SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ रूग्णम्, एकं शवं चापश्यत् । किमहमपि एवं भविष्यामीति चिन्तयित्वा सः संसारात् विरक्तः अभवत् । सः संसारमत्यजत् वनं चागच्छत्। 'गया' नाम स्थाने अश्वत्थस्य नीचैः द्वादश वर्षाणि तपस्याम् आचरत् ज्ञानं चाविन्दत् । तस्मात् कालात् तस्याभिधानं 'बुद्धः' अभवत् । अहिंसा, विचारशुद्धिः कर्मशुद्धिः च तस्य उपदेशानां सारः अस्ति । शब्दार्थाः मासः पूर्णिमा अनन्तरम् परलोकः विमाता-10 पृष्ट संसारः हेतुः साधूदयः खिन्न एवंविध रागः शवः विरक्त अश्वत्थः वर्षम् तपस्या विचारशद्धिः कर्मशुद्धिः उपदेशः सारः = महीना = पूर्णिमा = बाद = परलोक = सौतेली माँ = पूछा हुआ, = संसार = इस (कारण) से = कारण = सज्जन की उन्नति = दुःखी = इस प्रकार का = प्रेम = मृत शरीर = वैराग्य, प्रेम-हीन = पीपल का पेड़ =3 साल = तपस्या = विचारों में पवित्रता = कामों में पवित्रता = उपदेश = निचोड़ (month) (full moon night) (after) (the next world) (step mother) (135) (asked) hiroticar (world) (due to this reason) E) (reason) (rise of the holy man) (sad) (of this kind) (attachment) (dead body) (detached) (peepal tree) (year) (penance) (purity in thought) (purity in action) (teaching) (substance)
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy