SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धनं प्रति व्यंग्यम् यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गणज्ञः । स एव वक्ता स च दर्शनीयः, - सर्वे गुणाः काञ्चनमाश्रयन्ति ।। प्राणि-सेवा-समीहा सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख-भाक् भवेत् ।। न त्वहं कामये राज्यं न स्वर्ग नापुनर्भवम् । कामये दुःख-तप्ताना प्राणिनामार्ति-नाशनम् ।। भूषणं किम? हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् । श्रोत्रस्य भूषणं 'शास्त्रम् भूषणैः किं प्रयोजनम् ? शिक्षा-महत्तवम् माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बको यथा । शब्दार्थाः ॥ ॥ स्वाभिमानम् प्रशंसा मानिन् चातक स्वाभिमान प्रशंसा = स्वाभिमानी = पपीहा ॥ ॥ मृ (म्रिय) पिपासा पराक्रमः अभिषेकः संस्कारः विक्रमः मृगेन्द्रता ॥ (self-respect) (praise) (one having self-respect) (papiha-name of a particular bird) (to die) (thirst) (valour, strength) (coronation) (formal rite) (strength) (rank of the king of animals) मरना प्यास ताक़त राज्यतिलक औपचारिक रीति ताकत पशुराज का पद ॥ ॥ ॥ ॥ 39
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy