SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४२२ श्रीपार्श्वनाथचरितेविसृज्याऽथ सभालोकं द्रुतमुत्थाय चाऽऽसनात् ।। प्रविश्य चिन्तया सौधं हृदि चिन्तितवानिदम् ॥ ५४९ ॥ आः ! किमेतदसंभाव्यं यदेष वृषलीसुतः ।। मयि तिष्ठति सत्पुत्रे मम राज्यं ग्रहीष्यति ॥ ५५० ॥ अथवा किमसंभाव्यं दैवस्याऽघटकारिणः । भवतु च्छिद्यते व्याधिर्यावदस्ति सुकोमलः ॥ ५५१ ॥ इति निश्चित्य चण्डाऽऽख्यं भृत्यमाकार्य सत्वरम् । आदिदेश नृपो यत् त्वमहो ! मे कार्यकर्मठः ॥ ५५२ ।। तत्पुरोधोगृहासन्ने चेट्या जातोऽस्ति यः सुतः । गुप्तवृत्त्या गृहीत्वाऽसौ बहिर्नीत्वा निगृह्यताम् ॥ ५५३।। स आदेशः प्रमाणं मे इत्युदित्वा गतस्ततः । चण्डश्चण्डः प्रकृत्यैव विशेषात् तन्नियोगतः ।। ५५४ ॥ कृतान्तेनेव तेनाऽथ भ्रमताऽस्या गृहान्तिकम् । प्रस्तावं वीक्षमाणेन सन्ध्यायाः समयेऽन्यदा ॥ ५५५ ॥ निवृत्ते सूतके दास्यां गतायामन्यतो गृहे । एकाकी बालको दृष्टो गृहीतश्च सपोतकः ॥ ५५६ ॥ ततः शीघ्रं बहिर्गत्वा नगरान्नाऽतिदूरतः। जीर्णशुष्कमहाऽऽराममध्ये कूपस्य सन्निधौ ॥ ५५७ ॥ आम्रवृक्षादधः स्थित्वा यावदुत्सार्य चीवरम् । बालमालोकते तावत् तन्मुखेन्दुप्रभाभरैः ॥ ५५८ ॥ तमस्तोमं तिरस्कृत्य सहसोयोतितं वनम् । चण्डोऽपि मुदितश्चित्ते विस्मयं च परं गतः ५५९ ॥ अचिन्तयच्च धिगिदं पारवश्यं नृणामिह । यदेवंविधवालानां क्रियते कर्म निघृणम् ॥ ५६० ॥ एष भाग्याधिकः कोऽपि राजाऽऽदेशश्च दारुणः। तथापि न हनिष्यामि बालमेनं सुरोपमम् ॥ ५६१॥ सौम्यस्य दर्शने नूनमाः स्यात् कठिनोऽपि हि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy