SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ar.mmmmmmmmmmmmmmmmar श्रीवर्धमानमूरिविरचितं [स.२. ७६२-७७३] wom विवाहोत्सववैमुख्यं वत्से धत्से कथं वृथा। शोच्या प्रियं विना रामा त्रियामा शशिनं विना ॥ ७६२।। रमणी रमणीयापि रमणेन विवर्जिता। ज्ञानश्रीरिव चारित्ररहिता न हि राजते ॥ ७६३ ॥ अभर्तृका तृणेभ्योऽपि स्त्री पितॄणां गृहे लघुः । आयाति भ्रातृजायानामपि मुण्डीति वाच्यतास् ॥ ७६४ ॥ कलाहीनः पुमानग्निरज्वालों निर्जला नदी। विपतिर्युवतिश्चेति काप्ययं न चतुष्टयम् ।। ७६५ ॥ - स्त्रीणां भवत्यनाथानां बन्धुरप्यभिभूतये । अब्जिनीनामिवाब्जोऽपि चन्द्रोऽनुगतभास्वताम् ॥ ७६६ ॥ श्रद्धेहि तद्विवाहाय पुत्रि मार्ति विधेहि मे । गर्भासेऽपि यहत्तः केशलेशो ऽपि न त्वया ॥ ७६७ ॥ इत्युक्तिमवार्ययमजेयममृतैर्वचः । आददे दीनशृङ्गाररस शृङ्गारसुन्दरी ॥७६८ ।। युक्तमुक्तमिदं मातर्जातनीतिलयं त्वया । दुःखाय तु गुणेनैकेनापि हीनः प्रियः स्त्रियाम् ॥ ७६९ ।। कुलं यदि न तद्रूपं ते चेत्तनामलाः कलाः । चैत्ते च ताच तन्मातर्न शीलें सुलभ मृषु ।। ७७० ।। रूपशाली कलामाली कुलीनश्चैकरागमा । न प्राप्यश्चेमियों मारी तत्कुमायैव जीर्यतु ।। ७७१ ॥ कर्तुं शक्यं घरे रुपकलाकुलनिरूपणम् ।। स्त्विद वेद यत्तस्य मनः कुत्रापि रस्यते ।। ७७२ ॥ एकस्यां विरतः कन्यामन्यामप्युद्हेत् पुमान् । ' मायाँ पतिविरताया मरण करणं पुनः॥ ७७३ ॥ । .
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy