SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ न कोऽपि जनः प्रायेण स्वं पक्षं स्वयमेव उपस्थापयति । द्वयोः एव पक्षयोः अभिवक्तारौ भवतः । अभिवक्ता एव एकं पक्षं तर्कपूर्वकं स्थापयति, अन्यस्य पक्षस्य चाभिवक्ता ताः युक्तीः प्रतिक्षिपति । एwal) न्यायालयाः त्रिविधाः भवन्ति । प्रथमः माण्डलिकः न्यायालयः । एष न्यायालय: प्रत्येक नगरे एव प्रायेण वर्तते । महानगरेषु एकाधिका अपि न्यायालयाः भवन्ति । यदि कस्मैचित् अपि पक्षाय माण्डलिक-न्यायालयस्य न्यायः मान्यः न भवति तदा सः तस्य न्यायस्य विरोधे उच्च-न्यायालयं प्रमाणीकरोति । अस्य न्यायालयस्यापि निर्णयः न मान्यः भवेत् चेत् तदा देशस्य सर्वोच्च-न्यायालयं प्रमाणीकरोति । सर्वोच्च-न्यायालयस्य निर्णयः एव अन्तिमः भवति । न तं खण्डयितुं कोऽपि समर्थः कणार oideperas | शब्दार्थाः ॥ ॥ || || || || न्यायालयः न्यायः आलयः वि + वद् पक्षः न्यायाधीशः वत् लिपिकः लेख्यम् अवधानम् न्यायालयः यथाकालम् उप + स्थापय् वैत्तिकः विवादः दुश्चरित्र अभियोगः कथनम् तथ्यम् सम्यक् DOESH वि + चारय् ॥ = अदालतामाना (court of law) = इंसाफ़ (justice) = घर (house) = झगड़ा करना (to dispute) = पक्ष T0008 borihsry (side) = न्यायाधीश जी (judge) DATE होना (to be) स्टेनोग्राफ़र (Stenographer) महत्त्वपूर्ण काग़ज़ (document) ध्यान (care) अदालत (court of law) समयानुसार (at proper time) = सामने रखना (to present) = धन सम्बन्धी (financial) झगड़ा (dispute) = बुरे चरित्र वाला (bad character) = मुकदमा (legal case) = कहना, उक्ति (statement) = असलियत (fact) __ अच्छी प्रकार से (properly) = विचार करना (to think) ॥ 13
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy