SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४५२ श्रीपार्श्वनाथचरितेप्रसूतायां बन्धुपत्न्यां कौशाम्ब्यां तत्सुतां नये ॥ ९९ ॥ ततो वह्नि प्रवेक्ष्यामि ध्यायन्निति झगित्यसौ । अवधि चेट्या यत् पुत्रं प्रसूता प्रियदर्शना ॥ १० ॥ तोषदानं च दत्त्वाऽस्याः पल्लीशः कुलदेवताम् । चण्डसेनाऽभिधामेवमुपायाचत भक्तितः ॥ १०१ ॥ मासं यदि सपुत्राऽसौ वसा कुशलिनी मम । भविष्यति तदा दास्ये बलिं ते दशभिर्नरैः ॥ १०२ ॥ क्षेमेण च व्यतीतायां दिनानां पञ्चविंशतौ । आनेतुं बलियोग्यान् नृन् स प्रैषीत् सर्वतो नरान् ॥१०३।। इतश्च बन्धुदत्तोऽपि प्रियाविरहतो भ्रमन् । हिन्तालवनमासाद्याऽपश्यत् सप्तच्छदद्रुमम् ॥ १०४ ॥ मां विना क्षणमप्येकं न जीवेत् प्रियदर्शना । तन्नियेऽहमपीह स्खं तरावुद्ध्य सम्प्रति ॥ १०५॥ ध्यात्वेति तं द्रुमं यावत् सोऽभ्यगात तावदग्रतः। सरस्तीरे ददशैकं हंसं हंसीवियोगिनम् ॥ १०६ ।। दुःखितं तं सदुःखेऽस्मिन् पश्यत्येव क्षणादपि । राजहंसोऽमिलद् हंस्या पाच्छायानिलीनया ।। १०७ ॥ तद् दृष्ट्वेभ्यसुतो दध्यौ संयोगो जीवतां पुनः । स्यादेव तत् पुरीं यामि स्वां निस्वो यामि वा कथम्?१०८ कौशाम्ब्यामपि नो युक्तं गमनं प्रियया विना । तदुपैमि विशालायां धनदत्तं स्वमातुलम् ॥ १०९ ॥ तस्माद् द्रव्यं गृहीत्वाऽहं दत्त्वा च शबरेशितुः । मोचयामि प्रियां पश्चाद् दास्येऽर्थ स्वपुरी गतः ॥११॥ ध्यात्वेति योन् द्वितीयेऽह्नि प्राप्य स्थानं गिरिस्थलम् । विश्रान्तो यक्षगेहेऽसौ तत्रैकश्चाऽऽगतोऽध्वगः ॥ १११ ।। पृष्ट्रा ज्ञात्वा विशालाया बन्धुदत्तस्तमागतम् । . १ गच्छन् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy