SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३४ श्रीवर्धमानसूरिविरचितं [स.२.२०४५ - २०५६ ] wwwww नाङ्गीचकार तत्कर्म तद्गुणोर्मिवशो नृपः ।। २०४५ ॥ अनन्यहृदया सेयममेयमहिमोज्ज्वला । दिनेनैकान्तरेणाथ महीनाथमसेवत ।। २०४६ ॥ रुक्मिणीवारयोग्ये तु वासरे सा. नरेश्वरम् । आयातमपि नो ऽपश्यद्धर्मवश्येन चेतसा ॥। २०४७ ॥ ताधर्मकथालापकला पकलयैव सा । तां क्षिपां क्षिपयत्येष प्रत्याख्यान विधायिनी ॥। २०४८ ॥ सपल्यामपि वात्सल्यं सतीत्वमपि तादृशम् । तां प्रति क्ष्मापतिर्थ्यायन्मुहुः पुलकितो ऽभवत् ।। २०४९ ।। प्रभावभाजनं भान्ति स्त्रियश्चारित्रदेवताः । वैमनस्यमो तासां यः करोति स पातकी ॥। २०५० ॥ चयं मुदे तदेतस्याः कुर्मः कर्मेति भूपतिः । रुक्मिण्या अध्यदाद्वारमेकान्तरमनन्तरम् ।। २०५१ ॥ ततः सतीनां मुख्येयं पुण्यलब्धानमन्यत । प्रदत्तधर्माव सरान् रुक्मिणीवार वासरान् । २०५२ ।। धन्यंमन्या पुनर्मेने पतिप्रीत्या पतिव्रता । घटित पुण्यसारेण स्ववार दिवसानसौ ।। २०५३ ॥ निजवारे ऽपि राजेन्दो राजकार्यक्षणेषु सा । आत्मानं सफलीचके सुकृतस्यैव केलिभिः ।। २०५४ ॥ - सा धर्मरुचिना तेन पूर्णोपकरणत्रजा । • त्रिकालं जनयामास पूजनानि जिनेशितुः ॥। २०५५ ॥ . जिनाधिनाथशेषाभिरेव द्रव्यैः सुगन्धिभिः । त्सा क्लृप्तसुकृताभोगानङ्गभोगानपि व्यधात् ॥। २०५६ ॥ यद्वस्तु कल्प्यमाहायै यतीन्द्रेषु वितीर्य तत् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy