SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ तदा महर्षिः तम् सिंहमकरोत् । सः सिंहः वने सर्वत्र अभ्रमत् । सर्वे मृगाः तम् अनमन् । सः मृगेन्द्रः अभवत् । क्रमेण सः महोन्मत्तः अभवत् । एकस्मिन् दिने महर्षि दृष्ट्वा अचिन्तयत्-"कदाचित् एषः मां निन्देत् यत् एषः सिंहः पूर्वं मूषकः आसीत् । तदा कथं न एतमेव नाशयेयम्" इति । ____एवं चिन्तयित्वा सः महर्षि प्रति अचलत् । तस्य सिंहस्य ईदृशं विचारम् अवगत्य महर्षिः तम् अशपत् "पुनः मूषकः भव" तदा सः सिंहः पुनः मूषकः अभवत् । शब्दार्थाः in महर्षि उप+गम् (गच्छ्) उद्यत भीत निश्शंक इत्थम् निश्श्वसित सम्मुखम् प्रार्थना = महान् ऋषि = पास जानामिका = तैयार नीpि = डरा हुआ = निडर = इस प्रकार = फूले हुए साँस वाला (great sage) (to go near) (ready) (frightened) (fearless) (thus) (one out of breath) (in front of) (request) = सामने = प्रार्थना ॥ 45
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy