SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [स. ३.६०५ - ६१५] वासुपूज्यचरितम् किंचिचकार संसारव्यापारकरणं मनः ।। ६०५ ॥ त्रिभिर्विशेषकम् ।। कदाचिदद्भुतारामे कदाचित्सिन्धुरोधसि । कदाचित्केलिशैलेषु कदाचिच्चित्रससु ।। ६०६ ॥ कदाचिह्नितोल्लास हल्लीशकविलोकने । कदाचित्किन्नरीतारगीताकर्णनकौतुके ।। ६०७ ॥ ३०७ कदाचिन्मघवादिष्टसुरी घटितनाटके । स्वामी निर्ममे कर्मनिर्जरां निर्जरैर्नुतः || ६०८ ॥ त्रिभिर्विशेषकम् ।। जगन्मित्रस्य मित्राणि विश्वसेव्यस्य सेवकाः । विशेषज्ञा विशेषेणाभवन्भूपाः शतानि षट् ॥ ६०९ ॥ आसने क्रीडने याने ऽवस्थाने शयने ऽशने । पार्श्व एवाहतस्ते स्थुरङ्गानि भविनो यथा ।। ६१० ।। तं निर्मलगुणाः स्वाम्यासत्तेर्जाताः सुदर्शनाः । स्वर्णकेत सांगत्याद्यथामोदोद्भटाः पटाः || ६११ ॥ एतानद्भुतत्वां प्रभुस्तत्वानि बोधयन् । सुखेन गमयामास वासरान्प्रीतिभासुरान् ।। ६१२ ॥ अन्यदा संयदायेो मातापित्रोर्जनस्य च । लीलारामं समित्रो ऽगाइसन्तोत्सवमीक्षितुम् ।। ६१३ ॥ वल्गतिलक किञ्जल्कद्रवोवसेककर्मभिः । सिन्धुवार सुमस्फारमुक्तास्वस्तिकराजिभिः ।। ६१४ ॥ उड्डीनाम्रपरागोर्मिप्रसरन्धमुष्टिभिः । क्रीडाद्रिनिर्झरोद्गारतूर्यतारतरस्वनैः ।। ६१५ ।। • मरुत्कम्पितकङ्केल्लिबल्ली पलवनतनैः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy