SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Teaching Point: (i) यण्-सन्धिः पाठः अष्टादशः - रमेशस्य-जन्मदिवसः जारीTERY प्रतीक्षा उपहारः बहुमूल्य आयुष्मत् करः कार्यक्रमः सत्यम् दत्तध्यान पश्चात् करतल-ध्वनिः आनन्दः दिवस उदरस्थ मिष्टान्नम् प्रसन्नमुख रमेश:- स्वागतम् ! स्वागतम् ! प्रियाणि मित्राणि, आगच्छत । युष्माकमेव प्रतीक्षायाम् अहमत्र स्थितः। देवेन्द्रः- एषः मम उपहारः । स्वीकुरु ।। (रमेशः उपहारं स्वीकरोति । अन्यान्यपि मित्राणि उपहारान् यच्छन्ति । तान्यपि मामला रमेशः स्वीकरोति) रमेशः- बहुमूल्याः एते उपहाराः । प्राणेभ्यः अपि मम प्रियतराः ! उपविश ! उपविश! वाम (रमेशस्य जनकः प्रविशति) जनकः- रमेश ! दिष्ट्या वर्धसे । आयुष्मान् भव ! विद्यावान् भव ! (रमेशस्य मित्राण्यपि उत्तिष्ठन्ति जनकं च कराभ्यां नमन्ति) 67
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy