SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सि.२.२०८१-२०९१] वासुपूज्यचरितम् - २३७ इतश्च पश्चिमामौलिमणीभूते विभाविभौ । भेजे पट्टमहादेवी जिनपूजनसज्जताम् ।। २०८१ ॥ सा धर्मरुचिसंक्लप्तसर्वोपकरणक्रमाम् । . . पूजां तृतीयकाला मर्हति व्यतनोत्ततः ॥ २०८२ ॥ पूजां समाप्य तीर्थेशशेषाकुमुममालया। धम्मिल्लं धर्मरुचिना साथ मूर्धन्यवन्धयत् ।। २०८३ ।। देवीमूर्धनि धम्मिलवैचित्र्यं रचयत्रयम् । सायं नृपाय रुक्मिण्या जालद्वारेण दर्शितः ॥ २८८४ ॥ चण्डे ऽथ कोपंचण्डाले विवेकषखण्डिनि ।' रक्तच्छटाभिरिव दृग्युगलं पाटलं दधत् ।। २०८५ ॥ नृपः कृपाणीमाकृष्य प्रविश्यान्तनिकेतनम् । धम्मिल्लमच्छिन(व्यास्तौ च धर्मरुचेः करौ ॥ २०८६ ॥ . ॥ युग्मम् ॥ रे रे सतीत्वधर्मित्वच्छमना मम समनि । . घिगकारि विकारो ऽयमिति जल्पंश्च निर्ययौ ॥२०८७॥ कोपानि चाटुपीयूष रुक्मिणी शमयन्त्यथ । निनाय नायकं तं स्वे सअनि च्छद्मनिर्थता ॥ २०८८ ॥ ततः कलावती दध्यौ दुःखनीरौघदीर्घिका । धिग्धिक्पुरा कृतं कर्म कथं परिणतिं गतम् ॥ २०८९ ॥ तन्मे मुदे शिर केशा यच्छिन्ना दुरितद्युतः । व्रतस्य मुक्तिद्वारस्य पिधानहतितो गताः ॥ २०९० ॥ जिनांहिनखविद्योतविमलं मलिनीकृतम् । कुलं मृषाकलड्रेन यदुःखाय तदेव मे ॥ २०९१ ॥ हा हा घिग्धिग्जिनीधीशपदद्वन्द्वार्चनौचितो।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy