SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ स.३.२३३-२४२] वासुपूज्यचरितम् . २७५ अपूर्वसंमदः पूर्वदिक्पतिः पूर्वदिग्मुखः। स्नानसिंहासनं भेजे शकः क्रोडीकृतप्रभुः ॥ २३३ ॥ ॥ युग्मम् ॥ इहान्तरे महाघोषाघण्टाघोषावबोधिनाम् । वृतो विमानिनां लक्षैरष्टाविंशतिसंमितैः ॥ २३४ ॥ ईशानाविपतिः शूलशाली वृषभवाहनः । कृते पुष्पकदेवेन विमाने पुष्पके स्थितः ॥ २३५ ।। ॥ युग्मम् ॥ ईशानक त्यादुत्तीर्य तिर्यग्दक्षिणवर्त्मना। एत्य नन्दीश्वरं विश्वैश.न्यां रति करे गिरौ ॥ २३६ ॥ क्रमाद्विमानं संक्षिप्य सौधर्माधिपतियथा ।। काश्चनाचलचूलायां भक्त्या जिनमाययौ ॥ २३७ ॥ ॥ युग्मम् ॥ आगाबादशभिलतो वैमानिकैः मुरैः।। सनत्कुमारः सुमनोविमानस्थः प्रभोः पुरः ॥ २३८ ।। माहेन्द्रो ऽष्टविमानेशलयुको महर्द्धिभिः । श्रीवत्लाख्यविमानेन प्रभोरभ्यर्गमागमत् ॥ २३९ ॥ वैमानिकैश्चतुर्लक्षैः सुरैर्ब्रह्मपतिर्दृतः ।। नन्यावतीवमानस्थः समागाजिनसन्निधौ ॥ २४० ॥ पञ्चाशता विमानेशसहस्त्रैः परिवारिताः।। लान्तकेन्द्रः कामगधविमानस्थस्तथा ययौ ॥ २४१ ॥ आगादैमानिकामयंचत्वारिंशत्सहस्रयुक् । शुक्रशक्रः प्रीतिगमविमानेन जिनान्तिकम् ॥ २४२ ॥ मनोरमविमानस्थः सहस्रारमुरेश्वरः।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy