SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६२ श्रीवर्धमानमूरिविरचितं [स.१२०६ - १२१६] भवतां दर्शनं भूयात्पुनमें सुलभं प्रभो । इति नत्वा गुरुं स्तूयमानः सभ्यैर्नृपाङ्गभूः || १२०६॥ सभार्यो ऽथ सभागर्भादात्तपुण्यो ऽगमन्मुदा । स्वस्थानं व्यवसायीवार्जितवित्तो ऽन्यदेशतः ।। १२०७ ।। युग्मम् ॥ तंत्र निर्मितनिःशेषकृत्यः सत्कृत्य धार्मिकान् । आनन्दप्रमुखांश्च स प्रस्तावे प्रयाणकम् ।। १२०८ ॥ स मङ्गल्यान्यतुल्यानि प्रतीच्छन्प्रतिपत्तनम् । अखण्डगमनैश्चण्डदोर्दण्डः स्वपुरीमगात् ।। १२०९ ॥ तत्र चित्रादृशोभायां क्षोभाकुलितयोषिति । श्रीकान्तायां सान्तो ऽसौ प्रविवेश महोत्सवैः ॥ १२१०॥ शृङ्गारसुन्दरीं नार्यो नराधिपम्रुतं नराः । तो धन्य मेनिरे पाणिपीडनक्रीडया मिथः ॥ १२११ ॥ चन्द्रिका मित्र चन्द्रस्य पश्यन्पुत्रस्य तां प्रियाम् । समुद्र इव भूमीन्द्रः परमुल्लासमासदत् ।। १२१२ ॥ अनङ्गमङ्गलोत्फुलमालया सह बालया । केन के विलासेन विललास रसी न सः ।। १२१३ ।। स्वरस्य सरतेः सख्युर्भ्रमेणेव प्रियान्वितम् । तदा कुमारनाडुमुत्तीर्णः क्ष्मां मधुर्मुदा ।। १२१४ ।। पीत पुष्पमयन्भृङ्गारावैरितस्ततः । चचार शतकर्मत्तफलया मलयानिलः ।। १२१५ ॥ गृहीतवस्त्रः शिशिरेण विरोधिना । श्रीरस्य विमासाद्य सश्रीकस्तपनो ऽजनि ॥ १२१६ ॥ ग्रहीतुमिव पुष्पाणि द्रुमेषु किसलच्छलात् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy