SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Teaching Point : - (i) गुण संधिः Peniwoliotsdh.nioDगकिमी द्वादशः मूषकः महर्षिःच पाठः Densio महर्षिः उप+गम् (गच्छ्) भीत निश्शंक इत्थम् निश्श्वसित सम्मुखम् प्रार्थना मृगेन्द्रः क्रमेण महोन्मत्त कदाचित् पूर्वम् ईदृश शप्फ कश्चित् मूषकः आसीत् । सः विडालात् त्रस्यति स्म । सः महर्षिम् उपागच्छत् अकथयत् च-एषः विडालः मां खादितुम् उद्यतः। मां रक्षेति। महर्षिः अवदत्-त्वमपि विडालः भवेति । ततः सः अपि विडालः अभवत् । तदा कुक्कुरं दृष्ट्वा सः अत्रस्यत् । पुनः महर्षिम् उपगत्य सः अवदत्-"महर्षे, कुक्कुरात् भीतः अस्मि इति ।" महर्षिः पुनः अकथयत्-"त्वमपि कुक्करः भव ।" तदा सः विडालः कुक्करः अभवत् । कानिचित् दिनानि सः इतस्ततः निश्शंकः भूत्वा अभ्रमत् । एकदा सः कञ्चित् सिंहमपश्यत् । सिंहात भीतः सः इत्थम् अधावत यत् सः निश्श्वसितः इव भूत्वा महर्षेः सम्मुखं प्रार्थनामकरोत्-"महर्षे, सिंहः मां खादितुमिच्छतीति ।" 44
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy