SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वानरः क्षुद्रम् उपदेष्टारं दृष्ट्वा तस्मै भृशमक्रुध्यत् अचिन्तयत् च-क्षुद्रोड्यं जन्तुः माम् उपदिशतीति । वर्षायाः अनन्तरं कुपितः वानरः उत्पत्य वृक्षं गत्वा खगानां नीडानि अनाशयत् । सत्यमेव यत्क .ATE F(Joot उपदेशः हि मूर्खाणां प्रकोपाय न शान्तये।xitary पयःपानं भुजङ्गानां केवलं विष-वर्धनम् ।। | शब्दार्थाः | अवाञ्छित अनचाहा तटम् तट ॥ नीडम् वर्षर्तुः धारासारः ॥ वर्ष ॥ || शरणम् कम्प शीतम् बाध् तलः ॥ आर्त ॥ (unwanted) anted) (shore) (nest) (rainy season) (non-stop rain) (to rain) (refuge) (to shiver) (cold) (to trouble) (below) (distressed) (oh !) (to shiver) (to be distressed) (weak) (to live) (advisor) (rain) (angry) (indeed) (anger) (serving milk) = घोंसला वर्षा ऋतु = मूसलाधार = बरसना शरण = काँपना = सर्दी नाम = तंग करना नीचे का भाग दुःखी OETS = अरे = काँपना = दुःखी होना कमज़ोर रहना = उपदेशक = बारिश = क्रोधित = वास्तव में क्रोध = दूध पिलाना हन्त || वेप क्लिश् निर्बल नि + वस् उपदेष्ट्र वर्षा कुपित || ह ॥ प्रकोपः पयःपान
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy