SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जनकः- आयुष्मन्तः भवत । उपविशत ! पालीनतम विवेकः- रमेश, अद्य कः कार्यक्रमः ? त बस्ति रमेश:- यूयम् सर्वे नृत्यत गायत च । एषः एव कार्यक्रमः । 07 (सर्वे हसन्ति) | प्रदीप:- रमेश, त्वं तु उपहससि । परम् अहं सत्यमेव गातुम् इच्छामि । किं गायानि ? रमेश:- अलं पृष्ट्वा । यथेच्छं गाय । (प्रदीपः गायति । सर्वे दत्तध्यानाः तम् आकर्णयन्ति । गीतस्य पश्चात् सर्वे करतल-ध्वनि कुर्वन्ति) PANDA 097 अमरः- अद्य तु कश्चित् नृत्यतु अपि । आनन्दस्य एषः दिवसः। प्रदीपम अथ किम् ! आगच्छत, वयं सर्वे एव नर्तिष्यामः । राना र (सर्वे नृत्यन्ति, गायन्ति हसन्ति च) रमेश:- श्रान्ताः यूयं सर्वे । अधुना आगच्छत । एतानि मिष्टान्नान्यपि उदरस्थानि कुरुत। (प्रसन्नमुखानि मित्राणि आगच्छन्ति मिष्टानानि च आतृप्ति खादन्ति ।) प्रतीक्षा उपहारः की शब्दार्थाः STी ! इन्तज़ार म गड (wait) ) = तोहफा (gift)
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy