SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ - ~ ~ ~ ~ [स.३.४४०-४५०] वासुपूज्यचरितम् २९३ लीलाविलासभूपस्य भवन्मित्रस्य भावभो। प्रिया मदनरेखास्ति रेखा मदनसंपदः ॥ ४४० ॥ भृङ्गीसंगीतसोरभ्यकीर्ति कमलमालिकाम् । यच्छन्तो स्वच्छपीयूषष्टिकृदृष्टिविभ्रमा ॥ ४४१ ॥ देवी स्वप्ने ऽन्यदादर्शि निशान्ते शान्तकान्तिभृत् । पमस्था पाणिपद्मावपया. पद्मावती तया ॥ ४४२ ॥ ॥युग्मम् ॥ सा विनिद्रा नरेन्द्राय स्वप्नमेनं न्यवेदयत् । सो ऽवदन्नन्दिनी विश्वनन्दिनी भाविनी तव ॥ ४४३ ।। इत्युक्त्वा सा जगौ प्रोत्या सत्यमस्तु तवोदितम् । खामिन्सन्त्येव मे पुत्राः सत्पुत्री स्पृहयाम्यतः ॥ ४४४॥ अत्रान्तरे बहिः प्रातस्तूर्यनादादनन्तरम् । कुण्ठकण्ठीरवरको पठन्मङ्गलपाठकः ॥ ४४५ ॥ पद्मिनी विकसत्पद्ममुखी सौख्याय जायताम् । त्रैलोक्यलोचनं भानुर्यत्पतित्वाय युज्यते ॥ ४४६ ॥ पीतो ऽयाह नृपः कान्तामुपश्रुत्यानया ध्रुवम् । त्वत्सुता भाविता देवि दयिता त्रिजगद्गुरोः ॥ ४४७ ।। इत्युक्तिपीतहृदया हृदयाधिपबोधिता । सा निनाय निशाशेषं विशेषसुकृतार्जनैः ॥ ४४८॥ ध्यायन्ती स्वमदृष्टायास्तदेव्या वधुरद्भुतम् । ध्यानानुरूपं पुण्यैकगर्भ गर्भ बमार सा ॥ ४४९ ।। संपूर्णदोहदा पत्युः प्रीतिसंदोहदानतः । सौम्योचग्रहग्लग्ने सा लग्ने सुषुवे सुताम् ॥ ४५० ।। ततो ऽद्भुतोत्सवव्यूहैः पितृभ्यामहि माभुरे ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy