SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ - - - -- - - - -- - - - २५४ श्रीवर्धमानसरिविरचितं [स.२. २२७७-२२८२ सिंहासनं घिमानश्रीकिरीटमभिभूष्य सः।। अथानन्दोमिमग्माक्षी दिव्यं प्रेक्षणमैक्षतः ।। २२७७ ।। कदापि केलिवापीषुः कदाचिन्नन्दने वने । विललास स कान्ताभिर्विलास इध मूर्तिमान ॥ २२७८ ॥ कदाचिन्जिनयात्रासु विजहार सहामरैः। कदाचिन्निर्ममे धर्मक्षेत्रे सत्पुरुषस्तुतीः ॥ २२७९ ।। भविष्यजिनभावोत्यैः वपुरंशुभिरद्भुतैः । जयनिन्द्रानपि ययौ जिनकल्याणिकेषु सः ॥ २२८० ॥ इत्थं प्रतिक्षणविनिर्मितदेवकृत्यो नित्योत्सवैः प्रविलसन्भृशमप्रमत्तः । आलोलमौलि मुरमण्डलकर्णदोलाकेलीसुखः स्फुरितचारुचरित्रकीर्तिः ।। २२८१ ।। अभ्यर्णतीर्थविभुताविभवेषु लुभ्यअभ्यापतस्यवनकाल चाय चान्त। आहादनविर्षि महामहिमा विमान तस्मिन्नसौ रसमय समयं निनाय ।। २२८२ ।। इति दण्डाधिपतिश्रीमदाह्नदनसमभ्यर्थितनीविजयसिंहसूरिशिष्यश्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित आह्वादनाङ्के महाकाव्ये तीर्थंकरकारणलब्धिवर्णनो नाम द्वितीयः सर्गः ॥ 16.
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy