SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५४ श्रीपार्श्वनाथचरितेतस्थौ च किमसंभाव्यमिदमित्यतिविस्मितः ॥ १०३०॥ कुरुवंशैकमाणिक्याऽश्वसेननृपनन्दन ! । श्रीमत्सनत्कुमार ! त्वं जय त्रैलोक्यविश्रुत ! ॥ १०३१ ।। पठ्यमानमिति श्रुत्वा महेन्द्रो बन्दिनाऽथ सः । संजातनिश्चयः किञ्चिदपूर्व तोषमासदत् ॥ १०३२ ॥ ततो दृष्टिपथायातः कुमारेणोपलक्ष्य सः । अभ्युत्तस्थे प्रणिपतन्नालिलिङ्गे च सादरम् ॥ १०३३ ।। तावुभावपि हर्षाश्रुपूर्णनेत्रौ सविस्मयौ । निविष्टौ खेचरीदत्तविष्टरौ स्नेहनिर्भरौ ॥ १०३४ ॥ विद्याधरेन्द्रलोकोऽपि सवितर्क तदन्तिके । सर्वोपशान्तगीतादिनादो मृदु निविष्टवान् ॥ १०३५ ॥ परिमृज्य ततो नेत्रे कुमारो मित्रमूचिवान् । कथमत्राऽऽगतोऽसि त्वमिहस्थं मां कुतोऽविदः ॥१०३६॥ मद्वियोगात् कथं मातापितरौ प्राणधारणम् । कुरुतस्त्वं किमेकाकी प्रहितो भद्र ! कथ्यताम् ।।१०३७।। इति पृष्टे यथावृत्तं महेन्द्रः सर्वमाख्यत । ततोऽसौ कारितः स्नान-भोजनादि वधूजनैः ॥ १०३८ ॥ यदि देव ! प्रसन्नोऽसि ममोपरि तदा निजम् ।। अश्वापहारादारभ्याऽद्ययावद् वृत्तमुच्यताम् ॥ १०३९॥ इति पृष्टः पुनस्तेन कुमारोऽचिन्तयद् यथा। उत्तमानां निजं वृत्तं नाख्यातुं युज्यते स्वयम् ॥१०४० ॥ अनुल्लङ्घयो महेन्द्रश्च तदिदं दयितामुखात् । कथयामीति बकुलमती विद्याधरी जगौ ॥ १०४१॥ प्रिये ! विद्याबलाज ज्ञातसद्भावचरितं मम । मित्रस्य पुरतः ख्याहि निद्रा मां बाधतेऽधुना ॥ १०४२ ॥ इत्युदित्वा कुमारेन्द्रः शय्याधाम विवेश सः । भर्तुरादेशतुष्टा सा चख्यौ बकुलमत्यपि ॥ १०४३ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy