SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Teaching Point: (i) अः+ घोष एकादशः सुपद्यानि पाठः मृ (प्रिय) अभिषेकः मृगेन्द्रता विद् भारती वित्तम् श्रुतवान् आश्रि(श्रय) निरामय भद्रम् कम्(कामय) अपुनर्भवः आर्तिः शुभ(शोभ) बकः स्वाभिमान-प्रशंसा एकः एव खगो मानी, चिरं जीवतु चातकः । म्रियते वा पिपासायां, याचते वा पुरंदरम् ।। पराक्रम-प्रशंसा नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जित-राज्यस्य स्वयमेव मृगेन्द्रता ।। विद्या प्रशंसा अपूर्वः कोऽपि कोषोऽयं विद्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ।।
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy