SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६७ [ स. ३.१४० - १५१] वासुपूज्यचरितम् ढौकयञ्शतपत्राणि हेमन्तः समुपागमत् ।। १४० ।। एष्यतीह ममारातिरर्हन्निति भियाङ्गिनाम् । हृद्भयो बाहिरभूद्रागः कुङ्कुमालेपनच्छलात् ।। १४१ ॥ समजायन्त यामिन्यो महामहिमभाजनम् । युक्तं महत्त्वं स्त्रीजातेर्जयागर्भगते ऽर्हति ॥ १४२ ॥ मत्वा जिनार्को लोके भाविनो दिवसान्गुरून् | लज्जयेव लघूचक्रे वासरान्वासरेश्वरः ।। १४३ ।। जन्मस्नात्रे ऽर्हतः प्राप्ते धिग्धिनिनतरं सुराः । मां ग्रहीष्यन्ति नेत्याप तापं कूपोदरे पयः ।। १४४ ॥ मव्युत्पत्तिर्जगद्भर्तुर्भवितेति मदोद्धतः । शिशिरो ऽथ ऋतून्सर्वान्दृश्य कुन्दरदो हसत् ॥ १४५ ॥ प्रभुप्रभाब्धिरधुनाभ्येष्यतीतीव भक्तितः । विनीतैरुडुचन्द्राकैः प्रभाल्पत्वमन्यत ।। १४६ ॥ अवतीर्णेषु तीर्थे । पादेषु पृथिवीतले । का श्रीरस्माकमित्यब्जैः पूर्वमेव व्यलीयत ।। १४७ ॥ तदा मे का गतिर्लोकः पाताद्वाकां यदा । इति ध्यारादिव स्तम्भमम्भः प्राप हिमोद्गमे ॥ १४८ ॥ जिनजन्मोत्सवे स्वर्गद्वदलैस्तोरणस्रजम् । चापाति तरुच्छदैः ।। १४९ ॥ सुराः कर्तार इत्यु क्रियमाणासु रक्षासु देव्या वृद्धाङ्गनाजनैः । नव मासा व्यतिक्रान्ताः सार्धाष्टमदिनास्तदा ।। १५० ॥ अथ कृष्णचतुर्दश्यां निशीथे मासि फाल्गुने । चन्द्रे शतभिषग्वर्तिन्यूरुस्थमहिषध्वजम् ॥ १५१ ॥ असूत नूतनाभ्भोजप्रभं भुवनभूषणम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy