SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४३६ श्रीपार्श्वनाथचरिते सतीध्वन्तःपुरे गोपपुत्रीष्वपि सहस्रशः । कमलेव हरेस्तस्य कमला पट्टमासदत् ॥८३३॥ अन्यदा नन्दनोद्याने नन्दनाख्यो महामुनिः। आययौ मुनिहंसालिसेव्यमानपदाम्बुजः ॥७३४॥ तद्वन्दनाय गच्छन्तं लोकं दृष्ट्वा नृपोऽपि हि । स्वनराज ज्ञातवृत्तान्तस्तत्र धर्मेच्छया ययौ ॥७३५।। वन्दित्वाऽथ मुनि नीचैरुपविश्यांचितासने । श्रुत्वा तदुपदेशं च पप्रच्छ समये नृपः ॥ ७३६ ॥ किं मया विहितं नाथ ! सुकृतं पूर्वजन्मनि । येनैतदद्भुतं राज्यमासादितमिदं वद ? ।। ७३७ ॥ ज्ञानाऽतिशयसंपन्नस्तस्य प्राच्यभवं मुनिः । कथयामास गम्भीरमधुरध्वनिकोकिलः ॥ ७३८ ॥ कुलपुत्रभवे भूप ! स्तुतिपूजा जिनस्य यत् । श्रद्धया विदधे तेन राज्यमासादितं त्वया ॥ ७३९ ॥ यत् तु चिन्तितमेतेन स्तुतिमात्रेण किं फलम् ? । भविता, तेन ते सौख्यं मध्येऽभूत् किश्चिदन्तरम् ॥७४०॥ अन्तकाले तु यश्चित्तेऽभूदिदं सुकुलेन किम् ? । प्रशस्यं भाग्यमेवैकं तेन ते कुलमीदृशम् ।। ७४१ ॥ इति श्रुत्वा समुत्पनजातिस्मरणतो नृपः । स्मृत्वा पूर्वभवं शुद्धश्रद्धासद्ध्यानमानसः ॥ ७४२ ॥ अङ्गीकृत्य मुनिख्यातं जिनधर्म तदादितः । कारयामास सच्चैत्य-जिनबिम्बान्यनेकशः ॥ ७४३ ॥ विदधे विविधां पूजां स्तुतिपूजां विशेषतः । स्वयं नवनवच्छन्दोबद्धकाव्यैमनोहरैः ॥ ७४४ ॥ वीतरागचरित्राणि शृण्वानो लेखयंश्च सः । तत्तत्त्वं भावयन्नन्तरन्येषां च प्रकाशयन् ॥ ७४५ ॥ भावपूजामयीमेवं स्तुतिपूजां जिनेशितुः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy