऽजनि श्रीमानम्बडा सचिवाग्रणीः । अद्वितीयो विवेकेन द्वितीयो जहणस्ततः । / 15 / / पश्चादाहादनो जातिमण्डनं दण्डनायकः । मन्त्री धर्मधुराधुर्यस्तुर्यः महादनः पुनः । / 16 ॥ ज्येष्ठे स्वर्गश्रियं प्राप्ते श्रीमदम्बडमन्त्रिणि । विशेषाद्धर्मधुर्यत्वमाहादनसुधीर्दधौ ॥ 17 ॥ यत्कीर्तित्रततिस्थारापद्रस्थानकसंभवा । / न्यायधर्मामृतैः सिक्ता विस्तृता विश्वमण्डपे ॥ 18 ॥ यः श्रीसत्यपुरे वीरमासादे नाभिनन्दनम् । थारापद्रे च नाभेयचैत्ये श्रीपार्श्वनायकम् ॥ 19 ॥ तथा चन्द्रप्रभस्वामिसीमन्धरयुगन्धरान् । अम्बिकाभारतीमूर्तीदिव्यस्फूतीळधापयत् । / 20 / / ॥ युग्मम् । / नाभीपझे यथात्मानं योगी ध्यायत्यहनिशम् । पद्मकोशे तथा यो ऽयमादिनाथं स्वकारितम् ॥ 21 ॥ ग्रामे वटसरे मानि तथा संगमरखेटके । येनोद्दधे समं पूर्वैश्चैत्यान्दं जिनान्वितम् ॥ 22 ॥ अणहिल्लपुरे लक्ष्म्यास्तिलकं प्रेयसां निधिः।
Page #491
--------------------------------------------------------------------------
________________ [स.4. 23-31] वासुपूज्यचरितम् . 471 स्वगुरोर्वसतिर्येनोपधे भक्तिशुभात्मना ॥ 23 ॥ लेखयत्यमलज्ञानदानभृत्पुस्तकानि य्ः। अगण्यपुण्यलक्ष्म्याप्त्यै शासनानीव सर्वदा ॥ 24 ॥ मासादः शुशुभे येनोधृतः श्रीवासुपूज्ययुक् । पत्तनस्य पुरो राज्ञो रत्नवानिव शेखरः ॥ 25 ॥ अमेयं स्पृहयञ्छ्रेयः श्रीमदाहादनो गुरुम् । श्रीवर्धमानमूरि स भक्त्याभ्यर्थितवानिति ॥ 26 ॥ जीर्णोद्धार इहाणहिल्लनगरे श्रीवासुपूज्यमभोः मासादस्य मया भवद्वचनतः स्वश्रेयसे कारितः । यूयं तचरितस्य पुण्यघटनां कुर्वीत जीर्णोद्धति कृत्ये ऽस्मिनिपुणा यतो गणधराः स्युः सूत्रधारा ध्रुवम् 27 ततो ऽसौ निधिनियर्कसंख्ये (1299) विक्रमवत्सरे । आचार्यश्चरित चक्रे वासुपूज्यविभोरिदम् ॥ 28 ॥ चतुरा वाचयन्त्वेतद्धा व्याख्यां नयन्त्वपि । शब्दप्रमाणसाहित्यागमज्ञाः शोधयन्तु च ॥ 29 ॥ यावत्पूर्वाङ्गणे ऽस्मिन्नसमतमतमोगोमयालेपना सायंसंध्यापुरन्ध्री स्फुरदुडुकुसुमे मुश्चतीन्दुमदीपम् । मातःश्रीः सांध्यरागप्रसृमरघुसणे भानुकुम्भं च तुष्टयै धर्माधीशस्य तावन्जिनचरितमिदं सङ्घलोके मदे ऽस्तात्॥30॥ सर्वाक्षरगणानायां जयति श्रीवासुपज्यचरितमिदम् । पेदनिधिवेदवाणानीताग्रन्थसंपूर्णम् ॥ 31 ॥
Page #492
--------------------------------------------------------------------------
_